% Text title : Tripura Upanishad % File name : tripura-upan.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic Tradition % Transliterated by : Kannan Subramanian % Proofread by : P.P.Narayanaswami (swami at math.mun.ca) % Description-comments : 82/108; Rig-Veda, Shakta Upanishad % Latest update : September 28, 1999, July 2, 2011 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Tripura Upanishad ..}## \itxtitle{.. tripuropaniShat.h ..}##\endtitles ## त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् । अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ AUM वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् । AUM शान्तिः शान्तिः शान्तिः ॥ AUM तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः सन्निविष्टाः । अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ 1॥ नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् ॥ 2॥ एका सा आसीत् प्रथमा सा नवासीदासोनविंशादासोनत्रिंशत् । चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु ॥ 3॥ ऊर्ध्वज्वलज्वलनं ज्योतिरग्रे तमो वै तिरश्श्चीनमजरं तद्रजोऽभूत् । आनन्दनं मोदनं ज्योतिरिन्दो रेता उ वै मण्डला मण्डयन्ति ॥ 4॥ तिस्रश्च ##[## यास्तिस्रो ##]## रेखाः सदनानि भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः । एतत्पुरं ##[## एतत्त्रयं ##]## पूरकं पूरकाणामत्र ##[## पूरकाणां मन्त्री ##]## प्रथते मदनो मदन्या ॥ 5॥ मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी सिद्धिमत्ता । लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती ॥ 6॥ इमां विज्ञाय सुधया मदन्ती परिसृता तर्पयन्तः स्वपीठम् । नाकस्य पृष्ठे वसन्ति परं धाम त्रैपुरं चाविशन्ति ॥ 7॥ कामो योनिः कामकला व्रजपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पूरूच्येषा विश्वमातादिविद्या ॥ 8॥ षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमा देशयन्तः । कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ 9॥ त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले । ##[## पुरं हन्त्रीमुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा । ##]## बृहत्तिथिर्दशा पञ्चादि नित्या सा षोडशी पुरमध्यं बिभर्ति ॥ 10॥ यद्वा मण्डलाद्वा स्तनबिंबमेकं मुखं चाधस्त्रीणि गुहा सदनानि । कामी कलां काम्यरूपां विदित्वा ##[## चिकित्वा ##]## नरो जायते कामरूपश्च काम्यः ##[## कामः ##]## ॥ 11॥ परिसृतम् झषमाद्यं ##[## झषमाजं ##]## फलं च भक्तानि योनीः सुपरिष्कृताश्च । निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ 12॥ सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ 13॥ भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् । समप्रधानौ समसत्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः ॥ 14॥ परिस्रुता हविषा भावितेन प्रसङ्कोचे गलिते वैमनस्कः । शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति ॥ 15॥ इयं महोपनिषत्त्रैपुर्या यामक्षरं परमो गीर्भिरीट्टे । एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या ॥ 16॥ AUM ह्रीम् AUM ह्रीमित्युपनिषत् ॥ AUM वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् । AUM शान्तिः शान्तिः शान्तिः ॥ ॥ इति त्रिपुरोपनिषत् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}