% Text title : Brahmavidya Upanishad % File name : brahmavidya.itx % Category : upanishhat, upanishad % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi (sunderh at hotmail.com) % Proofread by : Sunder Hattangadi (sunderh at hotmail.com) % Description-comments : 40 / 108; Krishna Yajurveda - Yoga Upanishad % Latest update : Feb. 16, 2000 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmavidya Upanishad ..}## \itxtitle{.. brahmavidyopaniShat ..}##\endtitles ## स्वाविद्यातत्कार्यजातं यद्विद्यापह्नवं गतम् . तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे .. AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. अथ ब्रह्मविद्योपनिषदुच्यते .. प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः . रहस्यं ब्रह्मविद्याया ध्रुवाग्निं सम्प्रचक्षते .. 1.. आऊंइत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः . शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा .. 2.. तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः . तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु .. 3.. ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च . आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः .. 4.. यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च . विष्णुश्च भगवान्देव उकारः परिकीर्तितः .. 5.. सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च . ईश्वरः परमो देवो मकारः परिकीर्तितः .. 6.. सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः . उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः .. 7.. मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः . तिस्रो मात्रास्तथा ज्ञेया सोमसूर्याग्निरूपिणः .. 8.. शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते . अर्धमात्र तथा ज्ञेया प्रणवस्योपरि स्थिता .. 9.. पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा . सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा .. 10.. द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि . वरदः सर्वभूतानां सर्वं व्याप्यावतिष्ठति .. 11.. कांस्यघण्टानिनादस्तु यथा लीयति शान्तये . ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता .. 12.. यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते . धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते .. 13.. वायुः प्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः . स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः .. 14.. नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् . आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् .. 15.. सकारं च हकारं च जीवो जपति सर्वदा . नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् .. 16.. तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा . कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः .. 17.. चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः . गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः .. 18.. एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः . यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः .. 19.. नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् .. 20.. स्वप्रकाशचिदानन्दं स हंस इति गीयते . रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः .. 21.. नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः . मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् .. 22.. दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे . अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् .. 23.. जरामरणरोगादि न तस्य भुवि विद्यते . एवं दिने दिने कुर्यादणिमादिविभूतये .. 24.. ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् . बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः .. 25.. हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् . यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् .. 26.. तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह . शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि .. 27.. तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः . हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः .. 28.. आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् . देहजात्यादिसम्बन्धान्वर्णाश्रमसमन्वितान् .. 29.. वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् . गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः .. 30.. गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छृतिः .. 31.. श्रुत्या यदुक्तं परमार्थमेव तत्संशयो नात्र ततः समस्तम् . श्रुत्या विरोधे न भवेत्प्रमाणं भवेदनर्थाय विना प्रमाणम् .. 32.. देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः . आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः .. 33.. हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः . गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् .. 34.. तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः . पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा .. 35.. उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् . ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् .. 36.. पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः . वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला .. 37.. निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः . उपायः सकलस्तद्वदुपेयश्चैव निष्कलः .. 38.. सकले सकलो भावो निष्कले निष्कलस्तथा . एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः .. 39.. अर्धमात्र परा ज्ञेया तत ऊर्ध्वं परात्परम् . पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते .. 40.. ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः . तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः .. 41.. नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् . परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः .. 42.. देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् . तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः .. 43.. मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् . तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते .. 44.. एतत्तु परमं गुह्यमेतत्तु परमं शुभम् . नातः परतरं किञ्चिन्नातः परतरं शुभम् .. 45.. शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् . गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः .. 46.. नापुत्राय प्रदातव्यं नाशिष्याय कदाचन . गुरुदेवाय भक्ताय नित्यं भक्तिपराय च .. 47.. प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् . दातास्य नरकं याति सिद्ध्यते न कदाचन .. 48.. गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः . यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा .. 49.. विषयी विषयासक्तो याति देहान्तरे शुभम् . ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः .. 50.. ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते . चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः .. 51.. इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले . चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत् .. 52.. मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते . प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम .. 53.. तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् . स्वयमेव तु सम्पश्येद्देहे बिन्दुं च निष्कलम् .. 54.. अयने द्वे च विषुवे सदा पश्यति मार्गवित् . कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् .. 55.. पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् . नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् .. 56.. सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् . ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा .. 57.. एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः . तस्माद्योगं समादाय सर्वदुःखबहिष्कृतः .. 58.. योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् . ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् .. 59.. प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः . हंस एव परं सत्यं हंस एव तु शक्तिकम् .. 60.. हंस एव परं वाक्यं हंस एव तु वादिकम् . हंस एव परो रुद्रो हंस एव परात्परम् .. 61.. सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः . पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः .. 62.. कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः . मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् .. 63.. हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् . दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् .. 64.. सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् . निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् .. 65.. मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् . प्राणोऽपानः समानश्चोदानव्यानौ च वायवः .. 66.. पञ्चकर्मेन्द्रियैरुक्ताः क्रियाशक्तिबलोद्यताः . नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः .. 67.. पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः . पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः .. 68.. बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने . अकारेवह्निरित्याहुरुकारे हृदि संस्थितः .. 69.. मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् . ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः .. 70.. रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना . अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः .. 71.. मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः . कण्ठं सङ्कुच्य नाड्यादौ स्तम्भिते येन शक्तितः .. 72.. रसना पीड्यमानेयं षोडशी वोर्ध्वगामिनि . त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा .. 73.. त्रिशङ्खवज्रमोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् . कुण्डलीं चालयन्प्राणान्भेदयन्शशिमण्डलम् .. 74.. साधयन्वज्रकुम्भानि नवद्वाराणि बन्धयेत् . सुमनःपवनारूढः सरागो निर्गुणस्तथा .. 75.. ब्रह्मस्थाने तु नादः स्याच्छाकिन्यामृतवर्षिणी . षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् .. 76.. सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् . आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् .. 77.. दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः . हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः . सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते .. 78.. सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा . उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते .. 79.. पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् . ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः .. 80.. अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् . अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् .. 81.. अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः . अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् .. 82.. अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् . अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् .. 83.. अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः . अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् .. 84.. अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः . अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् .. 85.. अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् . अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् .. 86.. अरजस्कोऽतमस्कोऽहमसत्त्वोस्म्यगुणोऽस्म्यहम् . अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् .. 87.. अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः . अश्रोतोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः .. 88.. अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः . अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः .. 89.. अविद्याकार्यहीनोऽहमवाग्रसनगोचरः . अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् .. 90.. आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् . आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः .. 91.. आनन्दामृतरूपोऽहमात्मसंस्थोहमन्तरः . आत्मकामोहमाकाशात्परमात्मेश्वरोस्म्यहम् .. 92.. ईशानोस्म्यहमीड्योऽहमहमुत्तमपूरुषः . उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् .. 93.. केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः . गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् .. 94.. चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् . ज्योतिर्मयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् .. 95.. तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः . दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् .. 96.. नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः . निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः .. 97.. निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् . निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः .. 98.. पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् . परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् .. 99.. परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः . पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् .. 100.. प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः . एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः .. 101.. बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् . महाज्ञेयो महानस्मि महाज्ञेयो महेश्वरः .. 102.. विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् . वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् .. 103.. विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् . शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् .. 104.. सर्वभूतान्तरात्महमहमस्मि सनातनः . अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः .. 105.. सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् . सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् .. 106.. समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः . सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः .. 107.. स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् . सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् .. 108.. सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः . सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् .. 109.. सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् . सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् .. 110.. एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् .. AUM सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. इति ब्रह्मविद्योपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi (sunderh@hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}