% Text title : Shri Subrahmanya Shadakshara Mantra 2 % File name : subrahmaNyaShaDashAkSharamantraH2.itx % Category : subrahmanya, mantra, ShaT % Location : doc\_subrahmanya % Latest update : March 7, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Subrahmanya Shadakshara Mantra ..}## \itxtitle{.. shrIsubrahmaNyaShaDakSharamantraH ..}##\endtitles ## आचमनं कुर्यात् । मातापितृभ्यां नमः । श्रीगुरुभ्यो नमः । विघ्नेश्वरध्यानम् \- शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ प्राणायामं कुर्यात् । सङ्कल्पम् \- ममोपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसुब्रह्मण्यप्रसादसिध्यर्थं श्रीसुब्रह्मण्यमहामन्त्रजपं करिष्ये । अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य दक्षिणामूर्ति ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । श्रीसुब्रह्मण्यप्रसादसिध्यर्थे जपे विनियोगः । रं बीजं (दक्षिण वक्षस्थलम्) | णं शक्तिः (वाम वक्षस्थलम्) | वं कीलकं (नाभिः) | करन्यासः \- शरवणभव अङ्गुष्ठाभ्यां नमः । रवणभवश तर्जनीभ्यां नमः । वणभवशर मध्यमाभ्यां नमः । णभवशरव अनामिकाभ्यां नमः । भवशरवण कनिष्ठिकाभ्यां नमः । वशरवणभ करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः \- शरवणभव हृदयाय नमः । रवणभवश शिरसे स्वाहा । वणभवशर शिखायै वषट् । णभवशरव कवचाय हुम् । भवशरवण नेत्रतयाय वौषट् । वशरवणभ अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ दिग्विमोकः) ध्यानम् \- सिन्दूरारुणमिन्दुपद्मजयिभिष्षड्भिर्मुखैर्भासितं कारुण्यामृतपूरसुन्दरतरैर्भातं द्विषल्लोचनैः। बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं खड्गं चर्मं पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥ पञ्चपूजा । लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥ मूलमन्त्रः \- ॥ OM शरवणभव ॥ (अष्टाष्टोत्तरशतवारं \- ##108 तिमेस्##) पुनरङ्गन्यासः \- शरवणभव हृदयाय नमः । रवणभवश शिरसे स्वाहा । वणभवशर शिखायै वषट् । णभवशरव कवचाय हुम् । भवशरवण नेत्रतयाय वौषट् । वशरवणभ अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ (दिग्विमोकः) ध्यानम् \- सिन्दूरारुणमिन्दुपद्मजयिभिष्षड्भिर्मुखैर्भासितं कारुण्यामृतपूरसुन्दरतरैर्भातं द्विषल्लोचनैः। बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं खड्गं चर्मं पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥ पञ्चपूजा । लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥ गुह्यातिगुह्यगोप्त्रा त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसान्महेश्वर ॥ अनेन मयाकृत श्रीसुब्रह्मण्यमहामन्त्रजपेन भगवान् सर्वात्मकः सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । श्रीसुब्रह्मण्यः सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥ आचमनम् । लोकाः समस्ताः सुखिनो भवन्तु । श्रीसुब्रह्मण्यः पादारविन्दार्पणमस्तु । श्रीगुरुभ्यो नमः । हरिः OM तत्सत् । इति श्रीसुब्रह्मण्यषडाक्षरमन्त्रः सम्पूर्णः । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}