% Text title : Vishnukritam Shiva Stotram 2 % File name : viShNukRRitaMshivastotram2.itx % Category : shiva, stotra, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 550-568॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnukritam Shiva Stotram 2 ..}## \itxtitle{.. viShNukR^itaM shivastotram 2 ..}##\endtitles ## विष्णुरुवाच \- नमामि विश्वेश्वरमादिदेवं नमामि विश्वोत्तममीशमेकम् । नमामि सर्वाधिकमप्रमेयं नमामि शम्भुं गिरिजासहायम् ॥ 550॥ नमामि कालान्तकमुग्रमीशं नमामि खट्वाङ्गधरं महेशम् नमामि सोमानलभास्कराक्षं नमामि वाहीकृतसन्महोक्षम् । नमामि सर्वाधिककण्ठभूषं नमामि नानाविधदिव्यवेषम् नमामि शुद्धोत्तमभूतिभूषं नमामि संरक्षितभूतशेषम् ॥ 552॥ नमामि सर्वाङ्गमवेद्यमाद्यं नमामि मायारहितं विशुद्धम् । नमामि लोकैकनिदानभूतं नमामि नानाविधसृष्टिहेतुम् ॥ 553॥ नमामि नागेशसमर्चिताङ्घ्रिं नमामि शुद्धेन्दुकलावतंसम् । नमाम्यनेकेन्दुरविप्रभासं नमामि नित्यं करुणार्द्रभावम् ॥ 554॥ नमामि रम्योत्तमवक्त्रचन्द्रं नमामि दीर्घोरुहिरण्यबाहुम् । नमामि शान्ताच्छहिरण्यरूपं नमामि दिव्योरुहिरण्यवर्णम् ॥ 555॥ नमामि सोमं वृषराजकेतुं नमामि शर्वं वरधर्मसेतुम् । नमामि भीमं जगदेकनाथं नमामि रुद्रं जनमोक्षहेतुम् ॥ 556॥ नमामि वीरेश्वरमुग्रवीर्यं नमामि देवं भवनीलकण्ठम् । नमामि सर्वातिहरं सुरेशं नमामि दीर्घोरुजटाकलापम् ॥ 557॥ शिव एव शरण्यपुण्यमूर्तिः शिव एवाखिलदेवचक्रवर्ती । शिव एव विदारितामरार्तिः शिव एवाखिलवेदगीतकीर्तिः ॥ 558॥ त्वदन्यं शरण्यं वरेण्यं न जाने न जाने शिवामेयकुध्रेड्जजाने । त्वदन्यो न देवस्त्वदन्यौ न देवस्त्वदन्यो न देवस्त्वदन्यो न देवः ॥ 559॥ त्वमेव प्रभुः सर्वलोकैकनाथस्त्वमीशस्त्वमाराध्यभूतस्त्वमेव । त्वदन्यो न पूज्यस्त्वदन्यो न पूज्यस्त्वमेवासि पूज्यस्त्वमेवासि सेव्यः ॥ 560॥ त्वदन्यत्परं वस्तु मास्त्येव लोके त्वदन्यो न वेदान्तवेद्यः परेशः । त्वमेवासि सर्वं त्वदन्यन्न किञ्चिद्ध्रुवं सत्यमेतद्ध्रुवं सत्यमेतत् ॥ 561॥ शिवात्परं नेति वदन्ति वेदाः शिवात्परं नेति वदन्ति देवाः । शिवात्परं नेति वदन्ति सिद्धाः शिवात्परं नेति वदन्ति शुद्धाः ॥ 562॥ शिव एवाखिलाराध्यः शिव एव जगत्प्रभुः । न शिवात्परमस्त्येकं सत्यं सत्यं मयोच्यते ॥ 563॥ शिवाज्ञयैव सूर्योऽयं तपति प्रतिवासरम् । शिवाज्ञयैव चन्द्रोऽयं दीपयत्यखिला दिशः ॥ 564॥ शिवाज्ञयैव शैलेन्द्राः फणिदिक्करिणः सदा । धृत्वा तिष्ठन्ति पृथिवीं भोत्या कम्पितमानसाः ॥ 565॥ शिवाज्ञयैव नितरां प्रज्वलत्यनलः सदा । शिवाज्ञयैव वान्त्येते वायवः सुखहेतवः ॥ 566॥ शिवस्यैव प्रसादेन देवेन्द्रः सर्वपालकः । शिवस्यैव प्रसादेन सर्जकोऽपि प्रजापतिः ॥ 567॥ शिवस्यैव प्रसादेन मया प्राप्तं परं पदम् । शिवस्यैव प्रसादेन शम्भुः शम्भुत्वमाप्तवान् ॥ 568॥ ॥ इति शिवरहस्यान्तर्गते विष्णुकृतं शिवस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 550\-568॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 11 . 550-568..## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}