% Text title : Upamanyukritam Shiva Stotram % File name : upamanyukRRitaMshivastotraM.itx % Category : shiva, shivarahasya, stotra % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 12 | 19-41॥ % Latest update : August 20, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Upamanyukritam Shiva Stotram ..}## \itxtitle{.. upamanyukR^itaM shivastotram ..}##\endtitles ## jaya शङ्कर पार्वतीपते मृड शम्भो शशिखण्डमण्डन । मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥ 19॥ सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः । शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥ 20॥ महतः परितः प्रसर्पतः तमसो दर्शनभेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ 21॥ न वयं तव चर्मचक्षुषा पदवीमप्यमित्रीक्षितुं क्षमाः । कृपयाऽभयदेन चक्षुपा सकलेनेश विलोकपाशु माम् ॥ 22॥ त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता नहि वक्तुमीश सा । मधुरं हि पयः स्वभावतो ननु कीदृक्सितशर्करान्वितम् ॥ 23॥ सविषोऽप्यमृतायते भवान् शवमुण्डामरणोऽपि पावनः । भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥ 24॥ अपि शूलधरो निरामयो दृढवैराग्यरतोऽपि रागवान् । अपि भैक्षचरो महेश्वर चरितं चित्रमिदं हि ते प्रभो ॥ 25॥ वितरत्यभिवाञ्छितं नृणां परिपृष्टः किल कल्पपादपः । हृदये स्वत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥ 26॥ सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः । अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौपघैः ॥ 27॥ सविषैरिव भीमपन्नगैः विषयैरेभिरलं परीक्षितुम् । अमृतैरिव सम्भ्रमेण मामभिपिञ्चाशु दयावलोकनैः ॥ 28॥ मुनयो बहवोऽथ धन्यतां गमिताः स्वाभिमतार्थलाभतः । करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुपा ॥ 29॥ प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् । विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥ 30॥ बहवो भवताऽनुकम्पिताः किमितीशान न माऽनुकम्पसे । दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥ 31॥ अशुचि यदि मां नु मन्यसे किमिदं मूर्ध्नि कपालदाम ते । अथ शाठ्यमसाधुसङ्गमं विषलक्ष्मासि न कि द्विजिह्वभृत् ॥ 32॥ विलुठाम्यवनौ किमाकुलः किमुगे हन्मि शिरो भिनद्मि वा । किमु रोदिमि रारटीमि वा कृपणं मां न यदीक्षसे प्रभो ॥ 33॥ शिव सर्वग शर्व सर्वतः प्रणतो देव दयां कुरुष्व मे । नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोस्तु ते ॥ 34॥ क्व दृशं विदधामि किं करोम्यधितिष्ठामि कथं भयाकुलः । कनु तिष्ठसि रक्ष रक्ष मां मयि शम्भो शरणागतोऽस्मि ते ॥ 35॥ शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतः ॥ 36॥ परलोकभयात्प्रतिक्षणं मे हृदयं मुह्यति मुग्धचन्द्रमौले । सदयं परिगृह्य साधु बन्धो कुरु मां निर्भयमर्भकं त्वदीयम् ॥ 37॥ हर हर भव भीम भर्ग शम्भो त्रिनयन रुद्र महेश विश्व शम्भो । हर हर दुरितं त्रिशूलपाणे शिव शिव शङ्कर किङ्करस्तवाहम् ॥ 38॥ यथा मृकण्डोस्तनयं यमारे यथैव पाण्डोस्तनयं मखारे । यथा शिलादस्य सुतं कृपाब्धे तथैत्र मां पाहि पिनाकपाणे ॥ 39॥ \- \- सूतः \- (फलम्) उपमन्युकृतं स्तोत्रं यः पठेच्शिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ 40॥ तत्स्तुत्या मोदितः शम्भुः तं प्राह विनयानतम् । देव्याः पश्यन्मुखाम्भोजं गणानां पश्यतां तदा ॥ 41॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये उपमन्युकृतं शिवस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 12 | 19\-41॥ ## - .. श्रीशिवरहस्यम् . शिवाख्यः चतुर्थांशः . अध्यायः 12 . 19-41.. Notes: Upamanyu ##upamanyu## eulogizes Śiva ##shiva## who appears to him, after due penance.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}