% Text title : tattvAryAstavaH Hymn on Lord Nataraja at Chidambaram % File name : tattvAryA.itx % Category : shiva, stotra % Location : doc\_shiva % Transliterated by : Sridhar Seshagiri sridhar.seshagiri at gmail.com % Proofread by : Sridhar Seshagiri sridhar.seshagiri at gmail.com % Description-comments : Hymn on Lord Nataraja at Chidambaram % Latest update : December 29, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. tattvAryAstavaH Hymn on Lord Nataraja at Chidambaram ..}## \itxtitle{.. tattvAryAstavaH ..}##\endtitles ## शिवकामसुन्दरीशं शिवगङ्गातीरकल्पितनिवेशम् । शिवमाश्रये द्युकेशं शिवमिच्छन्मा वपुष्यभिनिवेशम् ॥ 1॥ गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती । भक्ताशयानुवर्ती भवतु नटेशोऽखिलामयनिवर्ती ॥ 2॥ वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम् । वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः ॥ 3॥ हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः । घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति ॥ 4॥ शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम् । पीलूपमोऽन्धुजीर्यच्छालूराभः कथं विजानीयाम् ॥ 5॥ कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम् । नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम् ॥ 6॥ तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने । चिल्लहरीमुल्ललयन् वल्लभया भिल्लतल्लजो नटति ॥ 7॥ वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः । वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन् ॥ 8॥ ढक्कानिनदैः सूत्राण्यङ्गदनादैरहो महद्भाष्यम् । व्याकरणस्य विवृण्वन् नृत्यति भृत्यान् कृतार्थयन् मर्त्यान् ॥ 9॥ नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत् । man~julatAma~njulatAmahite वस्तुं च तिल्लवने ॥ 10॥ अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः । अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति ॥ 11॥ मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः । ताण्डवमिषोद्धृतैकसवाङ्घ्रिः सर्वान् विबोधयति ॥ 12॥ आपन्नलोकपालिनि कपालिनि स्त्रीकृताङ्गपालिनि मे । शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे ॥ 13॥ भिक्षुर्महेश्वरोऽपि श्रुत्या प्रोक्तः शिवोऽप्युग्रः । अपि भवहारी च भवो नटोऽपि चित्रं सभानाथः ॥ 14॥ नृत्यन्नटेशमौलित्वङ्गद्गङ्गातरङ्गशीकरिणः । भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः ॥ 15॥ कनकसभासम्राजो नटनारम्भे झलंझलंझलिति । मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम ॥ 16॥ पर्वतराजतनूजाकुचतटसंक्रान्तकुङ्कुमोन्मिश्राः । नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मेऽङ्गम् ॥ 17॥ नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः । आदिनटमौलितटिनीपृषतो गोत्रेऽत्र मे स्खलेयुः किम् ॥ 18॥ पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम् । यः क्षयरसिकं कालं जितवान् धत्ते च शिरसि कङ्कालम् ॥ 19॥ तनुजायातनुजायासक्तानां दुर्लभं सभानाथम् । नगतनया नगतनया वशयति दत्त्वा शरीरार्धम् ॥ 20॥ आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः । स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः ॥ 21॥ कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम् । कनकसभां गमयसि रे कनकसभां हा न यापयसि ॥ 22॥ नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से । अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम् ॥ 23॥ कलितभवलङ्घनानां किं करैव चित्सुखघनानाम् । सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम् ॥ 24॥ निनिलीये मायायां न विलिये वा शुचा परं लीये । आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु ॥ 25॥ अधिहेमसभं प्रसभं बिसभङ्गवदान्यधन्यरुचम् । श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम् ॥ 26॥ सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः । सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः ॥ 27॥ पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा । कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः ॥ 28॥ भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च । फललिप्सयाम्रभाजां छायासौरभ्यमाधव्य इव ॥ 29॥ कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि । नटसि निरावृतिसुखितो जहि मायां त्वादृशोऽहमपि तत् स्याम् ॥ 30॥ आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे । त्वन्नटनेऽपि हि नटनं वेदपुरानागमाः समादधति ॥ 31॥ वेधसि सर्वाधीशेऽमेधसि वा मादृशे सरूपकृता । रोधसि शिवगङ्गाया बोधसिरा काचिदुल्लसति ॥ 32॥ हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः । भट्टारकं सभायाः किट्टात्मन्यङ्गके त्यजन्ममताम् ॥ 33॥ श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात् । ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे ॥ 34॥ क्षुल्लककामकृतेऽपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री । पीतामृतोऽप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः ॥ 35॥ सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम् । अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि ॥ 36॥ षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम् । आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम् ॥ 37॥ ॥ इति श्रीतत्त्वार्यास्तवः सम्पूर्णः ॥ ## Encoded by Sridhar Seshagiri seshagir at engineering.sdsu.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}