% Text title : Taravali Stotra % File name : tArAvali.itx % Category : shiva, stotra, shrIdhara-venkaTesha % Location : doc\_shiva % Author : Sri Sridhara Venkatesa (Tiruvisanallur Ayyaval) % Transliterated by : Shree Devi Kumar shreeshrii at gmail.com % Proofread by : Shree Devi Kumar shreeshrii at gmail.com % Description-comments : 29 verses on Siva said to have brought back to life a boy who died of cobra bite % Source : http://sriayyaval.org/works.html % Latest update : October 21, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Taravali Stotra ..}## \itxtitle{.. tArAvalistotram ..}##\endtitles ## निरवधिकरुणार्द्रैर्निह्नुताशेषदोषैः अमृतरसझराणां अन्तरङ्गैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 1॥ श्रियमवनतिभाजां श्रेयसामादधानैः अमृतरसतरङ्गश्रीधुरीणैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 2॥ गजमुखशरजन्मप्रेमगाढोपगूढैः नगदुहितुरमन्दानन्दमूलैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 3॥ गिरिवरतनयायाः केलिकोपे नतस्तत् चरणनखरुचिश्रीवर्मितैरीक्षणैर्द्राक् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 4॥ स्मरहरदयनीयास्मीत्युमायां वदन्त्यां दरहसितमुखेन्दुस्तामपाङ्गैः पिबद्भिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 5॥ नमदमरकिरीटक्रीडदुद्दण्डशुण्डा\- मुखमिभमुखमारादापिबद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 6॥ समदधत मृकण्डोरात्मजे चोपमन्यौ समभिलषितसिद्धिं ये कटाक्षाङ्करास्तैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 7॥ मकुटशशिकिशोरस्यन्दिपीयूषधारा\- मधुरशिशिरभावस्तोमचोरैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 8॥ प्रणमदमरमौलि प्रस्फुरद्रत्नवृन्द\- प्रसृमरकिरणश्रीदत्तहस्तेरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 9॥ प्रणमनकृतिसृष्टा शम्भुना पद्मपङ्क्ति\- प्रविततिरियमित्यध्यस्यमानैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 10॥ प्रणमनपरसंसन्मोक्षसाम्राज्यलक्ष्मी\- वरणकमलमालोदारयापाङ्गभङ्ग्या । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 11॥ गदगणगलनायुः कल्पनोदूढदीक्षैः अभिमतसकलार्थादानदक्षैः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 12॥ भवभरतपतापोपप्लुतानां नतानां श्रमहृदमृतवृष्ट्या सान्द्रकारुण्यदृष्ट्या । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 13॥ दलमपिकुसुमं वा दत्तवद्भ्यो जनेभ्यो विधिवलमथन श्रीविक्रयिण्या दृशा द्राक् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 14॥ अवनमनपराणां आत्मतत्त्वावबोध\- प्रकटनपटुदीपैः प्रस्फुरद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 15॥ अवनमनपराणां आयुरारोग्यवृद्धिं निजचरणरतिञ्चोदञ्चयद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 16॥ हृदि विनतजनानां भक्तिकल्पद्रुवल्ली\- जनिकृदमृतसेकैर्विस्फुरद्भिः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 17॥ गजवदनकराग्राकीर्यमाणस्वचूडा\- तटवरसरिदूर्म्यासेचनैस्तापहारी । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 18॥ निजमकुटतटाञ्चन्निम्नगावीचिविप्रुट्\- प्रकरविकसनेन प्रापयन् तापशान्तिम् । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 19॥ प्रथमभिषगधीशख्यातिमूर्जस्वलां स्वां प्रविदधदवनम्र व्यूहसर्वार्तिहृत्या । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 20॥ प्रवणजनविमोहध्वान्तविध्वंसकेली\- पटुतरदरहास प्रस्फुरञ्चन्द्रिकाभिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 21॥ कुपितशिखरिकन्या चित्तशीतांशुकान्त द्रुतिषु शशिमयूखैः सुन्दरैर्मन्दहासैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 22॥ प्रणमति विहरद्भिस्तत्र संप्रीति दत्त\- प्रविमलतरहारभ्रान्तिदैर्मन्दहासैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 23॥ स्फुटविचकलितार्या तुङ्गवक्षोजकुम्भ\- श्रितकुवलयमालेनामलेन स्मितेन । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 24॥ स्फुरदधररुचिश्रीसङ्गिना पद्मराग\- द्युतिकवचितहीराभेन मन्दस्मितेन । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 25॥ सुकृतिहृदयसौध प्रोल्लसच्चन्द्रिकाभिः दरहसितरुचीभिर्दारितार्तिच्छटाभिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 26॥ कमलजठरनिर्यच्चन्द्रिकाभ्रान्तिकृद्भिः शुभतरदरहासैराननान्निसरद्भिः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम् ॥ 27॥ श्रितजनघनपुण्यश्रेणिमल्लीमतल्ली\- कुसुमसमुदयेनोदारमन्दस्मितेन । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्ति साम्बमूर्तिर्विधत्ताम् ॥ 28॥ तारावलीस्तुतिमिमां तरुणेन्दुमौलेः शृण्वन्ति ये भुवि पठन्ति शिवः स तेषाम् । दीर्घायुरुन्नतविभूतिसुतर्द्धि शम्भु भक्त्याद्यभीष्टमखिलं प्रददाति हृष्टः ॥ 29॥ ॥ इति श्रीश्रीधरवेङ्कटेशार्यकृतौ तारावलीस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}