स्कन्दप्रोक्तं सोमरुद्रार्चनमहत्त्वम्

स्कन्दप्रोक्तं सोमरुद्रार्चनमहत्त्वम्

उमया सहितो देवः सोम इत्यभिधीयते । उमा ज्ञानमयी शक्तिः सैव विद्येति गीयते ॥ १३५॥ विद्याः सर्वा उमारूपा विद्यानामीश्वरः शिवः । विष्णुब्रह्मादिदेवानां प्रभुः साम्बः सदाशिवः ॥ १३६॥ रुद्रपिण्डसमुत्पन्ना ब्राह्मणा रुद्रदेवताः । ततः कार्यं द्विजैनित्यं श्रीरुद्रस्यैव पूजनम् ॥ १३७॥ देवाश्च ब्राह्मणोत्पन्नाः शिवान्या ब्राह्मणाः सुराः । ततो देवैश्च कर्तव्यं रुद्रस्यैव हि पूजनम् ॥ १३८॥ विश्वाधिको ऋषी रुद्रो महान्यद्यपि स स्वयम् । तथापि नित्योऽजन्यत्वाद्भावज्ञानात्मकः स्वयम् ॥ १३९॥ स्वाधिकः पूज्यते लोके पूजा च स्वाधिके मता । स्वतोऽधमे च तुल्ये वा पूजा नैव विधीयते ॥ १४०॥ न शिवादधिको यस्माद्विश्वाधिक इति श्रुतः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १४१॥ स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् । पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ॥ १४२॥ उतामृतत्त्वस्येशान्नो यदन्नेनातिरोहति । एतावानस्य महिमा अतोज्यायांश्च पुरुषः ॥ १४३॥ पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषो देवदेवोत्तोमोत्तमः ॥ १४४॥ पुरुषो वैरुद्र (इत्येव) श्रुतिरेषा यतो मता । यो रुद्रोऽग्नावप्सु रुद्रो यो रुद्रस्त्वोषधीष्वपि ॥ १४५॥ यो विश्वा भुवनान्येको विवेश स परात्परः । विश्वं भूतं च भुवनं चित्रं च बहुधा तु यत् ॥ १४६॥ तज्जातं जायमानं च रुद्राद्रुद्रात्मकं विदुः । ऋचो यजूंषि सामानि रुद्रादेव हि जज्ञिरे ॥ १४७॥ छन्दांसि जज्ञिरे रुद्राज्जज्ञिरे विविधाः प्रजाः । सोमो मत्तानां जनिता सोमो हि जनिता दिवः ॥ १४८॥ सशैलायाः पृथिव्याश्च जनिता सोम एव हि । अग्नेश्च जनिता सोमो नान्यस्य जनिता ध्रुवम् ॥ १४९॥ सूर्याणां जनिता सोमो द्वादशानामपि प्रभुः । चन्द्रस्य जनिता सोमः कलानां जनिता तथा ॥ १५०॥ रुद्रस्य जनिता सोमो यमस्य वरुणस्य च । विष्णोश्च जनिता सोमो ब्रह्मणः पवनस्य च ॥ १५१॥ नदीनां जनितां सोमः समुद्राणामपि प्रभुः । मनसो जनिता सोमः स्कन्दंस्य गणपस्य च ॥ १५२॥ आकाशस्यापि जनिता चौषधीनामपामपि । ब्रह्मणो रुद्रमभ्यर्च्यमनभ्यर्च्य तु यो भ्रमात् ॥ १५३॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं सोमरुद्रार्चनमहत्त्वं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १४ । १३५-१५३॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 14 . 135-153 .. Encoded and proofread by Ruma Dewan
% Text title            : Skandaproktam Somarudrarchanamahattvam
% File name             : somarudrArchanamahattvamskandaproktaM.itx
% itxtitle              : somarudrArchanamahattvam skandaproktaM (shivarahasyAntargatam)
% engtitle              : somarudrArchanamahattvam skandaproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 14 | 135-153||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org