श्रीसिद्धेश्वरस्तोत्रम्

श्रीसिद्धेश्वरस्तोत्रम्

सिद्धेशो ममदैवतं चरगुरो सिद्धेश मां पालय सिद्धेशेन सुरक्षिताश्चरवराः सिद्धेशमीशं भजे । सिद्धेशाय भवेन्मया विरचितं सिद्धशतोऽन्यं न हि सिद्धेशस्य चरोऽस्मि भक्तिरचलासिद्धेश एवास्ति मे ॥ १॥ लिङ्गं नः कुलदैवतं पशुपते लिङ्ग, त्वदीयावयम् लिङ्गं स्तौमि सुरासुरोरग गणालिङ्गेन सन्तारिताः । लिङ्गायास्तुमया विरचितं लिङ्गात्परं नो भजे लिङ्गस्यानुचरोऽस्मि भक्तिरचला लिङ्गे परब्रह्मणि ॥ २॥ पगडदिन्नि बृहन्मठ पालको बसवराजसुनामक पण्डितः । वरशिवागमबोधविशारदो विविधशास्त्रविचक्षण धीरधीः ॥ ३॥ इति श्रीसिद्धेश्वरस्तोत्रं सम्पूर्णम् । Proofread by Vani V.
% Text title            : Shri Siddheshvara Stotram
% File name             : siddheshvarastotram.itx
% itxtitle              : siddheshvarastotram
% engtitle              : siddheshvarastotram
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Indexextra            : (Kannada)
% Latest update         : October 31, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org