% Text title : Shri Siddhalingeshvara Stotram % File name : siddhalingeshvarastotram.itx % Category : shiva, stotra, aShTottarashatanAma % Location : doc\_shiva % Author : mAgaDi shrIvIrappashAstri % Proofread by : Vani V. % Latest update : October 31, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Siddhalingeshvara Stotram ..}## \itxtitle{.. shrIsiddhali~Ngeshvarastotram ..}##\endtitles ## अष्तोत्तरशतम् (मागडि श्री वीरप्पशास्त्रिविरचितम्) नमस्ते मङ्गलाङ्गाय धृतगङ्गाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 1॥ नमस्ते भक्तिवश्याय युक्तगम्याय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 2॥ नमस्ते जितकालाय यतितुङ्गाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 3॥ नमस्ते मदनाराते सदयस्वान्त ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 4॥ नमस्ते सुचरित्राय पापतूलाग्नये नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 5॥ नमस्ते योगिवर्याय रागदूराय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 6॥ नमस्ते विश्वपालाय शाश्वताय नमो नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 7॥ नमस्ते दुष्टशिक्षाय शिष्टरक्षाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 8॥ नमस्ते गुरुरूपाय चररूपाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 9॥ नमस्ते भस्मदिग्धाङ्ग धृतरुद्राक्ष ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 10॥ नमस्ते ज्योतिरूपाय धूतपाशाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 11॥ नमस्ते स्तवमोदाय भवनाशाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 12॥ नमस्ते त्रिजगत्सूत्रधारकानादये नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 13॥ नमस्ते सच्चिदानन्दरूप निर्व्यय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 14॥ नमस्ते सुघृणाम्भोधे भुवनाजेय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 15॥ नमस्ते वीतशोकाय षट्स्थलब्रह्मणे नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 16॥ नमस्ते चिदकूपार तत्त्वकोविद ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 17॥ नमस्ते मुक्तिकोशाय पुण्यसद्माय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 18॥ नमस्ते योगिहृत्कञ्ज सूर्यरूपाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 19॥ नमस्ते गुणभूषाय सत्यभाषाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 20॥ नमस्ते नित्यतृप्ताय भृत्यपालक ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 21॥ नमश्चिच्छक्तियुक्ताय मुक्तिदायक ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 22॥ नमो मोहाद्रिशम्बाय माहात्म्यनिधये नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 23॥ नमो मायागुणाम्भोज नागायशिव ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 24॥ नमस्तेऽष्टमदेभेन्द्र हरये समुदे नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 25॥ नमस्ते षड्द्विषत्तूलानल शङ्कर ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 26॥ नमश्यान्त्यब्धि सोमाय दुःखाहि तार्क्ष्य ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 27॥ नमस्ते दुष्टनाशाय शिष्टतोषक ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 28॥ नमस्सुगुण रत्नौघ करण्डायार्य ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 29॥ नमश्यीतांशुभूषाय लीलाविग्रह ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 30॥ नमस्ते शैवतन्त्रज्ञ कष्टाभ्राशुग ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 31॥ नमस्तेस्तु, निवृत्यध्वचारिणे गुरवे नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 32॥ नमः प्रवृत्तिनाशाय सद्वृत्यादर्श ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 33॥ नमो लिङ्गाङ्गसंयोगविदुषेयतये नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 34॥ नमस्ते श्री षट्स्थलज्ञ सार्वभौमाद्य ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 35॥ नमःपूजक सत्कल्पभूजाय सुहृदे नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 36॥ नमस्ते विश्वगुरुवे प्रमथावृत ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 37॥ नमस्ते शिष्यहृत्पापविच्छेद महते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 38॥ नमश्यिखाचक्रमध्यभासते ख्यात ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 39॥ नमस्तेस्तु शरण्याय बुधगण्याय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 40॥ नमस्ते ब्रह्मवित्पूज्य चित्क्रियाराज ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 41॥ नमस्ते जन्मनाशाय मृत्युदूराय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 42॥ नमस्ते विश्वरूपाय धूततापाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 43॥ नमः श्रुत्यन्त तत्त्वार्थबोधकायाढ्य ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 44॥ नमस्ते निष्कळङ्काय निर्विकल्पाय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 45॥ नमशुद्ध सम्यज्ञाय समताभाव ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 46॥ नमश्यिवस्वरूपाय भवरुग्भिषजे नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 47॥ नमस्ते विधिनिषेधरहितामेय ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 48॥ नमस्ते मोक्षलक्ष्मीश शिक्षिताहित ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 49॥ नमस्ते जघ्द्भागधेयदाय सुक्षण ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 50॥ नमो भक्तमनोभीष्टददते सुधये नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 51॥ नमःपूतचरित्राय सर्वज्ञाय नमो नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 52॥ नमस्ते नागभूषाय भूषितोडुप ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 53॥ नमस्ते धृतकाषाय वस्त्रायानन्त ते नमः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 54॥ पाहिमां परदारघ्नमन्यवित्तापहारिणम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 55॥ पाहिमामनृतोत्सुक्यं कोपविह्वलमानसम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 56॥ पाहिमां दुर्मदोन्मत्तं लोभावेशविजृम्भितम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 57॥ पाहिमां कामसन्तप्तं मात्सर्यगुणलोलुपम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 58॥ पाहिमां विषयासक्तं साधुसन्दोहदुःखदम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 59॥ पाहिमां खलसंसर्गं दुर्भाषणकरोत्तमम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 60॥ पाहिमामुपकारघ्नं पिशुनत्वविहारिणम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 61॥ पाहिमामन्यसुगुरणान् तृणीकृत्य जयोद्वहम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 62॥ पाहिमां सत्यविमुखं नीचञ्चासत्यवादिनम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 63॥ पाहिमां दुर्भवाम्भोधि लुठन्तं गुप्तपातकम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 64॥ पाहिमां शान्तिरहितं रन्ध्रान्वेषणतत्परम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 65॥ पाहिमां त्यक्तसद्धर्मं शिवरामविभञ्जनम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 66॥ पाहिमां कृतविद्वेषमुक्तसद्गुरुदूषणम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 67॥ पाहिमामकृत श्रेष्ठलिङ्ग सद्गुरुपूजनम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 68॥ पाहिमां सर्वसम्पूज्य भस्मरुद्राक्षदूषणम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 69॥ पाहिमां मदभूयिष्ठं मित्रभेदकरं खलम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 70॥ पाहिमामज्ञसङ्गण्यं दुराशाकुलकीलितम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 71॥ पाहिमां जननी भ्रातृ पितृशासन भञ्जनम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 72॥ पाहिमां दुर्वचोरम्यं स्वकीयोदर पोषकम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 73॥ पाहिमामयसम्पृक्तमाधिव्यूह समावृतम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 74॥ पाहिमां लसदाचारविहीनं कूटसाक्षिणम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 75॥ पाहिमां वसुधाभारभूतं दुर्वत्तिगामिनम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 76॥ पाहिमां कुमताचारप्रवर्तकमनारतम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 77॥ पाहिमां दुर्यशोयुक्तं चित्क्रियामार्गतामसम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 78॥ पाहिमां सद्भक्तिशून्यं करुणारसवर्जितम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 79॥ पाहिमामविनीताग्रेसरं पापानुरागिणम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 80॥ पाहिमां दीनभावाङ्कं शरणागतमन्वहम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 81॥ ममापराधसन्दोहं क्षमस्वार्चकवत्सल । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 82॥ अहम्भक्ति विहीनोपि पूजयामिष्टदो भव । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 83॥ त्वत्तः परं देशिकेन्द्रं नजाने मुक्तिदायकम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 84॥ ममस्वान्ते सदा स्थित्वा ज्ञानं देहि गुरूत्तम । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 85॥ त्वदीयपूतचारित्र्यं वर्णयामि सदा मुदा । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 86॥ जय सर्वजगन्नाथ करुणारससागर । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 87॥ जययोगीन्द्र साम्बापरावतार महेश्वर । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 88॥ भवदङ्ग्रिद्वयं दुर्भवाब्धिमग्न नृणां प्लवम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 89॥ मन्त्रमूलं भवद्वाक्यं पूजामूलं पदं तव । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 90॥ मुक्तेस्तवदयाबीजं ध्यानहेतुस्तवाकृतिः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 91॥ प्रणामं कुर्वति मयि तव कोपः कथं भवेत् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 92॥ बालेनरचितेमन्तौ जनकस्तं त्यजेत्किमु । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 93॥ त्वमेव माता पिता दैवं बन्धुर्मित्रं सुखोत्सवम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 94॥ त्वां विना नहि लोकेस्मिन् भवरोगचिकित्सकः । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 95॥ अतस्त्वत्पदमाश्रित्य याचे सुज्ञानसम्पदम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 96॥ मत्वायं भृत्य इति मां त्राहि त्राहि कृपाकर । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 97॥ स्तोत्रं कर्तुं न शक्नोमि न मन्ये पूजनक्रममम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 98॥ यच्छेत्तुष्टि यद्भवतस्तन्मया नविचारितम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 99॥ ज्ञानिभिस्सह पुत्रैश्च मां रक्ष जडधीषणम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 100॥ नभजेभवतस्त्वन्यं संस्थितेदातरित्वयि । नमस्ते सिद्धलिङ्गायं तोण्टदार्याय ते नमः ॥ 101॥ जययोगीन्द्रतिलक पापपङ्कजकुञ्जर । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 102॥ जयमुक्तिरमाकान्त जयनिश्चिन्तनिर्व्यय । नमस्ते सिद्धलिङ्गायं तोण्टदार्याय ते नमः ॥ 103॥ नत्यजत्वं कृपासिन्धो रक्ष मां शरणागतम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 104॥ मद्धृदज्ञानतिमिरं निवारय चिदर्क भो । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 105॥ पापकूपनिमग्नाय मह्यं देहि कराश्रयम् । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 106॥ त्वदङ्घ्रिदर्शनाज्जन्मसफलं देशिकेश्वर । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 107॥ भगवत्पदाब्ज सद्भक्तिं प्रार्थयामि जगद्गुरो । नमस्ते सिद्धलिङ्गाय तोण्टदार्याय ते नमः ॥ 108॥ एतत् स्तोत्रं पठेद्यस्तु सप्राप्नोति महत्सुखम् । वित्तार्थी लभते वित्तं ज्ञानार्थी लभते चिदम् ॥ मोक्षार्थी लभते मोक्षं पुत्रार्थी लभते सुतम् । समस्तेष्टार्थसिद्धिस्स्यात्सयं सत्यमिदं वचः ॥ श्रीमत् तोण्टदार्यस्य स्तोत्रस्याष्टोत्तरं शुभम् । कथितं भक्तिभावेन माकुटी वीर सूरिणा ॥ इति मागडि श्रीवीरप्पशास्त्रिविरचितं श्रीसिद्धलिङ्गेश्वरस्तोत्रं सम्पूर्णम् । ## Proofread by Vani V. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}