शतर्चनकृता शिवस्तुत्यन्तर्गते शिवनामावलिः

शतर्चनकृता शिवस्तुत्यन्तर्गते शिवनामावलिः

ॐ श्रीमन्महेशविभवे नमः । ॐ वृषभध्वजाय नमः । ॐ ध्वस्तान्धकाय नमः । ॐ मकरध्वजदाहकाय नमः । ॐ दम्भापहाय नमः । ॐ गरुडध्वजपूजिताय नमः । ॐ भालेक्षणाय नमः । ॐ पाशापहाय नमः । ॐ पशुपाशविमोचकाय नमः । ॐ पञ्चाननाय नमः । १० ॐ परमाद्भुतविक्रमाय नमः । ॐ पाराय नमः । ॐ पालितसुरासुरमानवाय नमः । ॐ मायापहाय नमः । ॐ मकरन्दरसापहाय नमः । ॐ मानप्रदाय नमः । ॐ मधुराय नमः । ॐ महेश्वराय नमः । ॐ मानातिगाय नमः । ॐ मदमोहविवर्जिताय नमः । २० ॐ मुक्तिप्रदाय नमः । ॐ मुनिमानसमन्दिराय नमः । ॐ मुक्ताकलापकलितामलकुन्तलाय नमः । ॐ मुग्धाननाय नमः । ॐ मुदिताय नमः । ॐ मुकुन्दगाय नमः । ॐ सर्वोत्तमाय नमः । ॐ सकलाय नमः । ॐ समाश्रयाय नमः । ॐ सर्गस्थितिप्रलयकारणकारणाय नमः । ३० ॐ सत्यप्रियाय नमः । ॐ सरसाय नमः । ॐ समङ्गलाय नमः । ॐ भद्राय नमः । ॐ भव्यविभवाय नमः । ॐ भवौषधाय नमः । ॐ भस्मप्रभासमभिभावितभूषणाय नमः । ॐ अर्केन्दुवह्निनयनाय नमः । ॐ गणप्रियाय नमः । ॐ भव्याय नमः । ४० ॐ भव्यभगनेत्रविदारकाय नमः । ॐ भाग्यास्पदाय नमः । ॐ भवतापविनाशकाय नमः । ॐ भक्ताभिवाञ्छितविचित्रफलप्रदाय नमः । ॐ भोगीन्द्रेभोगिमणिराजितकन्धराय नमः । ॐ भोगस्फुरन्मरकतोज्जवलकुण्डलाय नमः । ॐ भोगानुयोगविकसन्मकुटप्रभाय नमः । ॐ भूताधिपाय नमः । ॐ भुजगाधिपकङ्कणाय नमः । ॐ भूतप्रियाय नमः । ५० ॐ भुवनस्थितिकारणाय नमः । ॐ भूभूधरप्रभृतिभूतगणोदराय नमः । ॐ दिव्याय नमः । ॐ दिव्यचरिताय नमः । ॐ दिगम्बराय नमः । ॐ दिव्याम्बराय नमः । ॐ दितिजानलशामकाय नमः । ॐ दीनार्तिहाय नमः । ॐ दिननाथनिषेविताय नमः । ॐ सोमाय नमः । ६० ॐ सोमरुचिरञ्जितशेखराय नमः । ॐ सोमाग्निभानुविततामललोचनाय नमः । ॐ सोपेन्द्रचन्द्रविधिवन्दितपादुकाय नमः । ॐ कालान्तकाय नमः । ॐ कमनीयजटाधराय नमः । ॐ कालाय नमः । ॐ कालविजयाय नमः । ॐ कलाधराय नमः । ॐ कल्याणदाय नमः । ॐ कनकाचलकार्मुकाय नमः । ७० ॐ पुण्याय नमः । ॐ पुण्यहृदयाय नमः । ॐ पुरातनाय नमः । ॐ पूताय नमः । ॐ पूतजनचिन्तितसत्क्रियाय नमः । ॐ पुण्यप्रियाय नमः । ॐ पुरकाननपावकाय नमः । ॐ विश्वाधिकाय नमः । ॐ विधिविष्णुविधारकाय नमः । ॐ वित्ताधिपाय नमः । ८० ॐ विबुधाबुधसर्जकाय नमः । ॐ विस्तारदाय नमः । ॐ विजयाय नमः । ॐ विशोधकाय नमः । ॐ नित्याय नमः । ॐ नित्यनिरवद्यगुणोज्ज्वलाय नमः । ॐ नीतिप्रदाय नमः । ॐ नियताय नमः । ॐ निवृत्तिदाय नमः । ॐ नीहारशैलनिलयाय नमः । ९० ॐ नियामकाय नमः । ॐ निर्धर्मकाय नमः । ॐ निगमागमनिश्चिताय नमः । ॐ निर्णीतवस्तुनिचयाय नमः । ॐ निरामयाय नमः । ॐ निर्धूतपातकहिताय नमः । ॐ निरञ्जनाय नमः । ॐ मृत्युञ्जयाय नमः । ॐ मृतिकालविवर्जिताय नमः । ॐ मृद्धेमरत्नरजताकरवृद्धिकाय नमः । १०० ॐ मृल्लिङ्गपूजकमनोरथपूरकाय नमः । ॐ गानप्रियाय नमः । ॐ गतिर्नृत्तविशारदाय नमः । ॐ गाथामयाय नमः । ॐ गजकृत्तिवरच्छदाय नमः । ॐ गम्यागमाय नमः । ॐ गगनाङ्गणनर्तकाय नमः । ॐ दान्ताय नमः । ॐ दाननिपुणाय नमः । ॐ दयामयाय नमः । ११० ॐ दारिद्र्यदुःखविपिनैकदवानलाय नमः । ॐ दानाय नमः । ॐ दानरहिताय नमः । ॐ दवप्रियाय नमः । ॐ यज्ञाय नमः । ॐ यज्ञपुरुषाय नमः । ॐ यशोमयाय नमः । ॐ यज्ञादिकर्मफलदाय नमः । ॐ यतिप्रियाय नमः । ॐ यज्ञप्रियाय नमः । १२० ॐ यजनादियताश्रयाय नमः । ॐ श्रीविष्णुनेत्रकमलार्चितपादुकाय नमः । ॐ श्रीसेविताद्रितनयातनुसंयुताय नमः । ॐ श्रीभूरुहारुणनवच्छदपूजिताय नमः । १२४ ॥ इति शिवरहस्यान्तर्गते शतर्चनकृता शिवस्तुत्यन्तर्गते शिवनामावलिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ४८९-५०९॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 489-509 .. Notes: The Śatarcanakṛtā Śivastutyāntargate ŚivaNāmāvaliḥ शतर्चनकृता शिवस्तुत्यान्तर्गते शिवनामावलिः has been derived from the Śatarcanakṛtā Śivastutiḥ शतर्चनकृता शिवस्तुतिः that can be referred to from the link given below. Encoded and proofread by Ruma Dewan
% Text title            : Shiva Namavali from Shatarchanakrita Shiva Stuti
% File name             : shivastutiHshatarchanakRRitA.itx
% itxtitle              : shivastutyantargatA shatarchanakRitA shivanAmAvaliH (shivarahasyAntargatA)
% engtitle              : shivastutyantargatA shatarchanakRitA shivanAmAvaliH
% Category              : shiva, shivarahasya, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 489-509|| see corresponding stotra
% Indexextra            : (Scan, stotram)
% Latest update         : May 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org