% Text title : Vetalabhairavabhyam Kritam Shiva Stotram % File name : shivastotramvetAlabhairavAbhyAMkRRitaM.itx % Category : shiva, stotra % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 51 shloka 179-198 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vetalabhairavabhyam Kritam Shiva Stotram ..}## \itxtitle{.. वेतालभैरवाभ्यां कृतं शिवस्तोत्रम् ..}##\endtitles ## वेतालभैरवावूचतुः पञ्चवक्त्रं महाकाव्यं सर्वज्ञानमयं परम् । संसारसागरत्राणं प्रणमावो वृषध्वजम् ॥ 179॥ त्वं परः परमात्मा च परेशः पुरुषोत्तमः । त्वं कूटस्थो जगद्व्यापी प्रधानः परमेश्वरः ॥ 180॥ रूपात्मा त्वं महातत्त्वं तत्त्वज्ञानालयः प्रभुः । साङ्ख्ययोगालयः शुद्धो गुणत्रयविभागवित् ॥ 181॥ त्वं नित्यस्त्वमनित्यश्च जगत्कर्ता लयः स्मृतः । एकोऽनेकस्वरूपश्च शान्तचेष्टो जगन्मयः ॥ 182॥ निर्विकारो निराधारो नित्यानन्दः सनातनः । त्वं विष्णुस्त्वं महेन्द्रस्त्वं ब्रह्मा त्वं जगतां पतिः ॥ 183॥ यो रूपरूपेश्वररत्नमालः सम्भूतिभूतो निरवग्रहश्च । काक्ष्यावतीर्णावगतप्रमाथी योगेश्वरो ज्ञानगतिस्त्वगम्यः ॥ 184॥ प्रमेयरूपात्मधराधराभो भोगीन्द्रबद्धामृतभोगतन्त्रः । सूक्ष्माक्षरस्तत्त्वविदप्रमाथी त्वं देवदेवः शरणं सुराणाम् ॥ 185॥ विकल्पमानापरिहीनदेहः शुद्धान्तधामानुगतैकविद्यः । वर्धिष्णुरुग्रः पुरुषः परात्मा त्वमिन्द्रियौघस्य विचारबुद्धिः ॥ 186॥ त्वं नाथनाथ प्रभवः परेषां गतिर्मुनीनां परयोगिगम्यः । त्वं भूधरो भागधरो ह्यनन्तो विश्वात्मनस्ते बहवः प्रपञ्चाः ॥ 187॥ ज्ञानामृतस्यन्दकपूर्णचन्द्रो मोहान्धकारस्य परः प्रदीपः । भक्तात्मजानां परमः पिता त्वं कामे च पञ्चाननरूपधारी ॥ 188॥ शास्त्राखिलानां प्रथमो विवस्वांस्तनूनपात् त्वं तनुषे गुणौघान् । त्वं ब्रह्मरूपेण करोषि सृष्टिं विष्णुस्वरूपैः सततं स्थितिं च ॥ 189॥ त्वं रुद्ररूपी कुरुषे तथान्तं त्वत्तो न चान्यज्जगतीह वस्तु । त्वं रात्रिनाथो दिवसेश्वरश्च त्वमग्निरापः पवनो धरित्री ॥ 190॥ नभस्तथा त्वं क्रतुतन्त्रहोता त्वमष्टमूर्तिर्भवतो न चान्यत् । अनन्तमूर्तिस्त्विह मुख्यभावान्निगद्यते चाष्टमयी त्रिमूर्तिः ॥ 191॥ अनन्तमूर्ते कथमन्यथा ते सङ्ख्यास्ति रूपस्य यदष्टमूर्तिः । त्वं त्र्यम्बकस्त्वं त्रिपुरान्तकश्च त्वंशम्भुरीशः शमनो विधाता ॥ 192॥ सहस्रबाहुश्च हिरण्यबाहुः सहस्रमूर्तिस्त्विह पञ्चवक्त्रः । प्रभूतनेत्रस्तु षडर्द्धनेत्रः प्रभूतबाहुर्दशबाहुरीशः ॥ 193॥ प्रभूतभोगी मितभोगयुक्तो भोग्यानुसारो निरवग्रहश्च ॥ 194॥ नित्यानित्यस्वरूपाय नित्यधामस्वरूपिणे । परतत्त्वस्वरूपाय नमस्तुभ्यं शिवात्मने ॥ 195॥ नान्तं लिङ्गस्य यस्याप्तं विष्णुना ब्रह्मणा तव । तस्यावां किं विधास्यावः स्तुतिवाक्यं वृषध्वज ॥ 196॥ स्वरूपं यस्य जानन्ति न देवा नापि दानवाः । आलावावां कथन्तु त्वां स्तोष्यावः परमेश्वरः ॥ 197॥ भक्तिमात्रेण देवेश तवावां वृषभध्वज । कुर्वः प्रणामं गौरीश भूयस्तुभ्यं नमो नमः ॥ 198॥ इति कालिकापुराणे एकपञ्चाशत्तमाध्यायान्तर्गतं वेतालभैरवाभ्यां कृतं शिवस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}