शिवप्रोक्तं शिवपूजोपकरणम्

शिवप्रोक्तं शिवपूजोपकरणम्

(शिवगौरीसंवादे) श्रीशिव उवाच - अथातः सम्प्रवक्ष्यामि पूजोपकरणं शिवे । आधिकार्यपि पूजायामुच्यते श‍ृणु सादरम् ॥ १॥ ब्रह्मक्षत्रियविट्छूद्रदेवगन्धर्वमानवाः । यक्षादयोऽपीष्टसिद्ध्यै मामीशं पूजयन्ति हि ॥ २॥ ब्राह्मणैर्देवमुनिभिर्देवैश्चाहरहः शिवे । वेदमन्त्रैरहं पूज्यस्तदन्यैस्तन्त्रमार्गतः ॥ ३॥ आदौ मत्पूजनात्पूर्वं यत्कर्तन्यं तदुच्यते । कर्तव्यकरणाभावे नाधिकारी भविष्यति ॥ ४॥ प्रातः शौचादिकं कृत्वा स्नानं कार्यं प्रयत्नतः । रुद्रसूक्तैर्मार्जनं च कर्तव्यं स्नानतत्परैः ॥ ५॥ जले निमज्ज्य मामीशं ध्यात्वा साम्बं महेश्वरम् । महादेवेति मन्त्रोऽयं जपनीयोऽष्टशः शिवे ॥ ६॥ ततः प्रयत्नतो देवि कर्तव्यं जलतर्पणम् । परिधानं ततः कार्यं वस्त्रचीरादिभिः शिवे ॥ ७॥ तदतन्तरमाचम्य भस्म ग्राह्यं प्रयत्नतः । सद्योजातादिभिर्भस्म ततः समभिमन्त्रयेत् ॥ ८॥ ततः शरीरं सर्वाङ्गं भस्मनोद्धूलयेत्ततः । त्रिपुण्ड्रधारणं कृत्वा जाबालोपनिषत्क्रमात् ॥ ९॥ रुद्राक्षधारणं कार्यं ततोऽङ्गेषु यथाक्रमम् । ततः सन्ध्या प्रयत्नेन कर्तव्या सकुशाम्भसा ॥ १०॥ गोमयेन भुवं सम्यगनुलिप्योत्क्षिप्पेज्जलम् । कुशासनोपविष्टः सन्पूजाद्रव्याणि साधयेत् ॥ ११॥ अष्टौ पात्राणि सङ्ग्राह्याण्यर्घ्यार्थमतिशोभिते ॥ १२॥ तानि सम्प्रोक्ष्य सकुशं जलं तेषु प्रपूरयेत् । पूजयित्वा ततो मन्त्री शुद्धशैवं जपेत्ततः ॥ १३॥ सौवर्णं राजतं ताम्रमथवा मृण्मयं शिवे । शिवलिङ्गाभिषेकाय पात्रं ग्राह्यं प्रयत्नतः ॥ १४॥ बिल्वपत्राणि तत्पात्रे स्थापनीयानि यत्नतः । तदुपर्येव संस्थाप्यं शिवलिङ्गं प्रयत्नतः ॥ १५॥ ततो रौद्रेण मन्त्रेण सम्प्रोक्ष्यार्चनसाधनम् । भस्मनाङ्गानि सम्मृज्य सङ्कल्पं च समाचरेत् ॥ १६॥ ततः कुन्देन्दुधवलं मामुमारमणं शिवम् । ध्यात्वा नमः शिवायेति मन्त्रेण समुपस्पृशेत् ॥ १७॥ जलकुम्भं भस्मपूतं स्पृष्ट्वा मूलमनुं पठेत् । मूलमन्त्रस्तु सर्वत्र शिवपञ्चाक्षरः स्मृतः ॥ १८॥ पठनीयोऽन्यमन्त्रान्ते मूलमन्त्रस्तु सर्वतः । मूलमन्त्रोपमन्त्रास्तु सर्वेमन्त्रा यतः स्मृताः ॥ १९॥ सुगन्धिजलमीशान पवित्र कलशाहृतम् । अभिषेकार्थममलमर्घ्यार्थं च महेश्वर ॥ २०॥ इत्युक्त्वा शङ्करं ध्यात्वा सर्वदेवशिखामणिम् । पञ्चाक्षरजपः कार्यो दशवारं प्रयत्नतः ॥ २१॥ ततोऽष्टमूर्तये मह्यमर्घ्याण्यपि निवेदयेत् । अर्घ्यमन्त्राश्च विविधास्तेऽप्युन्ते मयाधुना ॥ २२॥ पृथिवीविश्वरूपेश पृथिवीजनक प्रभो । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ २३॥ जलरूप महादेव जलप्रभवकारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ २४॥ तेजोरूप महेशान तेजोजनक शङ्कर । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ २५॥ वायुस्वरूप मायात्मन्वायुप्रभवकारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ २६॥ आकाशरूप सर्वेश व्योमोत्पत्त्येककारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ २७॥ सूर्यस्वरूप सूर्येश शिव सूर्यैककारण । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ २८॥ चन्द्रस्वरूप चन्द्रात्मंश्चन्द्रशेखर सर्वग । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ २९॥ यज्वमूर्ते जगन्मूर्ते यज्ञकर्मफलप्रद । गृहाणार्घ्यमिदं शम्भो प्रसीद सुरसत्तम ॥ ३०॥ अष्टावर्घ्याणि देयानि मन्त्रैरेतैर्यथाक्रमम् । श्वेतशाल्यक्षताप्लुष्टबिल्वपत्रयुतैर्जलैः ॥ ३१॥ ततः पञ्चामृतैः शुद्धैरभिषेकं समाचरेत् । पञ्चामृतस्नानमध्ये जलस्नानं समाचरेत् ॥ ३२॥ क्षीरं गव्यमिदं शुद्धं जलसंयुतमीश्वर । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ ३३॥ दधिगव्यमिदं शुद्धं परिष्कृतमुमापते । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ ३४॥ घृतमेतन्महादेव सुगन्धं गव्यमुत्तमम् । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ ३५॥ नवं मधु समानीतमिदं कीटाद्यदूषितम् । अभिषेकार्थमानीतं गृहाणेदं महेश्वर ॥ ३६॥ शर्करेयं समानीता सीताकीटाप्रदूषिता । अभिषेकार्थमानीता गृहाणेमां महेश्वर ॥ ३७॥ एवं पञ्चामृतैरीशमभिषिच्य ततः परम् । साङ्गेन नमकेनेशं साङ्गं मामभिषेचयेत् ॥ ३८॥ जलधारामविच्छिन्नां भक्तया सम्पादयेदपि । सा धाराऽमृतधारा सा मुक्तिधारा मम प्रिया ॥ ३९॥ ततस्तुः कल्पनीयं वै बिल्वपत्रोत्तरासनम् । हेमादिनिर्मितं दिव्यं मूलमन्त्रेण भक्तितः ॥ ४०॥ ततो नवेन शुद्धेन वस्त्रेण परिवृत्य माम् । सितेन भस्मना सम्यगर्चयेन्मूलमन्त्रतः ॥ ४१॥ चन्दनेन सुगन्धेन मूलमन्त्रेण पूजयेत् । मध्ये त्वेकैकपूजान्ते देयमाचमनं मम ॥ ४२॥ ततः शाल्यक्षतैःश्वेतैरर्चयेन्मां तिलान्वितैः । ततो बिल्वदलैः शुद्धैरर्चयेदघनाशकैः ॥ ४३॥ बिल्वपत्रं गृहाणेश बिल्वपत्रप्रिय प्रभो । प्रसीद भगवन् शम्भो पातकानि हरस्व मे ॥ ४४॥ अमुं मन्त्रं समुच्चार्य मूलमन्त्रमपि प्रिये । बिल्वपत्रैः समभ्यर्च्य पुष्पैरपि समर्चयेत् ॥ ४५॥ साज्येनागरुसारेण सुगन्धेन महेश्वरि । धूपस्ततः कल्पनीयो मह्यं यत्नपुरःसरम् ॥ ४६॥ धूपं गृहाण देवेश सुगन्धं सवृतं शिव । पातकानि हरस्वेश धूपदानेन सादरम् ॥ ४७॥ दीपं गृहाण देवेश पातकध्वान्तनाशक । प्रसीद पार्वतीनाथ दोनवन्धो दयानिधे ॥ ४८॥ इति दत्त्वा धूपदीपौ नैवेद्यं परिकल्पयेत् । ततः परं कल्पनीयं करोद्वर्तनमादरात् ॥ ४९॥ ततः परं धूपदीपौ ताम्बूलं च ततः परम् । ततः पुनर्दीपदा देयावत्यन्तभक्तितः ॥ ५०॥ गृहाण परमेशान ताम्बूलमिदमुत्तमम । एलालवङ्गकर्पूरपरिष्कृतमुमापते ॥ ५१॥ ततः प्रदक्षिणा कार्या द्वादशैकादशाथवा । ततः प्रणामाः कर्तव्या एक विंशतिसङ्ख्यया ॥ ५२॥ नर्तनं च ततः कार्यं साम्बध्यानपुरस्सरम् । शिवपञ्चाक्षरः शुद्धो जपनीयः प्रयत्नतः ॥ ५३॥ अष्टोत्तरसहस्रं तु न्यासध्यानपुरःसरम् । शिवपञ्चाक्षरो जप्यो यद्वा न्यासादिकं विना ॥ ५४॥ ततः परं बिल्वपत्रैः पुष्पैर्नानाविधैरपि । पुनः पूजा प्रयत्नेन कर्तव्या मह्यमादरात् ॥ ५५॥ ततो नानाविधैः स्तोत्रैः स्तोतव्योऽहं प्रयत्नतः । ततश्छत्रं चामरं च दर्पणं च निवेदयेत् ॥ ५६॥ पुनर्नत्वा क्षमस्वेति संस्पृशेद्ध्यानपूर्वकम् । स्पर्शं कृत्वा पुनर्मन्त्रममुमेव पठेच्छिवे ॥ ५७॥ अयं मे इति मन्त्रेण स्पृष्ट्वा हस्ततलेन माम् । अष्टोत्तरशतं मन्त्रो जपनीयः षडक्षरः ॥ ५८॥ एवं पूजाऽन्वहं कार्या त्रिषु लोकेषु सादरम् । नित्यपूजेयममले भुक्तिमुक्तिफलप्रदा ॥ ५९॥ प्रातः सन्ध्यां विधायादौ पूजनीयोऽन्वहं शिवे । कार्यमन्यन्न कर्तव्यं मामनभ्यर्च्य सादरम् ॥ ६०॥ एवं प्रयत्नतः कार्यं शक्तेन मम पूजने । यथाकथञ्चित् कर्तव्यमशक्तेनापि सर्वथा ॥ ६१॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवपूजोपकरणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १७ । १-६१॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 17 . 1-61 .. Notes: Śiva शिव details to Pārvatī पार्वती about the means and procedures of conducting Śiva Pūjā शिव पूजा. He mentions about worshipping His AṣṭaMūrtī अष्टमूर्ती forms (that correspond to the AṣṭaVasu अष्टवसु) viz., Viśvarūpeśa विश्वरूपेश (Pṛthivī पृथिवी), Mahādeva महादेव Jala जल, Maheśa महेश Teja तेज, Māyātman मायात्मन् Vāyu वायु, Sarveśa सर्वेश Ākāśa आकाश, Sūryeśa सूर्येश Sūrya सूर्य, Candraśekhara चन्द्रशेखर Candra चन्द्र, Jaganmūrtī जगन्मूर्ती Yajñamūrtī यज्ञमूर्ती; and that He is the Source of their creation. He further tells about the use of Pañcāmṛta पञ्चामृत, japa जप of His Mūla Mantra मूल मन्त्र - the Pañcākṣara Mantra पञ्चाक्षर मन्त्र, Dhyāna ध्यान of His AṣṭottaraSahasranāma अष्टोत्तरसहस्रनाम and AṣṭottaraŚataanāma अष्टोत्तरशतनाम, and japa जप of His Ṣaḍakṣara Mantra षडक्षर मन्त्र. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Shivapujopakaranam
% File name             : shivapUjopakaraNamshivaproktaM.itx
% itxtitle              : shivapUjopakaraNam shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivapUjopakaraNam shivaproktaM
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 17 | 1-61||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org