श्रीशिवगुरुस्तोत्रम्

श्रीशिवगुरुस्तोत्रम्

(अनुष्टुप्छन्दः) अहमस्मि सदा भामि कदाचिन्नाहमप्रियः । यदेवं प्रस्फुटं स्वेन तं शिवं प्रणतोऽस्म्यहम् ॥ १॥ अमदर्थं न हि प्रेयो मदर्थं सम देव हि । परप्रेमास्पदं यद्धि तं शिवं प्रणतोऽस्म्यहम् ॥ २॥ परप्रेमास्पदत्वाद्वा योऽविनाशः स्वभावतः । आनन्दं ब्रह्म चात्मेति तं शिवं प्रणतोऽस्म्यहम् ॥ ३॥ जाग्रत्स्वप्नसुषुप्तीनां साक्ष्यतो यदतद्दशम् । अवस्थात्रयनिर्मुक्तं तं शिवं प्रणतोऽस्म्यहम् ॥ ४॥ यस्मात्परतरं नास्ति नेति नेति श्रुतिर्जगौ । भासा यस्य जगद्भाति तं शिवं प्रणतोऽस्म्यहम् ॥ ५॥ आभारूपस्य विश्वस्य भानं भासां निधेर्विना । नैव कल्पेत भारूपं तं शिवं प्रणतोऽस्म्यहम् ॥ ६॥ चिद्विवर्तं श्रुतिर्ब्रूते कारणं जगतोऽस्य यत् । चिद्रूपं ब्रह्म चात्रेति तं शिवं प्रणतोऽस्म्यहम् ॥ ७॥ यस्मिन्नाभाति सर्वं यज्जगद्गन्धर्वपत्तनम् । चिदाकाशं तमात्मानं श्रीशिवं प्रणतोऽस्म्यहम् ॥ ८॥ यतश्चेमानि भूतानि जायन्ते परमात्मनः । स्थित्वा यस्मिन् लयं यान्ति तं शिवं प्रणतोऽस्म्यहम् ॥ ९॥ जगतः स्थितिनाशाभ्यां यच्च किञ्चिन्न हीयते । सद्रूपं ब्रह्म चात्मेति तं शिवं प्रणतोऽस्म्यहम् ॥ १०॥ मायामेघो जगन्नीरं वर्षत्वेष यथा तथा । सच्चिदंशस्वरूपं तं श्रीशिवं प्रणतोऽस्म्यहम् ॥ ११॥ यत्कृपालेशतः सर्वा दैवी सम्पत्प्रजायते । ब्रह्मभूमादिनामानं तं शिवं प्रणतोऽस्म्यहम् ॥ १२॥ नमस्त्वैक्यं श्रुतिर्वक्ति यतः स्वात्मप्रसिद्धये । सोऽहं बुद्ध्या तमात्मानं श्रीशिवं प्रणतोऽस्म्यहम् ॥ १३॥ मनसा वचसा ग्राह्यं चापरोक्षात्स्वमात्रकम् । अहंस्फूर्तेः परं भान्तं तं शिवं प्रणतोऽस्म्यहम् ॥ १४॥ यत्र नासन्नसद्रूपे नाहङ्कारो न संसृतिः । केवलं चित्सुखं यच्च तं शिवं प्रणतोऽस्म्यहम् ॥ १५॥ सालम्बं हि परित्यज्य निरालम्बं समाश्रयेत् । आदृत्येमं श्रुतेः पक्षं तं शिवं प्रणतोऽस्म्यहम् ॥ १६॥ परोक्षतापरिच्छेदशाबल्याऽपोह्यनिर्मलम् । तदसीति गिरा लक्ष्यं तं शिवं प्रणतोऽस्म्यहम् ॥ १७॥ (वसन्ततिलकवृत्तम्) चिद्वल्कलाम्बरधरं परमेकमाद्यं आनन्दसान्द्रममलं निजबोधमात्रम् । ब्रह्मैव शाश्वतमिहास्ति विबोधयन्तं श्री सद्गुरुं परशिवं सततं नमामि ॥ १८॥ (शार्दूलविक्रीडितवृत्तम्) रज्जौ सर्प इवास्ति यस्य निलये जीवेशभानं च यत् सम्पूर्णं चिदिहास्ति नैवमितरद्धानं च नाहं यतः । आनन्दे परमे मठे सुविमले स्वस्थं परं यन्महः तस्मै श्री गुरुमूर्तये नम इति स्वैक्यं सदैवास्तु मे ॥ १९॥ (वसन्ततिलकवृत्तम्) अब्धेर्यथा न खलु भाति विभिन्नमेतत् डिण्डीरबुद्बुदतरङ्गजलं तथैव । जीवेश्वरौ जगदिदं न विभिन्नमस्मात् तेनैव पूर्णममलें निजबोधमात्रम् ॥ २०॥ निर्भिन्नभिन्नमपि यत्र न वस्तु किञ्चित् यस्मिन्न विश्वमखिलं न मनो वचांसि । मौनं परं भवति यच्च सुखैकमाद्यं तं श्रीशिवं गुरुवरं सततं नमामि ॥ २१॥ स्तोत्रं त्विदं पठति नित्यमनन्यभक्त्या सेवां सदा परिचरन्गुरुसन्निधौ यः । तस्मै ददाति विमलं परमात्मरूपं स्वीयं सदा सुखघनं शिवसद्गुरुर्नः ॥ २२॥ भक्ताः पठन्तु निखिला विमलं यशश्च श्रुत्योदितं विगतमोहभवोहि यस्मात् । ब्रह्मैव शाश्वतमहं न च वस्तुजातं मत्वा न शोचति गुरुं शरणं प्रपन्नः ॥ २३॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीशिवगुरुस्तोत्रं सम्पूर्णम् । संस्कृत वाङ्मये प्राथमिकोऽयं स्तवः । रचना स्थलं - श्रीक्षेत्र सज्जनगिरि चैत्र १९३६ In some prints the following are added मृत्योः स मृत्युमाप्नोनि यस्तु नानेव पश्यति । श्रुतिब्रूते यतस्तस्मात् तं शिवं प्रणतोऽस्म्यहम् ॥ १३॥ नमस्त्वेक्यं श्रुतिवङ्क्ति यतःस्वात्मप्रसिद्धये । सोहं बुध्चा तमात्मानं तं शिवं प्रणतोऽस्म्यहम् ॥ १४॥ Proofread by Manish Gavkar
% Text title            : Shri Shivaguru Stotram 2
% File name             : shivagurustotram2.itx
% itxtitle              : shivagurustotram 2 (shrIdharasvAmIvirachitam ahamasmi sadA bhAmi kadAchinnAhamapriyaH)
% engtitle              : shivagurustotram 2
% Category              : shiva, shrIdharasvAmI, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org