% Text title : Sutaproktam Shivavishvadhikyapramanam Tatha Shivadveshaprakaravarnanam % File name : shivadveShaprakAravarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 13 | 37-84॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sutaproktam Shivavishvadhikyapramanam Tatha Shivadveshaprakaravarnanam ..}## \itxtitle{.. सूतप्रोक्तं शिवविश्वाधिक्यप्रमाणं तथा शिवद्वेषप्रकारवर्णनम् ..}##\endtitles ## सूतः शिवं विश्वाधिकं साम्बमनन्यसदृशं प्रभुम् । योऽन्यथा मनुते मोहात्स भवेत्पुल्कसाधमः ॥ 37॥ शिवद्वेषोऽपि विविधः स मयात्र निरूप्यते । श्रोतव्यं सावधानेन शुद्धनिश्चलचेतसा ॥ 38॥ विष्ण्वादिदेवतासाम्यं यो वदेदीश्वरे शिवे । स दुर्भगः शिवद्वेष्टा द्वेषस्तत्साम्यधीः शिवे ॥ 39॥ शिवेन देवदेवेन सदृशो नास्ति सर्वथा । तस्माद्विश्वाधिकत्वेन शिवः सर्वश्रुतिश्रुतः ॥ 40॥ यतः श्रुतौ शिवान्यस्य विष्णोराराधनं द्विजाः । विश्वाधिकत्वं नैवोक्तं स्तोत्रार्थमपि सर्वथा ॥ 41॥ अतो विश्वाधिको रुद्रः कथं विष्णुसमो भवेत् । रुद्रो विश्वाधिकः श्रेष्ठो देवोत्तम इति श्रुतेः ॥ 42॥ विप्रा विश्वाधिको रुद्रो यदि विष्णुसमस्तदा । श्रुतिर्विश्वाधिको रुद्रो ह्यन्येषां बाधिता भवेत् ॥ 43॥ विष्णोर्विश्वाधिकः सोमो जनितेति श्रुतिर्यतः । ततो विष्णुर्न सोमेन जनकैन समो ध्रुवम् ॥ 44॥ पवनादिभिरप्येनं न सोमः सोम उच्यते । सोमोऽयं पवनादीनां जनितेति श्रुतिर्यतः ॥ 45॥ शिवं विश्वाधिकत्वेन श्रुतिश्रुतमनामयम् । यो विष्णुसाम्यतां ब्रूयात्स देवेभ्यो बहिष्कृतः ॥ 46॥ विश्वाधिकः शिवो नेति यो वदेन्मोहतोऽपि वा । स नूनं कर्मचण्डालो रौरवाय प्रकल्पते ॥ 47॥ विश्वाधिके महारुद्रे यो विष्णुसमतां वदेत् । स नूनं कर्मचण्डालो रौरवाय प्रकल्पते ॥ 48॥ विश्वाधिकं महारुद्रं योऽन्यथा वर्णयेद्भ्रमात् । स नूनं कर्मचण्डालः कुम्भीपाकाय कल्पते ॥ 49॥ चक्राङ्कग्रावसाम्येन शिवलिङ्गस्य पूजनम् । शिवद्वेषः सुतद्वेषः सर्वथा निरयप्रदः ॥ 50॥ शिवलिङ्गं शिवाकारं चक्राङ्कप्रस्तरैः सह । तं निवेश्य महापापैः संयुतो भवति ध्रुवम् ॥ 51॥ अत्युत्तमस्थानसंस्थं शिवलिङ्गं शिवात्मकम् । पूजनीयं प्रयत्नेन त्यक्त्वान्याराधनं द्विजाः ॥ 52॥ पतिव्रता यथा भक्तया पतिमात्रपरायणा । तथा द्विजैः शिवो ध्येयः शिवः पूज्यो न संशयः ॥ 53॥ महेश्वरातिरिक्तं यो भ्रमेणाराधयेदपि । स चण्डाल इति ज्ञेयः सत्यं सत्यं न संशयः ॥ 54॥ विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यते । स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ॥ 55॥ सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः । भस्मना रहितं कर्म वृथा भवति सर्वथा ॥ 56॥ विभूतिधारणं त्यक्त्वा कुर्वन्हेमतुलामपि । तत्फलं न समाप्नोति पतितोऽपि भविष्यति ॥ 57॥ सन्ध्याशिवार्चनादीनि कर्माण्येतानि वस्तुतः । वैदिकानि ततस्तेषु कर्तव्यं भस्मधारणम् ॥ 58॥ यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः ॥ तथा सन्ध्या (पूजा) न कर्तव्या विभूतिरहितैरपि ॥ 59॥ गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् । विभूतिधारणेऽप्य(त्व)न्यो नास्ति प्रतिनिधिध्रुवम् ॥ 60॥ विभूतिधारणाभावे सन्ध्यात्यागोऽपि वस्तुतः । द्विजो न प्रच्यवत्येव नाधिकारी यतस्तदा ॥ 61॥ विभूतिधारणाभावे यदि सन्ध्यां करोति सः । प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः ॥ 62॥ यथाऽधीतांस्त्यजन् वेदान्प्रत्यवैति द्विजोत्तमः । प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः ॥ 63॥ सन्ध्यायां नाधिकारोऽस्ति मूर्छितानां यथा तथा । विभूतिरहितानां च सन्ध्यायां नाधिकारिता ॥ 64॥ सम्पादनीयं यत्नेन श्रौतभस्म सदा द्विजैः । स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः ॥ 65॥ यादृशं तादृशं वास्तु पवित्रं भस्म सम्मतम् । धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु ॥ 66॥ न संविशन्ति पापानि भस्मलिप्तं नरं सदा । कर्तव्यमतियत्नेन ब्राह्मणैर्भस्मधारणम् ॥ 67॥ यत्कृतं भस्मलिप्तेन श्रीमहादेवपूजनम् । तत्सर्वाभीदं तस्मात्कर्तव्यं भस्मधारणम् ॥ 68॥ शिवस्यार्धनमस्कारः शिवद्वेष इति श्रुतः । स पुण्यनाशकस्तस्मात्तत्कर्ता पापकृद्भवेत् ॥ 69॥ साष्टाङ्गं दण्डवद्भूमौ प्रणामो भक्तिपूर्वकम् । निरन्तरं द्विजैः कार्यः शाम्भवेभ्यस्तथैव हि ॥ 70॥ शिवस्यार्धेनमस्कारो महादोषावहो भुवि । स पुण्यनाशकस्तस्मात्तत्कर्ता पापकृद्भवेत् ॥ 71॥ साष्टाङ्गं दण्डवद्भूमौ प्रणामो भक्तिपूर्वकः । कर्तव्यः श्रीमहेशाय देवाधीशाय सर्वदा ॥ 72॥ महेश्वरजनद्वेषः शिवद्वेष इति श्रुतः । स पुण्यनाशकस्तस्मात्तत्कर्ता पापकृद्भवेत् ॥ 73॥ स द्वेषः पापफलदः पापकर्मप्रवर्धकः । शिवभक्ताः पूजनीया स्वशक्त्या साधुसम्मताः ॥ 74॥ हेमरौप्यान्नवस्त्राद्यैः प्रीणनीयाः प्रयत्नतः । शाम्भवान्मधुरालापैः प्रणामाद्यैश्च सन्ततम् ॥ 75॥ यः प्रणीयेत्स गौरीशं प्रीणयत्येव वस्तुतः । या कृता शाम्भवे पूजा सा शम्भोरेव वस्तुतः ॥ 76॥ साक्षादभ्यर्चितः शम्भुः शाम्भवस्यैव पूजया । यतः शम्भोः प्रियतमाः शाम्भवा भस्मभूषणाः ॥ 77॥ ततः कर्तव्यमनिशं शाम्भवाभ्यर्चनं मुदा । सदाशिवकथाभिन्नकथाश्रवणवाचने ॥ 78॥ शिवद्वेषो दुरन्तोऽसावघोरनरकप्रदः । श्रोतव्याः सर्वदाऽनेन सदाशिवकथाः शुभाः ॥ 79॥ ततस्ता मोक्षदाः श्रौताः सर्वपातकनाशकाः । कीर्तनीयो महादेवो जिह्वया पुण्यपूतया ॥ 80॥ महेशकीर्तनं यस्मान्महापातकनाशकम् । भुक्तिमुक्तिप्रदं पुण्यं शिवश्रवणकीर्तनम् ॥ 81॥ ततस्तैर्यत्नतः कार्यं ब्राह्मणाद्यैर्मुमुक्षुभिः । शिवेतरसुरध्यानं शिवद्वेष इति श्रुतिः ॥ 82॥ स द्वेषः सर्वपुण्यान्नि विनाशयति सर्वथा । एतत्प्रभृतयो द्वेषा बहवः पापहेतवः ॥ 83॥ तस्मादेतादृशैः पापैः पच्यन्ते नरके जनाः । तस्मादेतादृशैर्दोषैविमुक्ता ये भवादृशाः ॥ 84॥ ॥ इति शिवरहस्यान्तर्गते सूतप्रोक्तं शिवविश्वाधिक्यप्रमाणं तथा शिवद्वेषप्रकारवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 13 | 37\-84॥ ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 13 . 37-84 .. Notes: Sūta ##sUta## elucidates the Supremacy of Śiva ##shiva## and enumerates the types of Śivadveṣa ##shivadveSha##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}