% Text title : Atrikrita Shivacharanavandana % File name : shivacharaNavandanatrikRRitA.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 14 | 85-96|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Atrikrita Shivacharanavandana ..}## \itxtitle{.. atrikR^itA shivacharaNavandanA ..}##\endtitles ## pAvito.asmi mahAdeva prasanno.asi yato mama | ito.apyabhIShTamanyanme kimasti karuNAnidhe || 85|| yadviShNunetrabhramarAlIDhaM te padapa~Nkajam | mayA dR^iShTaM mahAdeva kimabhIShTamataH param || 86|| yatsiddhahR^itpa~NkajagaM tava pAdAbjamuttamam | mayA dR^iShTaM mahAdeva kimabhIShTamataH param || 87|| yaddhyAtaM yogivaryaste pAdamadmamabhIShTadam | mayA dR^iShTaM mahAdeva kimabhIShTamataH param || 88|| viShNunetrArchitaM yatte padadvandvamanuttamam | mayA dR^iShTaM mahAdeva kimabhIShTamataH param || 89|| yatte shrutishiroratnaM charaNadvandvamuttamam | mayA dR^iShTaM mahAdeva kimabhIShTamataH param || 90|| yanmaunimAnasasarohaMsabhUtaM padAmbujam | mayA dR^iShTaM mahAdeva kimabhIShTamataH param || 91|| yadanAyAsena mokShAya kalpate padapa~Nkajam | tatte dR^iShTaM mahAdeva kimabhIShTamataH param || 92|| pUrNA manorathAH sarve yaNpadadvandvandarshanAt | tatte dR^iShTaM mahAdevaM kimmabhIShTamataH param || 93|| dhanyaM mama kulaM jAtaM yatpadadvandvadarshanAt | kR^itArtho.asmi kR^itArtho.asmi mahAdeva kR^ipAnidhe || 94|| machchittabhramaro nityamasmiMstvatpadapa~Nkaje | yathA tiShThati devesha tathA kuru maheshvara || 95|| asya dehasyAvasAne mokShapAtraM kuruShva mAm | na tvadanyo mokShaheturiti vedA vadanti yat || 96|| || iti shivarahasyAntargate atrikR^itA shivacharaNavandanA sampUrNA || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 14 | 85\-96|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 14 . 85-96 .. Notes: Ṛṣi Atri ##R^iShi atri## expresses the gratification that he is experiencing at having witnessed the Presence of Śiva ##shiva## and pays obeisance to His Feet - Caraṇadvandva ##charaNadvandva## Ṛṣi Atri ##R^iShi atri## then beseeches Śiva ##shiva## to bestow upon him the Liberation i.e. Mokṣa ##mokSha## when he leaves his mortal coil.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}