शिवप्रोक्तं शिवभक्तिर्फलोपदेशम् २

शिवप्रोक्तं शिवभक्तिर्फलोपदेशम् २

- शिवपार्तवतीसंवादे - श्री सदाशिव उवाच - मयि यस्यं समुद्भूता भक्तिरव्यभिचारिणी । स दुःखसागरं तीर्त्वा मयि संविशति प्रिये ॥ ५७४॥ यस्य भक्तिरविच्छिन्ना मयि जाताऽनपायिनी । तस्याहं सुलभो देवि दुर्लभोऽपि न संशयः ॥ ५७५॥ यो मां यत्नैर्महादेवं भजन्ति श्रद्धयान्विताः । भावये तानहं देवि हृदये मणिवत्सदा ॥ ५७६॥ स्वतन्त्रोऽपि महादेवः सोऽहं भक्तैर्वशीकृतः । अवश्योऽप्यहमीशानो मद्भक्तवशगोऽस्म्यहम् ॥ ५७७॥ मां न जानन्ति सहसा शैवमार्गबहिर्गताः । शैवमार्गरता एवं जानन्ति भुवि मां शिवे ॥ ५७८॥ वेदैरपि न विज्ञातं यत्तत्त्वं मम शाश्वतम् । तद्विज्ञातमुमे शैवैर्ममानुग्रहभाजनैः ॥ ५७९॥ मामनन्यसमं नित्यं देवदेवं पिनाकिनम् । विज्ञाय शैवाः सन्ततं पूजयन्ति मुमुक्षवः ॥ ५८०॥ त्यक्ताहाराः पूजयन्ति केचिच्छैवाः सदापि माम् । उपोष्यान्वहमासायमतः सम्पूज्य मां प्रभुम् ॥ ५८१॥ भोजयित्वा च मद्भक्तान्योऽश्नाति स मम प्रियः । नित्यं नक्तव्रतं देवि यः करिष्यति यत्नतः ॥ ५८२॥ स भूयो गर्भदुःखानि न प्राप्नोत्येव सर्वदा । नित्यं नक्तव्रतं देवि सुलभं भुक्तिमुक्तिदम् ॥ ५८३॥ तद्विधानं च वक्ष्यामि सावधानमनाः श‍ृणु । प्रातरादिषु कालेषु स्नात्वोद्धूल्य यथाविधि ॥ ५८४॥ त्रिपुण्डुधारणं कार्यं तथा रुद्राक्षधारणम् । ततो मृन्मयलिङ्गानामष्टोत्तरशतं क्रमात् ॥ ५८५॥ प्रातरादिषु कालेषु पूजनीयं प्रयत्नतः । पूजा तिलाक्षतैः कार्या बिल्वपत्रैश्च कोमलैः ॥ ५८६॥ करवीरादिपुष्पैश्च तत्तत्कालसमुद्भवैः । दीपमाला कल्पनीया कृष्णगोघृतवर्धिता ॥ ५८७॥ प्रतिकालं च सा माला कर्तव्या शतसङ्ख्यया । प्रतिकालं पलशतं कृष्णगोघृतमुत्तमम् ॥ ५८८॥ धूपश्चागरुसारेण कल्पनीयो विशेषतः । गोक्षीरपाचितैरन्नैरपूपैर्लड्डुकैरपि ॥ ५८९॥ मधुक्षीराज्यसंयुक्तैर्नैवेद्यैरपि कल्पयेत् । ताम्बूलं कल्पयित्वाऽथ पुनर्धूपं प्रकल्पयेत् ॥ ५९०॥ ततो नीरजनं देयं शतदीपविराजितम् । षट्सहस्रं प्रजप्तव्यः शैवः पञ्चाक्षरो मनुः ॥ ५९१॥ रुद्राध्यायजपः कार्यो मौनेन विधिपूर्वकम् । ततः प्रदक्षिणा कार्याः यत्नादष्टोत्तरं शतम् ॥ ५९२॥ आसायमेवं सम्पूज्य मामनाद्यन्तमव्ययम् । सायङ्काले ततः कार्यं तथैव मम पूजनम् ॥ ५९३॥ ततः परं प्रयत्नेन गोघृतैस्तिलसंयुतैः । होमः कार्यो बिल्वपत्रैः सहस्रत्रयमादरात् ॥ ५९४॥ भोजनीयास्ततो यत्नान्मद्भक्ताः पायसादिभिः । सुवर्णदक्षिणा देया मद्भक्तेभ्यस्ततःपरम् ॥ ५९५॥ एवं कृत्वा विधानेन स्वकृतं कर्म सादरम् । निवेदनीयं पूजान्ते मह्यं श्रद्धापुरःसरम् ॥ ५९६॥ स महापापराशिभ्यो मुक्तो भवति सर्वथा । एवं नक्तव्रतं देवि यः करिष्यति यत्नतः ॥ ५९७॥ स वंशकोटिसम्युक्तो मत्स्वरूपं प्रयास्यति । नक्तव्रतं प्रयत्नेन क्रियते येन सर्वदा ॥ ५९८॥ तेन व्रतानि सर्वाणि चीर्णान्येव वरानने ॥ ५९९॥ स निराशीति विज्ञेयो यो नक्ताशी सदा भवेत् । सर्वेषां तपसां श्रेष्ठं मतं नक्ताशनं शिवे ॥ ६००॥ नक्ताशनरता धीरा भस्मनिष्ठा जितेन्द्रियाः । गर्भवासादिदुःखेभ्यो निवर्तन्ते न संशयः ॥ ६०१॥ गर्भवासादिदुर्लङ्घ्यमहानरकभीरवः । कुर्वन्ति सावधानेन नक्तव्रतमिदं शिवे ॥ ६०२॥ पूजा मम प्रियतरा नक्तव्रतरतैः कृता । नक्तव्रतरता यस्मान्मम प्रियतमाः प्रिये ॥ ६०३॥ यस्य नक्तव्रते श्रद्धा तथा भस्मानुलेपने । तथा लिङ्गार्चने श्रद्धा स जीवन्मुक्त उच्यते ॥ ६०४॥ यस्य प्रीतिर्मयि श्रद्धा विश्वासोऽपि मदर्चने । स ममातिप्रियतमो स ममात्मा वरानने । मयि प्रीतिर्न सहसा जायते वस्तुतो नृणाम् ॥ ६०५॥ यदि प्रीतिर्मयि भवेत्तदा मुक्तिरदूरतः । मुक्तिदोऽहं महादेवो न मत्तोऽन्योऽस्ति मुक्तिदः ॥ ६०६॥ यतोऽहं सर्वदेवानामधिपो मुक्तिनायकः । मद्भक्ता एव मुच्यन्ते घोरसंसारसागरात् ॥ ६०७॥ नान्यभक्ता विमुच्यन्ते संसारात्सत्यमुच्यते । शिवे मद्भक्तभक्तानां यो भक्तः सोऽपि मुच्यते ॥ ६०८॥ मयि सद्भक्तिमान् श्रेष्ठो मुच्यते नेदमद्भुतम् । ६०९.१। ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवभक्तिर्फलोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ५७४-६०९।१॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 574-609.1 .. Notes: Śiva शिव describes to Parvatī पार्वती, the merits of having Devotion and the mode of conducting Worship unto Him - especially during nighttime; and that He bestows the fruit of Liberation from cycles of rebirth. He explains that Devotion to Him arises due to His Grace alone, i.e. Sivānugraha शिवानुग्रह; and He being Muktināyaka मुक्तिनायक, confers Jīvanmukti जीवन्मुक्ति on ardent devotees. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Shivabhaktirphalopadesham2
% File name             : shivabhaktirphalopadesham2shivaproktaM.itx
% itxtitle              : shivabhaktirphalopadesham 2 shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivabhaktirphalopadesham 2 shivaproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 574-609.1||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org