शिवप्रोक्तं शिवभक्तिर्फलोपदेशम् १

शिवप्रोक्तं शिवभक्तिर्फलोपदेशम् १

शिवे सुराणां मर्त्यानां मद्भक्तिर्मदनुग्रहात् । भवत्यनन्यया भक्त्या मामेवाभ्युपयन्ति ते ॥ ५५३॥ यो मामव्याजभक्त्यैव विज्ञायाभ्यर्चयिष्यति । तमहं सर्वदुःखेभ्यो मोचयामि शिवे ध्रुवम ॥ ५५४॥ मल्लिङ्गभक्तिरेवैका संसारार्णवतारिणी । नास्ति मद्भक्तिसदृशं संसारार्णवतारकम् ॥ ५५५॥ मद्भक्तियुक्तो मामीशं सर्वदेवगणाधिपम् । यः पूजयति यत्नेन स मोक्षमधिगच्छति ॥ ५५६॥ तिष्ठन्नासन्नटन्शम्भुं यः सदा मां स्मरिष्यति । स निर्दग्धमहापापो मामुपैष्यत्यसंशयम् ॥ ५५७॥ पुण्यक्षेत्रेषु सर्वेषु पुण्यर्क्षेष्वपि सादरम् । क्षीराद्यैः स्नापयेद्यो मां स मोक्षमधिगच्छति ॥ ५५८॥ भस्मना स्नापयेद्यो मां शोधितेन शिवे शिवम् । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५५९॥ स्वार्जितैर्बिल्वपत्रैर्मां यः पूजयति भक्तितः । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६०॥ रुद्राध्यायरतो भूत्वा यो मामन्नैः प्रतर्पयेत् । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६१॥ यो मां गोघृतसंयुक्तैर्दीपैः सन्दीपयेन्मुदा । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६२॥ यो मां प्रदक्षिणैर्नित्यं प्रणामैश्चापि तोषयेत् । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६३॥ यो भस्मधूलितो नित्यं रुद्राध्यायं जपेन्मुदा । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६४॥ यो भस्मधूलितो नित्यं शैवं पञ्चाक्षरं जपेत् । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६५॥ यः प्रीणयेत्स्तोत्रपाठैर्नृत्यैश्च करतालनैः । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६६॥ यो वाचयेन्मत्प्रशंसां सानुमोदं मदालये । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६७॥ यो मद्भक्तमतिप्रीत्या भोजयेत्पायसादिभिः । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६८॥ यो मद्भक्ताय च वस्त्राणि दत्वा सम्प्रीणयेन्मुदा । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५६९॥ यो मद्भक्ताय च रत्नानि दद्यात्स्वर्णं च सादरम् । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५७०॥ यो मद्भक्ताय रुद्राक्षान्दद्यात्प्रीतिपुरःसरम् । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५७१॥ मद्भक्ताय च यो दद्याद्रत्नलिङ्गानि सादरम् । स मां प्रविश्य सुभगे मत्स्वरूपो भविष्यति ॥ ५७२॥ एवं मत्कर्मनिरता ममैवानुग्रहाच्छिवे । मां प्राप्नुवन्ति ज्वलने हवीषीव न संशयः ॥ ५७३॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं शिवभक्तिर्फलोपदेशं १ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ५५३-५७३॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 553-573 .. Notes: Śiva शिव describes to Parvatī पार्वती, the merits of having Devotion and conducting Worship unto Him - especially that the one who does the same, becomes One with Him and becomes like Him. Some Śloka-s in this context are given on this webpage. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Shivabhaktirphalopadesham1
% File name             : shivabhaktirphalopadesham1shivaproktaM.itx
% itxtitle              : shivabhaktirphalopadesham 1 shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivabhaktirphalopadesham 1 shivaproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 553-573||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org