% Text title : Kanvaprati Kashyapaproktam Shivarchanopadesham % File name : shivArchanopadeshamkashyapa.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 13 | 109-151.1॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kanvaprati Kashyapaproktam Shivarchanopadesham ..}## \itxtitle{.. कण्वप्रति कश्यपप्रोक्तं शिवार्चनोपदेशम् ..}##\endtitles ## कण्व उवाच \- संसारदावखिन्नानां मर्त्यानामकृतात्मनाम् । घोरसंसारविच्छेदः कथं भवति सत्वरम् ॥ 109॥ किमर्चनीयं किं ध्येयं कि वा सर्वार्थदं महः । किमाराध्यं किमाशास्यं तद्वदस्व महामुने ॥ 110॥ काश्यप उवाच \- शिवाभिधं महः सेव्यं सर्ववेदान्तसम्मतम् । तत्सेवयैव सर्वेषां मुक्तिर्भवति शाश्वती ॥ 111॥ सच्चिदानन्दमद्वैतं यन्महः शिवसंज्ञितम् । तन्महः सततं सेव्यमन्यत्त्यक्त्वाखिलं मुने ॥ 112॥ तुरीयमेकं विमलं शिवं मत्वा यथार्थतः । ये भवन्ति शिवं नित्यं न ते संसारभागिनः ॥ 113॥ ये मायातीतमद्वैतं शिवमेव भजन्ति ते । कदापि जननीगर्भं न विशन्त्येव सर्वथा ॥ 114॥ संसारदन्दशूकेन सन्दष्टा ये मुहुर्मुहुः । ते तद्विषाद्विमुच्यन्ते शिवसेवौषधाशनाः ॥ 115॥ संसारसागरोद्धारा शिवसेवारतिः शुभा । ततः सर्वात्मना नित्यं कर्तव्यं शिवसेवनम् ॥ 116॥ संसारसागरे घोरे ते मज्जन्ति मुहुर्मुहुः । ये मुहुर्न भजन्तीशं शिवं संसारतारकम् ॥ 117॥ अनन्यशरणा नित्यं शिवमव्यभिचारतः । ये भजन्त्यन्वहं भक्त्या ते यान्ति शिवमद्वयम् ॥ 118॥ बहुपुण्यफलैः कण्व शिवे भक्तिः प्रजायते । साप्यनन्ततपोधर्मैर्भवत्यव्यभिचारिणी ॥ 119॥ येषां चेतस्तपःपूतं तेषामेव महात्मनाम् । जायते गिरिजाकान्ते भक्तिरव्यभिचारिणी ॥ 120॥ या भक्तिः श्रीमहादेवे भवत्यव्यभिचारिणी । सैव मोक्षप्रदेत्याहुर्वेदाः सर्वेऽपि सर्वदा ॥ 121॥ ब्रह्मविष्ण्वादिदेवानामधिपं गिरिजाधिपम् । भजन्ति धीराः सततं निष्कलं निर्गुणं शिवम् ॥ 122॥ रसना यस्य सततं शिवनामरसैषिणी । स धन्यः स कृतार्थश्च तीर्णः संसारसागरात् ॥ 123॥ संसारपाशसम्बद्धस्तावद्भवति मानवः । न यावद्भजति प्रीत्या देवदेवं महेश्वरम् ॥ 124॥ देवोत्तममनाद्यन्तं निरवद्यं महेश्वरम् । भजन्ति येऽन्वहं प्रीत्या ते धन्या इति मन्महे ॥ 125॥ शिवं प्रयान्त्ययत्नेन सर्वेऽपि शिवपूजया । अतो नानाविधोपायैः कर्तव्यं शिवपूजनम् ॥ 126॥ सर्वज्ञः श्रीमहादेवः स सर्वव्यापकोऽपि सन् । स्वभक्तानुग्रहायात्र लिङ्गाकारेण तिष्ठति ॥ 127॥ विभूतिराशयो यत्र यत्र बिल्ववनान्यपि । यत्र शैवाः शिवपरास्तत्र सन्निहितः शिवः ॥ 128॥ यत्र रुद्राक्षतरवो यत्र रुद्राक्षभूषणाः । यत्र लिङ्गानि शैवानि तत्र सन्निहितः शिवः ॥ 129॥ यत्र पञ्चाक्षरासक्तो यत्र श्रीरुद्रपूजकाः । यत्र पाशुपताचारास्तत्र सन्निहितः शिवः ॥ 130॥ विभूतिराशयः सन्ति पश्यात्र शतशो मुने । कोटिशः सन्ति पश्यात्र नवबिल्वदलान्यपि ॥ 131॥ रुद्राक्षवृक्षान्पश्यात्र पक्वरुद्राक्षसंयुतान् । कोटिशः सन्ति रुद्राक्षा महारुद्रप्रिया मुने ॥ 132॥ रुद्राक्षदर्शनेनापि नश्यत्यघकुलं क्षणात् । पश्य पश्यात्र रुद्राक्षान् राशीभूताननेकधा ॥ 133॥ अत्र नानामुखाः सन्ति रुद्राक्षाः शिवसम्मताः । रुद्राक्षमालिकां कृत्वा कुरु रुद्राक्षधारणम् ॥ 134॥ मुखं मुखेन संयोज्य कुरु रुद्राक्षमालिकाम् । कण्ठकर्णादिदेशेषु बहुरुद्राक्षमालिकाः ॥ 135॥ सहस्रमात्रं रुद्राक्षा यस्याङ्गे सन्ति सर्वदा । स सर्वदुःखनिर्मुक्तः प्रयाति शिवसन्निधिम् ॥ 136॥ एतानेकादशमुखान् रुद्राक्षान्पश्य कोटिशः । अनर्घ्याननघान्पुण्यान्धारयस्व यथेच्छया ॥ 137॥ रुद्राक्षधारणं कृत्वा भस्मधारणपूर्वकम् । कृतानन्तमहापापोऽप्यनायासेन मुच्यते ॥ 138॥ मुने केवलभस्माङ्गैः कार्यं रुद्राक्षधारणम् । तेषामेवाधिकारोऽस्ति पुण्ये रुद्राक्षधारणे ॥ 139॥ वेदस्याध्ययनं कार्यमुपनीतैर्यथा तथा । रुद्राक्षधारणं कार्यं भस्मोद्धूलनपूर्वकम् ॥ 140॥ यः शिवं पूजयेद्भक्तया स मोक्षमधिगच्छति । भूतिरुद्राक्षपूताङ्गैः शिवैकपरदैवतैः ॥ 141॥ पूजितः श्रीमहादेवस्तेभ्यो मोक्षं प्रयच्छति । भुक्तिमुक्तिप्रदं मत्वा शिवं शैवाः समाहिताः ॥ 142॥ पूजयन्त्यतियत्नेन नित्यमव्यभिचारतः । न जानीमः शितादन्यं न जानीम इतीश्वरम् ॥ 143॥ पूजयन्त्यन्वहं भक्तया संसारच्छेदकारणम् । संसारतरुमूलानि महेशार्चनवह्निना ॥ 144॥ सद्यो भवन्ति दग्धानि निःशेषं प्रबलान्यपि । प्ररूढमूलसम्बद्ध महासंसारपादपम् ॥ 145॥ शैवाः पदनखाग्रेण छित्वा यान्ति परं शिवम् । अतः शिवपरो भूत्वा भस्मरुद्राक्षभूषितः ॥ 146॥ पूजयस्व महादेवं पूजयस्वोत्तमं शिवम् । इदं सिद्धिप्रदं क्षेत्रं सिद्धिलिङ्गमिदं मुने ॥ 147॥ अत्र संसारशान्त्यर्थं पूजयस्व महेश्वरम् । शिवाराधनवृष्ट्यैव चित्तगह्वरदाहकः ॥ 148॥ शान्तो भवत्युज्ज्वलोऽपि संसारवनपावकः । पुरा संसारशान्त्यर्थं बहवोऽत्र मुनीश्वराः ॥ 149॥ महेशाराधनं कृत्वा मुक्ताः संसारबन्धनात् । विना शिवार्चनं कण्व संसारो न विनश्यति ॥ 150॥ अतः संसारशान्त्यर्थं कुरुष्व शिवपूजनम् । 151\.1| ॥ इति शिवरहस्यान्तर्गते कण्वप्रति कश्यपप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 13 | 109\-151.1|| ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 13 . 109-151.1 .. Notes: Upon being queried by Ṛṣi Kaṇva ##R^iShi kaNva## about who is to be worshipped and meditated upon, in order to find relief from the fiery heat of this saṁsāra ##संसार##; Ṛṣi Kaśyapa ##ऋषि kashyapa## delivers the Upadeśa ##upadesha## that Worship of Śiva ##shiva## is the only means to be liberated from the bondage of saṁsāra ##saMsAra##. He indicates about worshipping the Siddhiliṅga ##siddhili~Nga#### ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}