ओङ्कारप्रोक्तं मुक्तिसाधनार्थं शिवार्चनोपदेशम् २

ओङ्कारप्रोक्तं मुक्तिसाधनार्थं शिवार्चनोपदेशम् २

ॐकार उवाच - भजध्वं पार्वतीनाथं मनोवाक्कायकर्मभिः । मनसा कर्मणा वाचा शिवं यो भजते सदा ॥ ६१०॥ तं तारयति गौरीशो घोरसंसारसागरात् । महेशार्चनमेवैकं भुक्तिमुक्तिप्रदं स्मृतम् ॥ ६११॥ तदेव घोरसंसारमहासागरतारकम् । श्रीमहेश महेशेति महेशेति त्रिरुच्चरन् ॥ ६१२॥ सद्यो महाघसङ्घेभ्यो मुच्यते नात्र संशयः । महेशेति परं नाम भुक्तिमुक्तिप्रदं स्मृतम् ॥ ६१३॥ ततस्तदेव सततं स्मर्तव्यं मुक्तिकाङ्क्षिभिः । मुक्तिकान्ताऽऽकर्षकोऽसौ शिवमन्त्रः श्रुतिश्रुतः ॥ ६१४॥ गोपनीयोऽपि मोक्षार्थं वेदान्तैः प्रकटीकृतः । अतो महेश्वरं साम्बं सावधानेन सन्ततम् ॥ ६१५॥ भजध्वं भवसन्तापविच्छित्त्यर्थं मुदा सुराः । शिवान्यो न गतिर्यस्माद्भवतां मुक्तिकाङ्क्षिणाम् ॥ ६१६॥ ततो भजध्वं मुक्त्यर्थं शिवमेव सदा मुदा । मोक्षार्थी यः शिवादन्यमाराधयितुमिच्छति ॥ ६१७॥ स उन्मत्त इति ज्ञेयो वेदमार्गबहिष्कृतः । तृप्त्यर्थं कण्टकग्रासी यथा तृप्तिं न विन्दति ॥ ६१८॥ शिवेतरस्ततस्तद्वन्न मुक्तिमभिविन्दति । शिवेतरार्चने श्रद्धा यस्य सञ्जायते भ्रमात् ॥ ६१९॥ तज्जन्म गतमेवात्र वृथा कण्टकजन्मवत् । न वरं तादृशं जन्म यत्प्राप्य भुवि मानवः ॥ ६२०॥ शिवेतरार्चने श्रद्धां कुरुते मोहसंयुतः । जन्म तादृग्वरं देवा यादृशं प्राप्य मानवः ॥ ६२१॥ महेशाराधने श्रद्धां कुरुते भुक्तिमुक्तिदम् । गर्भधारणजं दुःखं तन्मातुःसफलं भवेत् ॥ ६२२॥ यद्गर्भान्निर्गतः पुत्रः शिवभक्तिरतो भवेत् । तदेव कुलमुत्कृष्टं धन्ययित्यभिमन्महे ॥ ६२३॥ यस्मिन्कुले समुत्पन्नः शिवपूजारतो भवेत् । तदेव कुलमुत्कृष्टं धन्यमित्यभिमन्महे ॥ ६२४॥ किमर्थं बहुनोक्तेन शिवभक्तिर्मुमुक्षुभिः । नित्यमव्यभिचारेण कर्तव्या सत्यमुच्यते ॥ ६२५॥ - - कश्यप उवाच । इत्योङ्कारवचः श्रुत्वा विष्णुब्रह्मादयः सुराः । शिवार्चनरताः सन्तस्तपस्तेपुर्दुरासदम् ॥ ६२६॥ पश्येमाञ्छाङ्करान्धन्यान्न्महेशाराधनोत्सुकान् । एतेषां शङ्करादन्यः पूज्यो नास्त्येव सर्वदा ॥ ६२७॥ शिवान्यं नार्चयन्त्येते स्वप्नेऽपि शिवतत्पराः । न ते नमन्ति मोहेनाप्यशिवं संशितव्रताः ॥ ६२८॥ नमन्ति चन्द्ररेखाङ्कं त्रिशूलाङ्कं महेश्वरम् । बिल्वपत्रादिभिः सम्यक्पूजयन्ति नमन्ति च ॥ ६२९॥ शिवलिङ्गं पूजयन्ति प्रणमन्ति स्तुवन्ति च । पश्यन्ति च प्रयत्नेव शिवलिङ्गं समर्चितम् ॥ ६३०॥ एते निर्व्याजभक्त्यैवं जन्मना शिवपूजकाः । शीघ्र मुक्ता भविष्यन्ति महेशानुग्रहान्मुने ॥ ६३१॥ पूजय त्वं महादेवं श्रद्धया परया मुने । महादेवप्रसादेन शीघ्र मुक्तो भविष्यसि ॥ ६३२॥ ॥ इति शिवरहस्यान्तर्गते ओङ्कारप्रोक्तं मुक्तिसाधनार्थं शिवार्चनोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १३ । ६१०-६३२॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 610-632 .. Notes: Oṃkāra ओंकार delivers the upadeśa उपदेश to Brahmā ब्रह्मा, Viṣṇu विष्णु et al Deva-s देवाः, about Cultivating Worship of Śiva शिव i.e. Śivārcana शिवार्चन as the means to Experiencing the World as well as Liberation from it - viz. Bhukti भुक्ति and Muktiमुक्ति). Ṛṣi Kaśyapa ऋषि कश्यप narrates that hearing so from Oṃkāra ओंकार, the Brahmā ब्रह्मा, Viṣṇu विष्णु et al Deva-s देवाः ardently engaged themselves in i.e. Śivārcana शिवार्चन. Encoded and proofread by Ruma Dewan
% Text title            : Onkaraproktam Muktisadhanartham Shivarchanopadesham 2
% File name             : shivArchanopadesham2muktisAdhanArthaM.itx
% itxtitle              : shivArchanopadesham 2 muktisAdhanArthaM OMkAraproktaM (shivarahasyAntargatam)
% engtitle              : shivArchanopadesham 2 muktisAdhanArthaM OMkAraproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH  13 | 610-632||
% Indexextra            : (Scan)
% Latest update         : May 3, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org