ब्रह्माप्रोक्तं शिवार्चनोपदेशम् २

ब्रह्माप्रोक्तं शिवार्चनोपदेशम् २

न भयं शिवभक्तानामभयप्रदमीश्वरम् । यतोऽर्चयन्ति सततमप्रमत्ताः शिवार्चका ॥ ९३॥ उदेतु भानुरप्येष पश्चिमायां दिशीश्वरि । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९४॥ भवन्तु सागराः सर्व उद्वेलाः क्षोभहेतवः । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९५॥ कम्पमेत्वनिशं भूमिः सशैलवनकानना । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९६॥ अमायामुदयं यातु चन्द्रः सर्वकलायुतः । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९७॥ प्रकाशन्तां तु नक्षत्रा अपि नित्यमहर्निशम् । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९८॥ धूसराः सन्तु सर्वास्ता दिशः प्रतिदिशस्तथा । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ ९९॥ पतन्त्वशनिसङ्घाश्च बहवः सततं भुवि । तथापि शिवभक्तानां भयलेशोऽपि नो भवेत् ॥ १००॥ देवाः किं बहुनोक्तेन सर्वथा शाङ्करैर्जनः । पदे पदेऽपि कल्याणं प्राप्तव्यं नात्र संशयः ॥ १०१॥ शङ्करासक्तचित्तानां शङ्करः करुणाकरः । ददाति मङ्गलं नित्यं मङ्गलापतिरीश्वरः ॥ १०२॥ ध्यातो ददाति गौरीशः मङ्गलं मङ्गलाश्रयः । मङ्गलापतिसंसक्तचित्तानां नास्त्यमङ्गलम् ॥ १०३॥ अत एव मुनिश्रेष्ठाः शिवतत्त्वविशारदाः । अनेकजन्मभिर्येन तप्तं घोरतरं तपः ॥ १०४॥ तेनैव शङ्करे भक्तिः क्रियतेऽनन्यचेतसा । अनन्यभाङ्महादेवं योऽर्चयिष्यति सर्वदा ॥ १०५॥ स एव धन्यः पुण्यात्मा तस्याप्राप्यं न किञ्चन । जयेति शङ्करादन्यं केचिन्मायाविमोहिताः ॥ १०६॥ वदन्ति तेषां भद्राणि नैव कल्पशतैरपि । अप्रमेयमनाद्यन्तं नित्यं शङ्करमीश्वरम् ॥ १०७॥ अनाराध्य जडाः केचिदर्चयन्त्यन्यदैवतम् । ईश्वरत्वेन सम्भाव्यानीश्वरं ये भजन्ति ते ॥ १०८॥ स्वेष्टं न प्राप्नुवन्त्येव लभन्तेऽनिष्टमप्यहो । शिव एव शिवप्राप्त्यै ध्येयो नित्यं मनीषिभिः ॥ १०९॥ ईश्वरः सर्वभूतानां शिवो हि श्रुतिभिः श्रुतः । अतः सर्वात्मना नित्यं भजनीयो महेश्वरः ॥ ११०॥ यः शङ्करं विहायान्यं सुरमर्चयितुं यतेत् । सम्मुखस्थां सुधां त्यक्त्वाक्षाराम्भः पातुमिच्छति ॥ १११॥ यस्प्रास्त्यनन्यगा भक्तिर्महादेवे महेश्वरे । स एव कृतकृत्यश्च स एव सुभगोत्तमः ॥ ११२॥ यस्यास्त्यनन्यगा भक्तिर्महादेवे सुरोत्तमे । तस्य तज्जन्मविगमे मुक्तिरेव न संशयः ॥ ११३॥ शिवे परमकल्याणनिदाने परमेश्वरे । धन्या एव हि कुर्वन्ति भक्तिं मुक्तिप्रदायिनीम् ॥ ११४॥ यं यं सदाशिवो नित्यमनुगृह्णाति वै सुराः । तस्यैव शङ्करे श्रद्धा भक्तिश्चापि भवेद्ध्रुवम् ॥ ११५॥ यः शङ्करं समालोक्य नाभिनन्दति सत्वरम् । स दग्धचित्तो मोहेन ज्ञेयः पापकुलाश्रयः ॥ ११६॥ पूजितः प्रणतः स्पृष्टश्चिन्तितः संस्तुतः शिवः । ददाति सौख्यमतुलं मुक्तिमप्यनरोत्तमः ॥ ११७॥ स भाग्यवान्स पुण्यात्मा स धन्यो धन्यपूजितः । तस्यैव पितरौ धन्यौ तस्यैव कुलमुत्तमम् ॥ ११८॥ येन साम्बो महादेवः पूज्यते सर्वदा मुदा । सर्वोत्तमं महादेवं विदित्वा योऽर्चयिष्यति ॥ ११९॥ ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १५ । ९३-११९॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 15 . 93-119 .. Notes: Upon being approached by distressed Deva-s देवाः, Brahmā ब्रह्मा gives Upadeśa उपदेश to them worshipping Śiva शिव. Encoded and proofread by Ruma Dewan
% Text title            : Brahmaproktam Shivarchanopadesham 2
% File name             : shivArchanopadesham2brahmAproktaM.itx
% itxtitle              : shivArchanopadesham 2 brahmAproktaM (shivarahasyAntargatam)
% engtitle              : shivArchanopadesham 2 brahmAproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 15 | 93-119||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org