% Text title : Shivaradhanamahimanuvarnanam 1 % File name : shivArAdhanamahimAnuvarNanam1.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 24 | वावृत्तश्लोकाः ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaradhanamahimanuvarnanam ..}## \itxtitle{.. shivArAdhanamahimAnuvarNanam ..}##\endtitles ## शिवपूजनमेव केवलं सकलार्थप्रदमर्थसिद्धिभिः । तदपेक्षितमेव साधनं विविधं तावदशेषसिद्धिदम् ॥ 24\.2॥ यदा शङ्कराराधनासक्तमेतन्मनः स्यात् तदा कालभीतिः कुतः स्यात् । वयं शङ्कराराधनेनैव कालं नयामो नयामो नयामो नयामः ॥ 24\.11॥ इदं चेयः शङ्कराराधनेन क्षयं याति पुण्यैरगण्यैस्तदा किम् । स कालोऽपि भीतोऽतिनित्यं प्रपन्नः भवेदस्मदीयांस्तथाऽस्मान् विशिष्य ॥ 24\.12॥ महाकालकालार्चनासक्तचित्तः क्षणं वा क्षणार्धं य एव प्रबुद्धः । तमाराधयत्येव कालोऽपि नूनं स भीतस्तदीयांस्तदाराधकांश्च ॥ 24\.13॥ कः कालकालभजनानुरतो न लोके शोकापहारकरणोद्यतचित्तवृत्तिः । सर्वाघनाशक इति प्रथितः स शोकं निर्मूलयिष्यति सदाशिव एव नित्यम् ॥ 24\.14॥ महामृत्युमृत्युं महादेवमेकं समाराध्य को वा न यात्येव मुक्तिम् । जराजन्मदुःखादिसंहारहेतुः वृषाधीशकेतुर्हताम्भोजकेतुः ॥ 24\.16॥ महेश्वरकथारसः सरसमानसे केवलं सुखानि जनयत्यहो मुहुरपाररूपाण्यपि । क्षणार्धमपि शङ्करो यदि मुदा हृदम्भोजगः कदा सुखमहोदधिः किमिति न प्रबुद्धो भवेत् ॥ 24\.29॥ अपारसुखरूपतामुपगतोऽपि मुक्तो भवेत् उमापतिपदाम्बुजस्मरणलालसे मानसे । कदापि न जनिर्भवेत् न च जराऽपि मृत्युर्भवेत् इति स्मरहरं स्मर स्मर पुनः पुनः शङ्करम् ॥ 24\.30॥ शिवार्चनाकारमहाग्निदग्धमपारपापोरुपतङ्गजातम् । भवत्यवश्यं तत एव नित्यं महेश्वराराधनमेव कुर्मः ॥ 24\.55॥ शिवपूजनरूपमौषधं हृदये यस्य निविष्टमेकदा । तदपारमहाभयापहं भवतीत्येव मतिर्ममाधुना ॥ 24\.56॥ धन्यास्ते हृदि सन्ततं शिवपदाम्भोजं निधायादरात् आनन्दामृतधारयाऽपि परया गम्भीरया सेचनम् । कुर्वन्तो विरतिं न यान्ति सुकृतैरप्यन्तहीनैर्मुहुः तद्भाग्यं भुवनेषु दुर्लभतरं तद्भुक्तिमुक्तिप्रदम् ॥ 24\.60॥ निधाय हृदि शङ्करं यदि विधाय पूजां मुहुः प्रनृत्यति महेश्वर स्मरहरेति हारः परम् । तदा परमवाप्नुयात् गिरिशपादुकाराधनप्रसादमतिदुर्लभं शुभमद्भुतं सन्ततम् ॥ 24\.61॥ तिरस्करोत्येव यमं यमादिभिः विनापि तावत् सकृदादरेण । स्मृत्वा सकृद्वा शिवमादरेण प्रयाति दुःखौघमहाब्धिपारम् ॥ 24\.62॥ शिवनामसुधामुहुर्मुहुः यदि पीता सकृदेव वा तदा । सकलाघविपर्यंयो भवेदपि मुक्तिश्च भवत्यपि ध्रुवम् ॥ 24\.68॥ वारं वारं शङ्करध्यानरूपं पीयूषं चेत् पीतमत्यादरेण । पापैर्भीति नोपयात्येव सत्यं मोक्षश्रीरप्यादरेणावृता स्यात् ॥ 24\.71॥ ॥ इति शिवरहस्यान्तर्गते शिवाराधनमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 24| वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 24. वावृत्तश्लोकाः .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}