% Text title : Shiva Ashtottarasahasranama Stotram % File name : shivAShTottarasahasranAmastotram.itx % Category : shiva, sahasranAma, stotra, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 1 | 33-188॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shiva Ashtottarasahasranama Stotram ..}## \itxtitle{.. shivAShTottarasahasranAmastotram ..}##\endtitles ## श्रीशिव उवाच \- साधु साधु कुमाराद्य सम्यक्पृष्टं स्वयाधुना । यदिदानीं त्वयापृष्टं तद्वक्ष्ये शृणु सादरम् ॥ 33॥ एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा । समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ 34॥ दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम । अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ 35॥ एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् । मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ 36॥ तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः । पूजयिष्यति मां भक्तया यस्त्वेतन्नामसङ्ख्यया ॥ 37॥ स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः । ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ 38॥ एकैकेनैव नाम्ना मामर्चयित्वा दृढव्रताः । स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ 39॥ एतन्नामावली यस्तु पठतां (पठन्मां) प्रणमेत्सदा । स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ 40॥ स्पृष्ट्वा मां लिङ्ग ममलं (मल्लिङ्ग) एतन्नामानि यः पठेत् । स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ 41॥ यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि । मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ 42॥ एतन्नामानुसन्धाननिरतः सर्वदामुना । मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ 43॥ तत्पूजया पूजितोऽहं स एवाहं मतो मम । तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ 44॥ हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः । देवताप्यहमेवात्र शक्तिगौरी मम प्रिया ॥ 45॥ महेश एव संसेव्यः सर्वैरिति हि कीलकम् । धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ 46॥ \- \- श्रीगणेशाय नमः । OM हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । (रराट् ??) हरिकेशः पशुपतिः महान् सस्पिञ्जरो मृडः ॥ 47॥ विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः । सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ 48॥ आततायी महारुद्रः संसारास्त्रः सुरेश्वरः । उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ 49॥ रोहितः स्थपतिः सूतो वागीशो मन्त्रिरुन्नतः । वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ 50॥ उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः । ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ 51॥ सहमानः स्वर्णरेताः वि(नि)व्याधिर्निरुपप्लवः । a(A)व्याधिनीशः ककुभो निषङ्गि(ङ्गी)स्तेनरक्षकः ॥ 52॥ मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः । अरण्येशः परिचरो निचेरुःस्तायुरक्षकः ॥ 53॥ प्रकृती(न्ते)शो गिरिचरः कुलि(लु)ञ्चेशो ग्रहेष्टकः । भवःशर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ 54॥ व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् । शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ 55॥ वामनो व्यापकःशूली वर्षीयानजडोऽनणुः । उर्व्यः (ऊर्म्यः) सूर्म्यप्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ 56॥ कुचेरस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः । दी(द्वी)प्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ 57॥ पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । अपगल्भ्यो(ल्भो) मध्यमौर्व्यो जघन्यो बुध्नियःप्रभु ॥ 58॥ प्रतिसू(स)र्योऽनन्तरूपः सोभ्यो याम्योऽसुराश्रयः । खल्योर्वर्यो भवच्छेद्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ 59॥ वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः । आशुषेणो महासेनो महावीरो महारथः ॥ 60॥ शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः । श्रुतसेनः श्रुतः साक्षी कवची वशकृद्धशी ॥ 61॥ आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशक । शृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ 62॥ तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शास्त्रवित्तमः । सुधन्वा सुप्रसन्नात्मा विश्ववक्वः सदागतिः ॥ 63॥ स्तु(स्रु)त्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः । सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ 64॥ सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः । मेध्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ 65॥ दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः । इन्द्रि (ईध्रियः) क्रुद्धशमनो जातुकर्णः पुरुष्टुतः ॥ 66॥ आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः । वास्तव्यो वास्तुपो रेण्यो (रेष्म्यो) विश्वमूर्धा वसुप्रदः ॥ 67॥ सोमस्ताम्रोऽरुणो(णः) शम्भू (शङ्गः) रुद्रः सुखकरः सुकृत् । उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ 68॥ अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः । शम्भुर्मयोभु(भ)वो नित्यः शङ्करः कीर्तिसागरः ॥ 69॥ मयस्करः शिवतरः खण्डपरशुरजः शुचिः । तीर्थः(र्थ्यः) कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ 70॥ शुद्धः प्रतरणो मुख्यः शुद्ध (शूल) पाणिरलोलुपः । उच्च उत्तरणस्तार्यस्तार्य (र) ज्ञस्तार्यदूरगः (?) ॥ 71॥ आतार्यः सारभूतात्मा सारग्राही दुरत्ययः । आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः ॥ 72॥ शष्पः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः । इरिण्यो ग्रामणिः(NIH) पुण्यः शरण्यः शुद्धशासनः ॥ 73॥ वरेण्यो यज्ञरूपश्च यज्ञेशो यज्ञनायकः । यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ 74॥ यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः । प्रपथ्यः किंशुको मेद्यो(ध्यो) गृह्यस्तल्प्यो धनाकरः ॥ 75॥ पुलस्त्यःक्षणयो(क्षयणो) गेह्यो गोविन्दो गीतसत्क्रियः । हृदद्यो(ह्रदय्यो) हृद(द्य)कृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ 76॥ (निवेष्टयो(ष्प्यो) नियतो यन्ता पाँसव्य) | निवेष्टयो (ष्प्यो) नियतो यन्ता पाँसत्यः(व्यः) प्रतापनः ॥ 77॥ शुष्क्यो हरित्यः पूतात्मा रजस्यः सात्विकप्रियः । लोप्योलुप्यः (लप्यः) पर्णशद्यः पर्णपूर्णः पुरातनः ॥ 78॥ भूतो भूतपतिर्भूयो भूधरो भूधरायुधः । भूतसङ्घो भूतमूर्तिर्भूति(त)हा (भूतिदो) भूतिभूषणः ॥ 79॥ मदनो मादको माद्यो मदहा मधुरप्रियः । मधुर्मधुकरः क्रूरो मदनो मदनान्तकः ॥ 80॥ निरञ्जनो निराकारो निर्लुप्तो निरुपाधिकः । निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ॥ 81॥ सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः । सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ॥ 82॥ समस्तजगदाधारः समस्तगुणसागरः । समस्तदुःखविध्वंसी समस्तानन्दकारणः ॥ 83॥ रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः । रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षभक्षकः ॥ 84॥ विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः । विध्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ॥ 85॥ भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः । भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः ॥ 86॥ मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः । मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ 87॥ मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः । मृगेन्द्रचर्मवसनो नरसिह्मनिपातनः ॥ 88॥ मृत्युञ्जयो मृत्युर्मृत्युरपम्मृत्युविनाशकः । दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ॥ 89॥ उर्व्यो हिरण्यः परमो निधनेशो धनाधिपः । यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ॥ 90॥ व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ 91॥ ग्रहोऽग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः । ग्रहकृद्ग्रहभिद्ग्राही ग्रहो ग्रहविलक्षणः ॥ 92॥ कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः । कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ॥ 93॥ परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः । वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ॥ 94॥ वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः । कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ॥ 95॥ भक्तकल्याणदो भक्तकामधेनुः सुराधिपः । पावनः पावको वामो महाकालो मदापहः ॥ 96॥ घोरपातकदावाग्निर्दवभस्मकणप्रियः । अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ 97॥ जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः । जगदानन्ददो जन्मजरामरणवर्जितः ॥ 98॥ खट्वाङ्गी नीतिमान् सद्योदेवतात्मात्मसम्भवः । कपालमालाभरणः कपाली विष्णुवल्लभः ॥ 99॥ कमलासनकालाग्निः कमलासनपूजितः । कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ॥ 100॥ नाट्यकर्ता नटपरो महानाट्यविशारदः । विराड्रूपधरो धीरो वीरो वृषभवाहनः ॥ 101॥ वृषाङ्को वृषभावीशो वृषात्मा वृषभध्वजः । महोन्नतो महावक्ष्यो(क्ष्म्यो) महावीरो महाभुजः ॥ 102॥ महास्कन्धो महाग्रीवो महाद्वक्त्रो महच्छरः । (महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः) महाहनुर्महादंष्ट्रो महादोष्टो(ष्मान्) (महदोष्ठः) महोदरः ॥ 103॥ सुन्दरभ्रुः सुनयनः सुललाटः सुग(क)न्धरः । सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ॥ 104॥ धर्मवान्धर्मनिपुणो धर्मो धर्मप्रवर्तकः । कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ॥ 105॥ कृत्यवित्कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः । व्रतकृद्व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ॥ 106॥ व्रतप्रियो व्रताकारो व्रताधारो व्रतेश्वरः । अतिरागी वीतरागो रागहेतुर्विरागवित् ॥ 107॥ रागघ्नो रागि(ग)शमनो रागदो रागिरागवित् । विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ॥ 108॥ विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः । नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ॥ 109॥ विनीतिवत्सलो नीतिस्वरूपो नीतिसंश्रयः । क्रोधजित्क्रोधिलः(धनः) क्रोधिजनवित्क्रोधरूपधृक् ॥ 110॥ क्रोधदःक्रोधहा क्रोधी(धि)जनहा क्रोधकारणः । गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवत्प्रियः ॥ 111॥ गुणाधारो गुणकारो गुणकृद्गुणनाशकः । वीर्यवान् वीर्यकश्रेष्ठो वीर्यविद्वीर्यसंश्रय ॥ 112॥ वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः । कालवित्कालकृत्कालो बलकृद्बलविद्बली ॥ 113॥ मनोन्मनो मनोरूपो बलप्रमथनो बलः । विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ॥ 114॥ विद्याकारो महाविद्यो विद्याविद्यो विशारद । वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ॥ 115॥ ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्म(म)वर्धको ग्रीष्मनाशकः । प्रावृट्कृत्प्रावृडाकारः प्रीवृट्कालप्रवर्तकः ॥ 116॥ प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः । शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ॥ 117॥ शरन्नाथः शरत्कालनाशकः शरदाश्रयः । हिमस्वरूपो हिमदो हिमहा हिमनायकः ॥ 118॥ शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः । प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ॥ 119॥ ऊर्ध्वादन्यदिगाकारो नानादेशैकनायकः । सर्वपक्षी(क्षि)मृगाकारः सर्वपक्षिमृगाधिपः ॥ 120॥ सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः । जीवाध्यक्षो जीवबन्धो(धुः) जीवविज्जीवरक्षकः ॥ 121॥ जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः । ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पति ॥ 122॥ वज्रात्मा वज्रहस्तात्मा वज्रशो वज्रभूषितः । कुमारगुरुरीशानो गणाध्यक्ष गणाधिपः ॥ 123॥ पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचन । अपायरहितः शान्तो दान्तो दमयिता दमः ॥ 124॥ ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः । अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ॥ 125॥ कालाग्निरुद्र सर्वेशः शमरूपो महेश्वरः । प्रलयानलकृद्दिव्यः प्रलयानलनाशक ॥ 126॥ त्र्यम्बको(त्रियम्बको).अरिषड्वर्गनाशको धनदप्रियः । सदम्भो दम्भरहितो दम्भो दम्भविनाशकः ॥ 127॥ कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः । भस्मधारणहृष्टात्मा तुष्टः पुष्टोऽरिसूदनः ॥ 128॥ स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदु(दो)द्यमः । त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ 129॥ सामप्रियः सामवेत्ता सामगः सामगप्रियः । धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ 130॥ लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमद्वरः । तुम्बवीणा(णः)कम्बुकण्ठः शम्बरारिनिकृन्तन ॥ 131॥ शार्दूलचर्मवसणः पूर्णानन्दो जगत्प्रियः । जयप्रियो जयाध्यक्षो जयात्मा जयकारण ॥ 132॥ जङ्गमाजङ्गमाकारी जगदुत्पत्तिकारणः । जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ 133॥ पूषदन्तभिदुत्कृष्टः पञ्चयज्ञप्रभञ्जकः । अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ 134॥ कैलासशिखरावासः कैलासशिखरप्रियः । भक्तकैलासदः सूक्ष्मो व(म)र्मज्ञः सर्वशिक्षकः ॥ 135॥ सोमः सोमकलाकारो महातेजा महातपाः । हिरण्यश्मश्रुरानन्दः स्वर्णकेश सुवर्णदृक् ॥ 136॥ ब्रह्मा विश्वसृडुर्वीशो मोचको बन्धवर्जितः । स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ 137॥ पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः । पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ 138॥ सारभूतः सारमेयो रसभूतो रसाश्रयः । ओङ्कारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ 139॥ निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः । मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ 140॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः । श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ 141॥ महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः । सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ 142॥ लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः । ब्रह्मचारी दृढाचारी देवसिह्मो धनप्रियः ॥ 143॥ वेदपो देवदेवेशो देवदेवोत्तमोत्तमः । बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ 144॥ बीजाधारी बीजरूपो निर्बीजो बीजनाशकः । परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ 145॥ पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुः प्रियः । युगावहो युगाधीशो युगकृद्युगनाशकः ॥ 146॥ कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः । धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ 147॥ मनोजवो जीवहेतुरन्धकासुरसूदनः । लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ 148॥ अव्यक्ता(क्त)लक्षणो योगी योगीशो योगपुङ्गवः । श्रितावासो जनावासो सुरावासः सुमण्डलः ॥ 149॥ भववैद्यो योगिवैद्यो योगि(ग)सिद्धो हृदासनः । उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादन ॥ 150॥ आशास्य कमनीयात्मा शुभः सुन्दरविग्रहः । भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ 151॥ अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः । क्रीर्त्याधारः कीर्तिकर कीर्तिहेतुरहेतुकः ॥ 152॥ अप्रधृष्य शान्तभद्रः कीर्तिस्तम्भो मनोमयः । भूशयोऽन्नमयो भोक्ता महेष्वासो महीतनुः ॥ 153॥ विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः । सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ 154॥ अनिर्विण्णो गुणग्राही सर्वधर्मप्रवर्तकः । दयासुधार्द्रनयनो निराशीरपरिग्रह ॥ 155॥ परार्थवृद्धि(त्ति)र्मधुरो मधुरप्रियदर्शनः । मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ 156॥ सुखप्रदः सुखाकारः सुखदुःखविवर्जित । विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ 157॥ अनपायोऽक्षयो मुण्डी सुरूप्यो रूपवर्जितः । अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ 158॥ अमृत शाश्वतः शान्तो मृत्युहा मूकनाशनः । महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ 159॥ गौरीविलाससदनो नागानन (नगराजो) विशारदः । विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ 160॥ विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः । किरीटलेढिभालेन्दुर्मणिकङ्कणभूषितः ॥ 161॥ रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगणोपेतकिरीटो रत्नकञ्चुकः ॥ 162॥ नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ 163॥ गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः । रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ 164॥ रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्कभागविलसत्पार्वतीवीक्ष्णप्रियः ॥ 165॥ लीलाबलम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ 166॥ कस्तूरीविलसद्भालो दिव्यवेषविराजितः । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ 167॥ देवासुरगरुःस्तव्यो देवासुरनमस्कृतः । हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ 168॥ सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः ॥ 169॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तीभवत्कृपापूरो भक्तेष्टफलपूरकः ॥ 170॥ सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ 171॥ शरणागतदीनार्तपरित्राणपरायणः । जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ 172॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणं क्रुद्धःसमर (क्रुद्धसमरः) शारदप्लवः ॥ 173॥ आज्ञापके(रे)च्छो(प्सो) गम्भीर कविर्दुःस्वप्ननाशकः । पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ 174॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान्भक्तवत्सलः ॥ 175॥ वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः । यन्ता यविष्ठः क्षोदिष्ठो यविष्ठो यमशासकः ॥ 176॥ हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरता(ना)वेक्ष्यश्चामुण्डाजनको रविः ॥ 177॥ मोक्षार्थी जनसंसेव्यो मोक्षदो मोक्षनायकः । महाश्मशाननिलयो वेदाश्वो भूरथस्थितः ॥ 178॥ मृगव्याधो(घ्र) चर्मधामा प्रच्छन्नः स्फटिकप्रभ । सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ 179॥ महेश्वरो महादेवः परब्रह्म सदाशिवः । \- \- एवमेतानि नामानि मुख्यानि मम शङ्करी (शाङ्करे) ॥ 180॥ शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् । एतन्नामजपे योग्यः(याः) विप्रा देवा मुनीश्वराः ॥ 181॥ शुचिर्भू(चिभू)ताः शिवपरा नान्ये रागादिमोहिताः । विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ॥ 182॥ शिवलिङ्गसमीपस्थो निस्सङ्गो निर्जितासन । एकाग्रचित्तो नियतो वशी भूतहिते रतः ॥ 183॥ शिवलिङ्गार्चको नित्यं शिवैकशरणः सदा । मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ॥ 184॥ एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् । संसारपाशसम्बद्धजनमोक्षैकसाधनम् ॥ 185॥ मन्नामस्मरणं नूनं तदेव सकलार्थदम् । मन्नामैव परं जप्यमहमेवाक्षयार्थदः ॥ 186॥ अहमेव सदासेव्यो ध्येयो मुक्त्यर्थमादरात् । विभूतिवज्रकवचैर्मन्नामस्मरणार्थिभिः ॥ 187॥ विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ 188॥ ॥ इति शिवरहस्यान्तर्गते शिवाष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 1 | 33\-188॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 1 . 33-188.. Notes: Upon being requested by Kumāra ##kumAra## and Gaurī ##gaurI##; Śiva ##shiva## reveals the choicest 1008 Names (Aṣṭottarasahasranāma ##aShTottarasahasranAma##) from all of His several Names that have a benevolent effect. He describes the merits of reciting these names. There is an extended version of the sahasarnAmastotram with variations and pUrva/uttarapIThikA. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}