शङ्करस्तोत्रम् ५

शङ्करस्तोत्रम् ५

(स्वागतावृत्तं) पर्वरात्रिरमणामृतभासां(१) सर्वगर्वहर ! । निर्मलकान्ते ! पर्वतेश्वरसुताधव! शम्भो! शर्व! मामव नतं जनमार्तम् ॥ १॥ पङ्कराशिमपि पावनकीर्ते! । रङ्कराजमव मां करुणाब्धे! (२)शङ्कराऽनतमलं तव कर्तुं कं कराब्जमनघं न सदीड्यम् ॥ २॥ पादपा(३) दिविषदां न यथा ते पादपांसुरखिलेश सुखाप्त्यै । सादरा तव मतिर्भजदिष्टे(४) याऽदरादवति संश्रितवर्गम् ॥ ३॥ (५)स्वर्गवास्यरिशतक्षयकर्मानर्गलप्रथितनिस्तुलशक्ते! । भर्ग! तेऽद्य भजतोऽपि न (६)षण्णां वर्ग एष निहतो द्विषतां मे ॥ ४॥ नेदमन्नवसनादपि कालात्ते दरव्यसनमीश! । लभन्ते । वेदगीतगुण! ते शिव ! दृष्टा ये दयामृतरसार्दृशात्र ॥ ५॥ व्यालदष्टमिव भेकशिशुं मां कालदष्टमव दीनमनाथं । भाललोचन! महेश्वर ! शम्भो! बालशीतकरशेखर! शर्व ! ॥ ६॥ सन्तु कल्पशतसञ्चितनानामन्तुकोटय(७) उमेश! । तथापि । जन्तुभिस्तु शरणीकरणीयस्त्वं (८)तुषाररुगिवाखिलप्तैः ॥ ७॥ कामकोपमुखशत्रुभिरुग्रैरामयैरतितराकुलचताः । हा महेश! किमहं वद कुर्यां नाम तेऽप्यलमयं न गृहीतुम् ॥ ८॥ देव! । या(९) मुदिह सा खलु तोयादेव यादसि महत्यपि वाल्पे । सेवया तव सुखं जगति त्वामेव यामि शरणं श्रुतकीर्तिः ॥ ९॥ इन्दुचूड! । गृणतां तव कीर्तिं बिन्न्दुतां भजति संसृतिसिन्धुः । विदुना(१०) तदिह सैव निषेव्या किं (११)दुरीश्वरगुणैर्वत गीतैः ? ॥ १०॥ दासवत्सल! । भजन्ति सुरास्त्वां वासवप्रभृतयः प्रभुमाद्यं । हा सहास! पदमेव न नम्रो व्यासवत्कविरपि स्वगुरुं यः ॥ ११॥ कापि नाकजनमङ्गलमूर्तिर्या पिनाकसमलङ्कृतपाणिः । पापिना करुणया द्रुतचित्ताप्यादृता बत मया न हृदिस्था ॥ १२॥ मूलमुग्रविपदा स्मरमक्ष्णा तूलमग्निरिव योऽदहदीशः । कूलमस्य महतो भवसिन्धोः शूलपाणिरभयाय ममास्तु ॥ १३॥ (१२) साहिमुग्रमपटं(१३) जटिलं त्वां सा हिमाद्रितनयेश! । यथासौ । भो! जडस्य मम धीस्तव पादाम्भोजमुत्कहृदयाभ्युपयाता(१४) ॥ १४॥ अस्तु नाम तव सम्पदभावो वस्तुना(१५) मम मुदीश्वर! । येन । तत्त्वयास्ति विधृतं खलु कण्ठे तत्त्वमाद्यमुरु मङ्गलमेकम् ॥ १५॥ अद्य हन्त कृपणः किमु कुर्यां यद्यहं तव दृशा नहि दृष्टः । चित्रमेतदयि! पङ्कजबन्धु मित्रमेव भवतो बहु मन्ये ॥ १६॥ योगिर्भिर्न शिव! । केवलमुग्रैर्भोगिभिः श्रितपदोऽप्यसि शम्भो ! त्वां ततोऽस्म्युपगतः शरणं तत्स्वान्ततोषद यशोर्णव! पाहि ॥ १७॥ (औपच्छन्दसिकं वृत्तं) किमनङ्गपिशाचयुक्सदाहं न मनो भूतभयङ्करं श्मशानं । भवता भवतापभागशुद्धं(१६) मम वासाय हरोररीकृतं ते ॥ १८॥ (शिखरिणीवृतं) नतोऽहं ते हन्तेश्वर ! चरणयोर्भूरिदययो- रतः शम्भो! शं भो! वितर हर! मह्यं त्वमतुलं । कृतं (१७)नागो नागोत्तमवलयकैर्न भ्रमवशः क्षमा कार्या; (१८)कार्याधव! तव कथा न क्षमिनुता? ॥ १९॥ (पृथ्वीवृत्तं) अनाहृतमुमेश! ते (१९)श्रुतिशतस्तवैकास्पदं (२०) पदं तदितरद्गुरु स्वहितमित्यरं सेवितम् । जनेन बत येन तत्सपदि तस्य कालाकुलं किमुग्रविपदा भवेन्न जनकं पदं कम्पदम् ॥ २०॥ (२१)पुनाति न भवान्प्रभो! कमिह कीर्तितः कीर्तितः ददाति न फलं मुदामतिशयाचितं याचितम् । किमास्त उत नान्तिकेऽप्यहह मेऽनया मेनया तयेव कुधिया विभो! त्वमपमानितोऽसि ध्रुवम् ॥ २१॥ प्रसादमुपवर्णितं शिव ! तवोपमन्यावहं श‍ृणोम्यसकृदादरात्कविभिरुत्तमैरुत्तमम् । भवन्तमपि भूतपं सदयमाशुतोषं भवं प्रभुं त्रिजगतां गुरुं शरणमागतस्त्वामतः ॥ २२॥ (द्रुतविलम्बितवृत्तं) भव! । न तेऽवनते कठिनं मनः सुरगुरोरगुरोरिव भोगिनि । (२२)कुरु चिरं रुचिरं शिरसीश ! मे स्वपदमापदमाशु यदुद्धरेत् ॥ २३॥ (हरिणीवृत्तं) वरद! करदः संसृत्यब्धौ त्वमेव निमज्जता सदसि यदसि ख्यातः सत्यं सतामिति सर्वथा । भवति भवतिग्मांशौ सत्याः(२३) कथं न तमःक्षतिः सदयपद ! यद्युक्तं तद्भोः ! कुरुष्व । नमोऽस्तु ते ॥ २४॥ (पुष्पिताग्रावृत्तं) स्मरहर! । करुणाघन ! त्वमेकां श‍ृणु निजभक्तमयूरसूरिकेकाम्(२४) । त्वमसि तमसि दिव्यदृष्टिरन्धो भ्रममिह दीन इतोऽस्मि दीनबन्धो! ॥ २५॥ इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीशङ्करस्तोत्रं सम्पूर्णम् । श्रीशङ्करार्पणमस्तु । असहिष्णुनोग्र! । भवता हृदये दारिद्र्यदुःखमत्युग्रं । पीतमपि विषं तस्माद्भीतमतः कण्ठ एवास्ते ॥ १॥ टिप्पणि १। पर्वरात्रिरमणः पूर्णिमाचन्द्रस्तस्यामृतभासां सर्व गर्व हरतीति तत्सम्बुद्धौ । तेभ्योऽप्यतिधवलस्तापशान्तिकरश्च । २। हे शङ्कर तव सदीड्यं कराब्जं के आनतं अनघं निष्पापं कर्तुमलं न इत्यन्वयः । सर्वानपि नताननघान् विदध्यादिति भावः । ३। हे आखिलेश सर्वेश । यथा ते पादपांसुः सुखाप्त्यै भवति तथा दिविषदां पादपा अपि न इत्यन्वयः । ४। भजतां भक्तानामिष्टे । ५। स्वर्गवासिनामराणां शतं तस्य क्षयकर्मणि विनाशेऽनर्गलमन्याहतं प्रथिता निस्तुला शक्तिर्यस्य तादृशः तत्सम्बुद्धौ । ६। षण्णां द्विषतां वर्गः कामादिषट्कम् । ७। मन्तवोऽपराधास्तेषां कोटयः । ८। तुषाररुग् धवलः त्वं हिमगिरिश्च । ९। अल्पे वा महति वा यादसि जलजन्तौ वा मुदिह वर्तते सा खलु तोयादेव। एवं तवैव सेवया जगति सुखमिति योज्यम् । १०। विन्दुना प्राज्ञेन । ११। दुष्टा ईश्वरा राजादयः । १२। सनागम् । १३। अपटं दिगम्बरम् । १४। उत्कमुत्कण्ठितं हृदयं यस्यास्तादृशी धीः । १५। येन वस्तुना मम मुत् तत् त्वया कण्ठे विधृतमित्यन्वयः । १६। भवस्य संसारस्य तापं दुःखं भजतीति तादृक् । अशुद्ध च मम मनो भवता वासाय नाङ्गीकृतं किमित्यन्वयः । १७। न आगः इति पदच्छेदः । १८। का आर्याधव इति पदच्छेदः । आर्या पार्वती । तव का कथा क्षमिभिर्नुता नेत्यन्वयः । १९। श्रुतिशतस्य यः स्तवस्तस्या मुख्यमास्पदम् । २०। हे उमेश ! येन जनेन ते श्रुतिशतस्तवैकास्पदं पदमनादृतं तदितरद् गुरु च स्वहितं द्रुतं सेवितं तस्य तत्स्वहितं कालेन मृत्युना व्याकुलं सत् उग्रविपदां पदं न भवत् किम् । कम्पदं पदं स्थानं न भवेत् किं इत्यन्वयः । २१। हे प्रभो! कीर्तितः कीर्त्या । कीर्तिवर्णनेन कीर्तितः स्तुतो भवानिह कं न पुनाति कं च याचितं मुदामतिशयेनाचितं व्याप्तं च फलं न ददाति । सर्वानपि ददात्येवेत्यर्थः । तत्फलं तवान्तिके आस्ते उत न इत्यनया कुधिया तया मेनयेव त्वं ध्रुवमपमानितोऽसीत्यन्वयः । २२। चिरं रुचिरं स्वपदं मे शिरसि कुर्वित्यन्वयः । २३। सति आः इति पदच्छेदः । तिग्मांशौ सति तमःक्षतिः कथं न भवतीत्यन्वयः । आः इति खेदे । २४। ``मयूरमुग्धकेकां'' इति पाठः । मुग्धा रुचिरस्वना । Proofread by Rajesh Thyagarajan
% Text title            : Shankara Stotram
% File name             : shankarastotram5.itx
% itxtitle              : shaNkarastotram 5 (shrIrAmanandanamayUreshvarakRitam parvarAtriramaNAmRitabhAsAM)
% engtitle              : shankarastotram 5
% Category              : shiva, moropanta, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org