श्रीसभापतिस्तोत्रम्

श्रीसभापतिस्तोत्रम्

ॐ श्रीगणेशाय नमः । यत्कारुण्यकटाक्षवीक्षणमहो जन्मादिदुःखापहं यत्पादाम्बुजसेवनं तनुभृतां स्वात्मावबोधाङ्कुरं यन्नामस्मरणं कृतान्तपरिहृत् संसारिणां तारकं तं वन्दे गिरिजासहायममलं श्रीचित्सभानायकम् ॥ १॥ लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान् दत्त्वाभीतिं दयालुः प्रणतभयहरं कुञ्चितं पादपद्मम् । उद्धृत्येदं विमुक्तेरयनमिति कराद् दर्शयन् प्रत्ययार्थं बिभ्रद् वह्निं समायां कलयति नटनं यः स पायाच्छिवो नः ॥ २॥ न परं पुरमस्ति पौण्डरीकाच्छिवगङ्गासदृशी न कापि सिन्धुः । अपि हेमसभानिभा न गोष्ठी नटराजादधिको न कोऽपि देवः ॥ ३॥ घिभूतेरणुमात्रेण त्रिकालमनुलेपनम् । रोम रोम भवेल्लिङ्गं तच्छरीरं शिवालयम् ॥ ४॥ आर्द्रायामरुणोदयस्य समये चापे च लग्ने युते पर्वं युक्तमयुक्तमेव नटनं सृष्ट्यादिमष्टोत्तरं (?) । ........................ देवैर्दानवमानुषाः सहगणाः संसेव्य मुक्तिप्रदम् ॥ ५॥ तेजो रौद्रमिदं शिवेन जगतो रक्षार्थमुत्पादितं भूतप्रेतपिशाचरोगशमनं कालाग्निरुद्रात् स्वयम् । इष्टार्थप्रदमिष्टलोकगतिकृत् सिद्धयष्टकापादनं भस्मेदं यदि निर्मलं गुरुकृपालब्धं सदा रक्षतु ॥ ६॥ शिवाच्युतभगे ऋक्षे चापमेषयुगे रवौ । कन्याकुम्भचतुर्दश्यां सिते स्नानं सभापतेः ॥ ७॥ धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत् परिचितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु- र्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद् विभोर्वः ॥ ८॥ भगवन् भूतभव्येश न जाने हितमात्मनः । त्वमेव सञ्चिन्त्य विभो हितं मे दातुमर्हसि ॥ ९॥ इति श्रीसभापतिस्तोत्रं समाप्तम् । This stotra seems to be a collection of stray verses connected with Shri Nataraja at Chidambaram. The 8th verse is the nandIshloka of the mudrArAkShasa. (४७) Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Shri Sabhapati Stotram
% File name             : sabhApatistotram.itx
% itxtitle              : sabhApatistotram
% engtitle              : sabhApatistotram
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 47 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org