% Text title : parApraveshikAkShemarAja % File name : parApraveshikAkShemarAja.itx % Category : shiva, major\_works % Location : doc\_shiva % Proofread by : Swamini Tattvapriyananda tattvapriya3108 at gmail.com % Latest update : October 20, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Parapraveshika ..}## \itxtitle{.. parApraveshikA ..}##\endtitles ## OM नमः पराशक्त्यै ॥ विश्वात्मिकां तदुत्तीर्णा हृदयं परमेशितुः । परादिशक्तिभेदेन स्फुरन्तीं संविदं नुमः ॥ ## वर् ## परादिशक्तिरूपेण इह खलु परमेश्वरः प्रकाशात्मा प्रकाशश्च विमर्शस्वभावः ॥ विमर्शो हि नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन चाकृत्रिमाहमिति विस्फुरणम् । यदि निर्विमर्शः स्यादनीश्वरो जडश्च प्रसज्येत । एष एव च विमर्शः \- चिच्चैतन्यं स्वरसोदितापरावाक्स्वातन्त्र्यं परमात्मनो मुख्यमैश्वर्यं कर्तृत्वं स्फुरत्ता सारो हृदयं स्पन्द इत्यादिशब्दैरागमेषूद्घोष्यतेऽत एवाकृत्रिमाहमिति\-सतत्त्वम् । स्वयम्प्रकाशस्वरूपः परमेश्वरः पारमेश्वर्यात् शिवादिधरण्यन्तं जगदात्मना स्फुरति प्रकाशते । एतदेवास्य जनार्तृत्वमजडत्वं च । जगतश्च kAryatvama.apyetadadhInaprakAshatvamevaivambhUtaM जगत् प्रकाशरूपात् कर्तुर्महेश्वरादभिन्नमेव । भिन्नत्वे हि अप्रकाशमानत्वेन प्रकाशनायोगाद् न किञ्चित्स्याद् । अनेन च जगतास्य भगवतः प्रकाशात्मकं रूपं न कदाचिद्तिरोधीयत एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगदात्मनः प्राणभूतं कथं निरोद्धुं शक्नुयात् । कथं च रूपं तन्निरुध्य स्वयमवतिष्ठेत । अतश्चास्य वस्तुनः साधकमिदं वाधकमिदं प्रमाणमित्यनुसन्धानात्मकसाधकवाधकप्रमातृरूपतया चास्य सद्भावः । तत्सद्भावे किं प्रमाणम् \- इति वस्तुसद्भावमनुमन्ये । तादृक्स्वभाववत्वे किं प्रमाणम् \- इति प्रष्टृरूपतया च पूर्वसिद्धस्य परमेश्वरस्य स्वयम्प्रकाशत्वं सर्वस्य स्वसंवेदनसिद्धम् । किञ्च प्रमाणमपि यमाश्रित्य प्रमाणं भवति तस्य प्रमाणस्य तदधीनशरीरप्राणनीलसुखादिवेद्यं चातिशय्य सदा भासमानस्य वेदकैकरूपस्य सर्वप्रमितिभाजः सिद्धावभिनवार्थप्रकाशस्य प्रमाणवराकस्य कश्चोपयोगः । एवं च शब्दराशिमयपूर्णानन्ताहन्तापरामर्शसारत्वात् परमशिव एव षट्त्रिंशत्तत्त्वानि । कानि इत्याह ॥ शिवशक्तिसदाशिवेश्वरशुद्धविद्यामायाकलाविद्याकालनियतिपुरुष प्रकृतिमनोबुद्ध्यहङ्कारश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण\- वाक्पाणिपादपायूपस्थशब्दस्पर्शूपरसगन्धाकाशवायुवह्निसलिलभूमयः इत्येतानि षट्त्रिंशत् लक्षणानि । तत्र शिवतत्त्वं नाम इच्छाज्ञानक्रियात्मककेवलपूर्णानन्दस्वभावरूपः परमशिव एव ॥ 1॥ अस्य जगत्स्रष्टुमिच्छापरिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द एवेच्छाशक्तितत्त्वम् ॥ 2॥ अप्रतिहतेच्छत्वात सदैवाङ्कुरायमाणमिदं जगत् स्वात्मनाहन्तयाच्छाद्यावस्थितं सदाशिवतत्त्वम् ॥ 3॥ अङ्कुरितं जगदिदन्तयावृत्यास्थितमीश्वरतत्त्वम् ॥ 4॥ अहन्त्वेदन्तयोरैक्यस्वरूपेषु भेदभावप्रथा माया ॥ 5॥ स्वस्वरूपेषु भेदभावप्रथा माया ॥ 6॥ यदा तु परमेश्वरः पारमेश्वर्या मायाशक्त्या स्वरूपं गृहयित्वा सङ्कुचितग्राहकतामश्नुते तदा पुरुषसंज्ञोऽयमेव मायामोहितः कर्मबन्धनः संसारी परमेश्वरादभिन्नोऽप्यस्य मोहः परमेश्वरस्य न भवेत् । इन्द्रजालमिव ऐन्द्रजालिकस्य स्वेच्छया सम्पादितभ्रान्तेः भ्रान्त एव र्विद्याभिज्ञातेश्वर्यस्तु चिद्घनो मुक्तः परमशिवः । अस्यैव सर्वकर्तृत्वं सर्वज्ञत्वं पूर्णत्वं व्यापकत्वं नित्यत्वं च । शक्तयोऽसङ्कुचिता अपि सङ्कोचग्रहणेन कलाविद्यारागकालनियतिरूपतया भवन्ति ॥ 7॥ तत्र कलानामस्य पुरुषस्य किञ्चित्कर्तृत्वहेतुः ॥ 8॥ विद्या किञ्चिज्ज्ञत्वकारणम् ॥ 9॥ रागो विषयेष्वभिष्वङ्गः ॥ 10॥ कालो हि भावनां भासनाभासनात्मकानां क्रमोऽवच्छेदको भूतादिर्नियतिर्ममेदं कर्तव्यमिति नियमनहेतुः ॥ 11॥ एतत्पञ्चकमस्य स्वरूपावरकत्वात्कञ्चुकमित्युच्यते । महदादिपृथिव्यन्तानां तत्त्वानां कारणं मूलप्रकृतिः । एषा च सत्त्वरजस्तमसां साम्यावस्था । अविभक्तरूपं मनः सङ्कल्पसाधनाबुद्धिः निश्चयसाधना अहङ्कारो नाम \- ममेदं न ममेदमित्यभिमानसाधनम् । एतत्त्रयमन्तःकरणम् । शब्दस्पर्शरूपरसगन्धात्मकानां विषयाणां क्रमेण साधनानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि । वचनादानविहरणविसर्गानन्दात्मक्रियासाधनानि परिपाठ्य वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि । शब्दस्पर्शरूपरसगन्धसामान्याकाराणि पञ्चतन्मात्राणि । आकाशमवकाशप्रदम् । वायुः सञ्जीवनम् । अग्निर्दाहकः पाचकश्च सलिलमाप्यायनं द्रवरूपं च । भूमिर्धारिका कठिनरूपा च । एतत् सर्वम् । यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः । तथा हृदयबीजस्थं जगदेतच्चराचरम् ॥ इत्याम्नायरीत्या पराभट्टारिकारूपे हृदयबीजेऽन्तर्भूतम् । कथमित्याह ॥ \- यथा घटशरावादीनां मृद्विकाराणां पारमार्थिकं रूपं मृदेव भवति । यथा वा जलादिद्रवजातीनां विचार्यमाणं व्यवस्थितं रूपं जलादिसामान्यमेव भवति तथा पृथिव्यादिमायान्तानां तत्त्वानां सतत्त्वं मीमांस्यमानं सदेव भवेद्, अस्यापि पदस्य निरूप्यमाणं स्वलक्षणं धात्वर्थव्यञ्जकं प्रत्ययांशं विसृज्य प्रकृतिमात्ररूपं साकारमात्रम् एवावशिष्यते । तदन्तर्गतमेकत्रिंशत्तत्वम् । अतः परं शुद्धविद्येश्वरसदाशिवतत्त्वानि ज्ञानक्रियासाराणि । शक्तिविशेषत्वात् ओङ्कारेऽभ्युपगमरूपे अनुत्तरशक्तिमये परमरहस्ये येऽन्तर्भूतानि । अतः परमूर्ध्वाधः सृष्टिमये तु विसर्जनीयः । एवम्भूतस्य हृदयबीजस्य महामन्त्रात्मको विश्वमयो विश्वोत्तीर्णः परमशिव एवोदयविश्रान्तिस्थानत्वान्निज स्वभावः । ईदृशं हृदयं बीजं तत्त्वतो यो वेद स्वात्मतया समाविशति च स परमार्थतो दीक्षितः प्राणान् धारयन् लौकिकवद्वर्तमानो जीवन्मुक्त एव भविष्यति ॥ ## वर् ## जीवन्मुक्त एव भवति, देहपाते परशिवभट्टारक वे भवति ॥ इति पराप्रवेशिकाकृतिरियं क्षेमराजस्य ॥ ## Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}