% Text title : Shri Natarajarajapanchavarana Stotram % File name : naTarAjarAjapanchAvaraNastotraM.itx % Category : shiva, stotra % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From shrInaTarAjastavamanjarI % Latest update : July 10, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Natarajarajapanchavarana Stotram ..}## \itxtitle{.. श्रीनटराजराजपञ्चावरणस्तोत्रम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । ॥ श्रीचित्सभाध्यानम् ॥ वामाद्या नवशक्तयो यदुपरि श्रीस्वर्णकुम्भानवै\- वास्यां चिन्मयसंसदि प्रतनुते नृत्तं नटेशः सदा । तद्वामे नगजा रहस्यमपि तद्दक्षेऽस्ति चैदम्बरं श्रीव्याघ्राङ्घ्रिपतञ्जली मुनिवरौ तत्पार्श्वयोः संस्थितौ ॥ 1॥ ॥ श्रीरहस्यध्यानम् ॥ श्रीचक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदाऽऽ\- नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयत् । श्रीजाम्बूनदबिल्वपत्ररचितैर्मालागणैर्लक्षितं कस्तूरीमसृणं चिदम्बरमिदं स्थानं रहस्यं नुमः ॥ 2॥ ॥ नव चक्राणि ॥ श्रीचक्रं शिवचक्रं च ध्वनिचक्रं च ताण्डवम् । सम्मेलनं श्रीललिताचक्रं चिन्तामणेस्तथा । गणेशस्कन्दयोश्चैव चक्रं ज्ञेयं नवात्मकम् ॥ 3॥ ॥ श्रीनटराजराजमूर्तिध्यानम् ॥ सप्तार्णवपरिक्षेपां द्वीपैस्सप्तभिरावृताम् । पञ्चाशत्कोटिविस्तीर्णां ध्यायेत्सर्वां सभां महीम् ॥ 4॥ तस्याश्च हृदयाम्भोजे मातृकाक्षरकेसरम् । ध्यायेदष्टदलं धीमान् महीहृदयपङ्कजम् ॥ 5॥ तस्य मध्ये त्रिकोणे तु तरुणेन्दु शिखामणिम् । चारुदीर्घजटापाशं चलद्भोगीन्द्रकुण्डलम् ॥ 6॥ त्रिपुण्ड्रविलसत्भालं चन्द्रार्कानललोचनम् । वामभागे स्थितां देवी लक्षयन्तमपाङ्गतः ॥ 7॥ अधरोल्लङ्घनाकारसन्दिहानस्मिताङ्कुरम् । कस्तूरिकासितोद्दामकालकूटलसद्गलम् ॥ 8॥ महाडमरुकाप्तोर्ध्वदक्षपाणिसरोरुहम् । तदन्यकरपद्मान्तर्ज्वलदुच्छिखपावकम् ॥ 9॥ दक्षाधः करपद्मेन हरन्तं प्राणिनां भयम् । विक्षिप्तान्यकरं तिर्यक् कुञ्चितेनाङ्घ्रिणा स्वयम् ॥ 10॥ वामेतरप्रकोष्ठान्तनृत्यत्फणधरेश्वरम् । कल्पब्रह्मकपालानां मालया लम्बमानया ॥ 11॥ स्वातन्त्र्यमात्मनो रूपं आचक्षाणं स्वभावतः । व्याघ्र चर्माम्बरधरं कटिसूत्रित पन्नगम् ॥ 12॥ दक्षपादाब्जविन्यासात् अधः कृततमोगुणम् । भस्मोद्धूलितसर्वाङ्गं परमानन्दताण्डवम् । एवं ध्यायेत् परेशानं पुण्डरीकपुरेश्वरम् ॥ 13॥ ॥ श्रीशिवकामसुन्दरीध्यानम् ॥ ततस्स्वर्णनिभां देवीं विद्युल्लेखेव भास्वराम् । नीवारशूकवत्तन्वीं पीतां भास्वत्तनूपमाम् ॥ 14॥ स्वेच्छापङ्कजमध्यस्थां स्वेच्छाकल्पितविग्रहाम् । सद्विनेत्रां चतुर्हस्तां मध्ये सूक्ष्मां स्तनोन्नताम् ॥ 15॥ नितम्बतटविस्तीर्णां श्यामां नीलालकान्विताम् । हारकेयूररशनामेखलाद्युपशोभिताम् ॥ 16॥ स्फुरन्मकुटमाणिक्यकिङ्किणीरवशोभिताम् । दुकूलवसनोपेतां किञ्चित्प्रहसिताननाम् ॥ 17॥ अनौपम्यगुणां सौम्यां महासात्विकरूपिणीम् । दक्षिणोर्ध्वकराब्जेन चाक्षमालाधरां शिवाम् ॥ 18॥ वामेनोर्ध्वकराब्जेन शुकवत्सधरां पराम् । दक्षाधःकरपद्मेन फुल्लकल्हारधारिणीम् ॥ 19॥ लम्बितान्यकराब्जेन कटिदेशे समन्विताम् । ब्रह्मविष्ण्विन्द्रमकुटैः सन्धर्षितपदाम्बुजाम् । एवं ध्यायेत् परेशानीं पुण्डरीक पुरेश्वरीम् ॥ 20॥ ॥ श्रीनटेशप्रथमावरणदेवतास्तोत्रम् ॥ पञ्च ब्रह्मदेवताः \- OM अघोरायनमः । OM ईशानाय नमः । OM तत्पुरुषाय नमः । OM वामदेवाय नमः । OM सद्योजाताय नमः । OM अघोराय नमः ॥ अघोरमञ्जनाभासं दधतं वह्निडिण्डिमौ । वराभयकरं दंष्ट्राभीमवक्त्रं महोज्ज्वलम् ॥ 21॥ नीलवस्त्र परिताङ्गं नीलोत्पलविभूषितम् । ज्वालाकेशोग्ररूपं च सोष्णीषं यज्ञसूत्रकम् ॥ 22॥ भस्मरुद्राक्षशोभाढ्यं वीरमासनसंस्थितम् । मौलौचन्द्रधरं श्यामं कुण्डलालङ्कृतं परम् ॥ 23॥ बभ्रूश्मश्रूशिरोजं च दंष्ट्रालं विकृताननम् । कपालमालाभरणं सर्पवृश्चिक भूषणम् ॥ 24॥ खट्वाङ्गकं कपालं च खेटकं पाशमेव च । वामहस्त चतुष्के तु दक्षहस्त चतुष्टये ॥ 25॥ त्रिशूलं परशुं खड्गं दण्डञ्चारिविमर्दनम् । देवं नवाम्बुदाभासं अघोरं सर्वकामदम् । यस्मात्परं न घोरोऽन्यः तं नमामि महेश्वरम् ॥ 26॥ कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं कर्णोद्भासितभोगिमस्तकमणिप्रोद्भिन्नदंष्ट्राङ्कुरम् । सर्पप्रोतकपालशुक्तिशकलव्याकीर्णताशेखरं वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम् ॥ 27॥ कुठारखेटाङ्कुश शूलढक्कारुद्राक्षमालाग्निवरान् दधानः । चतुर्मुखो नीलरुचिस्त्रिणेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ 28॥ 2\. OM ईशानाय नमः । शुद्धस्फटिकसङ्काशं शुभवक्त्रं त्रिलोचनम् । साभयं वरदं चैव वज्रशूलधरं शिवम् ॥ 29॥ श्वेतवस्रपरीताङ्गं श्वेतमाल्यैर्विभूषितम् । रुद्राक्षमालाभरणं त्रिपुण्ड्राद्युपशोभितम् ॥ 30॥ यज्ञसूत्रसमायुक्तं श्वेतोष्णीषविराजितम् । नागाभरणसंयुक्तं ऊर्ध्वमीशानकं स्मरेत् ॥ 31॥ स्फटिकाभं जगद्धेतुं त्रिणेत्रं चन्द्रमौलिनम् । सौम्यं प्रसन्नमीशानं त्रिशूलाभयधारिणम् । वन्दे समस्तलोकस्य कारणं परमेश्वरम् ॥ 32॥ व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं तस्मादुत्तरतत्त्वमक्षरमिति ध्येयं सदा योगिभिः । ओङ्कारादिसमस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं वन्दे पञ्चममीश्वरस्य वदनं खव्यापि तेजोमयम् ॥ 33॥ वेदाभयेष्टाङ्कुश टङ्कपाशकपालढक्काक्षरशूलपाणिः । सितद्युतिः पञ्चमुखोऽवतान्मां ईशान ऊर्ध्वं परमप्रकाशः ॥ 34॥ 3\. OM तत्पुरुषाय नमः । पुरुषं कुङ्कुमाकारं वरदाभीतिहस्तकम् । खड्ग परशुसंयुक्तं जटामकुटशोभितम् ॥ 35॥ रक्तवस्रपरीताङ्गं सोष्णीषयज्ञसूत्रकम् । प्रसन्नवदनं सौम्यं रक्तपद्मोपशोभितम् ॥ 36॥ नेत्रत्रयसमायुक्तं पूर्वास्यं च चतुर्मुखम् । सर्वाभीष्टप्रदं वन्दे सर्वदा सुखदायकम् ॥ 37॥ स्फटिकाभं जगद्धेतुं त्रिनेत्रं चन्द्रमौलिनम् । भजे तत्पुरुषं कान्तं त्रिशूलाभयधारिणम् ॥ 38॥ संवर्ताग्नितटित्प्रदीप्तकनकप्रस्पर्धितेजोऽरुणं गम्भीरध्वनिसामवेदजनकं ताम्राधरं सुन्दरम् । अर्धेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोदकं वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ 39॥ प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः । चतुर्मुखस्तत्पुरुषस्रिणेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥ 40॥ 4\. OM वामदेवाय नमः । वामदेव महादेवं वरदाभयहस्तकम् । नागघण्टारवोपेतं रक्ताङ्गं रक्तलोचनम् ॥ 41॥ भस्मरुद्राक्षशोभाढ्यं यज्ञसूत्रविराजितम् । तुङ्गनासं च सोष्णीषं मन्दहासमुखान्वितम् ॥ 42॥ रक्तपद्मासनासीनं माल्यवस्रोपशोभितम् । वन्दे वाञ्छितलाभाय सर्वाभीष्टफलप्रदम् ॥ 43॥ वामदेवं सुरक्ताभं माल्यवस्रोपवीतकम् । ध्यायेत् शिवं शिवानाथं खड्गखेटकधारिणम् ॥ 44॥ गौरं कुङ्कुमपङ्किलं सुतिलकं आपाण्डुगण्डस्थलं भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् । स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ 45॥ वराक्षमालाऽभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । त्रिलोचनः चारु चतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ 46॥ 5\. ॥ OM सद्योजाताय नमः ॥ सद्योजातं च गोक्षीरसङ्काशमतिसुन्दरम् । वरदाभयहस्तं च पाशाङ्कुशधरं शिवम् ॥ 47॥ यज्ञसूत्रसमायुक्तं भस्मरुद्राक्षभूषितम् । सितस्रग्गन्धभूषाढ्यं सितोष्णीषं सिताम्बरम् ॥ 48॥ सौम्यं मौलीन्दुसम्पन्नं बालाकारं त्रिलोचनम् । सर्वलक्षणसम्पन्नं सद्योजातं विभावये ॥ 49॥ सद्योजातं महादेवं ऋग्वेदप्रियमीश्वरम् । सर्वलक्षणसम्पन्नं शिवया सहितं भजे ॥ 50॥ प्रालेयामलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । विष्णुब्रह्ममरुद्गणार्चितपदं चर्ग्वेदनादोदयं वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ 51॥ कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः । त्र्यक्षश्चतुर्वक्त्र उरुप्रतापः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ 52॥ अङ्गन्यासदेवताः OM अस्राय नमः । OM कवचाय नमः । OM नेत्रत्रयाय नमः । OM शिखायै नमः । OM शिरसे नमः । OM हृदयाय नमः । 1\. OM अस्त्राय नमः । सम्प्रोक्ता असवः प्राणाः त्रायते हि च तान् सदा । प्राणानां त्राणहेतोश्च अस्त्रमित्यभिधीयते ॥ 53॥ यज्ञस्य रक्षणार्थाय विघ्नविध्वंसनाय च । अशुद्ध शुद्धकरणायास्रमद्य नमाम्यहम् ॥ 54॥ शुद्धस्फटिकसङ्काशं पञ्चवक्त्रं ससोमकम् । वक्त्रे वक्त्रे त्रिणेत्रं च दशबाहुं सुशोभितम् ॥ 55॥ दुकूलाभरणोपेतं भस्मरुद्राक्षभूषितम् । लसन्मौक्तिकसङ्काशं जटामकुटशोभितम् । दन्तपङ्क्तिलसद्वक्त्रं सौम्यमस्त्रं भजाम्यहम् ॥ 56॥ विनास्त्रराजं न शिवस्य यात्रा विनास्त्रराजं न च मज्जनादि । विनास्त्रराजं न महो भवस्य तमस्त्रराजं प्रणमामि मूर्ध्ना ॥ 57॥ 2\. OM कवचाय नमः कवचं हृदयत्राणं अस्त्रशस्त्रनिवारकम् । अलङ्काराय सन्धार्यं कवचं समुदाहृतम् ॥ 58॥ तस्मात्तद्ध्यानतः सर्वरक्षा भवति सर्वदा । कवचं शुभ्रवर्णं च एकवक्त्रं चतुर्भुजम् ॥ 59॥ वरं कपालं वामे चाभयं शूलं च दक्षिणे । बिभ्राणं शूलनेत्रं च भस्मरुद्राक्षभूषितम् । सर्वाभरणसंयुक्तं वन्दे मालासुशोभितम् ॥ 60॥ 3\. OM नेत्रत्रयाय नमः सूर्याचन्द्रमसौ वह्निः शिवनेत्रत्रयं स्मृतम् । तस्मान्नेत्रत्रयं प्रोक्तं तद्ध्यानं च प्रकीर्तितम् ॥ 61॥ तेन नेत्रप्रकाशः स्यात् काणत्वं च निवर्तते । निर्मलं नेत्ररूपं च नित्यं श्यामाब्जसन्निभम् ॥ 62॥ एकास्यं च त्रिशूलाही हस्तयोर्दधतं शुभम् । श्यामवस्त्रपरीधानं नीलोत्पलविभूषितम् ॥ 63॥ सौम्यास्यं सौम्यरूपं च सोमवत्प्रियदर्शनम् । नीलमेघसमाकारं दृक्क्रियेच्छात्मकं विभोः ॥ 64॥ त्रितत्त्वरूपवह्न्यादिमण्डलत्रितयाक्षयम् । वन्देऽहमिष्टलाभाय जगन्नेतृत्वलक्षितम् ॥ 65॥ 4\. OM शिखायै नमः । वामदेवाधिदैवत्या शिखा प्रोक्ता सदाशिवा । अलङ्कारशतैर्युक्ता कपर्द इति च स्मृता ॥ 66॥ सा ब्रह्मणापि न ज्ञाता आकाशगमनेन च । तस्मात्सर्वोत्तमा ध्येया शिखावान्पुरुषो विभुः ॥ 67॥ शिखां सिन्दूरवर्णाभां शुक्लवस्त्रोत्तरीयकाम् । त्रिनेत्रां जटिलां सव्ये कपालं वरमेव च ॥ 68॥ शूलाभयं दधानां च वामे रुद्राक्षभूषिताम् । वन्देऽहं सर्वलाभाय उष्णीषसहितां शिवाम् ॥ 69॥ 5\. OM शिरसे नमः । द्वादशान्तमिति प्रोक्तं शिर एव सनातनम् । सहस्राधिकनाडीनां समुदायोऽत्र वर्तते ॥ 70॥ शिरः प्रधानं सर्वेषु अङ्गेषु परिकीर्तितम् । गङ्गापन्नगचन्द्राश्च शिवस्य शिरसि स्थिताः ॥ 71॥ एवं ध्येयं शिरःस्थानं सर्वाधारं च कीर्तितम् । महादेवाधिदैवत्यं शिर एतदुदाहृतम् ॥ 72॥ शिरः काञ्चनवर्णाभं एकवक्त्रं त्रिलोचनम् । वरं कपालं वामे च दक्षे शूलाभये वरे ॥ 73॥ जटामकुटशोभाढ्यं भस्मपाण्डरविग्रहम् । सर्वाभरणसंयुक्तं सर्वमाल्यैरलङ्कृतम् । भजे मङ्गलसम्प्राप्त्यै सर्वश्रेष्ठं पुरातनम् ॥ 74॥ 6\. OM हृदयाय नमः । हृदि अयं इति प्रोक्तः शिव एव सनातनः । शतं चैका हृदयस्य नाड्यः तासां मूर्धानमभिनिस्सृतैका ॥ 75॥ देहमध्यस्थितं ह्येतत् जीवाधारमिति स्मृतम् । जीवो ब्रह्मैव नापरः परमात्मेत्युदाहृतः ॥ 76॥ परमं च रहस्यं च बोधयत् एतदेव हि । हृदयं शिवदैवत्यं इति मन्त्रेण कीर्तितम् ॥ 77॥ एवं च हृदयं ध्येयं ध्यानावस्थितचेतसा । हृदयं शुक्लवर्णाभं त्रिणेत्रं चैकवक्त्रकम् । शूलाभये सव्यहस्ते दक्षे वरकपालके ॥ 78॥ कदलीपुष्पसङ्काशं हृदयं सर्वदेहिनाम् । तस्य मध्यस्थितं पद्मं अष्टपत्रं सकर्णिकम् ॥ 79॥ वितस्तिमात्रं हृदयं कमलं चतुरङ्गुलम् । अष्टाङ्गुलप्रमाणान्तं नाभेरूर्ध्वं व्यवस्थितम् ॥ 80॥ पद्मनालं नवद्वारं समन्तात् कण्टकान्वितम् । अङ्गुष्ठपर्वतुल्याऽत्र कर्णिका सा सकेसरा ॥ 81॥ कर्णिकायां भवेत्सूर्यः तस्य मध्ये तु चन्द्रमाः । चन्द्रमध्ये भवेद्वह्निः सौरे चानाहतं स्मरेत् ॥ 82॥ अमनस्कं च सोमे च शिवमग्नौ विभावयेत् । पूजाहोमसमाधीनां त्रिविधं मूर्तिभेदकम् ॥ 83॥ अनाहतशिवे पूजा अमनस्कशिवं हुनेत् । शिवे विलीनकं कृत्वा समाधिं परिभावयेत् ॥ 84॥ ॥ द्वितीयावरणदेवताध्यानम् ॥ OM अनन्ताय नमः । OM एकनेत्राय नमः । OM एकरुद्राय नमः । OM त्रिमूर्तये नमः । OM शिखण्डिने नमः । OM शिवोत्तमाय नमः । OM श्रीकण्ठाय नमः । OM सूक्ष्माय नमः । 1\. OM अनन्ताय नमः । अनन्तेशं चतुर्वक्त्रं जटामकुटमण्डितम् । खण्डेन्दुमौलिनं गङ्गाधरं पद्मासनस्थितम् ॥ 85॥ खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रकान् । वराभये च बिभ्राणं भस्मरुद्राक्षभूषितम् ॥ 86॥ 2\. OM एकनेत्राय नमः । भृङ्गाभमेकनेत्रं च साक्षमालाकमण्डलुम् । खड्गखेटधनुर्बाणवरदाभयशूलकम् ॥ 87॥ इन्दुगङ्गाधरं देवं प्रसन्नवदनान्वितम् । सर्वाभरणसंयुक्तं पङ्कजोपरि संस्थितम् ॥ 88॥ 3\. OM एकरुद्राय नमः । एकरुद्रं शशाङ्काभं गङ्गाचन्द्रकलाधरम् । खड्गखेटधनुर्बाणानक्षमालां कमण्डलुम् ॥ 89॥ पाशं शूलं च बिभ्राणं मन्दस्मितमनोहरम् । सर्वाभरणसंयुक्तं भस्मरुद्राक्षशोभितम् ॥ 90॥ 4\. OM त्रिमूर्तये नमः । हिमाङ्गञ्च त्रिमूर्तिश्च जटामकुटशोभितम् । अभयाक्षवरान् खड्गं धनुर्बाणञ्च खेटकम् । गण्डिकाञ्च तथा शूलं दधानं पद्मसंस्थितम् ॥ 91॥ 5\. OM शिखण्डिने नमः । शिखण्डिनं शुभ्रवर्णं खड्गखेटकसंयुतम् । धनुर्बाणसमायुक्तं वराभयसमन्वितम् । अक्षशूलधरञ्चैव भस्मरुद्राक्षभूषितम् ॥ 92॥ 6\. OM शिवोत्तमाय नमः । शिवोत्तमं नीलवर्णं गङ्गाचन्द्रजटाधरम् । चापबाणवराभीतिखड्गखेटाक्षशूलकान् ॥ 93॥ पाणिपद्मेष्वादधानं प्रसन्नास्यं त्रिनेत्रकम् । पद्मासने समासीनं सर्वाभरणभूषितम् ॥ 94॥ 7\. श्रीकण्ठाय नमः । श्रीकण्ठं रक्तवर्णञ्च गङ्गासोमजटान्वितम् । अभयाक्षवरासींश्च खेटकं चापबाणकौ ॥ 95॥ शूलं वहन्तं हस्तेषु कुण्डलाद्युपशोभितम् । रक्तवस्त्रपरीताङ्गं रक्तपद्मासने स्थितम् ॥ 96॥ 8\. OM सूक्ष्माय नमः । रक्ताङ्गं सूक्ष्मदेहं च वराभयकरान्वितम् । शूलाक्षगण्डिकां चैव धनुर्बाणासिधारिणम् । पद्मासने समासीनं पद्ममालाविभूषितम् ॥ 97॥ ॥ तृतीयावरणदेवता ध्यानम् ॥ OM चण्डेश्वराय नमः । OM गौर्यै नमः । OM नन्दिने नमः । OM भृङ्गिने नमः । OM महाकालाय नमः । OM विष्णवे नमः । OM वृषभाय नमः । OM षण्मुखाय नमः । 1\. OM चण्डेश्वराय नमः । चण्डेश्वरः स्थाणुसमानतेजाः रुद्रेण सङ्क्षिप्तसमस्तभारः । यस्य प्रसादात्सफला शिवार्चा तं चण्डिकेशं प्रणमामि देवम् ॥ 98॥ चण्डेश्वरं चतुर्बाहुं चतुर्वक्त्रं त्रिलोचनम् । दधतं कमण्डलुं शूलं अक्षसूत्रं परश्वधम् ॥ 99॥ महोरगोपवीताढ्यं तन्निर्वर्तितकङ्कणम् । वन्दे नवाम्बुदाभासं समयादिनियामकम् ॥ 100॥ 2\. OM गौर्यै नमः । गौरीं च स्फटिकाभासां पुण्डरीकदलेक्षणाम् । त्रिणेत्रां चैकवक्त्रां च साभयां वरदान्विताम् ॥ 101॥ मृगशूलसमायुक्तां सर्वाभरणभूषिताम् । सिंहोपरि स्थितां पीतां करण्डमकुटान्विताम् । देवीं सदा प्रपद्येऽहं मुक्तामालाविराजिताम् ॥ 102॥ 3\. OM नन्दिने नमः । शूलाक्षमाले दधतं कराभ्यां वामेतराभ्यां जटिलं त्रिणेत्रम् । द्वार्दक्षिणस्थां समवाप्य शाखां रक्तस्मितं नन्दिनमाश्रयामि ॥ 103॥ धर्मस्त्वं वृषरूपेण जगदानन्दकारकम् । अष्टमूर्तेरधिष्ठानं शिवतुल्यं सनातनम् ॥ 104॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् । बालेन्दुमकुटं सौम्यं त्रिणेत्रं च चतुर्भुजम् ॥ 105॥ मृगवेत्रधरं देवं चन्द्रनिम्बसमाननम् । सुयशापतिमीशस्य ध्यानैकनिरतं शुभम् । नमामि परया भक्त्या सर्वलोकैरभिष्टुतम् ॥ 106॥ 4\. OM भृङ्गिने नमः । निर्मांसविग्रहो भृङ्गी श्वेतो दण्डाक्षसूत्रभृत् । नृत्यन् त्रिणेत्रः सशिखः देवालोकनतत्परः ॥ 107॥ अर्धनारीश्वरशिवोरुमध्ये भ्रमरीकृतः । प्रदक्षिणं शिवं कुर्वन् अम्बया शापितः किल ॥ 108॥ तस्मात् निर्मांसदेहोऽभूत् शिवध्यानैकनिश्चलः । तं वन्दे परमेशानभक्तवर्यं सनातनम् ॥ 109॥ 5\. OM महाकालाय नमः । महेशसव्यस्थितकृष्णवर्णं नागोपवीतं जटिलं त्रिणेत्रम् । कपालशूलान्वितवामदक्षकरं महाकालमहं प्रपद्ये ॥ 110॥ त्रिणेत्रं पीतकृष्णाङ्गं बभ्रुश्मश्रुशिरोरुहम् । दण्डखड्गौ खेटशूले दधतं शिवरक्षकम् । महाकालं महात्मानं प्रणमामि सदा मुदा ॥ 111॥ 6\. OM विष्णवे नमः । विष्णुं चतुर्भुजं शङ्खगदाचक्राब्जहस्तकम् । नीलाम्बुधरसङ्काशं भस्मोद्धूलितविग्रहम् । रमया रममाणं च जगद्रक्षकमाश्रये ॥ 112॥ श्रीमान् क्षीरार्णवान्तः फणिपति शयने चन्द्रखण्डातिगौरे भूमानीलासमेतः सकलभुवन संरक्षणोपायचिन्तः । निद्राव्याजेन कुर्वन् निरवधिमहिमा नित्यमुक्ताभिवन्द्यः शेते यः श्रीनिवासः प्रदिशतु सुतरां सन्ततं मङ्गलं नः ॥ 113॥ 7\. OM वृषभाय नमः । रजतनिभशरीरं वेदपादं त्रिणेत्रं अरुणमुदितशोभं श्याममुन्नम्रवक्त्रम् । विविधमणिविभूषं किङ्किणीशोभिकण्ठं हरिहरविधिरूपं चादिदेवं वृषेशम् ॥ 114॥ वृषं वृषपतिं त्र्यक्षं रुद्रैकगतमानसम् । साक्षात् धर्मस्वरूपं च शुद्धस्फटिकनिर्मलम् । वन्दे च शिवसेवायै शिवापरेति विश्रुतम् ॥ 115॥ 8\. OM षण्मुखाय नमः । षड्वक्त्रं शिखिवाहनं त्रिणयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा वन्दे सिद्धिदमीश्वरं शिवसुतं स्कन्दं सुराराधितम् ॥ 116॥ उमाकोमलहस्ताब्ज सम्भावितललाटिकम् । महादेवगुरुं वन्दे कुमारं पुष्करस्रजम् ॥ 117॥ ॥ चतुर्थावरणदेवता ध्यानम् ॥ OM अग्नये नमः । OM इन्द्राय नमः । OM ईशानाय नमः । OM कुबेराय नमः । OM निरृतये नमः । OM ब्रह्मणे नमः । OM यमाय नमः । OM वरुणाय नमः । OM वायवे नमः । OM विष्णवे नमः । 1\. OM अग्नये नमः । सप्तार्चिषं च बिभ्राणं अक्षमालां कमण्डलुम् । ज्वालामालाकुलं रक्तं शक्तिहस्तं अजासनम् ॥ 118॥ स्वाहादेवीसमायुक्तं स्वर्णवर्णमुपास्महे । 2\. OM इन्द्राय नमः । ऐरावतगजारूढं शचीजानिं किरीटिनम् ॥ 119॥ सहस्रनयनं शक्रं वज्रपाणिं विभावये । 3\. OM ईशानाय नमः । ईशानं वृषभारूढं त्रिशूलव्यालधारिणम् ॥ 120॥ पार्वतीस्कन्दविघ्नेशवीरभद्रयुतं शिवम् । शरचन्द्रनिभं वन्दे चन्द्रमौलिं त्रिलोचनम् ॥ 121॥ 4\. OM कुबेराय नमः । कुबेरं मनुजासीनं सखर्वं खर्वविग्रहम् । पार्वतीशसखं देवं चित्रलेखापतिं शुभम् । स्वर्णच्छायं गदाहस्तं उत्तराशापतिं स्मरेत् ॥ 122॥ 5\. OM निरृतये नमः । रक्तनेत्रं शवारूढं नीलोत्पल दलप्रभम् ॥ 123॥ कृपाणपाणिमस्रौघं पिबन्तं राक्षसेश्वरम् । दीर्घादेवीसमायुक्तं यातुधानमहं भजे । 6\. OM ब्रह्मणे नमः । हंसारूढं चतुर्वक्त्रं सरस्वतीपतिमव्ययम् । रुद्राक्षपुस्तकाभीतिवरहस्तं विचिन्तये ॥ 124॥ 7\. OM यमाय नमः । कृतान्तं महिषारूढं दण्डहस्तं भयानकम् । कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम् । देव्यां श्यामलया युक्तं धर्मराजं महाबलम् ॥ 125॥ 8\. OM वरुणाय नमः । नागपाशधरं सृष्टं रत्नौघद्युतिविग्रहम् । शशाङ्कं धवलं ध्यायेत् वरुणं मकरासनम् । कालिकापतिमीशानं हृदा ध्यायेत् जलाधिपम् ॥ 126॥ 9\. OM वायवे नमः । आपीत हरितच्छायं विलोलध्वजधारिणम् । प्राणभूतञ्च भूतानां हरिणस्थं समीरणम् । अञ्जनापतिमीड्यं च सदा सञ्चारिणं भजे ॥ 127॥ 10\. OM महाविष्णवे नमः ॥ गरुडारूढं महाविष्णुं महालक्ष्मीधवं हरिम् । शङ्ख चक्रगदापद्मधरं वन्दे मनोहरम् ॥ 128॥ ॥ पञ्चमावरणदेवता ध्यानम् ॥ OM अङ्कुशाय नमः । OM खड्गाय नमः । OM गदायै नमः । OM चक्राय नमः । OM त्रिशूलाय नमः । OM दण्डाय नमः । OM पद्माय नमः । OM पाशाय नमः । OM वज्राय नमः । OM शक्तये नमः । 1\. OM अङ्कुशाय नमः । अङ्कुशं पुरुषं पीतं द्विभुजं च द्विनेत्रकम् । करण्डमकुटोपेतं ईषद्दंष्ट्रं कृताञ्जलिम् । पुष्पहस्तं पुनीतं च गजप्रेरकमाश्रये ॥ 129॥ 2\. OM खड्गाय नमः । खड्गं च पुरुषं श्यामं द्विभुजं च द्विनेत्रकम् । करण्डमकुटोपेतं किञ्चित् दंष्ट्रासमन्वितम् । विष्णुहस्ते वीरभद्रकरे संस्थं नमाम्यहम् ॥ 130॥ 3\. OM गदायै नमः । द्विनेत्रां द्विभुजां नीलां करण्डमकुटान्विताम् । सर्वाभरणसंयुक्तां गदां कर्णाकृतिं स्मरेत् । विष्णुहस्ते भीमहस्ते आञ्जनेयकरे स्थिताम् ॥ 131॥ 4\. OM चक्राय नमः । नवीनाम्बुदसङ्काशं इन्दुसुन्दरविग्रहम् । चक्रं सतारसंयुक्तं मण्डलं हृदि भावये । विष्णुहस्ते तथा लक्ष्मीहस्ते स्थितं शुभम् ॥ 132॥ 5\. OM त्रिशूलाय नमः । त्रिशूलः पुरुषो दिव्यो द्विनेत्रश्च कृताञ्जलिः । जीमूतसन्निभो रौद्रः किञ्चिद्दंष्ट्रो द्विबाहुकः । त्रिमूर्तिस्मारको यश्च तं वन्दे शिवहस्तगम् ॥ 133॥ 6\. OM दण्डाय नमः । विद्युत्कान्तिप्रभं सूक्ष्मं दण्डं पुरुषरूपिणम् । कृताञ्जलिपुटोपेतं करण्डमकुटान्वितम् । सुब्रह्मण्यकरे संस्थं भजे दुष्टनिवारकम् ॥ 134॥ 7\. OM पद्माय नमः । पद्मं कोशोज्वलं मौलिं शङ्खकुन्देन्दुसन्निभम् । महात्मशक्तिसंयुक्तं सर्वाभरणभूषितम् । पद्माकारं महाविष्णुलक्ष्मीहस्तस्थितं भजे ॥ 135॥ 8\. OM पाशाय नमः । पाशः सप्तफणः सर्पः पुरुषः पुच्छसंयुतः । कृताञ्जलिपुटोपेतः द्विभुजश्च द्विलोचनः ॥ द्विजिह्व धर्मराजस्य यमस्य वरुणस्य च । करस्थः कीर्त्यते यश्च तं वन्दे देवरूपिणम् ॥ 136॥ 9\. OM वज्राय नमः । वज्रं तु पुरुषाकारं मृडं कर्कशविग्रहम् । दधत्त्रिणेत्रं शक्तिं च करण्डमकुटान्वितम् ॥ 137॥ 10\. OM शक्तये नमः । स्त्रीरूपां त्रिगुणाकारां किञ्चिद्दंष्ट्रासमन्विताम् । द्विनेत्रां द्विभुजां शक्तिं करण्डमकुटान्विताम् । सुब्रह्मण्यकरे संस्थां वन्दे शक्तिप्रदायिनीम् ॥ 138॥ इति श्री भृङ्गिरिटिसंहितायां पञ्चावरणस्तोत्रं समाप्तम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}