% Text title : Munibhih Kritam Rudra Stotram % File name : munibhiHkRRitaMrudrastotram.itx % Category : shiva, stotra % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : from Kurmapurana, kUrmapurANe uttarabhAge 5/21-40 % Latest update : August 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Munibhih Kritam Rudra Stotram ..}## \itxtitle{.. munibhiH kR^itaM rudrastotram ..}##\endtitles ## munaya ऊचुः । त्वामेकमीशं पुरुषं पुराणं प्राणेश्वरं रुद्रमनन्तयोगम् । नमाम सर्वे हृदि सन्निविष्टं प्रचेतसं ब्रह्ममयं पवित्रम् ॥ 1॥ त्वां पश्यन्ति मुनयो ब्रह्मयोनिं दान्ताः शान्ता विमलं रुक्मवर्णम् । ध्यात्वाऽऽत्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ 2॥ त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः । अणोरणीयान् महतो महीयांस्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ 3॥ हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः । सञ्जायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ 4॥ त्वत्तो वेदाः सकलाः सम्प्रसूतास्त्वय्येवान्ते संस्थितिं ते लभन्ते । पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ 5॥ त्वयैवेदं भ्राम्यते ब्रह्मचक्रं मायावी त्वं जगतामेकनाथः । नमामस्त्वां शरणं सम्प्रपन्ना योगात्मानं चित्पतिं दिव्यनृत्यम् ॥ 6॥ पश्यामस्त्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः । सर्वात्मानं बहुधा सन्निविष्टं ब्रह्मानन्दमनुभूयानुभूय ॥ 8॥ ओङ्कारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गूढरूपम् । तत्त्वां सत्यं प्रवदन्तीह सन्तः स्वयम्प्रभं भवतो यत्प्रभावम् ॥ 8॥ स्तुवन्ति त्वां सततं सर्ववेदाः नमन्ति त्वामृषयः क्षीणदोषाः । शान्तात्मानः सत्यसन्धं वरिष्ठं विशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ 9॥ एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् । वन्द्यं त्वां ये शरणं सम्प्रपन्नास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ 10॥ भवानीशोऽनादिमांस्तेजोराशिर्ब्रह्मा विश्वं परमेष्ठी वरिष्टः । स्वात्मानन्दमनुभूय विशन्ते स्वयं ज्योतिरचलो नित्यमुक्ताः ॥ 11॥ एको रुद्रस्त्वं करोषीह विश्वं त्वं पालयस्यखिलं विश्वरूपम् । त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं सम्प्रपन्नाः ॥ 12॥ त्वामेकमाहुः कविमेकरुद्रं ब्रह्मं बृहन्तं हरिमग्निमीशम् । इन्द्रं मृत्युमनिलं चेकितानं धातारमादित्यमनेकरूपम् ॥ 13॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषोत्तमोऽसि ॥ 14॥ त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः । त्वं विश्वनाथः प्रकृतिः प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ 15॥ त्वामेकमाहुः पुरुषं पुराण\- मादित्यवर्णं तमसः परस्तात् । चिन्मात्रमव्यक्तमचिन्त्यरूपं खं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ 16॥ यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् । किमप्यचिन्त्यं तव रूपमेतत्तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ 17॥ योगेश्वरं भद्रमनन्तशक्तिं परायणं ब्रह्मतनुं पुराणम् । नमाम सर्वे शरणार्थिनस्त्वां प्रसीद भूताधिपते महेश ॥ 18॥ त्वत्पादपद्मस्मरणादशेषसंसारबीजं निलयं प्रयाति । मनो नियम्य प्रणिधाय कायं प्रसादयामो वयमेकमीशम् ॥ 19॥ नमो भवायास्तु भवोद्भवाय कालाय सर्वाय हराय तुम्यम् । नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ 20॥ इति श्रीकूर्मपुराणे पञ्चमाध्यायान्तर्गतं मुनिभिः कृतं रुद्रस्तोत्रं समाप्तम् ॥ कूर्मपुराणे उत्तरभागे 5/21\-40 ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}