% Text title : medhAdakShiNAmUrtisahasranAmastotra 1 % File name : medhAdakShiNAmUrtisahasranAmastotram1.itx % Category : sahasranAma, shiva, stotra % Location : doc\_shiva % Transliterated by : K S Ramachandran % Proofread by : K S Ramachandran % Description-comments : See corresponding nAmAvalI % Latest update : June 28, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Medhadakshinamurti SahasranAmastotra 1 ..}## \itxtitle{.. श्रीमेधादक्षिणामूर्तिसहस्रनामस्तोत्रं 1 ..}##\endtitles ## || श्री गुरुभ्यो नमः ॥ श्रीः अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवता । ओं बीजम् । स्वाहा शक्तिः । नमः कीलकम् । मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः । ह्राम् इत्यादिना अङ्ग न्यासः । ध्यानम् । सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे । कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ 1॥ आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् । शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ 2॥ दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके । जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥ 3॥ नागहारधरं चारुकङ्कणैः कटिसूत्रकैः । विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ 4॥ चिन्तामणिमहावृन्दैः कल्पकैः कामधेनुभिः । चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ 5॥ रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् । तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ 6॥ वीरासने समासीनं लम्बदक्षपदांबुजम् । ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ 7॥ पादमूलसमाक्रान्तमहापस्मारवैभवम् । रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ 8॥ गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् । सिद्धवृन्दैर्योगिवृन्दैर्मुनिवृन्दैर्निषेवितम् ॥ 9॥ आराध्यमानवृषभं अग्नीन्दुरविलोचनम् । पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ 10॥ एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ 11॥ लं इत्यादिना पञ्चोपचाराः ॥ देवदेवो महादेवो देवानामपि देशिकः । दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ 1॥ कैलासशिखरोत्तुङ्ग-कमनीयनिजाकृतिः । वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ 2॥ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः । पाटीरापाण्डुराकारपरिपूर्णसुधाधिपः ।3॥ जपाकोटीरघटितसुधाकरसुधाप्लुतः । पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ 4॥ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः । कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ 5॥ तिलप्रसूनसंकाशनासिकापुटभासुरः । मन्दस्मितस्पुरन्मुग्धमहनीयमुखाम्बुजः ॥ 6॥ कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः । सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ 7॥ शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलः । करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ 8॥ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः । विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ 9॥ बॄहत्कटिनितंबाढ्यः पीवरोरुद्वयान्वितः । जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ 10॥ मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः । अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ 11॥ घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः । सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ 12॥ दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः । कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ 13॥ कात्यायनीप्रेमनिधिः करुणारसवारिधिः । कामितार्थप्रदःश्रीमत्कमलावल्लभप्रियः ॥ 14॥ कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः । मन्दहाससमानेन्दुः छिन्नाज्ञानतमस्ततिः ॥ 15॥ संसारानलसंतप्तजनतामृतसागरः । गंभीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ 16॥ निशाकरकराकारवशीकृतजगत्त्रयः । तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ 17॥ भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः । वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ 18॥ तापत्रयतमोभानुः पापारण्यदवानलः । संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ 19॥ ललाटहुतभुग्दग्धमनोभवशुभाकृतिः । तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ 20॥ अस्तंगतसमस्तेच्छो निस्तुलानन्दमन्थरः । धीरोदात्तगुणाधार उदारवरवैभवः ॥ 21॥ अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः । भक्तमानसहंसाग्र्यभवामयभिषक्तमः ॥ 22॥ योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः । शुद्धस्फटिकसंकाशो बद्धपन्नगभूषणः ॥ 23॥ नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः । वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ 24॥ धराधरेन्दुरानन्दसन्दोहरससागरः । द्वैतवृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ 25॥ प्रत्यगात्मा परंज्योतिः पुराणः परमेश्वरः । प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ 26॥ सर्वाधिष्ठानसन्मात्रस्स्वात्मबन्धहरो हरः । सर्वप्रेमनिजाहासः सर्वानुग्रहकृत् शिवः ॥ 27॥ सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः । सच्चिदानन्दपूर्णात्मा स्वे महिम्नि प्रतिष्ठितः ॥ 28॥ सर्वभूतान्तरस्साक्षी सर्वज्ञस्सर्वकामदः । सनकादिमहायोगिसमाराधितपादुकः ॥ 29॥ आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः । यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ 30॥ ब्रह्मादिदेवविनुतो योगमायानियोजकः । शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ 31॥ वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः । वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ 32॥ सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥ नृत्तगीतकलाभिज्ञः कर्मवित् कर्ममोचकः ॥ 33॥ कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः । ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ 34॥ अनाथनाथो भगवानाश्रितामरपादपः । वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ 35॥ व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः । सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ 36॥ चिन्ताशोकप्रशमनो जगदानन्दकारकः । रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ 37॥ मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः । अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ 38॥ समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः । सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ 39॥ विश्वाधिकः पशुपतिः पशुपाशविमोचकः । अष्टमूर्तिर्दीप्तमूर्तिः नामोच्चारणमुक्तिदः ॥ 40॥ सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः । दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ 41॥ अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः । तप्तचामीकराकारो जितदावानलाकृतिः ॥ 42॥ निरञ्जनो निर्विकारो निजावासो निराकृतिः । जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ 43॥ कामहन्ता काममूर्तिः कल्याणवृषवाहनः । गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ 44॥ धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः । अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ 45॥ उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः । नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ 46॥ प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः । आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ 47॥ यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः । अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ 48॥ विश्वरूपो विरूपाक्षः प्रभुः परिबृडो दृढः । भव्यो जितारिषद्वर्गो महोदारो विषाशनः ॥ 49॥ सुकीर्तिरादिपुरुषो जरामरणवर्जितः । प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ 50॥ गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ 51॥ अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 52॥ चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोऽपहृत् । भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ 53॥ अणिमादिगुणोपेतो लोकवश्यविधायकः । योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ 54॥ गुरुरूपधरः श्रीमत्परमानन्दसागरः । सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ 55॥ सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् । निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ 56॥ सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः । निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ 57॥ ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः । शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ 58॥ सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः । तारकब्रह्मसम्पूर्णस्तपस्विजनसंवृतः ॥ 59॥ विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः । निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ 60॥ निरवद्यो निरातङ्को भीमो भीमपराक्रमः । वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ 61॥ अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः । विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ 62॥ अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः । अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ 63॥ ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः । गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ 64॥ कल्याणाचलकोदण्डः कमलापतिसायकः । वारांशेवधितूणीरःसरोजासनसारथिः ॥ 65॥ त्रयीतुरङ्गसंक्रान्तो वासुकिज्याविराजितः । रवीन्दुचरणाचारिधरारथविराजितः ॥ 66॥ त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः । उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ 67॥ जातुप्रपन्नजनताजीवनोपायनोत्सुकः । संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ 68॥ मदद्विरदधिक्कारिगतिमञ्जुलवैभवः । मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ 69॥ कैवल्योदधिकल्लोललीलाताण्डवपण्डितः । विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ 70॥ वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः । अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ 71॥ सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः । अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ 72॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ 73॥ देवादिदेवो देवर्षिर्देवासुरवरप्रदः । सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसंभवः ॥ 74॥ निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः । एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ 75॥ निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः । नित्यानन्दः सुराध्यक्षो निःसंकल्पो निरञ्जनः ॥ 76॥ निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः । विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ 77॥ भैरवो भैरवीनाथः कामदः कमलासनः । वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ 78॥ चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः । निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ 79॥ धर्मदक्षो महाराजःकिरीटी वन्दितो गुहः । माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ 80॥ सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसंभवः । ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ 81॥ मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः । मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ 82॥ भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः । किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ 83॥ विजयो भूतभावज्ञो भीमसेनो दिवाकरः । बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ 84॥ ओषधीशो वामदेवो गोविन्दो नीललोहितः । षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ 85॥ कर्पूरदीपिकालोलः कर्पूररसचर्चितः । अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ 86॥ आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः । देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ 87॥ निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् । निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ 88॥ भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः । दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ 89॥ मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः । अभ्यासातिशयज्ञेयस्चन्द्रमौलिः कलाधरः ॥ 90॥ महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः । सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ 91॥ सद्योजातो वटारण्यवासी पुरुषवल्लभः । हरिकेशो महात्राता नीलग्रीवस्सुमङ्गलः ॥ 92॥ हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः । सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ 93॥ अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः । प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ 94॥ गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः । श्रीधरस्सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ 95॥ अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः । कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ 96॥ महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः । महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ 97॥ छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः । सार्वभौमस्सदानन्दः करुणामृतवारिधिः ॥ 98॥ कालकालः कलिध्वंसी जरामरणनाशकः । शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ 99॥ चण्डीईशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः । स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ 100॥ रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः । त्रियंबको वररुचिर्देवदेवश्चतुर्भुजः ॥ 101॥ विश्वंभरो विचित्राङ्गो विधाता पुरशासनः । सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ 102॥ नक्षत्रमालाभरणो मघवान् अघनासनः । विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ 103॥ चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः । गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ 104॥ सर्वानन्दो दयारूपी शैलजासुमनोहरः । सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ 105॥ वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः । मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ 106 ॥ यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् । परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ 107॥ मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः । मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ 108॥ मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः । दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ 109॥ अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ 110॥ यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः । विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ 111॥ पावनान्तेवसद्योगिजनसार्थसुधाकरः । अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ 112॥ चिन्ताशोकप्रशमनः सर्वविद्याविशारदः । भक्तविज्ञाप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ 113॥ ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः । सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ 114॥ सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः । आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ 115॥ अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः । विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ 116॥ विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् । योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ 117॥ ओंकाररूपो भगवान् बिन्दुनादमयः शिवः । चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ 118॥ सह्याचलगुहावासी साक्षान्मोक्षरसामृतः । दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ 119॥ ओंकारवाचकः शंभुः शंकरः शशिशीतलः । पङ्कजासनसंसेव्यः किंकरामरवत्सलः ॥ 120॥ नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः । त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ 121॥ क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः । अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ 122॥ इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः । ऊहापोहविनिर्मुक्त ओंकारेश्वरपूजितः ॥ 123॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ 124॥ कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ 125॥ विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ 126॥ अतिरागी वीतरागी रागहेतुर्विरागवित् । रागहा रागशमनो रागदो रागिरागवित् ॥ 127॥ मनोन्मनो मनोरूपो बलप्रमथनो बलः । विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ 128॥ वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ 129॥ शरन्नाथो शरत्कालनाशकः शरदाश्रयः । कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ 130॥ दिव्यदेहप्रभाकूटसंदीपितदिगन्तरः । देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ 131॥ वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ 132॥ शरणागतदीनार्तपरित्राणपरायणः । महाप्रेतासनासीनो जितसर्वपितामहः ॥ 133॥ मुक्तादामपरीताङ्गो नानागानविशारदः । विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ 134॥ धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः । विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ 135॥ भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः । गौरीविलाससदनः पिशचानुचरावृतः ॥ 136॥ दक्षिणाप्रेमसंतुष्टो दारिद्र्यवडवानलः । अद्भुतानन्तसंग्रामो डक्कावादनतत्परः ॥ 137॥ प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ 138॥ युगावहो युगाधीशो युगात्मा युगनायकः । जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ 139॥ हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः । लीलाविडंबितवपुर्भक्तमानसमण्डितः ॥ 140॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः । नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ 141॥ निःसीममहिमा नित्यलीलाविग्रहरूपधृत् । चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ 142॥ समस्तभक्तसुखदः परमाणुर्महाह्रदः । अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ 143॥ कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः । शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ 144॥ महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः । भूतिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ 145॥ त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः । सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ 146॥ पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः । सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ 147॥ सद्भक्तध्याननिगलः शरणागतपालकः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 148॥ सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ 149॥ अमोदो मोदजनकः सर्पराजोत्तरीयकः । कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ 150॥ सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः । विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ 151॥ अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः । अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ 152॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः । तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ 153॥ अमोघबुद्धिराधार आधाराधेयवर्जितः । ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ 154॥ ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः । औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ 155॥ शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहः । दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ 156॥ अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः । विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ 157॥ नित्यशुद्धो नित्यबुद्धः नित्यमुक्तोऽपराकृतः । मैत्र्यादिवासनालभ्यो महाप्रलयस