% Text title : manasollAsa or abhilakShitArthachintAmaNi % File name : manasollasa.itx % Category : shiva, stotra % Location : doc\_shiva % Author : Sureshvaracharya % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Translated by : - % Description-comments : A commentary (vArtika) on Shankara@s Dakshinamurti Stotra % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Manasollasa ..}## \itxtitle{.. mAnasollAsa ..}##\endtitles ## .. श्रीदक्षिणामूर्तिस्तोत्रम् .. विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया . यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 1.. बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् . मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्छया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 2.. यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् . यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 3.. नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिःस्पन्दते . जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 4.. देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः . मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 5.. राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् . प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 6.. बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा . स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 7.. विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः . स्वप्ने जाग्रति वा एष पुरुषो मायापरिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 8.. भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् . नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 9.. सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् . सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् .. 10.. .. मानसोल्लास .. विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया . यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 1.. मङ्गळं दिशतु मे विनायको मङ्गळं दिशतु मे सरस्वती . मङ्गळं दिशतु मे महेश्वरो मङ्गळं दिशतु मे सदाशिवः .. 1.. आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः . तल्लाभार्थं कविः स्तौति स्वात्मानं परमेश्वरम् .. 2.. स्वेच्छया सृष्टमाविश्य विश्वं यो मनसि स्थितः . स्तोत्रेण स्तूयतेऽनेन स एव परमेश्वरः .. 3.. अस्ति प्रकाशत इति व्यवहारः प्रवर्तते . तच्चास्तित्वं प्रकाशत्वं कस्मिन्नर्थे प्रतिष्ठितम् .. 4.. किं तेषु तेषु वाऽर्थेषु किं वा सर्वात्मनीश्वरे . ईश्वरत्वं च जीवत्वं सर्वात्मत्वं च कीदृशम् .. 5.. जानीयात्कथं जीवः किं तज्ज्ञानस्य साधनम् . ज्ञानात्तस्य फलं किं स्यादेकत्वं च कथं भवेत् .. 6.. सर्वज्ञः सर्वकर्ता च कथमात्मा भविष्यति . शिष्यं प्रतीत्थं पृच्छन्तं वक्तुमारभते गुरुः .. 7.. अन्तरस्मिन्निमे लोका अन्तर्विश्वमिदं जगत् . बहिर्वन्माययाऽऽभाति दर्पणे स्वशरीरवत् .. 8.. स्वप्ने स्वान्तर्गतं विश्वं यथा पृथगिवेक्ष्यते . तथैव जाग्रत्कालेऽपि प्रपञ्चोऽयं विविच्यताम् .. 9.. स्वप्ने स्वसत्तैवार्थानां सत्ता नान्येति निश्चिता . को जाग्रति विशेषोऽस्ति जडानामाशु नाशिनाम् .. 10.. स्वप्ने प्रकाशो भावानां स्वप्रकाशान्न हीतरः . जाग्रत्यपि तथैवेति निश्चिन्वन्ति विपश्चितः .. 11.. निद्रया दर्शितानर्थान्न पश्यति यथोत्थितः . सम्यग्ज्ञानोदयादूर्ध्वं तथा विश्वं न पश्यति .. 12.. अनादिमायया सुप्तो यदा जीवः प्रबुध्यते . अजन्मनिद्रमस्वप्नमद्वैतं बुध्यते तदा .. 13.. श्रुत्याऽऽचार्यप्रसादेन योगाभ्यासवशेन च . ईश्वरानुग्रहेणापि स्वात्मबोधो यदा भवेत् .. 14.. भुक्तं यथाऽन्नं कुक्षिस्थं स्वात्मत्वेनैव पश्यति . पूर्णाहन्ताकबळितं विश्वं योगीश्वरस्तथा .. 15.. यथा स्वप्ने नृपो भूत्वा भुक्त्वा भोगान्यथेप्सितान् . चतुरङ्गबलोपेतः शत्रुं जित्वा रणाङ्गणे .. 16.. परात्पराजितो भूत्वा वनं प्राप्य तपश्चरन् . मुहूर्तमात्रमात्मानं मन्यते कल्पजीविनम् .. 17.. तथैव जाग्रत्कालेऽपि मनोराज्यं करोत्यसौ . कालनद्योघयोगेन क्षीणमायुर्न पश्यति .. 18.. meghachChanno.n.ashumAlIva मायया मोहितोऽधिकम् . किञ्चित्कर्ता च किञ्चिज्ज्ञो लक्ष्यते परमेश्वरः .. 19.. यद्यत्करोति जानाति तस्मिन्तस्मिन्परेश्वरः . राजा विद्वान् स्वसामर्थ्यादीश्वरोऽयमितीर्यते .. 20.. ज्ञानक्रिये शिवेनैक्यात्सङ्क्रान्ते सर्वजनुषु . ईश्वरत्वं च जीवानां सिद्धं तच्छक्तिसङ्गमात् .. 21.. अयं घटोऽयं पट इत्येवं नानाप्रतीतिषु . अर्कप्रभेव स्वज्ञानं स्वयमेव प्रकाशते .. 22.. ज्ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत् . न चेदस्य क्रिया काचित् व्यवहारः कथं भवेत् .. 23.. क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी . स्पन्दमाने बहिर्ज्ञाने तदङ्कुरवदुद्भवेत् .. 24.. उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया . करोति गच्छत्युन्मार्ष्टि छिनत्तीति प्रतीयते .. 25.. शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते . देवतिर्यङ्मनुष्येषु किञ्चिज्ज्ञस्तारतम्यतः .. 26.. जरायुजोऽण्डजश्चैव स्वेदजः पुनरुद्भिदः . एते चतुर्विधाः देहाः क्रमशो न्यूनवृत्तयः .. 27.. ब्रह्मादिस्तम्बपर्यन्ता स्वप्नकल्पैव कल्पना . साक्षात्कृतेऽनवच्छिन्नप्रकाशे परमात्मनि .. 28.. अणोरणीयान्महतो महीयानिति वेदवाक् . रुद्रोपनिषदप्येतं स्तौति सर्वात्मकं शिवम् .. 29.. ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने . व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः .. 30.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे प्रथमोल्लाससंग्रहः .. 31.. बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् . मायावीव विजृम्भयत्यपि महायोगीव यःस्वेच्छया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 2.. उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः . मृदन्वितो घटस्तस्माद्भासते नेश्वरान्वितः .. 1.. परमाणुगता एव गुणा रूपरसादयः . कार्ये समानजातीयमारभन्ते गुणान्तरम् .. 2.. कार्यं यत्र समन्वेति कारणं समवायि तत् . चक्राद्यं साधनं यत्तु घटस्यासमवायि तत् .. 3.. समवायिनि तिष्ठेद्यत् समवाय्याश्रये तथा . कार्येऽवधृतसामर्थ्यं कल्प्यतेऽसमवायि तत् .. 4.. निमित्तं कारणं तेषामीश्वरश्च कुलालवत् . यत्कार्यं जायते यस्मात्तस्मिन् तत्प्रतितिष्ठति .. 5.. मृत्तिकायां घटस्तन्तौ पटः स्वर्णेऽङ्गुलीयकम् . इति वैशेषिकाः प्राहुस्तथा नैयायिका अपि .. 6.. रजः सत्त्वं तमश्चेति प्रधानस्य गुणास्त्रयः . रजो रक्तं चलं तेषु सत्त्वं शुक्लं प्रकाशकम् .. 7.. तमः कृष्णं चावरकं सृष्टिस्थित्यन्तहेतवः . इति सांख्याश्च भाषन्ते तेषां दूषण उच्यते .. 8.. अङ्कुरादिफलान्तेषु कार्येष्वस्तित्वमिष्यते . कुत आगत्य सम्बद्धा वटबीजेषु ते कणाः .. 9.. कारणानुगतं कार्यमिति सर्वैश्च सम्मतम् . तस्मात्सत्ता स्फुरत्ता च सर्वत्राप्यनुवर्तते .. 10.. पुष्पे फलत्वमापन्ने क्षीरे च दधितां गते . विजातीयाः प्रतीयन्ते गुणा रूपरसादयः .. 11.. कारणं kAryama.nsho.n.ashI जातिव्यक्ती गुणी गुणः . क्रिया क्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः .. 12.. चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते . ज्ञानक्रिये जगत्क्लृप्तौ दृश्येते चेतनाश्रये .. 13.. कालरूपक्रियाशक्त्या क्षीरात्परिणमेद्दधि . ज्ञातृज्ञानज्ञेयरूपं ज्ञानशक्त्या भवेज्जगत् .. 14.. ज्ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम् . सविकल्पन्तु संज्ञादिद्योतकत्वादनेकधा .. 15.. सङ्कल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्चयाः . ऊहोऽनध्यवसायश्च तथाऽन्येनुभवा अपि.. 16.. प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः . अनुमानञ् च तच्चापि सांख्याः शब्दं च ते अपि .. 17.. न्यायैकदर्शिनोप्यवेमुपमानं च के चन . अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः .. 18.. अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा . सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः .. 19.. द्रव्यं गुणस्तथा कर्म सामन्यं च विशेषकम् . समवायं च काणादाः पदार्थान्षट्प्रचक्षते .. 20.. नव द्रव्याणि भूतानि दिक्कालात्ममनांसि च . चतुर्विंशतिरेव स्युर्गुणाः शब्दादिपञ्चकम् .. 21.. परिमाणं च सङ्ख्या च द्वौ संयोगविभागकौ . स्वभावतः पृथक्त्वं च गुरुत्वं द्रवता पुनः .. 22.. परत्वं चापरत्वं च स्नेहः संस्कार इत्यपि . धीर्द्वेषसुखदुःखेच्छाधर्माधर्मप्रयत्नकाः .. 23.. संस्कारस्त्रिविधो वेग इष्वादेर्गतिकारणम् . दृष्टश्रुतानुभूतार्थस्मृतिहेतुश्च भावना .. 24.. स्थितस्थापकता नाम पूर्ववत्स्थितिकारणम् . आकृष्टशाखाभूर्जादौ स्पष्टमेवोपलक्ष्यते .. 25.. उत्क्षेपणमवक्षेपो गमनं च प्रसारणम् . आकुञ्चनमिति प्राहुः कर्म पञ्चविधं बुधाः .. 26.. सामान्यं द्विविधं प्रोक्तं परं चापरमेव च . परं सत्तैव सर्वत्र तदनुस्यूतवर्तनम् .. 27.. द्रव्यत्वं च गुणत्वाद्यं सामान्यमपरं तथा . विशेषाः स्युरनन्तास्ते व्यावृत्तिज्ञानहेतवः .. 28.. रूपस्येव घटे नित्यः सम्बन्धः समवायकः . कालाकाशदिगात्मानो नित्याश्च विभवश्च ते .. 29.. चतुर्विधाः परिच्छिन्ना नित्याश्च परमाणवः . इति वैशेषिकमते पदार्थाः षट् प्रकीर्तिताः .. 30.. माया प्रधानमव्यक्तमविद्याऽज्ञानमक्षरम् . अव्याकृतं च प्रकृतिः तम इत्यभिधीयते .. 31.. मायायां ब्रह्मचैतन्यप्रतिबिम्बानुषङ्गतः . महत्कालपुमांसः स्युः महत्तत्त्वादहंकृतिः .. 32.. तामसात्स्युरहङ्कारात्खानिलाग्न्यम्बुभूमयः . शब्दः स्पर्शश्च रूपं च रसो गन्धोप्यनुक्रमात् .. 33.. इन्द्रियाणां च विषया भूतानामपि ते गुणाः . देवाः सदाशिवश्चेशो रुद्रो विष्णुश्चतुर्मुखः .. 34.. सात्त्विकात्स्यादहङ्कारादन्तःकरणधीन्द्रियम् . मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरम् .. 35.. संशयो निश्चयो गर्वः स्मरणं विषया अमी . चन्द्रः प्रजापती रुद्रः क्षेत्रज्ञ इति देवताः .. 36.. श्रोत्रं त्वक्चक्षु जिह्वा घ्राणं ज्ञानेन्द्रियं विदुः . दिग्वातसूर्यवरुणा नासत्यौ देवताः स्मृताः .. 37.. राजसात्स्युरहङ्कारात्कर्मेन्द्रियसमीरणाः . कर्मेन्द्रियाणि वाक्पाणिः पादः पायुरुपस्थकम् .. 38.. वचनादानगमनविसर्गानन्दसंज्ञकाः . विषया देवतास्तेषां वह्नीन्द्रोपेन्द्रमृत्युकाः .. 39.. प्राणोपानः समानश्चोदानव्यानौ च वायवः . भूतैस्तु पञ्चभिः प्राणैः चतुर्दशभिरिन्द्रियैः .. 40.. चतुर्विंशतितत्त्वानि साङ्ख्यशास्त्रविदो विदुः . महान्कालः प्रधानं च मायाविद्ये च पूरुषः .. 41.. इति पौराणिकाः प्राहुस्त्रिंशत्तत्त्वानि तैः सह . बिन्दुनादौ शक्तिशिवौ शान्तातीतौ ततः परम् .. 42.. षट्त्रिंशत्तत्वमित्युक्तं शैवागमविशारदैः . सर्वे विकल्पाः प्रागासन् बीजेऽङ्कुर इवात्मनि .. 43.. इच्छाज्ञानक्रियारूपमायया ते विजृम्भिताः . इच्छाज्ञानक्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः .. 44.. सर्वेऽपि जन्तवस्तस्मादीश्वरा इति निश्चिताः . बीजाद्वृक्षस्तरोबीजं पारम्पर्येण जायते .. 45.. इतिशङ्कानिवृत्त्यर्थं योगिदृष्टान्तकीर्तनम् . विश्वामित्रादयः पूर्वे परिपक्वसमाधयः .. 46.. उपादानोपकरणप्रयोजनविवार्जिताः . स्वेच्छया ससृजुः सर्गं सर्वभोगोपबृंहितम् .. 47.. ईश्वरोऽनन्तशक्तित्वात्स्वतन्त्रोऽन्यानपेक्षकः . स्वेच्छामात्रेण सकलं सृजत्यवति हन्ति च .. 48.. न कारकाणां व्यापारात्कर्ता स्यान्नित्य ईश्वरः . नापि प्रमाणव्यापरात् ज्ञाताऽसौ स्वप्रकाशकः .. 49.. ज्ञातृत्वमपि कर्तृत्वं स्वातन्त्र्यात्तस्य केवलम् . या चेच्छाशक्तिवैचित्री साऽस्य स्वच्छन्दकारिता .. 50.. यया कर्तुं न वा कर्तुमन्यथा कर्तुमर्हति . स्वतन्त्रामीश्वरेच्छां के परिच्छेतुमिहेशते .. 51.. श्रुतिश्च सोऽकामयतेतीच्छया सृष्टिमीशितुः . तस्मादात्मन आकाशः सम्भूत इति चाब्रवीत् .. 52.. निमित्तमात्रं चेदस्य जगतः परमेश्वरः . विकारित्वं विनाशित्वं भवेदस्य कुलालवत् .. 53.. बुद्ध्यादयो नव गुणाः नित्या एवेश्वरस्य चेत् . नित्येच्छावान्ं जगत्सृष्टौ प्रवतेतैव सर्वदा .. 54.. प्रवृत्त्युपरमाभावात्संसारो नैव नश्यति . मोक्षोपदेशो व्यर्थः स्यादागमोऽपि निरर्थकः .. 55.. तस्मान्मायाविलासोऽयं जगत्कर्तृत्वमीशितुः . बन्धमोक्षोपदेशादिव्यवहारोऽपि मायया .. 56.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे द्वितीयोल्लाससंग्रहः .. 57.. यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् . यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 3.. सत्तास्फुरत्ते भावेषु कुत आगत्य सङ्गते . बिम्बादिदर्पणन्यायादित्थं पृच्छन् प्रबोध्यते .. 1.. असत्कल्पेषु भावेषु जडेषु क्षणनाशिषु . अस्तित्वं च प्रकाशत्वं नित्यात्संक्रामतीश्वरात् .. 2.. आत्मसत्तैव सत्तैषां भावानां न ततोऽधिका . तथैव स्फुरणं चैषां नात्मस्फुरणतोऽधिकम् .. 3.. ज्ञानानि बहुरूपाणि तेषं च विषया अपि . अहङ्कारेऽनुषज्यन्ते सूत्रे मणिगणा इव .. 4.. प्रकाशाभिन्नमेवैतद्विश्वं सर्वस्य भासते . लहरीबुद्बुदादीनां सलिलान्न पृथक्स्थितिः .. 5.. जानामित्येव यज्ज्ञानं भावानाविश्य वर्तते . ज्ञातं मयेति तत्पश्चाद्विश्राम्यत्यन्तरात्मनि .. 6.. घटादिकानि कार्याणि विश्राम्यन्ति मृदादिषु . विश्वं प्रकाशाभिन्नत्वाद्विश्राम्येत्परमेश्वरे .. 7.. स्वगतेनैव काळिम्ना दर्पणं मलिनं यथा .. अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः .. 8.. घटाकाशो महाकाशो घटोपाधिकृतो यथा . देहोपाधिकृतो भेदो जीवात्परमात्मनोः .. 9.. तत्त्वमस्यादिवाक्यैस्तु तयोरैक्यं प्रदर्श्यते . सोयं पुरुष इत्युक्ते पुमानेको हि दृश्यते .. 10.. यज्जगत्कारणं तत्त्वं तत्पदार्थः स उच्यते . देहादिभिः परिच्छिन्नो जीवस्तु त्वंपदाभिधः .. 11.. तद्देशकालावस्थादौ दृष्टः स इति कथ्यते . तथैतद्देशकालादौ दृष्टोऽयमिति कीर्त्यते .. 12.. मुख्यं तदेतद्वैशिष्ट्यं विसृज्य पदयोर्द्वयोः . पुम्मात्रं लक्षयत्येकं यथा सोयं पुमान्वचः .. 13.. प्रत्यक्त्वं च पराक्त्वं च त्यक्त्वा तत्त्वमसीति वाक् . तथैव लक्षयत्यैकं जीवात्मपरमात्मनोः .. 14.. सामानाधिकरणाख्यः सम्बन्धः पदयोरिह . विशेषणविशेष्यत्वं सम्बन्धः स्यात्पदार्थयोः .. 15.. लक्ष्यलक्षणसंयोगाद्वाक्यमैक्यं च बोधयेत् . गङ्गायां घोष इतिवन्न जहल्लक्षणा भवेत् .. 16.. नाजहल्लक्षणाऽपि स्याच्छ्वेतोधावतिवाक्यवत् . तत्त्वमस्यादिवाक्यानां लक्षणा भागलक्षणा .. 17.. सोऽयं पुरुष इत्यादिवाक्यानामिव कीर्तिता . भिन्नवृत्तिनिमित्तानां शब्दानामेकवस्तुनि .. 18.. प्रवृत्तिस्तु समानाधिकरणत्वमिहोच्यते . परस्यांशो विकारो वा जीवो वाक्येन नोच्यते .. 19.. जीवात्मना प्रविष्ठत्वात्स्वमायासृष्टमूर्तिषु . निरंशो निर्विकारोऽसौ श्रुत्या युक्त्या च गम्यते .. 20.. घटाकाशो विकरो वा नांशो वा वियतो यथा . त्वमिन्द्रोसीतिवद्वाक्यं न खलु स्तुतितत्परम् .. 21.. न सादृश्यपरं वाक्यमग्निर्माणवकादिवत् . न कार्यकारणत्वस्य साधनं मृद्घटादिवत् .. 22.. न जाति व्यक्तिगमकं गौः खण्ड इतिवद्वचः . गुणगुण्यात्मकं वाक्यं नैतन्नीलोत्पलादिवत् .. 23.. नोपासनापरं वाक्यं प्रतिमास्वीशबुद्धिवत् . न वौपचारिकं वाक्यं राजवद्राजपूरुषे .. 24.. जीवात्मना प्रविष्टोऽसावीश्वरः श्रूयते यतः . देहेन्द्रियमनोबुद्धिप्राणाहङ्कारसंहतौ .. 25.. आत्मसङ्कलनादज्ञैरात्मत्वं प्रतिपाद्यते . वह्निधीः काष्ठलोहादौ वह्निसङ्कलनादिव .. 26.. देहमन्नमयं कोशमाविश्यात्मा प्रकाशते . स्थूलो बालः कृशः कृष्णो वर्णाश्रमविकल्पवान् .. 27.. प्राणकोशेऽपि जीवामि क्षुधितोऽस्मि पिपासितः . संशितो निश्चितो मन्ये इति कोशे मनोमये .. 28.. विज्ञानमयकोशस्थो विजानामीति तिष्ठति . आनन्दमयकोशाख्ये त्वहङ्कारे पुराकृतैः .. 29.. पुण्यैरुपासनाभिश्च सुखितोऽस्मीति मोदते . एवं कंचुकितः कोशैः कंचुकैरिव पञ्चभिः .. 30.. परिच्छिन्न इवाभाति व्याप्तोऽपि परमेश्वरः . यथा सलिलमाविश्य बहुधा भाति भस्करः .. 31.. तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः . कारणत्वं च कार्यत्वं तटस्थं लक्षणं तयोः .. 32.. शाखायां चन्द्र इतिवन्नैव मुख्यमिदं मतम् . महाप्रकाश इत्युक्तं स्वरूपं चन्द्रलक्षणम् .. 33.. सच्चिदानन्दरूपत्वं स्वरूपं लक्षणं तयोः . एकलक्षणयोरैक्यं वाक्येन प्रतिपाद्यते .. 34.. तस्मादेकप्रकाशत्वं सर्वात्मत्वमिति स्थितम् . देवतिर्यङ्मनुष्याणां प्रकाशान्न पृथक्स्थितिः .. 35.. जीवः प्रकाशाभिन्नत्वात्सर्वात्मेत्यभिधीयते . एवं प्रकाशरूपत्वपरिज्ञाने दृढीकृते .. 36.. पुनरावृत्तिरहितं कैवल्यं पदमश्नुते . सकृत्प्रसक्तमात्रोऽपि सर्वात्मत्व यदृच्छया .. 37.. सर्वपापविनिर्मुक्तः शिवलोके महीयते . सर्वात्मभावना यस्य परिपक्वा महात्मनः . संसारतारकः साक्षात्स एव परमेश्वरः .. 38.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे तृतीयोल्लाससंग्रहः .. 39.. नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिःस्पन्दते . जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 4.. स्वतः सन्तः प्रकाशन्ते भावा घटपटादयः . नेश्वरस्य समावेशादित्यस्योत्तरमुच्यते .. 1.. अहमित्यनुसन्धाता जानामीति न चेत्स्फुरेत् . कस्य को वा प्रकाशेत जगच्च स्यात्सुषुप्तवत् .. 2.. प्रागूर्ध्वं चासतां सत्त्वं वर्तमानेऽपि न स्वतः . तस्मादीशे स्थितं सत्त्वं प्रागूर्ध्वत्वविवर्जिते .. 3.. स्वयमेव प्रकाशेरन् जडा यदि विनेश्वरम् . सर्वं सर्वस्य भासेत न वा भासेत किञ्चन .. 4.. तस्मात्सर्वज्ञमज्ञं वा जगत्स्यादेकरूपकम् . तुल्ये स्वयंप्रकाशत्वे जडचेतनयोर्मिथः .. 5.. तुल्यमेव प्रसज्येरन् ग्राह्यग्राहकतादयः . इन्द्रियाणामनियमाच्चाक्षुषा स्यू रसादयः .. 6.. मलिनामलिनादर्शपश्चात्प्राग्भागतुल्ययोः . क्रियाशक्तिज्ञानशक्त्येरन्तःकरणभागयोः .. 7.. प्रतिबिम्बे स्फुरन्नीशः कर्ता ज्ञातेति कथ्यते . बुद्धिः सत्त्वगुणोत्कर्षान्निर्मलो दर्पणो यथा .. 8.. गृह्णाति विषयच्छायामात्मच्छायानुभावतः . अन्तःकरणसम्बन्धान्निखिलानीन्द्रियाण्यपि .. 9.. रथाङ्गनेमिवलये कीलिता इव कीलकाः . नाड्योऽन्तःकरणे स्यूता जलसंस्यूतसूत्रवत् .. 10.. ताभिस्तु गोळकान्ताभिः प्रसर्पन्ति स्फुलिङ्गवत् . करणानि समस्तानि यथास्वं विषयं प्रति .. 11.. देहस्य मध्यमं स्थानं मूलाधार इतीर्यते . गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः .. 12.. त्रिकोणोऽधोमुखाग्रश्च कन्यकायोनिसन्निभः . यत्र कुण्डलिनी नाम पराशक्तिः प्रतिष्ठिता .. 13.. प्राणाग्निबिन्दुनादानां सवित्री सा सरस्वती . मूलाधाराग्रकोणस्था सुषुम्ना ब्रह्मरन्ध्रगा .. 14.. मूलेऽर्धच्छिन्नवंशाभा षडाधारसमन्विता . तत्पार्श्वकोणयोर्जाते द्वे इडापिङ्गले स्थिते .. 15.. नाडीचक्रमिति प्राहुः तस्मान्नाड्यः समुद्गताः . गान्धारी हस्तिजिह्वा च नयनान्तं प्रधावतः .. 16.. नाडीचक्रेण संस्यूते नासिकान्तमुभे गते . नाभिमण्डलमाश्रित्य कुक्कुटाण्डमिव स्थितम् .. 17.. नाडीचक्रमिति प्राहुस्तस्मान्नाड्यः समुद्गताः . पूषा चालाम्बुषा नाडी कर्णद्वयमुपाश्रिते . नाडी शुक्लाह्वया तस्माद् भ्रूमध्यमुपसर्पति .. 18.. सरस्वत्याह्वया नाडी जिह्वान्ता वाक्प्रसारिणी . नाडी विश्वोदरी नाम भुङ्क्तेऽन्नं सा चतुर्विधम् .. 19.. पीत्वा पयस्विनी तोयं कण्ठस्था कुरुते क्षुतम् . नाडीचक्रात्समुद्भूता नाड्यस्तिस्रस्त्वधोमुखाः .. 20.. राका शुक्लं सिनीवाली मूत्रं मुञ्चेत्कुहुर्मलम् . भुक्तान्नरसमादाय शङ्खिनी धमनी पुनः .. 21.. कपालकुहरं गत्वा मूर्ध्नि सञ्चिनुते सुधाम् . शतं चैका च नाड्यः स्युस्तासामेका शिरोगता .. 22.. तयोर्ध्वमायन्मुक्तः स्यादिति वेदान्तशासनम् . यदा बुद्धिगतैः पुण्यैः प्रेरितेन्द्रियमार्गतः .. 23.. शब्दादीन् विषयान् भुङ्क्ते तदा जागरितं भवेत् . संहृतेष्विन्द्रियेष्वेषु जाग्रत्संस्कारजान्पुमान् .. 24.. मानसान्विषयान्भुङ्क्ते स्वप्नावस्था तदा भवेत् . मनसोप्युपसंहारः सुषुप्तिरिति कथ्यते .. 25.. तत्र मायासमाच्छन्नः सन्मात्रो वर्तते पुमान् . मूढो जडोऽज्ञ इत्येवं मायावेशात्प्रकाशते .. 26.. सुखमस्वाप्समित्येवं प्रबोधसमये पुमान् . सच्चिदानन्दरूपः सन् सम्यगेव प्रकाशते .. 27.. इत्थं जगत्समाविश्य भासमाने महेश्वरे . सूर्यादयोऽपि भासन्ते किमुतान्ये घटादयः .. 28.. तस्मात्सत्ता स्फुरत्ता च भावानामीश्वराश्रयात् . सत्यं ज्ञानमनन्तं च श्रुत्या ब्रह्मोपदिश्यते .. 29.. जाग्रत्स्वप्नोद्भवं सर्वमसत्यं जडमन्धवत् . ईश्वरश्चाहमित्येवं भासते सर्वजन्तुषु .. 30.. निर्विकल्पश्च शुद्धश्च मलिनश्चेत्यहं त्रिधा . निर्विकल्पं परं ब्रह्म निर्धूताखिलकल्पनम् .. 31.. धूल्यन्धकारधूमाभ्रनिर्मुक्तगगनोपमम् . विवेकसमये शुद्धं देहादीनां व्यपोहनात् .. 32.. यथाऽन्तरिक्षं संक्षिप्तं नक्षत्रैः किञ्चिदीक्ष्यते . देहेन्द्रियादिसंसर्गान्मलिनं कलुषीकृतम् .. 33.. यथाऽऽकाशं तमोरूढं स्फुरत्यनवकाशवत् . अहमित्यैश्वरं भावं यदा जीवः प्रबुध्यते .. 34.. सर्वज्ञः सर्वकर्ता च तदा जीवो भविष्यति . माययाधिकसम्मूढो विद्ययेशः प्रकाशते .. 35.. निर्विकल्पानुसन्धाने सम्यगात्मा प्रकाशते . अविद्याख्यतिरोधानव्यपाये परमेश्वरः . दक्षिणामूर्तिरूपोसौ स्वयमेव प्रकाशते .. 36.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे चतुर्थोल्लाससंग्रहः .. 37.. देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः . मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 5.. प्रमाणमेकं प्रत्यक्षं तत्त्वं भूतचतुष्टयम् . मोक्षश्च मरणान्नान्यः कामार्थौ पुरुषार्थकौ .. 1.. न हि खल्वीश्वरः कर्ता परलोककथा वृथा . देहं विनाऽस्ति चेदात्मा कुम्भवद्दृश्यतां पुरः .. 2.. ह्रस्वो दीर्घो युवा बाल इति देहो हि दृश्यते . अस्ति जातः परिणतो वृद्धः क्षीणो जरन्मृतः .. 3.. इत्येवमुक्ताः षड्भावविकारा देहसंश्रयाः . वर्णाश्रमविभागश्च देहेष्वेव प्रतिष्ठितः .. 4.. जातकर्मादिसंस्कारो देहस्यैव विधीयते . शतं जीवेति देहस्य प्रयुञ्जन्त्याशिषं शुभाम् .. 5.. इति प्रपञ्चं चार्वाको वंचयत्यल्पचेतनः . केचिच्छ्वसिमि जीवामि क्षुधितोऽस्मि पिपासितः .. 6.. इत्यादिप्रत्ययबलात्प्ताणमात्मेति मन्वते . केचिच्छृणोमि पश्यामि जिघ्राम्या स्वादयाम्यहम् .. 7.. इतीन्द्रियाणामात्मत्वं प्रतियन्ति ततोधिकम् . जानामिप्रत्ययबलाद्बुद्धिरित्यपरे जगुः .. 8.. मायाव्यामूढचित्तानां तेषां दूषणमुच्यते . देहादीनां जडार्थानां पाषाणवदनात्मनाम् .. 9.. कथं भवेदहम्भावः समावेशं विनेशितुः . देहस्तावदयं नात्मा दृश्यत्वाच्च जडत्वतः .. 10.. रूपादिमत्त्वात्सांशत्वाद्भौतिकत्वाच्च कुम्भवत् .. मूर्च्छासुषुप्तिमरणेश्वपि देहः प्रतीयते .. 11.. देहादिव्यतिरिक्तत्वात्तदाऽऽत्मा न प्रकाशते . यथा जगत्प्रवृत्तीनामादिकारणमंशुमान् .. 12.. पुमांस्तथैव देहादिप्रवृत्तौ कारणं परम् . मम देहोयमित्येवं स्त्रीबालान्धाश्च मन्वते .. 13.. देहोहमिति नावैति कदाचिदपि कश्चन . इन्द्रियाण्यपि नात्मानः करणत्वात्प्रदीपवत् .. 14.. वीणादिवाद्यवच्छ्रोत्रं शब्दग्रहणसाधनम् . चक्षुस्तेजस्त्रितयवद्रूपग्रहणसाधनम् .. 15.. गन्धस्य ग्राहकं घ्राणं पुष्पसम्पुटकादिवत् . रसस्य ग्राहिका जिह्वा दधिक्षौद्रघृतादिवत् .. 16.. इन्द्रियाणि न मे सन्ति मूकोन्धो बधिरोस्म्यहम् . इत्याहुरिन्द्रियैर्हीना जनाः किं ते निरात्मकाः .. 17.. प्राणोप्यात्मा न भवति ज्ञानाभावात्सुषुप्तिषु . जाग्रत्स्वप्नोपभोगोत्थश्रमविच्छित्तिहेतवे .. 18.. सुषुप्तिं पुरुषे प्राप्ते शरीरमभिरक्षितुम् . शेषकर्मोभोगार्थं प्राणश्चरति केवलम् .. 19.. प्राणस्य तत्राचैतन्यं करणोपरमे यदि . प्राणे व्याप्रियमाणे तु करणोपरमः कथम् .. 20.. सम्राजि हि रणोद्युक्ते विरमन्ति न सैनिकाः . तस्मान्न करणस्वामी प्राणो भवितुमर्हति .. 21.. मनसः प्रेरके पुंसि विरते विरमन्त्यतः . करणानि समस्तानि तेषां स्वामी ततः पुमान् .. 22.. बुद्धिस्तु क्षणिका वेद्या गमागमसमन्विता . आत्मनः प्रतिबिम्बेन भासिता भासयेज्जगत् .. 23.. आत्मन्युत्पद्यते बुद्धिरात्मन्येव प्रलीयते . प्रागूर्ध्वं चासती बुद्धिः स्वयमेव न सिध्यति .. 24.. ज्ञानाच्चेत्पूर्वपूर्वस्मादुत्तरोत्तरसम्भवः . युगपद्बहुबुद्धित्वं प्रसज्येत क्षणे क्षणे .. 25.. बुद्ध्यन्तरं न जनयेन्नाशोत्त्रमसत्त्वतः . एषां सङ्घात आत्मा चेदेकदेशे पृथक्कृते .. 26.. न चैतन्यं प्रसज्येत सङ्घाताभावतस्तदा . भिन्नदृग्गत्यभिप्राये बहुचेतनपुञ्जितम् .. 27.. सद्यो भिन्नं भवेदेतन्निष्क्रियं वा भविष्यति . देहस्यान्तर्गतोप्यात्मा व्याप्त एवेति बुध्यते .. 28.. अणुप्रमाणश्चेदेष व्याप्नुयान्नाखिलं वपुः . देहप्रमाणश्चेन्न स्याद्बालस्य स्थविरादिता .. 29.. देहवत्परिणामी चेत्तद्वदेव विनङ्क्ष्यति . कर्मणां परिणामेन क्रिमिहस्त्यादिमूर्तिषु .. 30.. व्याप्तत्वात्प्रविशत्यात्मा घटादिष्वन्तरिक्षवत् . परमाणुप्रमाणेऽपि मनसि प्रतिभासते .. 31.. स्वप्ने चराचरं विश्वमात्मन्येव प्रतिष्ठितम् . देहादिष्वहमित्येवं भ्रमः संसारहेतुकः .. 32.. अन्तः प्रविष्टः शास्तेति मोक्षायोपादिशच्छ्रुतिः . एवमेषा महामाया वादिनामपि मोहिनी .. 33.. यस्मात्साक्षात्कृते सद्यो लीयते च सदाशिवे . देहेन्द्रियासुहीनाय मानदूरस्वरूपिणे . ज्ञानानन्दस्वरूपाय दक्षिणामूर्तये नमः .. 34.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थ प्रतिपादके . प्रबन्धे मानसोल्लासे पञ्चमोल्लाससङ्ग्रहः .. 35.. राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् . प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 6.. स्वप्ने विश्वं यथाऽन्तस्थं जाग्रत्यपि तथेति चेत् . सुषुप्तौ कस्य किं भाति कः स्थायी तत्र चेतनः .. 1.. सर्वं च क्षणिकं शून्यं सर्वमेव स्वलक्षणम् . सङ्घातः परमाणूनां मह्यम्ब्वग्निसमीरणाः .. 2.. मनुष्यादिशरीराणि स्कन्धपंचकसंहतिः . स्कन्धाश्च रूपविज्ञानसंज्ञासंकारवेदनाः .. 3.. रूप्यन्त इति रूपाणि विषयाश्चेन्द्रियाण्यपि . विषयेन्द्रिययोर्ज्ञानं विज्ञानस्कन्ध उच्यते .. 4.. संज्ञागुणक्रियाजातिविशिष्टप्रत्ययात्मिका . पञ्चधा कल्पना प्रोक्ता संज्ञास्कन्धस्य सौगतैः .. 5.. गवां गौरिति संज्ञोक्ता जातिर्गोत्वं तु गोगतम् . गुणाः शुक्लादयस्तस्य गच्छत्याद्यास्तथा .. 6.. शृङ्गी चतुष्पाल्लाङ्गूली विशिष्टप्रत्ययो ह्यसौ . एवं पञ्चविधा क्लृप्तः संज्ञास्कन्ध इतीर्यते .. 7.. रागाद्याः पुण्यपापे च संस्कारस्कन्ध उच्यते . सुखं दुःखं च मोक्षश्च स्कन्धः स्याद्वेदनाह्वयः .. 8.. पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन . न कश्चदीश्वरः कर्ता स्वगतातिशयं जगत् .. 9.. स्कन्धेभ्यः परमाणुभ्यः क्षणिकेभ्योऽभिजायते . पूर्वपूर्वक्षणादेव क्षणः स्यादुत्तरोत्तरः .. 10.. पूर्वस्मादेव हि ज्ञानाज्जायते ज्ञानमुत्तरम् . स एवायमिति ज्ञानं सेयं ज्वालेव विभ्रमः .. 11.. अस्ति भातीतिधीभ्रान्तैरात्मानात्मसु कल्प्यते . हानोपादानराहित्यादाकाशः किं प्रकाशते .. 12.. इत्येवं बौद्धसिद्धान्ती भाषमाणो निषिद्ध्यते . शून्यं चेज्जगतो हेतुः जगदेव न सिद्ध्यति .. 13.. घटः शून्यः पटः शून्यः इति कैः प्रतिपाद्यते . नैव भासेत शून्यं चेज्जगन्नरविषाणवत् .. 14.. वस्त्वर्थी किमुपादद्याद्भारार्थः किं परित्यजेत् . को विदध्यान्निषिद्ध्येद्वा शून्यत्वात्स्वस्य चात्मनः .. 15.. अवसीदेन्नीराकूतं तस्मात्सर्वमिदं जगत् . स्कन्धानां परमाणूनां न सङ्घातयितास्ति चेत् .. 16.. सङ्घातो न विना हेतुं जडा घटपटादयः . महानुभावो भूयासमिति भ्रान्तश्च मन्यते .. 17.. आत्मापलापको बौद्धः किमर्थं चरति व्रतम् . प्रत्यभिज्ञा यदि भ्रान्तिः भोजनादि कथं भवेत् .. 18.. इष्टसाधनमेवैतदन्नं गतदिनान्नवत् . इति निश्चित्य बालोऽपि भोजनादौ प्रवर्तते .. 19.. अवकाशप्रदातृत्वमाकाशार्थक्रिया यथा . तथैवार्थक्रिया पुंसः कर्तृत्वज्ञातृतादिका .. 20.. सुषुप्तिसमयेप्यात्मा सत्यज्ञानसुखात्मकः . सुखमस्वाप्समित्येवं प्रत्यभिज्ञायते यतः .. 21.. प्रत्यभिज्ञायत इति प्रयोगः कर्मकर्तरि . आत्मा स्वयंप्रकाशात्वाज्जानात्यात्मानमात्मना .. 22.. सुषुप्तौ मायया मूढः जडोन्ध इति लक्ष्यते . अप्रकाशतया भाति स्वप्रकाशतयापि च .. 23.. जडात्मनि च देहादौ साक्षादीशो विविच्यते . एषैव मोहिनी नाम मायाशक्तिर्महेशितुः .. 24.. मोहापोहः प्रमातॄणां मोक्ष इत्यभिधीयते . अवस्थात्रयनिर्मुक्तो दोषदिभिरनाविलः .. 25.. इषीक इव सन्मात्रो न्यग्रोधकणिकोपमः . बाह्याबाह्यदळोन्मुक्तकदळीकन्दसन्निभः .. 26.. निरंशो निर्विकारश्च निराभासो निरञ्जनः . पुरुषः केवलः पूर्णः प्रोच्यते परमेश्वरः .. 27.. वाचो यत्र निवर्तन्ते मनो यत्र विलीयते . एकीभवन्ति यत्रैव भूतानि भुवनानि च .. 28.. समस्तानि च तत्त्वानि समुद्रे सिन्धवो यथा . कः शोकस्तत्र को मोह एकत्वमनुपश्यतः .. 29.. वाच्यवाचकरूपत्वात्सविकल्पोऽपि सन्नयम् . देहादीनां व्यपोहेन सम्भवेन्निर्विकल्पकम् .. 30.. असन्नेव भवेद्विद्वानसद्ब्रह्मेति वेद चेत् . अस्ति ब्रह्मेति चेद्वेद सन्तेमेनं ततो विदुः .. 31.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे षष्ठोल्लासस्य सङ्ग्रहः .. 32.. बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा . स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 7.. प्रत्यभिज्ञाबलादात्मा स्थायी निर्धार्यते यदि . का नाम प्रत्यभिज्ञैषा किं वा तस्याः प्रयोजनम् .. 1.. प्रत्यक्षादिप्रमाणेषु प्रत्यभिज्ञा न पठ्यते . कथं तस्याः प्रमाणत्वमिति पृच्छन् प्रबोध्यते .. 2.. भातस्य कस्य चित्पूर्वं भासमानस्य साम्प्रतम् . सोऽयमित्यनुसन्धानं प्रत्यभिज्ञानमुच्यते .. 3.. तद्देशकालाकारादीनवधूयानुष्ङ्गिकान् . यथैकं वस्त्वनुस्यूतं सोऽयमित्यभिधीयते .. 4.. मायानुष्ङ्गसञ्जातकिञ्चिज्ज्ञत्वाद्यपोहनात् . सर्वज्ञत्वादिविज्ञानं प्रत्यभिज्ञानमात्मनः .. 5.. पूर्वजन्मानुभूतार्थस्मरणान्मृगशाबकः . जननीस्तन्यपानाय स्वयमेव प्रवर्तते .. 6.. तस्मान्निश्चीयते स्थायीत्यात्मा देहान्तरेष्वपि . स्मृतिं विना न घटते स्तन्यपानं शिशोर्यतः .. 7.. पूर्वत्रानुभवे काले स्मृतिकाले परत्र सन् . आत्मा संस्काररूपेण स्मरत्यर्थं स्वनिष्ठितम् .. 8.. प्रत्यभिज्ञेति भावानां स्मृतिश्चेदभिधीयते . आत्मस्थैर्ये प्रमाणत्वं स्मृतिश्च प्राप्नुयात्कथम् .. 9.. स्मृतौ प्रकाशो नार्थस्य न चाप्यर्थस्य निश्चयः . न चाप्यर्थानुभवयोरङ्गुल्योरिव सम्भवेत् .. 10.. नानुभूतिविशिष्टस्य पदार्थस्य च दण्डिवत् . सर्वत्राप्येवमित्येवं प्रसङ्गादिति चेच्छृणु .. 11.. प्राक्तनानुभवे नष्टे तदवष्टम्भसम्भवात् . संस्कारसंज्ञात्सामग्र्यात् पौरुषाज्जायते स्मृतिः .. 12.. आवेद्यानुभवे नष्टे तदीयं विषयं प्रति . अनुभावकमात्मानं बोधयत्यनपायिनम् .. 13.. विषये च प्रमुषिते नष्टे वाऽनुभवे सति . स्वविश्रान्तं स्मरत्यर्थं देवोऽप्रमुषितः सदा .. 14.. प्रमोषणं प्रमातॄणां मायया तमसा कृतम् . मायाविद्ये प्रभोः शक्ती भानोश्छायाप्रभोपमे .. 15.. अर्थानाच्छदयेन्माया विद्या व्याक्षिप्य दर्शयेत् . प्रत्यभिज्ञैव सर्वेषां प्रमाणानां च साधनम् .. 16.. ईश्वरोन्योहमप्यन्य इति विच्छेदकारिणीम् . व्याक्षिप्य विद्यया मायामीश्वरोहमिति स्मृतिः .. 17.. ईषत्प्रकाशोभूदीशो मायायवनिकावृतः . सम्यगावरणापाये सहस्रांशुरिव स्फुरेत् .. 18.. न कारणानां व्यापारः प्रमाणानां न वा पुनः . प्रत्यभिज्ञापनं नाम मोहापसरणं परम् .. 19.. यावन्ति सन्ति मानानि व्यवहारप्रवृत्तये . तेषां मोहापसरणाद्व्यपारोन्यो न विद्यते .. 20.. जडानृतपरिच्छिन्नदेहधर्माश्चिदात्मनि . सत्यज्ञानसुखात्मत्वं मोहाद्देहेऽपि कल्प्यते .. 21.. शुक्तौ रजतमित्येवं यथा व्यामुह्यतेऽन्यथा . सएव र्रूप्यं चेद्भाति विलयस्ते न सिध्यति .. 22 नात्यन्तासत्प्रकाशेत नरशृङ्गादिवत्क्वचित् . कान्ताकरादौ रजतमिति स्यात्स्मरणं भ्रमे .. 23.. तेनेदं तुल्यमित्येवं स्यात्सादृश्याद्यदि भ्रमः . पीतः शङ्खो गुडस्तिक्त इत्यादौ नास्ति तुल्यता .. 24.. तादात्म्येन स्फुरति चेद्रजतत्वेन शुक्तिका . विभ्रमो निरधिष्ठानो बाधो निरवधिर्भवेत् .. 25.. बुद्धिस्थितं चेद्रजतं बाह्यत्वेन प्रतीयते . गुञ्जादौ ज्वलनारोपे देहदाहः प्रसज्यते .. 26.. युक्तिहीनप्रकाशत्वाद् भ्रान्तेर्न ह्यस्ति लक्षणम् . यदि स्याल्लक्षणं किंचिद् भ्रान्तिरेव न सिध्यति .. 27.. जलचन्द्रवदेकस्मिन्निर्भये रज्जुसर्पवत् . प्रतीयते यथा स्वर्णे कारणे कटकादिवत् .. 28.. उपात्ते रूप्यवच्छुक्तौ व्याप्ते यक्षपुरीव खे . रश्म्यम्बुवत्स्फुरद्रूपे स्थाणौ चोरवदक्रिये .. 29.. असत्कल्पमिदं विश्वमात्मन्यारोप्यते भ्रमात् . स्वयंप्रकाशं सद्रूपं भ्रान्तिबाधविवर्जितम् .. 30.. प्रत्यभिज्ञायते वस्तु प्राग्वन्मोहे व्यपोहिते . देहाद्युपाधौ निर्धूते स्यादात्मैव महेश्वरः .. 31.. स्मृतिः प्रत्यक्षमैतिह्यमित्यादीन्यपराण्यपि . प्रमाणान्याप्तवागाह प्रत्यभिज्ञाप्रसिद्धये .. 32.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे सप्तमोल्लाससङ्ग्रहः .. 33.. विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः . स्वप्ने जाग्रति वा एष पुरुषो मायापरिभ्रामितः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 8.. प्रकाशव्यतिरेकेण पदार्थः कोऽपि नास्ति चेत् . परमार्थोपदेशान्तो व्यवहारः कथं भवेत् .. 1.. कस्य बन्धश्च मोक्षश्च बध्यते केन हेतुना . मायया लक्षणं किं स्यादित्येवं परिपृच्छतः .. 2.. प्रशनः स्यादुत्तरं वक्तुं प्रतिपत्तुं सुखेन च . उक्तोर्थः सप्तभिः श्लोकैः पुनः संक्षिप्य कथ्यते .. 3.. पौनरुक्त्यं न दोषोऽत्र शब्देनार्थेन वा भवेत् . अभ्यासेन गरीयस्त्वमर्थस्य प्रतिपाद्यते .. 4.. स्वयंप्रकाशे सद्रूपेऽप्येकस्मिन्परमेश्वरे . कार्यकारणसम्बन्धाद्यनेकविधकल्पना .. 5.. राहोः शिरः सुषिः खस्य ममात्मा प्रतिमावपुः . इत्यादिकल्पना तुल्या न पृथग्वस्तुगोचरा .. 6.. उपास्योपासकत्वेन गुरुशिष्यक्रमेण च . स्वामिभृतादिरूपेण क्रीडति स्वेच्छयेश्वरः .. 7.. पितरं प्रति पुत्रो यः पुत्रं प्रति पितैव सः . एक एव हि नानेव कल्प्यते शब्दमात्रतः .. 8.. तस्मात्प्रकाश एवास्ति परमार्थनिरूपणे . भेदप्रतीतिर्मिथ्यैव माययाऽऽत्मनि कल्पिता .. 9.. मिथ्यात्वं नाम बाध्यत्वं सम्यग्ज्ञानोदये सति . शिष्याचार्योपदेशादि स्वप्नवत्प्रतिभासते .. 10.. मिथ्याभूतोऽपि वेदान्तः सत्यमर्थं प्रबोधयेत् . देवताप्रतिमावच्च चित्रवत्प्रतिबिम्बवत् .. 11.. सर्वोऽपि व्यवहारोऽयं मायया परिजृम्भणम् . सुषुप्तिसदृशी माया स्वप्रबोधेन बाध्यते .. 12.. युक्तिहीनप्रकाशस्य संज्ञा मायेति कथ्यते . नासती दृश्यमाना सा बाध्यमाना न वा सती .. 13.. न प्रकाशादियं भिन्ना छायेवार्कस्य तामसी . न चाभिन्ना जडत्वेन विरोधान्नोभयात्मिका .. 14.. स्वहेत्ववयवाभावान्नेयं सावयवोच्यते . न चावयवहीना सा कार्येष्ववयवान्विता .. 15.. अविचारितसिद्धेयं मायावेश्याविलासिनी . पुरुषं वञ्चयत्येव मिथ्याभूतैः स्वविभ्रमैः .. 16.. न तस्या मूलविच्छेदमभिवाञ्छति केचन . तेषां पक्षे कथं मोक्षो मनसः सम्भविष्यति .. 17.. तिस्रोप्यवस्था मनसो जाग्रत्स्वप्नसुषुप्तयः . चक्रवत्परिवर्तन्ते भेदभ्रान्त्येकहेतवः .. 18.. ताभिः करोति कर्माणि पुनस्तैर्बध्यते मनः . मनसः केवलः साक्षी भानुवत्पुरुषः परः .. 19.. यथा प्राणिकृतैरर्कः कर्मभिर्नैव बध्यते . तथा मनःकृतैरात्मा साक्षित्वान्नैव बध्यते .. 20.. आत्मा करोति कर्माणि बध्यते मुच्यते च तैः . इत्यौपचारिकी क्लृप्तिर्भ्रममात्रैव केवलम् .. 21.. धूमाभ्रधूलीनीहारैरस्पृष्टोऽपि दिवाकरः . यथा छन्न इवाभाति तथैवात्माऽपि मायया .. 22.. यथा लीलावशात्कश्चिद्भ्राम्यमाणः कुमारकः . भ्रमत्तत्पश्यति जगत् शतचन्द्रं नभःस्थलम् .. 23.. तथैव मायया जीवो भ्रामितो वासनावशात् . नानाकारमिदं विश्वं भ्रममाणं च पश्यति .. 24.. संसृज्य मनसा देवः संसरन्निव लक्ष्यते . यथाऽर्को जलसंसर्गाच्चलन्नानेव लक्ष्यते .. 25.. योगाभ्यासवशाद्येन मनो निर्विषयं कृतम् . निवृत्तः स पुमांसद्यो जीवन्मुक्तो भविष्यति .. 26.. द्वा सुपर्णौ च सयुजाभवन्मायया शिवः . अजामेकां जुषन्नेको नानेवासीदिति श्रुतिः .. 27.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे अष्टमोल्लाससङ्ग्रहः .. 28.. भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् . नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्री गुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये .. 9.. कथमेवंविधा माया निवर्तेतेति पृच्छतः . ईश्वरोपासनारूपस्तदुपायः प्रकीर्त्यते .. 1.. षट्त्रिंशत्तत्त्वरूपासु परमेश्वरमूर्तिषु . प्रत्यक्षेणोपलभ्यन्ते सर्वैरप्यष्टमूर्तयः .. 2.. अमेयासु मनः क्षिप्रमारोढुं नार्हतीत्यतः . मूर्त्यष्टकमयीं ब्रूत गुरुः सर्वात्मभावनाम् .. 3.. विराट्छरीरे ब्रह्माण्डे प्राणिनामपि विग्रहे . षट्त्रिंशत्तत्त्वसङ्घातः सर्वत्राप्यनुवर्तते .. 4.. व्याप्तिर्व्यष्टिशरीरेऽस्मिन्मनसो व्यष्टिरूपिणः . तस्मात्सर्वात्मकमिदं स्वशरीरं विचिन्तयेत् .. 5.. व्यष्ट्युपासनया पुंसः समष्टिव्याप्तिमाप्नुयात् . उपसंक्रामतीत्येवं दशकृत्व उपादिशत् .. 6.. ब्रह्माण्डस्योदरे लोकाः सप्तभूरादयः स्मृताः . मूलादिब्रह्मरन्ध्रान्तेष्वाधारेषु वसन्ति ते .. 7.. वीणादण्डो महामेरुस्थीनि कुलपर्वताः . गङ्गा तु पिङ्गळा नाडी यमुनेडा प्रकीर्तिता .. 8.. सरस्वती सुषुम्नोक्ता नाड्योन्याः पुण्यनिम्नगाः . द्वीपाः स्युर्धातवः सप्त स्वेदबाष्पादयोब्धयः .. 9.. मूले तिष्ठति कालाग्निरस्थिमध्ये च बाडबः . वैद्युतोग्निः सुषुम्नायां पार्थिवो नाभिमण्डले .. 10.. हृदि तिष्ठति सूर्याग्निः कपाले चन्द्रमण्डलम् . नक्षत्राण्यपराण्याहुर्नेत्रादीनीन्द्रियाण्यपि .. 11.. धार्यन्ते वायुभिर्लोकाः यथा प्रवहणादिभिः . प्राणादिभिर्दशविधैर्धार्यते वायुभिर्वपुः .. 12.. प्राप्येडापिङ्गळे प्राणो मूलात्सूर्यस्वरूपतः . नासिकाभ्यां बहिर्गत्वा लीयते द्विषडङ्गुले .. 13.. अष्टाङ्गुळेन सोमात्मा नाडीभ्यामन्तराविशत् . मलमूत्रमरुच्छुक्राण्यपानो विसृजेद्बहिः .. 14.. अग्नीषोममयो भूत्वा सुषुम्नारन्ध्रमाश्रितः . आब्रह्मरन्ध्रमुद्गच्छन्नुदानो वर्धते स्वयम् .. 15.. व्यापयेद्वपुषि व्यानो भुक्तान्नरसमन्वहम् . सन्धुक्षणं समानस्तु कायाग्नेः कुरुते सदा .. 16.. नागो हिक्काकरः कूर्मो निमेषोन्मेषकारकः . क्षुतं करोति कृकरो देवदत्तो विजृम्भणम् .. 17.. स्थौल्यं धनञ्जयः कुर्यान्मृतं चापि न मुञ्चति . आकाशो बहिरप्यन्तरवकाशं प्रयच्छति .. 18.. चन्द्रार्कौ कालनेतारौ प्राणापानौ शरीरिणाम् . साक्षी पुरुष इत्येवं मूर्त्यष्टकमिदं वपुः .. 19.. समनस्कमिदं योगी सेवमान उपासनम् . अष्टाङ्गयोगयुक्तः सन्नमनस्कं स गच्छति . 20.. मनः प्रसादः सन्तोषो मौनमिन्द्रियनिग्रहः . दया दाक्षिण्यमास्तिक्यमार्जवं मार्दवं क्षमा .. 21.. भावशुद्धिरहिंसा च ब्रह्मचर्यं स्मृतिर्धृतिः . इत्येवमादयोन्ये च मनः साध्या यमाः स्मृताः .. 22.. स्नानं शौचं क्रतुः सत्यं जपो होमश्च तर्पणम् . तपो दानं तितिक्षा च नमस्कारः प्रदक्षिणम् .. 23.. व्रतोपवासाद्याश्चान्ये कायिका नियमाः स्मृताः . स्वस्तिकं गोमुखं पद्यं हंसाख्यं ब्राह्ममासनम् .. 24.. नृसिंहं गरुडं कूर्मं नागाख्यं वैष्णवासनम् . वीरं मयूरं वज्राख्यं सिद्धाख्यं रौद्रमासनम् .. 25.. योन्यासनं विदुः शाक्तं शैवं पश्चिमतानकम् . निरालम्बनयोगस्य निरालम्बनमासनम् .. 26.. निरालम्बतया ध्यानं निरालम्बः सदाशिवः . रेचकः पूरकश्चैव कुम्भकः प्राणसंयमः .. 27.. इन्द्रियाणां समस्तानां विषयेभ्यो निवारणम् . प्रत्याहार इति प्रोक्तं प्रत्याहारार्थवेदिभिः .. 28.. आधारे क्वापि मनसः स्थापनं धारणोच्यते . ब्रह्मविष्णुशिवादीनां चिन्ता ध्यानं प्रचक्षते .. 29.. ध्यानादस्पन्दनं बुद्धेः समाधिरभिधीयते . अमनस्कसमाधिस्तु सर्वचिन्ताविवर्जितम् .. 30.. चित्ते निश्चलतां याते प्राणो भवति निश्चलः . चित्तस्य निश्चलत्वाय योगं सध्यानमभ्यसेत् .. 31.. आकुञ्चनमपानस्य प्राणस्य च निरोधनम् . लम्बिकोपरि जिह्वायाः स्थापनं योगसाधनम् .. 32.. चित्ते निश्चलतां याते प्राणे मध्यपथं गते . चिह्नान्येतानि जायन्ते पञ्चभूतजयात्पृथक् .. 33.. मलमूत्रकफाल्पत्वमारोग्यं लघुता तनोः . सुगन्धः स्वर्ण##[##स्वर##]## वर्णत्वं प्रथमं योगलक्षणम् .. 34.. कण्टकाग्रेष्वसङ्गत्वं जलपङ्केष्वमज्जनम् . क्षुत्तृडादिसहिष्णुत्वं द्वितीयं योगलक्षणम् .. 35.. बह्वन्नपानभोक्तृत्वमातपाग्निसहिष्णुता . दर्शनं श्रवणं दूरात्तृतीयं योगलक्षणम् .. 36.. मण्डूकप्लवनं भूमौ मर्कटप्लवनं द्रुमे . आकाशगमनं चेति चतुर्थं योगलक्षणम् .. 37.. ज्ञानं त्रिकालविषयमैश्वर्यमणिमादिकम् . अनन्तशक्तिमत्वं च पञ्चमं योगलक्षणम् .. 38.. प्राणे सुषुम्नां सम्प्राप्ते नादोन्तः श्रूयतेष्टधा . घण्टादुन्दुभिशङ्खाब्धिवीणावेण्वादितालवत् .. 39.. तनूनपात्तटित्तारातारेशतपनोपमम् . ब्रह्मनाडीं गते प्राणे बिम्बरूपं प्रकाशते .. 40.. श्वासाश्चरन्ति यावन्तो मनुष्यस्य दिनं प्रति . तावन्ति योजनान्यर्कः श्वासेश्वासे प्रधावति .. 41.. एकविंशतिसाहस्रं षट्छतं श्वाससङ्ख्यया . सोऽहमित्युच्चरत्यात्मा मन्त्रं प्रत्यहमायुषे .. 42.. सकारं च हकारं च लोपयित्वा प्रयोजयेत् . सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् .. 43.. अकारश्चाप्युकारश्च मकारो बिन्दुनादकौ . पञ्चाक्षराण्यमून्याहुः प्रणवस्थानि पण्डिताः .. ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरश्च सदाशिवः . तेष्वक्षरेषु तिष्ठन्ति षट्त्रिंशत्तत्त्वसंयुताः .. 45.. गुरुप्रसादाल्लभते योगमष्टाङ्गलक्षणम् . शिवप्रसादाल्लभते योगसिद्धिं च शाश्वतीम् .. 46.. सच्चिदानन्दरूपाय बिन्दुनादान्तरात्मने . आदिमध्यान्तशून्याय गुरूणां गुरवे नमः .. 47.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे नवमोल्लाससङ्ग्रहः .. 48.. सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् . सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् .. 10.. परिच्छिन्नमहम्भावं परित्यज्यानुषङ्गिकम् . पूर्णाहम्भावलाभोस्य स्तोत्रस्य फलमुच्यते .. 1.. पुत्रपौत्रगृहक्षेत्रधनधान्यसमृद्धयः . अर्वाचीनाश्च सिध्यन्ति स्वर्गपाताळभूमिषु .. 2.. पाके प्रवर्तमानस्य शीतादिपरिहारवत् . प्रासङ्गिकाश्च सिध्यन्ति स्तोत्रेणानेन सर्वदा .. 3.. ऐश्वर्यमीश्वरत्वं हि तस्य नास्ति पृथक्स्थितिः . पुरुषे धावमानेऽपि छाया तमनुधावति .. 4.. अनन्तशक्तिरैश्वर्यं निष्यन्दाश्चाणिमादयः . स्वस्येश्वरत्वे संसिद्धे सिध्यन्ति स्वयमेव हि .. 5.. यदीयैश्वर्यविप्रुड्भिर्ब्रह्मविष्णुशिवादयः . ऐश्वर्यवन्तो शासन्ते स एवात्मा सदाशिवः .. 6.. पुष्पमानयता गन्धो विनेच्छामनुभूयते . पूर्णाहम्भावयुक्तेन परिच्छिन्ना विभूतयः .. 7.. अणिमा महिमा चैव गरिमा लघिमा तथा . प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः .. 8.. अत्यन्तमणुषु प्राणिष्वात्मत्वेन प्रवेशनम् . अणिमासंज्ञमैश्वर्यं व्याप्तस्य परमात्मनः .. 9.. ब्रह्माण्डादिशिवान्तायाः षट्त्रिंशत्तत्त्वसंहतेः . बहिश्च व्याप्यवृत्तित्वमैश्वर्यं महिमाह्वयम् .. 10.. महामेरुसमाङ्गस्य समुद्धरणकर्मणि . लाघवे तूलतुल्यत्वं लघिमानं विदुर्बुधाः .. 11.. परमाणुसमाङ्गस्य समुद्धरणकर्मणि . गुरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः .. 12.. पातालवासिनः पुंसो ब्रह्मलोकावलोकनम् . प्राप्तिर्नाम महैश्वर्यं सुदुष्प्रापमयोगिनाम् .. 13.. आकाशगमनादीनामन्यासं सिद्धिसम्पदाम् . स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते .. 14.. स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् . प्राकाश्यमिदमैश्वर्यमिति केचित्प्रचक्षते .. 15.. स्वेच्छामात्रेण लोकानां सृष्टिस्थित्यन्तकर्तृता . सूर्यादिनां नियोक्तृत्वमीशित्वमभिधीयते .. 16.. सलोकपालाः सर्वेऽपि लोकाः स्ववशवर्तिनः . तदैश्वर्यं वशित्वाख्यं सुलभं शिवयोगिनाम् .. 17.. यस्त्वेवं ब्राह्मणो वेत्ति तस्य देवा वशे स्थिताः . किं पुनः क्ष्मापतिव्याघ्रव्याळस्त्रीपुरुषादयः .. 18.. सर्वात्मभावसाम्राज्यनिरन्तरितचेतसाम् . परिपक्वसमाधीनां किं किं नाम न सिध्यति .. 19.. स्तोत्रमेतत्पठेद्धीमान्सर्वात्मत्वं च भावयेत् . अर्वाचीने स्पृहां मुक्त्वा फले स्वर्गादिसम्भवे .. 20.. स्वर्गादिराज्यं साम्राज्यं मनुते न हि पण्डितः . तदेव तस्य साम्राज्यं यत्तु स्वाराज्यमात्मनि .. 21.. सर्वात्मभावनावन्तं सेवन्ते सर्वसिद्धयः . तस्मादात्मनि साम्राज्यं कुर्यान्नियतमानसः .. 22.. यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ . तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. 23.. प्रकाशात्मिकया शक्त्या प्रकाशानां प्रभाकरः . प्रकाशयति यो विश्वं प्रकाशोऽयं प्रकाशताम् .. 24.. इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके . प्रबन्धे मानसोल्लासे दशम्मोल्लाससङ्ग्रहः .. 25.. इति श्रीमच्छङ्करभगवत्पादाचार्यकृत दक्षिणामूर्तिस्तोत्रभावार्थवार्तिकं सुरेश्वराचार्यकृतं समाप्तम् .. OM tat sat .. ## \medskip\hrule\medskip Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}