चित्रगुप्तप्रोक्तं मृत्युञ्जयमहिमाख्यानम्

चित्रगुप्तप्रोक्तं मृत्युञ्जयमहिमाख्यानम्

चित्रगुप्तः उवाच - सम्पूज्यः शाङ्करं लिङ्गं बिल्वपत्रादिभिर्मुदा । स्वर्गापवर्गदातारं शङ्करं योऽर्चयिष्यतिः ॥ २१७॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । अभीप्सितार्थदं नित्यं महेशं योऽर्चयिष्यतिः ॥ २१८॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । अनन्यशरणो नित्यं योऽर्चयिष्यति शङ्करम् ॥ २१९॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । मृत्युञ्जयं महारुद्रं योऽर्चयिष्यति शङ्करम् ॥ २२०॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । सर्वदेवोत्तमं साम्बं योऽर्चयिष्यति शङ्करम् ॥ २२१॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । मृत्युञ्जयं समभ्यर्च्य बिल्वपत्रादिसाधनैः ॥ २२२॥ कालमृत्युं तरन्त्येव किम्मुतर्ह्यपमृत्यवः । यत्पूजया पुरा विष्णुर्विष्णुत्वं प्राप दुर्लभम् ॥ २२३॥ यत्पूजया पुरा ब्रह्मा ब्रह्मत्वं प्राप दुर्लभम् । तदर्चनपरः कोऽपि न मृत्युवशमेष्यति ॥ २२४॥ यत्पूजया विमुक्तिश्चाप्ययत्नेनैव लभ्यते । यत्पूजया विनश्यन्ति भीकरा आपदः क्षणात् ॥ २२५॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यति । यः सर्वरूपः सर्वात्मा साक्षी सकलकर्मणाम् ॥ २२६॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः । यः कालकालः कालात्मा कालरूपी सदाशिवः ॥ २२७॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यति । यस्त्रिणेत्रो विश्वकर्ता विश्वस्य परिपालकः ॥ २२८॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः । यमर्चयन्ति योगीन्द्राः सर्वदा साम्बमीश्वरम् ॥ २२९॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः । स एव सुखमाप्नोति स एवाखिलसम्पदः ॥ २३०॥ यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी । तस्यैव जन्म सफलं जीवितं च सुजीवितम् ॥ २३१॥ तस्यैव जननी धन्या तस्यैव कुलमुत्तमम् । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३२॥ तस्यैव जनको धन्यो धन्यस्तस्य पितामहः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३३॥ तस्यैवारोग्यमनिशं आयुर्वृद्धिः क्षणे क्षणे । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३४॥ तस्यैव भाग्यमुत्कृष्टं तस्यैव सकलोत्सवाः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३५॥ तस्यैव विमलं ज्ञानं तस्यैव विमलं मनः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३६॥ तस्यैव विमलं शीलं तस्यैव विमलं यशः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ २३७॥ अधीतवेदो बालोऽपि मृत्युञ्जयमनामयम् । जपत्ययं मयामन्त्रं पूजयित्वा सदाशिवम् ॥ २३८॥ मृत्युञ्जयेन मन्त्रेण मृण्मयं लिङ्गमुत्तमम् । सम्यग्बिल्वतरोर्मूले पूजयत्यवलोकय ॥ २३९॥ यस्तु बिल्वतरोर्मूले शुद्धो मृत्युञ्जयं जपेत् । तस्य मृत्युभयं नास्ति सत्यं सत्यं मयोच्यते ॥ २४०॥ बिल्वमूले महादेवं लिङ्गरूपिणमास्तिकः । पूजयत्यतियत्नेन मृत्युपाशविमुक्तये ॥ २४१॥ सिध्यन्ति सम्पदस्तस्य बिल्वमूले शिवार्चनात् । यस्यास्त्यनन्यगा भक्तिर्महादेवे सुरोत्तमे ॥ २४२॥ शिवैकशरणो यस्तु पूजयिष्यति शङ्करम् । स एव भाग्यवाँल्लोके योग्यो मोक्षश्रियोऽपि च ॥ २४३॥ बिल्वमूले बिल्वपत्रैः क्षीरप्लुष्टैरकल्मषैः । हुत्वा शैवेन मनुना गोलक्षाधिपतिर्भवेत् ॥ २४४॥ बिल्वमूले बिल्वपत्रैर्घृतप्लुष्टैरखण्डितैः । हुत्वा शैवेन मनुना लभन्ते सम्पदोऽखिलाः ॥ २४५॥ पूतो यो बिल्ववृक्षाधः शैवं यदि मनुं जपेत् । तदा स गुरुसम्प्राप्तमन्त्रसिद्धिं च विन्दति ॥ २४६॥ अस्यापि जनकः शुद्धो महाशैवोत्तमो यतः । ततस्तदुपदिष्टश्च मन्त्रोऽस्य सफलो ध्रुवम् ॥ २४७॥ ज्वलज्ज्वलनसङ्काशं पश्य शैवोत्तमार्भकम् । उद्धूलनत्रिपूण्ड्राभ्यां रुद्राक्षैरपि भूषितम् ॥ २४८॥ रुद्राक्षकङ्कणः साम्बं लिङ्गरूपिणमद्वयम् । अभ्यर्चयति पश्यामुं बिल्वपत्रैरखण्डितैः ॥ २४९॥ आब्रह्मकल्पमेतस्य मृत्युर्नैव भविष्यति । सिद्धमृत्युञ्जयमनोरस्य स्यान्मरणं कथम् ॥ २५०॥ यस्य मृत्युञ्जयः सिद्धः स च मृत्युञ्जयः स्वयम् । तस्य दूरतरो मृत्युर्ध्यायतः किमुतापरे ॥ २५१॥ मृत्युञ्जयति यो देवः स तु मृत्युञ्जयः स्मृतः । स तु शङ्कर एव स्यादनन्यसहशो ध्रुवम् ॥ २५२॥ ये तु मृत्युञ्जयं नित्यं पूजयन्ति जपन्ति च । तेषां मृत्युभयं नास्तिं सत्यं सत्यं न संशयः ॥ २५३॥ अयं शिवैकशरणः श्रीमृत्युञ्जयजापकः । कथं मृत्युवशं गच्छेदतिमृत्युरयं ध्रुवम् ॥ २५४॥ बालोऽपि बलवानेष मृत्युञ्जयजपार्चनात् । अतो धिक्करणं चास्य मया कर्तुं न शक्यते ॥ २५५॥ मृत्युञ्जयमुपाश्रित्य यो धिक्कर्तुं न शक्यते । स किं शासयितुं शक्यो मृत्युञ्जयपरायणः ॥ २५६॥ यं मृत्युञ्जयमाश्रित्य स्थितोऽन्यैः पूज्यते सदा । स किं स्प्रष्टुं त्वया शक्यो मृत्युञ्जयपदानुगः ॥ २५७॥ ॥ इति शिवरहस्यान्तर्गते चित्रगुप्तप्रोक्तं मृत्युञ्जयमहिमाख्यानं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १६ । १८१।२-१९९॥ - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 16 . 181.2-199 .. Encoded and proofread by Ruma Dewan
% Text title            : Chitraguptaproktam Mrityunjayamahimakhyanam
% File name             : mRRityunjayamahimAkhyAnamchitragupta.itx
% itxtitle              : mRityunjayamahimAkhyAnam chitraguptaproktam (shivarahasyAntargatam)
% engtitle              : mRityunjayamahimAkhyAnam chitraguptaproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 16 | 181.2-199||
% Indexextra            : (Scan)
% Latest update         : April 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org