श्रीकल्लेश्वरस्तोत्रम्

श्रीकल्लेश्वरस्तोत्रम्

(वसन्ततिलकवृत्तम्) जीवेशविश्वसुरयक्षनृराक्षसाद्याः यस्मिन् स्थिताश्च खलु येन विचेष्टिताश्च । यस्मात्परं न च तथाऽऽपरमस्ति किञ्चित् कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ १॥ यो निष्क्रियो विगतमायविभुः परेशः नित्यो विकाररहितो भुवि निर्विकल्पः । सत्योऽद्वितीय इति यं श्रुतयो ब्रुवन्ति कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ २॥ कल्पद्रुमं प्रणतभक्तहृदन्धकारं मायाविलासमखिलं विनिवर्तयन्तम् । चित्सूर्यरूपमखिलं विनिवर्तयन्तं कल्लेश्वरं भवभयार्तिहरं प्रपद्ये ॥ ३॥ स्तोत्रं कल्लेश्वरस्येदं सत्कामितसुरद्रुमम् । पठन्ति ये नरास्तेषां भवबन्धोऽपि नश्यति ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीकल्लेश्वरस्तोत्रं सम्पूर्णम् । रचनास्थानं - बदरिकल्लेश्वरक्षेत्रं, बदरिकाश्रमादागमसमये मध्ये मार्गं Proofread by Manish Gavkar
% Text title            : Shri Kalleshvara Stotram
% File name             : kalleshvarastotram.itx
% itxtitle              : kalleshvarastotram (shrIdharasvAmIvirachitam)
% engtitle              : kalleshvarastotram
% Category              : shiva, shrIdharasvAmI, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org