% Text title : Shrikrishnakritam Shiva Stotram % File name : kRRiShNakRRitaMshivastotram.itx % Category : shiva, stotra % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : from Kurmapurana, kUrmapurANe pUrvabhAge 24/60-77 % Latest update : August 13, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrikrishnakritam Shiva Stotram ..}## \itxtitle{.. shrIkR^iShNakR^itaM shivastotram ..}##\endtitles ## श्रीकृष्ण उवाच । नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्च त्वामेव सर्वं प्रवदन्ति सन्तः ॥ 1॥ त्वं ब्रह्मा हरिरथ विश्वयोनि\- रग्निः संहर्त्ता दिनकरमण्डलाधिवासः । प्राणस्त्वं हुतवहवासवादिभेद\- स्त्वामेकं शरणमुपैमि देवमीशम् ॥ 2॥ साङ्ख्यास्त्वामगुणमथाहुरेकरूपं योगस्थं सततमुपासते हृदिस्थम् । वेदास्त्वामभिदधतीह रुद्रमग्निं त्वामेकं शरणमुपैमि देवमीशम् ॥ 3॥ त्वत्पादे कुसुममथापि पत्रमेकं दत्त्वासौ भवति विमुक्तविश्वबन्धः । सर्वाघं प्रणुदति सिद्धयोगिजुष्टं स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ 4॥ यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं ते त्वां योनिमनन्तमेकमचलं सत्यं परं सर्वगम् । स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते नित्यं त्वाहमुपैमि सत्यविभवं विश्वेश्वरं तं शिवम् ॥ 5॥ OM नमो नीलकण्ठाय त्रिनेत्राय च रंहसे । महादेवाय ते नित्यमीशानाय नमो नमः ॥ 6॥ नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने । नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ 7॥ नमो भैरवनादाय कालरूपाय दंष्ट्रिणे । नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ 8॥ नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः । नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ 9॥ नमस्ते कामनाशाय नमः कालप्रमाथिने । नमो भैरववेषाय हराय च निषङ्गिणे ॥ 10॥ नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे । नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥ 11॥ नमस्ते व्योमरूपाय व्योमाधिपतये नमः । नरनारीशरीराय साङ्ख्ययोगप्रवर्त्तिने ॥ 12॥ नमो भैरवनाथाय देवानुगतलिङ्गिने । कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ 13॥ नमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे । मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ 14॥ नमो हंसाय विश्वाय मोहनाय नमो नमः । योगिने योगगम्याय योगमायाय ते नमः ॥ 15॥ नमस्ते प्राणपालाय घण्टानादप्रियाय च । कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ 16॥ नमो नमो नमस्तुभ्यं भूय एव नमो नमः । मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ 17॥ सूत उवाच । एवं हि भक्त्या देवेशमभिष्टूय स माधवः । पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ 18॥ इति कूर्मपुराणे पूर्वभागे चत्वारिंशाध्यायान्तर्गतं श्रीकृष्णकृतं शिवस्तोत्रं समाप्तम् । कूर्मपुराणे पूर्वभागे 24/60\-77 ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}