% Text title : Naradaproktam Kashimahatmyam % File name : kAshImAhAtmyamnAradaproktaM.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 447-463.1|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Naradaproktam Kashimahatmyam ..}## \itxtitle{.. nAradaproktaM kAshImAhAtmyam ..}##\endtitles ## kAshIparataraM kShetraM kShetrANAmadhidaivatam | bhuktimuktipradaM puNyaM pAvanAnAM cha pAvanam || 447|| tapodAnAdidharmANAmanantAnAM paraM phalam | yatprAptyA.a.ahushcha sA kAshI kAshyate sarvadA yataH || 448|| parAtparataraM yattu tatparAtparataH shivaH | sa eva kAshI kAshIti kathyate kiM tato.adhikam || 449|| kAshI smR^itApi saMsAramUlanirmUlanakShamA | sA sAkShAtsevitA shaivairmokShadA bhavati dhruvam || 450|| hantyaghaM smR^itimAtreNa dR^iShTvA puNyaM tanoti yA | sA nirvANaikanilayA kAshI vishveshvarAlayA || 451|| yasyAM shivo.api satataM shrImadvishveshvarAbhidhe | li~Nge jAgarti sA kAshI kalikalmaShanAshinI || 452|| chaturdashApi bhuvanAnyekatastulitAnyapi | kAshIkoTyamshakoTyamshatulyAni na kadAchana || 453|| ke vA varNayituM shaktA kAshIM muktipradAyinIm | kAshIprabhAvo vedaishchApyabhiShTotuM na shakyate || 454|| tiraskriyante brahmAdyAH kAshIsthairmashakairapi | ata etAdR^ishIM kAshIM ko nu varNayituM kShamaH || 455|| chyavante brahmasadanAdvaikuNThAdapi vastutaH | mahApralayakAle.api na kAshIvAsinAM chyutiH || 456|| ekArNave.api sa~njAte trishUlAgreNa kAshikA | UrdhvaM na yAti vishveshaH sA kAshI kenamIyate || 457|| tR^iNAya manyate hIndraM kAshIsthaH pulkaso.apyataH | kAshIpurIsamaM vastu kutra kenopamIyate || 458|| yasyAM bhavAnI satataM bhavabhImabhayApahA | dadAti paramAmR^iddhiM sA kAshI bhuktimuktidA || 459|| yasyAM tanuvyaye jantormuktirhastagatA dhruvam | sadyo bhavati shuddhasya sA kAshI sevyate budhaiH || 460|| kAshInArapradAnena pitaraH pUrvamAdarAt | nAradastvaM nArado.asItyuktvA muktAstataH param || 461|| kiM vaktavyaM mayA tattvaM kAshyA yA kalmaShApahA | etAvadeva yatkAshItattvaM j~nAtaM mayAdhunA || 462|| idaM shivaprasAdasya leshenetyavagamyatAm | 463.1| || iti shivarahasyAntargate nAradaproktaM kAshImAhAtmyaM sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 13 | 447\-463.1|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 13 . 447-463.1 .. Notes: Devarṣi Nārada ##devarShi nArada## details to Himvāna ##himavAna## about the glories of Kāśī ##kAshI## - viz. KāśīMāhātmyam ##kAshImAhAtmyam##; and that one can attain Kāśī ##kAshI## only by Grace of Śiva ##shiva## i.e. Śivānugraha ##shivAnugraha##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}