% Text title : Shivaproktam Kalahastishvaramahimavarnanam % File name : kAlahastIshvaramahimavarNanamshivaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 19 | 85-93, 122-129|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Kalahastishvaramahimavarnanam ..}## \itxtitle{.. shivaproktaM kAlahastIshvaramahimavarNanam ..}##\endtitles ## \- shivapArtavatIsaMvAde \- pashchimAbhimukhaM li~NgaM kAlahastIshvaraM mudA | smR^itvApi sarvapApebhyo mukto bhavati sarvathA || 85|| pashchimAbhimukhaM li~NgaM sheShAkAramanuttamam | bilvapatraiH samabhyarchya prayAti mama sannidhim || 86|| na dR^iShTaM yena talli~NgaM tasya janma nirarthakam | nArchitaM yena talli~NgaM jIvannapi mR^ito hi saH || 87|| draShTavyo.atiprayatnena kAlahastIshvaro mudA | yaShTavyo bilvapatrAdyaiH saMsArabhayanAshakaH || 88|| shrImaddakShiNakailAse sarve brahmAdayaH surAH | tiShThanti devadeveshaM mAmabhyaryAnvahaM mudA || 89|| nityaM shrIkAlahastIshaM yo.anusevitumichChati | sa madIyo gaNo j~neyo mama priyakarashcha saH || 90|| prANavishleShasamaye kAlahastIshvareti mAm | yaH smariShyati bhAgyena tasmai mokShaM dadAmyaham || 91|| yaM yaM kAmayate kAmaM prANavishleShaNakShaNe | tasmin kShetravare devi taM taM kAmaM sa vindati || 92|| tanmokShadaM kAmadaM cha tattu kShetramanuttamam | ata eva hi tatkShetraM sevanIyaM prayatnataH || 93|| pashchimAbhimukhaM li~Ngamidamatyantadurlabham | etasya darshanaM naiva vinA bahutapasyayA || 122|| kAlahastIshvaraM li~NgaM pashchimAbhimukhaM param | svayaM yatnena mahatAbhyarchanIyaM naraiH sadA || 123|| sarveShAM muktidAnArthamAvirbhUto.atra sha~NkaraH | kAlahastIshvaraM li~NgaM bilvapatrairjalAplutaiH || 124|| yaH pUjayati sadbhaktyA naM tasya narakAdbhayam | shA~Nkarebhyo.atra dugdhAnnaM sharkarAghR^itasaMyutam || 125|| deyamatyantayatnena shivaprItyarthamAdarAt | yatra kutrApi yatnena bhojite.api shivArchake || 126|| tatrApi sha~NkaraH prIto bhavatyeva na saMshayaH | yadyatra shA~Nkaro bhaktyA (pU)bhojyate sha~NkarArchakaH || 127|| tadAtvatyantasantuShTo bhavetsAmbaH sadAshivaH | atrAlpamapi chejjaptaM tadAnantyAya kalpate || 128|| bhUripuNyaprabhAveNa prApyate kShetramIdR^isham | asmAbhiratiyatnena sthAtavyamiha shA~NkaraiH || 129|| || iti shivarahasyAntargate shivaproktaM kAlahastIshvaramahimavarNanaM sampUrNam || \- || shrIshivarahasyam ugrAkhyaH saptamAMshaH | adhyAyaH 19 | 85\-93, 122\-129|| ## - .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 19 . 85-93, 122-129 .. Notes: Śiva ##shiva##, having narrated to Pārvatī ##pArvatI##, the story of the past lives of The Elephant (Hasti ##hasti##) and The Serpent (Kāla ##kAla##), who worshipped Him at the West-facing Śivaliṅga##pashchimAbhimukhaM shivali~Ngam##, describes the merits of remembering, visiting and worshiping at the Kālahastīśvara kṣetra ##kAlahastIshvara kShetra##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}