श्रीदक्षिणामूर्तिस्तोत्रम्

श्रीदक्षिणामूर्तिस्तोत्रम्

नतखेटनिशाटकिरीटतटी घटितोपलपाटलपीठितलम् । तटिदाभजटापटलीमकुटं वटमूलकुटीनिलयं कलये ॥ १॥ स्मरणं खलु यच्चरणाम्बुजयोर्भरणाय भवोत्तरणाय भवेत् । शरणं करुणावरुणावसथं भज बालसुधाकिरणाभरणम् ॥ २॥ परिकीर्णसुवर्णसवर्णजटाभ्रमदभ्रसरिच्छरदभ्ररुचिः । मकुटोकुटिलं छटयन् शशिनं निटिलेनलदृग्जटिलो जयति ॥ ३॥ वरभूजकुटीघटितस्फटिकोपलकुट्टिमवेदितले विमले । स्मितफुल्लमुखं चिदुपात्तसुखं पुरवैरिमहः करवै हृदये ॥ ४॥ अकलङ्कशशाङ्कसहस्रसहोदरदीधितिदीपितदिग्वलयम् । निगमागमनीरधिनिर्मथनोदितमाकलयाम्यमृतं किमपि ॥ ५॥ विषभूषमपाकृतदोषचयं मुनिवेषविशेषमशेषगुरुम् । धृतचिन्मयमुद्रमहं कलये गतनिद्रममुद्रसमाधिविधौ ॥ ६॥ दृढयोगरसानुभवोत्कलिकं प्रसरत्पुलकं क्रतुभुक्तिलकम् । भसितोल्लसितालिकविस्फुरितानलदृक्तिलकं कलयेन्दुशिखम् ॥ ७॥ वद चित्त किमात्तमभूद्भवता भ्रमता बहुधाखिलदिक्षु मुधा । निजशर्मकरं कुरु कर्म परं भवमेव भयापहमाकलय ॥ ८॥ वरपुस्तकहस्तमपास्ततमः श्रुतिमस्तकशस्तसमस्तगुणम् । मम निस्तुलवस्तु पुरोऽस्तु वरं प्रणवप्रवणप्रवरावगतम् ॥ ९॥ इति श्रीदक्षिणामूर्तिस्तोत्रं सम्पूर्णम् ॥
% Text title            : dakShiNAmUrtistotra 5
% File name             : dakShiNAmUrtistotram5.itx
% itxtitle              : dakShiNAmUrtistotram 5
% engtitle              : dakShiNAmUrtistotra 5
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Scan)
% Latest update         : Octiber 18, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org