दधीचिकृतं शिवस्तोत्रम्

दधीचिकृतं शिवस्तोत्रम्

उक्षाधीश्वरकेतनं त्रिभुवनाध्यक्षं सुधाधामसत्खण्डोत्तं- सितलोचनश्रवणजापारोरुहारप्रियम् । दिग्वासं वसतिप्रपञ्चहृदयागारप्रमोदास्पदं मारागतिमपारवेदशिखरैरीड्यं भजे शङ्करम् ॥ २२.४७॥ हृदम्बुजचिदम्बरे दिवसनाथकोटिप्रभाविका- सिकनकाम्बुजोद्भवपयोधितल्पान्तिमम् । प्रकृष्टनयनाम्बुजप्रथितपूज्यपादाम्बुजं भजामि यमिहृत्सुधाविकसिताम्बुजोद्भासितम् ॥ २२.४८॥ (सदम्बुजभवासुताम्बुजसुकायदाहेक्षणं) ॥ २२.४८॥ मुधा सुधासाधनतोऽपि देवान् खिन्नाननानुरुगरोद्धतकीलदग्धान् । मुग्धान् सुदुग्धप्रमतोऽम्बुधेस्तटे देवानरक्षत भयेऽशरणान् शरण्यः ॥ २२.४९॥ मुग्धेन्दुचूडकरुणातरणिं विहाय खद्योतवद्विधिहरीन्द्रमुखान् सुरांश्च । सेवन्ति गाढतमसैकविनाशहेतुं मूढा हि ते दृढतरं मृडभक्तिहीनाः ॥ २२.५०॥ कन्दर्पदर्पशमनार्चनजातदर्पात् क्वायं नृपः क्व च हरिः क्व च देवसङ्घाः । नेक्षे तं क्षितिपाधमं क्षतसुखं सापेक्षमीक्षे सदा त्र्यक्षं दक्षसुपक्षपातसुरतासन्धुक्षिताधोक्षजम् ॥ २२.५१॥ गङ्गाचन्द्रकलाधर त्रिजगतां कामान्नपूर्णार्धधृक् तूर्णं मे हृदि चिन्तितं दिश विभो पाहीश मामर्भकम् । ऊर्णाचक्रनिकाशसंसृतिमहाचक्रेऽथ बद्धाङ्गकं त्वामेवाभिमुखं प्रयामि शरणं मामद्य साम्ब प्रभो ॥ २३.३॥ अगुणं भगणाधिपैकचूडं त्रिगुणातीतगुणं च निर्गुणं तम् । अरुणाधिपकारणं सुराणां वरुणार्च्य शरणं (करुणं) शरण्यमीड्यम् ॥ २३.४॥ धृतभसितभुजङ्गं भक्तचित्तैकसङ्गं करधृतसुकुरङ्गं तुङ्गलिङ्गैकसङ्गम् । मुनिजनभवमङ्गं कालकालं स्थाङ्ग- प्रदमथ हरये तं सम्भजे शङ्गमीशम् ॥ २३.५॥ समुत्थाप्य तमाशीर्भिरभिनन्द्य सदाशिवः । कामं कामान्तकस्यैव प्रसादश्चास्तु शाश्वतः ॥ २३.६॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये दधीचिःकृतं शिवस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः २२ । २३ (३-६)॥ - .. shrIshivarahasyam . shivAkhyaH chaturthAMshaH . adhyAyaH 22 . 23 (3-6).. Proofread by Ruma Dewan
% Text title            : Dadhichikritam Shiva Stotram
% File name             : dadhIchikRRitaMshivastotraM.itx
% itxtitle              : shivastotraM (dadhIchikRitaM shivarahasyAntargatam)
% engtitle              : dadhIchikRitaM shivastotraM
% Category              : shiva, shivarahasya, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shivAkhyaH chaturthAMshaH | adhyAyaH 22 | 23 (3-6)||
% Indexextra            : (Scan)
% Latest update         : August 20, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org