% Text title : Brahmaproktam Shiva Stotram % File name : brahmAproktaMshivastotram.itx % Category : shiva, stotra, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 10 | 439.2-516.1|| % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmaproktam Shiva Stotram ..}## \itxtitle{.. brahmAproktaM shivastotram ..}##\endtitles ## namaste देवदेवाय नमस्तेऽनन्तमूर्तये ॥ 439॥ नमो लोकैकनाथाय नमस्ते सर्वसाक्षिणे । नमस्ते निर्विकाराय नमस्तेऽनन्तचक्षुषे ॥ 440॥ नमस्तेऽनन्तहस्ताय नमस्तेऽनन्तरूपिणे । नमस्ते निर्गुणानन्त नमस्ते सगुण प्रभो ॥ 441॥ नमस्ते जगदाधार नमस्ते विश्वभावन । नमस्ते सत्त्वरूपाय नमस्ते लोकरूपिणे ॥ 442॥ नमस्ते सर्वरूपाय रूपातीताय ते नमः । नमस्ते शुद्धबुद्धाय नमस्ते परमात्मने ॥ 443॥ नमस्ते लिङ्गरूपाय नमस्ते विज्वरानघ । नमो वेदान्तवेद्याय नमस्ते वेदरूपिणे ॥ 444॥ नमस्ते ज्ञानरूपाय नमस्ते ज्ञानदायक । नमस्ते निष्प्रपञ्चाय निरीहाय नमोऽस्तु ते ॥ 445॥ निर्द्वन्द्वाय नमस्तेऽस्तु निर्मलायास्तु ते नमः । निरवद्य नमस्तेऽतु निरामय नमोऽस्तु ते ॥ 446॥ निष्कलङ्क नमस्तेऽस्तु व्यापकाय नमोऽस्तु ते । नमस्ते यज्ञरूपाय यज्ञकर्त्रे नमोऽस्तु ते ॥ 447॥ नमस्ते भूरिरूपाय नमस्ते शर्मदायिने । नमो हिरण्यहस्ताय सेनान्ये ते नमो नमः ॥ 448॥ नमो दिक्पतये तुभ्यं कक्षाणां पतयेनमः । नमः सस्पिञ्जरायाद्य नमस्तेऽस्तु त्विषीमते ॥ 449॥ नमः पथीनाम्पतये कुलुञ्चाय नमोऽस्तु ते । विव्याधिने नमोऽन्नानां पतये ते नमो नमः ॥ 450॥ नमस्ते हरिकेशाय नमो भाव्योपवीतिने । पुष्टानां पतये तुभ्यं नमस्ते पुष्टिदायिने ॥ 451॥ जगतां पतये नित्यं नमो रुद्राय ते नमः । पराततायिने नित्यं नमस्ते गूढरूपिणे ॥ 452॥ क्षेत्राणां पतये नित्यं नमः सूताय ते नमः । नमो हन्त्याय दार्ढ्याय विश्वगुप्ताय ते नमः ॥ 453॥ वनानां पतये नित्यं रोहिताय नमोऽस्तु ते । नमः स्थपतये नित्यं वृक्षाणां पतये नमः ॥ 454॥ नमस्ते मन्त्रिणे नित्यं वाणिजाय नमोऽस्तु ते । नमः सूर्म्याय च पर्ण्याय पर्णशद्याय ते नमः ॥ 478॥ नमोऽपगुरमाणाय नमस्तेऽभिघ्नते सदा । नम आखिदते नित्यं नमः प्रखिदते सदा ॥ 479॥ नमो विश्वस्वरूपाय गुणातीताय ते नमः । नीलग्रीवाय नित्याय शितिकण्ठाय ते नमः ॥ 480॥ व्युप्तकेशाय ते नित्यं सहस्राक्षाय ते नमः । नमस्ते घोररूपाय नमस्ते शतधन्वने ॥ 481॥ गिरीशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः । मीढुष्टमाय देवाय भव्यायेषुमते नमः ॥ 482॥ नमो ह्रस्वाय देवाय वामनाय नमो नमः । नमोऽस्तु बृहते नित्यं नमो वर्षीयसे सदा ॥ 483॥ नमो वृद्धाय देवाय नमः संवृध्वनाय ते । नमोऽग्रियाय शूराय प्रथमाय नमोनमः ॥ 484॥ आशवे ते नमो नित्यमजराय च ते नमः । नमः शीघ्र्याय ते नित्यं शीभ्याय महते नमः ॥ 485॥ नम ऊर्व्याय नीप्याय वस्वन्याय नमोनमः । स्रोतस्याय नमो नित्यं दीप्याय च नमो नमः ॥ 486॥ नमो ज्येष्ठाय शूराय कनिष्ठाय च ते नमः । पूर्वजाय नमस्तेऽस्तु नमस्तेऽपरजाय च ॥ 487॥ मध्यमाय नमस्तेऽस्तु कूश्माण्डाय च ते नमः । नमः परन्तपायेश ताराय सकलात्मने ॥ 488॥ जघन्याय नमस्तेऽस्तु बुध्नियाय नमो नमः । सोभ्याय प्रतिसर्याय नमो याम्याय ते नमः ॥ 489॥ नमः क्षेम्याय वर्म्याय उर्वर्याय नमो नमः । श्लोक्याय चावसान्याय नमो मङ्गलरूपिणे ॥ 490॥ नमो वन्याय कक्ष्याय श्राव्याय च नमो नमः । प्रतिश्राव्याय शान्ताय शरण्याय नमो नमः ॥ 491॥ नमः सदाशुषेणाय नमश्चाशुरथाय च । नमः शूरस्वरूपाय भेत्रे च भयदायिने ॥ 492॥ नमोऽस्तु वर्मिणे तुभ्यं नमो नित्यं वरूथिने । बिल्मिने च नमो नित्यं नमः कबचिने सदा ॥ 493॥ श्रुताय श्रुतसेनाय दुन्दुभ्याय च ते नमः । नमस्ते आहनन्याय धृष्णवे प्रमृशाय च ॥ 494॥ तीक्ष्णेषवे नमस्तुभ्यं नम आयुधिने सदा । नमो गोप्त्रे अश्वहन्त्रे A(स्वा)युधाय सुधन्वने ॥ 495॥ नमस्तुत्याय पथ्याय नमः सूद्याय ते नमः । सू(स)रस्याय नमो नित्यं नमो नाद्याय ते नमः ॥ 496॥ वैशन्ताय नमो नित्यमग्रगण्याय ते नमः । नमोऽस्त्वेकरूपाय नमः कूप्याय ते सदा ॥ 497॥ नमो वन्द्याय वर्ष्याय वर्म्यायामृतरूपिणे । नमो मेध्याय भौमाय विद्युत्याय नमो नमः ॥ 498॥ ईध्रियाय नमस्तेऽस्तु आतप्याय नमो नमः । नमो वात्याय रेश्म्याय वास्तव्याय नमो नमः ॥ 499॥ वास्तुपाय नमस्तेऽस्तु नमः साम्बाय सर्वदा । नमश्चन्द्रकिरीटाय नियताय नमोऽस्तु ते ॥ 500॥ नमोऽनन्तगुणोपेत सोम सर्वोत्तम प्रभो । नमस्ते त्र्यम्बक श्रीमन् नमस्ताम्राय ते नमः ॥ 501॥ नमो विश्वैकनिलय नमो विश्वैकसंस्तुत । नमो विधूतपापाय महादेवाय ते नमः ॥ 502॥ नमस्ते पार्वतीनाथ नमस्ते त्रिपुरान्तक । नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल ॥ 503॥ नमस्ते कालकालाय कालकालाय ते सदा । नमस्ते कालरूपाय नमस्ते वरदाय च ॥ 504॥ नमः सर्वोत्तम श्रीमन्सदाशिव नमोऽस्तु ते । हिरण्यरूप चिद्रूप हिरण्यनिलयामल ॥ 505॥ नमस्तेऽस्तु हिरण्यात्मन् हिरण्यपतये नमः । न त्वदन्यो महादेव लोकनाथ जगन्मय ॥ 506॥ न त्वदन्यः सुराराध्यो न त्वदन्यो जगत्प्रभुः । नमो भवाय भीमाय भग्नाय भवदाय ते ॥ 507॥ देवतासार्वभौमाय शम्भवे प्रभवे नमः । त्वदन्यो वेदवेद्यो न न त्वदन्यः सुरेष्टदः ॥ 508॥ न त्वदन्यः सदा सेव्यो न त्वदन्यो जगत्पिता । त्वमेव भूषणं रम्यं त्वमेव मम जीवनम् ॥ 509॥ त्वमेव मम मातासि त्वमेव हि पिता मम । त्वमाराध्यतमः शम्भो मम देवोत्तम प्रभो ॥ 510॥ न त्वदन्यपदद्वन्द्वमर्चयामि कृपानिधे । न शृणोमि कथामन्यां शिवनामविवर्जिताम् ॥ 511॥ शिवनामान्यनामानि न वदामि महेश्वर । शिवलिङ्गं विहायान्यं न पश्यायि च सादरम् ॥ 512॥ शिवलिङ्गं विहायान्यद्ध्यातं च न कदाचन । अपराधान्क्षमस्वेश मम शङ्कर सर्वदा ॥ 513॥ स्वरूपं तव विज्ञासु दुःशकं नात्र संशयः । वैदैः सर्वैरपि श्रीमन् तव रूपं सदाशिव ॥ 514॥ न ज्ञातं तादृशं रूपं मया ज्ञेयं कथं प्रभो । लिङ्गस्याग्रं मया ज्ञातुमज्ञानाद्गतमीश्वर ॥ 515॥ अपराधं क्षमस्वाद्य दीनवत्सल शङ्कर । प्रणतं पाहि मां शम्भो करुणारसवारिधे ॥ 516॥ मां न मुञ्च महादेव पाहि पाहि सदाशिव । ॥ इति शिवरहस्यान्तर्गते ब्रह्माप्रोक्तं शिवस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 10 | 439\.2\-516\.1|| ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 10 . 439.2-516.1..## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}