% Text title : Aghoramurti Stotram % File name : aghoramUrtistotram.itx % Category : shiva, % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan Iyer, PSA Easwaran % Latest update : January 15, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Aghoramurti Stotram ..}## \itxtitle{.. aghoramUrtistotram ..}##\endtitles ## अघोरस्तोत्रं OM श्रीगणेशाय नमः । श्रीभैरव उवाच\- कैलाशशिखरासीनं भक्तानुग्रहकाम्यया । पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ 1॥ ब्रह्मादिकारणातीतं स्वशक्त्या नन्दिनिर्भरम् । नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ 2॥ श्रीदेवी उवाच\- प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च । महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ 3॥ छिद्रस्थानेषु सर्वेषु उपायं वद मे प्रभो । येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ 4॥ श्रीभैरव उवाच \- शृणु देवि परं गुह्यं रहस्यं परमाद्भुतम् । सर्वपापप्रशमनं सर्वदुःखाभयप्रदम् ॥ 5॥ प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विशोधनम् । सर्वच्छिद्रापहरणं सर्वार्तिविनिवारणम् ॥ 6॥ समयोल्लङ्घने घोरे जपादेव विमोचनम् । भोगमोक्षप्रदं चैव सर्वसिद्धिफलावहम् ॥ 7॥ शतं जाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये । तदर्द्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ 8॥ कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् । प्रसादादिच्छया वापि सकृज्जपेन शुद्ध्यति ॥ 6॥ यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः । नित्ये नैमित्तके काम्ये परस्याप्यात्मनोऽपि वा ॥ 10॥ निछिद्रकरणं प्रोक्तमभावपरिपूरकम् । द्रव्यहीने मन्त्रहीने ज्ञानयोगविवर्जिते ॥ 11॥ भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः । मनोविक्षेपदोषे च विलोमे पशुवीक्षिते ॥ 12॥ विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु । नातः परतरो मन्त्रो नातः परतरा स्तुतिः ॥ 13॥ नातः परतरा काचित्सम्यक् सत्यं गिरा प्रिये । इयं समयविद्यानां राजराजेश्वरी स्तुतिः ॥ 14॥ परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् । प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् ॥ 15॥ स्तवराजमिमं पुण्यं शृणुष्वावहिता प्रिये । OM नमः परमाकाशशायिने परमात्मने ॥ 16॥ शिवाय परमं शान्तं गिरानन्दपदाय ते । अवाच्याय प्रमेयाय प्रमात्रे विश्वहेतवे ॥ 17॥ महासामान्यरूपाय सत्तामात्रैकरूपिणे । घोषादिदशधा शब्दबीजभूताय शम्भवे ॥ 18॥ नमः शान्तोग्रघोरादि मन्त्रसंरम्भगर्भिणे । रेवतीस्रज विश्रम्भ समाश्लेषविलासिने ॥ 16॥ नमः समरसास्वादपरानन्दोपभोगिने । भोगपाणये नमस्तुभ्यं योगीश पूजितात्मने ॥ 20॥ द्वयनिर्मूलनोद्योगसमुल्लासितमूर्तये । हरप्रसरविक्षोभविस्पष्टाक्षरमूर्त्तये ॥ 21॥ नमो मायास्वरूपाय स्थाणवे परमेष्ठिने । घोरसंसारसम्भोगदायिने स्थितिकारिणे ॥ 22॥ कालादि क्षितिपर्यन्तं पालिने विभवे नमः । रोहणाय महामोहध्वान्तविध्वंसहेतवे ॥ 23॥ हृदयाम्बुजसङ्कोचभेदिने शिव मानवे । भोगमोक्षफलप्राप्तिहेतुयोगविधायिने ॥ 24॥ नमः परमनिर्वाणदायिने चन्द्रमौलये । घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये ॥ 25॥ नमः शर्वाय सर्वाय सर्वपापापहारिणे । रवणाय रवान्ताय नमोऽतरावराविणे ॥ 26॥ नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते । घोषाय परनादान्तचराय खचराय ते ॥ 27॥ नमो वाक्पतये तुभ्यं भगाय पररूपिणे । रवणाय रतीशार्ङ्गदेहिने चित्रकर्मणे ॥ 28॥ नमः शैलसुतामात्रे विश्वकर्त्रे महात्मने । नमो मारप्रतिष्ठाय सर्वन्तिपदगाय ते ॥ 26॥ नमः समस्ततत्त्वाय व्यापिने चित्स्वरूपिणे । खेद्वाराय भद्राय नमस्ते रूपरूपिणे ॥ 30॥ परापरपरिस्पन्दमन्दिराय नमोऽस्तु ते । भरिताखिलविश्वाय योगगम्याय योगिने ॥ 31॥ नमः सर्वेश्वरेशाय महाहंसाय शम्भवे । चर्व्याय चर्वणीयाय चर्वकाय चराय च ॥ 32॥ रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः । सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये ॥ 33॥ सर्वभक्षाय शर्वाय नमस्ते सर्वरूपिणे । रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने ॥ 34॥ नमः प्रसन्नदुष्प्रापसौभाग्यफलदायिने । तन्महेशाय तत्त्वाय वेदिने भवभेदिने ॥ 35॥ महाभैरवनाथाय भक्तिगम्याय ते नमः । शक्तिगर्भप्रबोधाय शरण्याय शरीरिणे ॥ 36॥ शान्तिपुष्ट्यादिसाध्याय साधकाय नमो नमः । रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये ॥ 37॥ तत्स्फोटनपटुप्रौढपरमाक्षररूपिणे । समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदयात्मने ॥ 38॥ नमस्तुभ्यं महासेनरूपिणे विश्वगर्भिणे । रेवारवसमुद्भूतवह्निज्वालावभासिने ॥ 36॥ घनीभूतविकल्पान्ध्यविश्वबन्धविलापिने । भोगिनीस्पन्दनारूढप्रौढमालब्धगर्विणे ॥ 40॥ नमस्ते सर्वभक्षाय परमामृतलोभिने । नभकोटिसमावेशभरिताखिलसृष्टये ॥ 41॥ नमः शक्तिशरीराय कोटिद्वितयसङ्गिने । महामोहसमाक्रान्तजीववर्गविबोधिने ॥ 42॥ महेश्वराय जगतां नमः कारणबन्धवे । स्तेनोन्मूलनदक्षैकत्रितये विश्वमूर्त्तये ॥ 43॥ नमस्तेऽस्तु महादेवनाम्ने परसुधात्मने । रुग्द्राविणे महावीर्य रुरुवंशविनाशिने ॥ 44॥ रुद्राय द्राविताशेषबन्धनाय नमो नमः । द्रवत्यररसास्वादचर्वणोद्युक्तये नमः ॥ 45॥ नमस्त्रिदशपूज्याय सर्वकारणहेतवे । रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे ॥ 46॥ त्र्यम्बकाय त्रिधा मातश्चारिणे च त्रिचक्षुषे । पेशलोपायलभ्याय भक्तिभाजां महात्मनाम् ॥ 47॥ दुर्लभाय महाक्रान्तचेतसां तु नमो नमः । भयप्रदाय दुष्टानां भवाय भयभेदिने ॥ 48॥ भव्याय त्वन्मयानां तु सर्वदाय नमो नमः । अणूनां मुक्तये घोरघोरसंसारदायिने ॥ 46॥ घोरातिघोरमूढानां तिरस्कर्त्रे नमोऽस्तु ते । इत्येवं स्तोत्रराजेन्द्रं महाभैरवभाषितम् ॥ 50॥ योगिनीनां परं सारं न दद्याद्यस्य कस्याचित् । अदीक्षिते शठे क्रूरे निस्सत्ये शुचिवर्जिते ॥ 51॥ नास्तिके च खले मूर्खे प्रमत्ते विलुप्तेऽलसे । गुरुशास्त्रसदाचारदूषके कलहप्रिये ॥ 52॥ निर्दये चुम्बके क्षुद्रे समयघ्नेऽथ दाम्भिके । दाक्षिण्यरहिते पापे धर्महीनेऽथ गर्विते ॥ 53॥ पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् । अस्य संस्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥ 54॥ गुह्यका यातुधानाश्च वेताला राक्षसादयः । डामराश्च पिशाचाश्च क्रूरसत्त्वाश्च पूतनाः ॥ 55॥ ब्याधिदुर्भिक्षदौर्भाग्यमारिमोहविषादयः । गजव्याघ्रादयो दुष्टाः पलायन्ते च सर्वशः । सर्वे दुष्टाः प्रणश्यन्ति इत्याज्ञा पारमेश्वरी ॥ 56॥ ॥ इति अघोरस्तोत्रं समाप्तम् ॥ ॥ shubhamastu || ## Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}