% Text title : mahAdevakRitaM rAmastotram % File name : mahaadevaraamastotra.itx % Category : raama, stotra % Location : doc\_raama % Author : mahaadeva % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : adhyAtmarAmAyaNa % Latest update : January 05, 2005 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrImahAdevakRitaM rAmastotram ..}## \itxtitle{.. shrIrAmastotraM shrImahAdevakR^itam ..}##\endtitles ## shrI gaNeshAya namaH | shrImahAdeva uvAchaH | namo.astu rAmAya sashaktikAya nIlotpalashyAmalakomalAya | kirITahArA~NgadabhUShaNAya si.nhAsanasthAya mahAprabhAya || 1|| tvamAdimadhyAntavihIna ekaH sR^ijasyavasyatsi cha lokajAtam | svamAyayA tena na lipyase tvaM yatsve mukhe.ajasrarato.anavadyaH || 2|| lIlAM vidhatse guNasa.nvR^itastvaM prapannabhaktAnuvidhAnahetoH | nAnAvatAraiH suramAnuShAdyaiH pratIyase j~nAnibhireva nityam || 3|| svA.nshena lokaM sakalaM vidhAya taM bibharShi cha tvaM tadadhaH phaNIshvaraH | uparyadho bhAnvaniloDupauShadhIpravarSharUpo.avasi naikadhA jagat || 4|| tvamiha dehabhR^itAM shikhirUpaH pachasi bhaktamasheShamajasram | pavanama~nchakarUpasahAyo jagadakhaNDamanena bibharShi || 5|| chandrasUryashikhimadhyagataM yatteja Isha chidasheShatanUnAm | prAbhavattanubhR^itAmiha dhairyaM shauryamAtramakhilaM tava sattvam || 6|| tvaM viri~nchishivaviShNuvibhedAt kAlakarmashashisUryavibhAgAt | vAdinAM pR^ithagivesha bibhAsi brahma nishchitamananyadihaikam || 7|| matsyAdirUpeNa yathA tvamekaH shruto purANeShu cha lokasiddhaH | tathaiva sarvaM sadayadvibhAgastvameva nAnyadbhavato vibhAti || 8|| yadyatsamutpannamanantasR^iShTAvutpatsyate yachcha bhavachcha yachcha | na dR^ishyate sthAvaraja~NgamAdau tvayA vinA.ataH parataH parastvam || 9|| tattvaM na jAnanti parAtmanaste janaH samastAstava mAyayA.ataH | tvadbhaktasevAmalamAnasAnAM vibhAti tattvaM paramekamaisham || 10|| brahmAdayaste na viduH svarUpaM chidAtmatatvaM bahirarthabhAvAH | tato budhastvAmidameva rUpaM bhaktyA bhajanmuktimupaityaduHkhaH || 11|| ahaM bhavannAmaguNaiH kR^itArtho vasAmi kAshyAmanishaM bhavAnyA | mumUrShamANasya vimuktaye.ahaM dishAmi mantraM tava rAmanAma || 12|| imaM stavaM nityamananyabhaktyA shR^iNvanti gAyanti likhanti ye vai | te sarvasaukhyaM paramaM cha labdhA bhavatpadaM yAntu bhavatprasAdAt || 13|| || iti shrImadadhyAtmarAmAyaNe shrImahAdevakR^itaM rAmastotraM sampUrNam || ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}