% Text title : Devi Bhagavata Mahapurana Skandha 04 % File name : devIbhAgavatam04.itx % Category : purana, devI, devii, devibhagavatam % Location : doc\_purana % Transliterated by : Vishwas Bhide, satsangdhara.net % Proofread by : Vishwas Bhide, satsangdhara.net % Latest update : March 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. 4. Shrimaddevibhagavatamahapurane Chaturthah Skandhah ..}## \itxtitle{.. 4\. श्रीमद्देवीभागवतमहापुराणे चतुर्थः स्कन्धः ..}##\endtitles ## \section{4\.1 प्रथमोऽध्यायः | जनमेजयप्रश्नाः |} जनमेजय उवाच । वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ । प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ॥ 1॥ शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् । श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान् ॥ 2॥ देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः । कारागारे कथं बद्धः कंसस्य धर्मतत्परः ॥ 3॥ देवक्या भार्यया सार्धं किमागः कृतवानसौ । देवक्या बालषट्कस्य विनाशश्च कृतः पुनः ॥ 4॥ तेन कंसेन कस्माद्वै ययातिकुलजेन च । कारागारे कथं जन्म वासुदेवस्य वै हरेः ॥ 5॥ गोकुले च कथं नीतो भगवान्सात्वतां पतिः । गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ ॥ 6॥ देवकीवसुदेवौ च कृष्णस्यामिततेजसः । कथं न मोचितौ वृद्धौ पितरौ हरिणामुना ॥ 7॥ जगत्कर्तुं समर्थेन स्थितेन जनकोदरे । प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः ॥ 8॥ जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः । के ते पुत्राश्च का बाला या कंसेन विपोथिता ॥ 9॥ शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः । गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ ॥ 10॥ कार्याणि तत्र तान्येव देहत्यागं च तस्य वै । किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे ॥ 11॥ चरितं वासुदेवस्य त्वमाख्याहि यथातथम् । नरनारायणौ देवौ पुराणावृषिसत्तमौ ॥ 12॥ धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् । यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे ॥ 13॥ निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ । विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम् ॥ 14॥ तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ । प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः ॥ 15॥ विद्यमानशरीरौ तौ कथं देहान्तरं गतौ । नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम् ॥ 16॥ यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ । तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ ॥ 17॥ शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः । शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत् ॥ 18॥ ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते । विपरीतमिदं भाति नरनारायणौ च तौ ॥ 19॥ तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः । केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः ॥ 20॥ ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद । यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः ॥ 21॥ कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः । प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम् ॥ 22॥ वर्तमाने वासुदेवे देवदेवे जनार्दने । पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम् ॥ 23॥ द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् । न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा ॥ 24॥ सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो । यत्पत्न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः ॥ 25॥ स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम । संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः ॥ 26॥ विष्णोरंशः समुद्भूतः शौरिर्भूभारहारकृत् । स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः ॥ 27॥ द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः । अवतारो हरेः प्रोक्तो भूभारहरणाय वै ॥ 28॥ पापात्मनां विनाशाय धर्मसंस्थापनाय च । तत्कथं वासुदेवेन चौरास्ते न निपातिताः ॥ 29॥ यैर्हृता वासुदेवस्य पत्न्यः संलुण्ठिताश्च ताः । स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः ॥ 30॥ भीष्मद्रोणवधः कामं भूभारहरणे मतः । अर्चिताश्च महात्मानः पाण्डवा धर्मतत्पराः ॥ 31॥ कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः । ते कृत्वा राजसूयञ्च यज्ञराजं विधानतः ॥ 32॥ दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः । पाण्डुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने ॥ 33॥ घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतञ्च तत् । किं तत्पापं महारौद्रं येन ते पीडिताः सदा ॥ 34॥ द्रौपदी च महाभागा वेदीमध्यात्समुत्थिता । रमांशजा च साध्वी च कृष्णभक्तियुता तथा ॥ 35॥ सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः । दुःशासनेन सा केशे गृहीता पीडिता भृशम् ॥ 36॥ रजस्वला सभायां तु नीता भीतैकवाससा । विराटनगरे दासी जाता मत्स्यस्य सा पुनः ॥ 37॥ धर्षिता कीचकेनाथ रुदती कुररी यथा । हृता जयद्रथेनाथ क्रन्दमानातिदुःखिता ॥ 38॥ मोचिता पाण्डवैः पश्चाद्बलवद्भिर्महात्मभिः । पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः ॥ 39॥ दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते । राजसूयं क्रतुवरं कृत्वा ते मम पूर्वजाः ॥ 40॥ दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै । देवांशानां कथं तेषां संशयोऽयं महान्हि मे ॥ 41॥ सदाचारैस्तु कौन्तेयैर्भीष्मद्रोणादयो हताः । छलेन धनलाभार्थं जानानैर्नश्वरं जगत् ॥ 42॥ प्रेरिता वासुदेवेन पापे घोरे महात्मना । कुलं क्षयितवन्तस्ते हरिणा परमात्मना ॥ 43॥ वरं भिक्षाटनं साधोर्नीवारैर्जीवनं वरम् । योधान्न हत्वा लोभेन शिल्पेन जीवनं वरम् ॥ 44॥ विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम । समुत्पाद्य सुतानाशु गोलकाच्छत्रुनाशनान् ॥ 45॥ सोऽल्पेनैव तु कालेन विराटतनयासुतः । तापसस्य गले सर्पं न्यस्तवान्कथमद्भुतम् ॥ 46॥ नकोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्भवः । तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने ॥ 47॥ एतैरन्यैश्च सन्देहैर्विकलं मे मनोऽधुना । स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे ॥ 48॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे जनमेजयप्रश्नाः प्रथमोऽध्यायः ॥ 4\.1॥ \section{4\.2 द्वितीयोऽध्यायः । कर्मणो जन्मादिकारणत्वनिरूपणम् |} सूत उवाच । एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः । परीक्षितसुतं शान्तं ततो वै जनमेजयम् ॥ 1॥ उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः । व्यास उवाच । राजन् किमेतद्वक्तव्यं कर्मणां गहना गतिः ॥ 2॥ दुर्ज्ञेया किल देवानां मानवानां च का कथा । यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम् ॥ 3॥ कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः । अनादिनिधना जीवाः कर्मबीजसमुद्भवाः ॥ 4॥ नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः । कर्मणा रहितो देहसंयोगो न कदाचन ॥ 5॥ शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् । त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये ॥ 6॥ सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः । वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल ॥ 7॥ ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप । सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा ॥ 8॥ कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः । दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप ॥ 9॥ रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि । देवानां मानवानाञ्च तिरश्चां च तथा पुनः ॥ 10॥ विकाराः सर्व एवैते देहेन सह सङ्गताः । पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः ॥ 11॥ उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते । कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान् ॥ 12॥ कपाली च तथा रुद्रः कर्मणैव न संशयः । अनादिनिधनं चैतत्कारणं कर्म विद्यते ॥ 13॥ तेनेह शाश्वतं सर्वं जगत्स्थावरजङ्गमम् । नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा ॥ 14॥ न जानन्ति किमेतद्वै नित्यं वानित्यमेव च । मायायां विद्यमानायां जगन्नित्यं प्रतीयते ॥ 15॥ कार्याभावः कथं वाच्यः कारणे सति सर्वथा । माया नित्या कारणञ्च सर्वेषां सर्वदा किल ॥ 16॥ कर्मबीजं ततोऽनित्यं चिन्तनीयं सदा बुधैः । भ्रमत्येव जगत्सर्वं राजन्कर्मनियन्त्रितम् ॥ 17॥ नानायोनिषु राजेन्द्र नानाधर्ममयेषु च । इच्छया च भवेञ्चन्म विष्णोरमिततेजसः ॥ 18॥ युगे युगेष्वनेकासु नीचयोनिषु तत्कथम् । त्यक्त्वा वैकुण्ठसंवासं सुखभोगाननेकशः ॥ 19॥ विण्मूत्रमन्दिरे वासं सन्त्रस्तः कोऽभिवाञ्छति । पुष्पावचयलीलां च जलकेलिं सुखासनम् ॥ 20॥ त्यक्त्वा गर्भगृहे वासं कोऽभिवाच्छति बुद्धिमान् । तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम् ॥ 21॥ त्यक्त्वाधोमुखवासं च कोऽभिवाञ्छति पण्डितः । गीतं नृत्यञ्च वाद्यञ्च नानाभावसमन्वितम् ॥ 22॥ मुक्त्वा को नरके वासं मनसापि विचिन्तयेत् । सिन्धुजाद्भुतभावानां रसं त्यक्त्वा सुदुस्त्वजम् ॥ 23॥ विण्मूत्ररसपानञ्ज क इच्छेन्मतिमान्नरः । गर्भवासात्परो नास्ति नरको भुवनत्रये ॥ 24॥ तद्भीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः । हित्वा भोगञ्च राज्यञ्च वने यान्ति मनस्विनः ॥ 25॥ यद्भीतास्तु विमूढात्मा कस्तं सेवितुमिच्छति । गर्भे तुदन्ति कृमयो जठराग्निस्तपत्यधः ॥ 26॥ वपासंवेष्टनं कूरं किं सुखं तत्र भूपते । वरं कारागृहे वासो बन्धनं निगडैर्वरम् ॥ 27॥ अल्पमात्रं क्षणं नैव गर्भवासः क्वचिच्छुभः । गर्भवासे महद्दुःखं दशमासनिवासनम् ॥ 28॥ तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे । बालभावे तदा दुःखं मूकाज्ञभावसंयुतम् ॥ 29॥ क्षुतृष्णावेदनाशक्तः परतन्त्रोऽतिकातरः । क्षुधिते रुदिते बाले माता चिन्तातुरा तदा ॥ 30॥ भेषजं पातुमिच्छन्ती ज्ञात्वा व्याधिव्यथां दृढाम् । नानाविधानि दुःखानि बालभावे भवन्ति वै ॥ 31॥ किं सुखं विबुधा दृष्ट्वा जन्म वाञ्छन्ति चेच्छया । सङ्ग्रामममरैः सार्धं सुखं त्यक्त्वा निरन्तरम् ॥ 32॥ कर्तुमिच्छेच्च को मूढः श्रमदं सुखनाशनम् । सर्वथैव नृपश्रेष्ठ सर्वे ब्रह्मादयः सुराः ॥ 33॥ कृतकर्मविपाकेन प्राप्नुवन्ति सुखासुखे । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देहवद्भिर्नृभिर्देवैस्तिर्यग्भिश्च नृपोत्तम ॥ 34॥ तपसा दानयज्ञैश्च मानवश्चेन्द्रतां व्रजेत् । क्षीणे पुण्येऽथ शक्रोऽपि पतत्येव न संशयः ॥ 35॥ रामावतारयोगेन देवा वानरतां गताः । तथा कृष्णसहायार्थं देवा यादवतां गताः ॥ 36॥ एवं युगे युगे विष्णुरवताराननेकशः । करोति धर्मरक्षार्थं ब्रह्मणा प्रेरितो भृशम् ॥ 37॥ पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव । अवतारा भवन्त्यन्ये रथचक्रवदद्भुताः ॥ 38॥ दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम् । अंशांशेन पृथिव्यां वै कृत्वा जन्म महात्मना ॥ 39॥ तदहं सम्प्रवक्ष्यामि कृष्णजन्मकथां शुभाम् । स एव भगवान्विष्णुरवतीर्णो यदोः कुले ॥ 40॥ कश्यपस्य मुनेरंशो वसुदेवः प्रतापवान् । गोवृत्तिरभवद्राजन् पूर्वशापानुभावतः ॥ 41॥ कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते । अदितिः सुरसा चैवमासतुः पृथिवीपते ॥ 42॥ देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ । वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम् ॥ 43॥ राजोवाच । किं कृतं कश्यपेनागो येन शप्तो महानृषिः । सभार्यः स कथं जातस्तद्वदस्व महामते ॥ 44॥ कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले । वासी वैकुण्ठनिलये रमापतिरखण्डितः ॥ 45॥ निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः । नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः ॥ 46॥ स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे । करोति जननं कस्मादत्र मे संशयो महान् ॥ 47॥ प्राप्य मानुषदेहं तु करोति च विडम्बनम् । भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि ॥ 48॥ कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् । सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च ॥ 49॥ दुष्कृतं सुकृतं चैव वचनं हननं तथा । पोषणं चलनं तापो विमर्शश्च विकत्थनम् ॥ 50॥ लोभो दम्भस्तथा मोहः कपटः शोचनं तथा । एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि ॥ 51॥ स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् । करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम् ॥ 52॥ किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर । किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै ॥ 53॥ गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः । यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम् ॥ 54॥ दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम । कथं स भगवान्विष्णुरवतारान्पुनः पुनः ॥ 55॥ प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना । दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे ॥ 56॥ सीताविरहजं दुःखं सङ्ग्रामश्च पुनः पुनः । कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना ॥ 57॥ तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः । गोकुले गमनं चैव गवां चारणमित्युत ॥ 58॥ कंसस्य हननं कष्टाद् द्वारकागमनं पुनः । नानासंसारदुःखानि भुक्तवान्भगवान् कथम् ॥ 59॥ स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् । संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कर्मणो जन्मादिकारणत्वनिरूपणं नाम द्वितीयोऽध्यायः ॥ 4\.2॥ \section{4\.3 तृतीयोऽध्यायः । दित्या अदित्यै शापदानम् |} व्यास उवाच । कारणानि बहून्यत्राप्यवतारे हरेः किल । सर्वेषां चैव देवानामंशावतरणेष्वपि ॥ 1॥ वसुदेवावतारस्य कारणं शृणु तत्त्वतः । देवक्याश्चैव रोहिण्या अवतारस्य कारणम् ॥ 2॥ एकदा कश्यपः श्रीमान्यज्ञार्थं धेनुमाहरत् । याचितोऽयं बहुविधं न ददौ धेनुमुत्तमाम् ॥ 3॥ वरुणस्तु ततो गत्वा ब्रह्माणं जगतः प्रभुम् । प्रणम्योवाच दीनात्मा स्वदुःखं विनयान्वितः ॥ 4॥ किं करोमि महाभाग मत्तोऽसौ न ददाति गाम् । शापो मया विसृष्टोऽस्मै गोपालो भव मानुषे ॥ 5॥ भार्ये द्वे अपि तत्रैव भवेतां चातिदुःखिते । यतो वत्सा रुदन्त्यत्र मातृहीनाः सुदुःखिताः ॥ 6॥ मृतवत्सादितिस्तस्माद्भविष्यति धरातले । कारागारनिवासा च तेनापि बहुदुःखिता ॥ 7॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य यादोनाथस्य पद्मभूः । समाहूय मुनिं तत्र तमुवाच प्रजापतिः ॥ 8॥ कस्मात्त्वया महाभाग लोकपालस्य धेनवः । हृताः पुनर्न दत्ताश्च किमन्यायं करोषि च ॥ 9॥ जानन् न्यायं महाभाग परवित्तापहारणम् । कृतवान्कथमन्यायं सर्वज्ञोऽसि महामते ॥ 10॥ अहो लोभस्य महिमा महतोऽपि न मुञ्चति । लोभं नरकदं नूनं पापाकरमसम्मतम् ॥ 11॥ कश्यपोऽपि न तं त्यक्तुं समर्थः किं करोम्यहम् । सर्वदैवाधिकस्तस्माल्लोभो वै कलितो मया ॥ 12॥ धन्यास्ते मुनयः शान्ता जितो यैर्लोभ एव च । वैखानसैः शमपरैः प्रतिग्रहपराङ्मुखैः ॥ 13॥ संसारे बलवाञ्छत्रुर्लोभोऽमेध्योऽवरः सदा । कश्यपोऽपि दुराचारः कृतस्नेहो दुरात्मना ॥ 14॥ ब्रह्मापि तं शशापाथ कश्यपं मुनिसत्तमम् । मर्यादारक्षणार्थं हि पौत्रं परमवल्लभम् ॥ 15॥ अंशेन त्वं पृथिव्यां वै प्राप्य जन्म यदोः कुले । भार्याभ्यां संयुतस्तत्र गोपालत्वं करिष्यसि ॥ 16॥ व्यास उवाच । एवं शप्तः कश्यपोऽसौ वरुणेन च ब्रह्मणा । अंशावतरणार्थाय भूभारहरणाय च ॥ 17॥ तथा दित्यादितिः शप्ता शोकसन्तप्तया भृशम् । जाता जाता विनश्येरंस्तव पुत्रास्तु सप्त वै ॥ 18॥ जनमेजय उवाच । कस्माद्दित्या च भगिनी शप्तेन्द्रजननी मुने । कारणं वद शापे च शोकस्तु मुनिसत्तम ॥ 19॥ सूत उवाच । पारीक्षितेन पृष्टस्तु व्यासः सत्यवतीसुतः । राजानं प्रत्युवाचेदं कारणं सुसमाहितः ॥ 20॥ व्यास उवाच । राजन् दक्षसुते द्वे तु दितिश्चादितिरुत्तमे । कश्यपस्य प्रिये भार्ये बभूवतुरुरुक्रमे ॥ 21॥ अदित्यां मघवा पुत्रो यदाभूदतिवीर्यवान् । तदा तु तादृशं पुत्रं चकमे दितिरोजसा ॥ 22॥ पतिमाहासितापाङ्गी पुत्रं मे देहि मानद । इन्द्रख्यबलं वीरं धर्मिष्ठं वीर्यवत्तमम् ॥ 23॥ तामुवाच मुनिः कान्ते स्वस्था भव मयोदिते । व्रतान्ते भविता तुभ्यं शतक्रतुसमः सुतः ॥ 24॥ सा तथेति प्रतिश्रुत्य चकार व्रतमुत्तमम् । निषिक्तं मुनिना गर्भं बिभ्राणा सुमनोहरम् ॥ 25॥ भूमौ चकार शयनं पयोव्रतपरायणा । पवित्रा धारणायुक्ता बभूव वरवर्णिनी ॥ 26॥ एवं जातः सुसम्पूर्णो यदा गर्भोऽतिवीर्यवान् । शुभ्रांशुमतिदीप्ताङ्गीं दितिं दृष्ट्वा तु दुःखिता ॥ 27॥ मघवत्सदृशः पुत्रो भविष्यति महाबलः । दित्यास्तदा मम सुतस्तेजोहीनो भवेत्किल ॥ 28॥ इति चिन्तापरा पुत्रमिन्द्रं चोवाच मानिनी । शत्रुस्तेऽद्य समुत्पन्नो दितिगर्भेऽतिवीर्यवान् ॥ 29॥ उपायं कुरु नाशाय शत्रोरद्य विचिन्त्य च । उत्पत्तिरेव हन्तव्या दित्या गर्भस्य शोभन ॥ 30॥ वीक्ष्य तामसितापाङ्गीं सपत्नीभावमास्थिताम् । दुनोति हृदये चिन्ता सुखमर्मविनाशिनी ॥ 31॥ राजयक्ष्मेव संवृद्धो नष्टो नैव भवेद्रिपुः । तस्मादङ्कुरितं हन्याद्बुद्धिमानहितं किल ॥ 32॥ लोहशङ्कुरिव क्षिप्तो गर्भो वै हृदये मम । येन केनाप्युपायेन पातयाद्य शतक्रतो ॥ 33॥ सामदानबलेनापि हिंसनीयस्त्वया सुतः । दित्या गर्भो महाभाग मम चेदिच्छसि प्रियम् ॥ 34॥ व्यास उवाच । श्रुत्वा मातृवचः शक्रो विचिन्त्य मनसा ततः । जगामापरमातुः स समीपममराधिपः ॥ 35॥ ववन्दे विनयात्पादौ दित्याः पापमतिर्नृप । प्रोवाच विनयेनासौ मधुरं विषगर्भितम् ॥ 36॥ इन्द्र उवाच । मातस्त्वं व्रतयुक्तासि क्षीणदेहातिदुर्बला । सेवार्थमिह सम्प्राप्तः किं कर्तव्यं वदस्व मे ॥ 37॥ पादसंवाहनं तेऽहं करिष्यामि पतिव्रते । गुरुशुश्रूषणात्पुण्यं लभते गतिमक्षयाम् ॥ 38॥ न मे किमपि भेदोऽस्ति तथादित्या शपे किल । इत्युक्त्वा चरणौ स्पृष्टा संवाहनपरोऽभवत् ॥ 39॥ संवाहनसुखं प्राप्य निद्रामाप सुलोचना । श्रान्ता व्रतकृशा सुप्ता विश्वस्ता परमा सती ॥ 40॥ तां निद्रावशमापन्नां विलोक्य प्राविशत्तनुम् । रूपं कृत्वातिसूक्ष्मञ्च शस्त्रपाणिः समाहितः ॥ 41॥ उदरं प्रविवेशाशु तस्या योगबलेन वै । गर्भं चकर्त वज्रेण सप्तधा पविनायकः ॥ 42॥ रुरोद च तदा बालो वज्रेणाभिहतस्तथा । मा रुदेति शनैर्वाक्यमुवाच मघवानमुम् ॥ 43॥ शकलानि पुनः सप्त सप्तधा कर्तितानि च । तदा चैकोनपञ्चाशन्मरुतश्चाभवन्नृप ॥ 44॥ तदा प्रबुद्धा सुदती ज्ञात्वा गर्भं तथाकृतम् । इन्द्रेण छलरूपेण चुकोप भृशदुःखिता ॥ 45॥ भगिनीकृतं तु सा बुद्ध्वा शशाप कुपिता तदा । अदितिं मघवन्तञ्च सत्यव्रतपरायणा ॥ 46॥ यथा मे कर्तितो गर्भस्तव पुत्रेण छद्मना । तथा तन्नाशमायातु राज्यं त्रिभुवनस्य तु ॥ 47॥ यथा गुप्तेन पापेन मम गर्भो निपातितः । अदित्या पापचारिण्या यथा मे घातितः सुतः ॥ 48॥ तस्याः पुत्रास्तु नश्यन्तु जाता जाताः पुनः पुनः । कारागारे वसत्वेषा पुत्रशोकातुरा भृशम् ॥ 49॥ अन्यजन्मनि चाप्येव मृतापत्या भविष्यति । व्यास उवाच । इत्युत्सृष्टं तदा श्रुत्वा शापं मरीचिनन्दनः ॥ 50॥ उवाच प्रणयोपेतो वचनं शमयन्निव । मा कोपं कुरु कल्याणि पुत्रास्ते बलवत्तराः ॥ 51॥ भविष्यन्ति सुराः सर्वे मरुतो मघवत्सखाः । शापोऽयं तव वामोरु त्वष्टाविंशेऽथ द्वापरे ॥ 52॥ अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी । वरुणेनापि दत्तोऽस्ति शापः सन्तापितेन च ॥ 53॥ उभयोः शापयोगेन मानुषीयं भविष्यति । व्यास उवाच । पतिनाश्वासिता देवी सन्तुष्टा साभवत्तदा ॥ 54॥ नोवाच विप्रियं किञ्चित्ततः सा वरवर्णिनी । इति ते कथितं राजन् पूर्वशापस्य कारणम् ॥ 55॥ अदितिर्देवकी जाता स्वांशेन नृपसत्तम ॥ 56॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे दित्या अदित्यै शापदानं नाम तृतीयोऽध्यायः ॥ 4\.3॥ \section{4\.4 चतुर्थोऽध्यायः । अधमजगतः स्थितिवर्णनम् |} राजोवाच । विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते । संसारोऽयं पापरूपः कथं मुच्येत बन्धनात् ॥ 1॥ कश्यपस्यापि दायादस्त्रिलोकीविभवे सति । कृतवानीदृशं कर्म को न कुर्याज्जुगुप्सितम् ॥ 2॥ गर्भे प्रविश्य बालस्य हननं दारुणं किल । सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम् ॥ 3॥ शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत । कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम् ॥ 4॥ पितामहा मे सङ्ग्रामे कुरुक्षेत्रेऽतिदारुणम् । कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो ॥ 5॥ भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः । सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः ॥ 6॥ असारतां विजानन्तः संसारस्य सुमेधसः । देवांशाश्च कथं चक्रुर्निन्दितं धर्मतत्पराः ॥ 7॥ कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् । चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम् ॥ 8॥ आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् । पुरुषो विषयासक्तो रागी भवति सर्वथा ॥ 9॥ रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् । द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये ॥ 10॥ जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना । छलेन रचितं रूपं ब्राह्मणस्य विजानता ॥ 11॥ तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः । अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते ॥ 12॥ कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः । परलोकपदार्थं वा यशसे वान्यथा किल ॥ 13॥ धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः । द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः ॥ 14॥ दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै । तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः ॥ 15॥ धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् । धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते ॥ 16॥ छलार्थञ्च यदा विष्णुर्वामनोऽभूज्जगत्प्रभुः । येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः ॥ 17॥ विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः । धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः ॥ 18॥ स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना । जितं केन तयोः कृष्ण बलिना वामनेन वा ॥ 19॥ छलकर्मविदा चायं सन्देहोऽत्र महान्मम । वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम ॥ 20॥ पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः । व्यास उवाच । जितं वै बलिना राजन् दत्ता येन च मेदिनी ॥ 21॥ त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् । छलनार्थमिदं राजन्वामनत्वं नराधिप ॥ 22॥ सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च । सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव ॥ 23॥ दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल । माया बलवती भूप त्रिगुणा बहुरूपिणी ॥ 24॥ ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः । तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप ॥ 25॥ मिश्रेण जनिता चैव स्थितिरेषा सनातनी । वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः ॥ 26॥ सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः । दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः ॥ 27॥ अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप । नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम ॥ 28॥ धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह । सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै ॥ 29॥ गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः । निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा ॥ 30॥ भवोद्भवे महाराज मायया मोहितस्य वै । इन्द्रियाणि प्रमाथीनि तदासक्तं मनस्तथा ॥ 31॥ करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् । ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनः स्थिरजङ्गमाः ॥ 32॥ सर्वे मायावशा राजन् सानुक्रीडति तैरिह । सर्वान्वै मोहयत्येषा विकुर्वत्यनिशं जगत् ॥ 33॥ असत्यो जायते राजन्कार्यवान्प्रथमं नरः । इन्द्रियार्थांश्चिन्तयानो न प्राप्नोति यदा नरः ॥ 34॥ तदर्थं छलमादत्ते छलात्पापे प्रवर्तते । कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः ॥ 35॥ कृताकृतं न जानन्ति प्राणिनस्तद्वशं गताः । विभवे सत्यहङ्कारः प्रबलः प्रभवत्यपि ॥ 36॥ अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च । सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च ॥ 37॥ ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि । आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा ॥ 38॥ प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः । यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा ॥ 39॥ अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् । अहम्भावकृतं सर्वं प्रभवेद्वै न शौचवत् ॥ 40॥ रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् । प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल ॥ 41॥ अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि । द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः ॥ 42॥ विपरीतं भवेत्तत्तु फलकाले नृपोत्तम । मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत् ॥ 43॥ तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् । कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः ॥ 44॥ स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् । देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि ॥ 45॥ मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते । शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा ॥ 46॥ करोति सुकृतं तद्वद्विपरीतं भवेत्किल । स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम् ॥ 47॥ दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् । प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः ॥ 48॥ सर्वे ते स्वार्थनिरताः परस्परविरोधिनः । सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः ॥ 49॥ रजोद्भवास्तामसास्तु तिर्यञ्चः परिकीर्तिताः । सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम् ॥ 50॥ तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे । सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा ॥ 51॥ असन्तुष्टा द्वेषपराः परस्परविरोधिनः । अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप ॥ 52॥ रागद्वेषविहीनस्तु स कथं जायते नृप ॥ 53॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अधमजगतः स्थितिवर्णनं नाम चतुर्थोऽध्यायः ॥ 4\.4॥ \section{4\.5 पञ्चमोऽध्यायः । नरनारायणकथावर्णनम् |} व्यास उवाच । अथ किं बहुनोक्तेन संसारेऽस्मिन्नृपोत्तम । धर्मात्माद्रोहबुद्धिस्तु कश्चिद्भवति कर्हिचित् ॥ 1॥ रागद्वेषावृतं विश्वं सर्वं स्थावरजङ्गमम् । आद्ये युगेऽपि राजेन्द्र किमद्य कलिदूषिते ॥ 2॥ देवाः सेर्ष्याश्च सद्रोहाश्छलकर्मरताः सदा । मानुषाणां तिरश्चां च का वार्ता नृप गण्यते ॥ 3॥ द्रोहपरे द्रोहपरो भवेदिति समानता । अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता ॥ 4॥ यः कश्चित्तापसः शान्तो जपध्यानपरायणः । भवेत्तस्य जपे विघ्नकर्ता वै मघवा परम् ॥ 5॥ सतां सत्ययुगं साक्षात्सर्वदैवासतां कलिः । मध्यमो मध्यमानां तु क्रियायोगौ युगे स्मृतौ ॥ 6॥ कश्चित्कदाचिद्भवति सत्यधर्मानुवर्तकः । अन्यथान्ययुगानां वै सर्वे धर्मपरायणाः ॥ 7॥ वासना कारणं राजन् सर्वत्र धर्मसंस्थितौ । तस्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत् ॥ 8॥ मलिना वासना सत्यं विनाशायेति सर्वथा । ब्रह्मणो हृदयाज्जातः पुत्रो धर्म इति स्मृतः ॥ 9॥ ब्राह्मणः सत्यसम्पन्नो वेदधर्मरतः सदा । दक्षस्य दुहितारो हि वृता दश महात्मना ॥ 10॥ विवाहविधिना सम्यङ्मुनिना गृहधर्मिणा । तास्वजीजनयत्पुत्रान्धर्मः सत्यवतां वरः ॥ 11॥ हरिं कृष्णं नरं चैव तथा नारायणं नृप । योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह ॥ 12॥ नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे बदरिकाश्रमे ॥ 13॥ तपस्विषु धुरीणौ तौ पुराणौ मुनिसत्तमौ । गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे ॥ 14॥ हरेरंशौ स्थितौ तत्र नरनारायणावृषी । पूर्णं वर्षसहस्रं तु चक्राते तप उत्तमम् ॥ 15॥ तापितं च जगत्सर्वं तपसा सचराचरम् । नरनारायणाभ्यां च शक्रः क्षोभं तदा ययौ ॥ 16॥ चिन्ताविष्टः सहस्राक्षो मनसा समकल्पयत् । किं कर्तव्यं धर्मपुत्रौ तापसौ ध्यानसंयुतौ ॥ 17॥ सिद्धार्थां सुभृशं श्रेष्ठमासनं मे ग्रहीष्यतः । विघ्नः कथं प्रकर्तव्यस्तपो येन भवेन्न हि ॥ 18॥ उत्पाद्य कामं क्रोधञ्च लोभं वाप्यतिदारुणम् । इत्युद्दिश्य सहस्राक्षः समारुह्य गजोत्तमम् ॥ 19॥ विघ्नकामस्तु तरसा जगाम गन्धमादनम् । गत्वा तत्राश्रमे पुण्ये तावपश्यच्छतक्रतुः ॥ 20॥ तपसा दीप्तदेहौ तु भास्कराविव चोदितौ । ब्रह्मविष्णू किमेतौ वै प्रकटौ वा विभावसू ॥ 21॥ धर्मपुत्रावृषी एतौ तपसा किं करिष्यतः । इति सञ्चिन्त्य तौ दृष्ट्वा तदोवाच शचीपतिः ॥ 22॥ किं वा कार्यं महाभागौ ब्रूतं धर्मसुतौ किल । ददामि वां वरं श्रेष्ठं दातुं यातोऽस्म्यहमृषी ॥ 23॥ अदेयमपि दास्यामि तुष्टोऽस्मि तपसा किल । व्यास उवाच । एवं पुनः पुनः शक्रस्तावुवाच पुरः स्थितः ॥ 24॥ नोचतुस्तावृषी ध्यानसंस्थितौ दृढचेतसौ । ततो वै मोहिनीं मायां चकार भयदां वृषः ॥ 25॥ वृकान्सिंहांश्च व्याघ्रांश्च समुत्पाद्याबिभीषयत् । वर्षं वातं तथा वह्निं समुत्पाद्य पुनः पुनः ॥ 26॥ भीषयामास तौ शक्रो मायां कृत्वा विमोहिनीम् । भयतोऽपि वशं नीतौ न तौ धर्मसुतौ मुनी ॥ 27॥ नरनारायणौ दृष्ट्वा शक्रः स्वभवनं गतः । वरदाने प्रलुब्धौ न न भीतौ वह्निवायुतः ॥ 28॥ व्याघ्रसिंहादिभिः कान्तौ चलितौ नाश्रमात्स्वकात् । न तयोर्ध्यानभङ्गं वै कर्तुं कोऽपि क्षमोऽभवत् ॥ 29॥ इन्द्रोऽपि सदनं गत्वा चिन्तयामास दुःखितः । चलितौ भयलोभाभ्यां नेमौ मुनिवरोत्तमौ ॥ 30॥ चिन्तयन्तौ महाविद्यामादिशक्तिं सनातनीम् । ईश्वरीं सर्वलोकानां परां प्रकृतिमद्भुताम् ॥ 31॥ ध्यायतां कः क्षमो लोके बहुमायाविदप्युत । यन्मूलाः सकला माया देवासुरकृताः किल ॥ 32॥ ते कथं बाधितुं शक्ता ध्यायन्ति गतकल्मषाः । वाग्बीजं कामबीजञ्च मायाबीजं तथैव च ॥ 33॥ चित्ते यस्य भवेत्तं तु बाधितुं कोऽपि न क्षमः । मायया मोहितः शक्रो भूयस्तस्य प्रतिक्रियाम् ॥ 34॥ कर्तुं कामवसन्तौ तु समाहूयाब्रवीद्वचः । मनोभव वसन्तेन रत्या युक्तो व्रजाधुना ॥ 35॥ अप्सरोभिः समायुक्तस्तरसा गन्धमादनम् । नरनारायणौ तत्र पुराणावृषिसत्तमौ ॥ 36॥ कुरुतस्तप एकान्ते स्थितौ बदरिकाश्रमे । गत्वा तत्र समीपे तु तयोर्मन्मथ मार्गणैः ॥ 37॥ चित्तं कामातुरं कार्यं कुरु कार्यं ममाधुना । मोहयित्वोच्चाटयित्वा विशिखैस्ताडयाशु च ॥ 38॥ वशीकुरु महाभाग मुनी धर्मसुतावपि । को ह्यस्मिन् सर्वसंसारे देवो दैत्योऽथ मानवः ॥ 39॥ यस्ते बाणवशं प्राप्तो न याति भृशताडितः । ब्रह्माहं गिरिजानाथश्चन्द्रो वह्निर्विमोहितः ॥ 40॥ गणना कानयोः काम त्वद्बाणानां पराक्रमे । वाराङ्गनागणोऽयं ते सहायार्थं मयेरितः ॥ 41॥ आगमिष्यति तत्रैव रम्भादीनां मनोरमः । एका तिलोत्तमा रम्भा कार्यं साधयितुं क्षमा ॥ 42॥ त्वमेवैकः क्षमः कामं मिलितैः कस्तु संशयः । कुरु कार्यं महाभाग ददामि तव वाञ्छितम् ॥ 43॥ प्रलोभितौ मयात्यर्थं वरदानैस्तपस्विनौ । स्थानान्न चलितौ शान्तौ वृथायं मे गतः श्रमः ॥ 44॥ तथा वै मायया कृत्वा भीषितौ तापसौ भृशम् । तथापि नोत्थितौ स्थानाद्देहरक्षापरौ न तौ ॥ 45॥ व्यास उवाच । इति तस्य वचः श्रुत्वा शक्रं प्राह मनोभवः । वासवाद्य करिष्यामि कार्यं ते मनसेप्सितम् ॥ 46॥ यदि विष्णुं महेशं वा ब्रह्माणं वा दिवाकरम् । ध्यायन्तौ तौ तदास्माकं भवितारौ वशौ मुनी ॥ 47॥ देवीभक्तं वशीकर्तुं नाहं शक्तः कथञ्चन । कामराज महाबीजं चिन्तयन्तं मनस्यलम् ॥ 48॥ तां देवीं चेन्महाशक्तिं संश्रितौ भक्तिभावतः । न तदा मम बाणानां गोचरौ तापसौ किल ॥ 49॥ इन्द्र उवाच । गच्छ त्वं च महाभाग सर्वैस्तत्र समुद्यतैः । कार्यं ममातिदुःसाध्यं कर्ता हितमनुत्तमम् ॥ 50॥ व्यास उवाच । इति तेन समादिष्टा ययुः सर्वे समुद्यताः । यत्र तौ धर्मपुत्रौ द्वौ तेपाते दुष्करं तपः ॥ 51॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे नरनारायणकथावर्णनं नाम पञ्चमोऽध्यायः ॥ 4\.5॥ \section{4\.6 षष्ठोऽध्यायः । अप्सरां नारायणसमीपे प्रार्थनाकरणम् |} व्यास उवाच । प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे । पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः ॥ 1॥ आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा । सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः ॥ 2॥ बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः । वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान् ॥ 3॥ प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः । बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम् ॥ 4॥ ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः । इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन् ॥ 5॥ रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् । चकार त्वरितस्तत्र वासं बदरिकाश्रमे ॥ 6॥ रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे । गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम् ॥ 7॥ तच्छ्रुत्वा मधुरोद्गीतं कोकिलानाञ्च कूजितम् । भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ ॥ 8॥ ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् । जातौ चिन्तापरौ तत्र नरनारायणावृषी ॥ 9॥ किमद्य शिशिरापायः सम्भृतः समयं विना । प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः ॥ 10॥ कालधर्मविपर्यासः कथमद्य दुरासदः । नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः ॥ 11॥ नारायण उवाच । पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै । कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः ॥ 12॥ शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः । वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ 13॥ रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका । नीलाशोककचा श्यामा विकासिकमलानना ॥ 14॥ नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी । प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता ॥ 15॥ बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा । पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा ॥ 16॥ बर्हिवृन्दकलापा च सारसस्वननूपुरा । वासन्ती बद्धरशना मत्तहंसगतिस्तथा ॥ 17॥ पुत्रजीवांशुकन्यस्तरोमराजिविराजिता । वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे ॥ 18॥ अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना । तपोविघ्नकरा नूनं देवर्षे परिचिन्तय ॥ 19॥ श्रूयते सुरनारीणां गानं ध्यानविनाशनम् । आवयोस्तपिभङ्गाय कृतं मघवता किल ॥ 20॥ ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् । विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा ॥ 21॥ वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः । नान्यत्कारणमस्तीह शतक्रतुकृतिं विना ॥ 22॥ इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ । सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा ॥ 23॥ ददर्श भगवान्सर्वान्नरो नारायणस्तथा । विस्मयाविष्टमनसौ बभूवतुरुभावपि ॥ 24॥ मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् । पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम् ॥ 25॥ प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् । चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम् ॥ 26॥ विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम् । एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके ॥ 27॥ तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च । वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम् ॥ 28॥ प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा । दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः ॥ 29॥ जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् । तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम् ॥ 30॥ शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा । श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः ॥ 31॥ आस्यतां सुखमत्रैव करोम्यातिथ्यमद्भुतम् । भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः ॥ 32॥ व्यास उवाच । साभिमानस्तु सञ्चातस्तदा नारायणो मुनिः । इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकीर्षया ॥ 33॥ वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल । एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम् ॥ 34॥ इति सञ्चिन्त्य मनसा करेणोरुं प्रताड्य वै । तरसोत्पादयामास नारीं सर्वाङ्गसुन्दरीम् ॥ 35॥ नारायणोरुसम्भूता ह्युर्वशीति ततः शुभा । ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः ॥ 36॥ तासां च परिचर्यार्थं तावतीश्चातिसुन्दरीः । प्रादुश्चकार तरसा तदा मुनिरसम्भ्रमः ॥ 37॥ गायन्त्यश्च हसन्त्यश्च नानोपायनपाणयः । प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वाञ्जलिं पुरः ॥ 38॥ तां वीक्ष्य विभ्रमकरीं तपसो विभूतिम् ॥ देवाङ्गना हि मुमुहुः प्रविमोहयन्त्यः । ऊचुश्च तौ प्रमुदिताननपद्यशोभा रोमोद्गमोल्लसितचारुनिजाङ्गवल्ल्यः ॥ 39॥ कुर्युः कथं स्तुतिमहो तपसो महत्त्वं धैर्यं तथैव भवतामभिवीक्ष्य बालाः । अस्मत्कटाक्षविषदिग्धशरेण दग्धः को वा न तत्र भवतां मनसो व्यथा न ॥ 40॥ ज्ञातौ युवां नरहरेः परमांशभूतौ देवौ मुनी शमदमादिनिधी सदैव । सेवानिमित्तमिह नो गमनं न कामं कार्यं हरेः शतमखस्य विधातुमेव ॥ 41॥ भाग्येन केन युवयोः किल दर्शनं नः सम्पादितं न विदितं खलु सञ्चितं तत् । चित्तं क्षमं निजजने विहितं युवाभ्या\- मस्मद्विधे किल कृतागसि तापमुक्तम् ॥ 42॥ कुर्वन्ति नैव विबुधास्तपसो व्ययं वै शापेन तुच्छफलदेन महानुभावाः । व्यास उवाच । इत्थं निशम्य वचनं सुरकामिनीनां तावूचतुर्मुनिवरौ विनयानतानाम् ॥ 43॥ प्रीतौ प्रसन्नवदनौ जितकामलोभौ धर्मात्मजौ निजतपोरुचिशोभिताङ्गौ । नरनारायणावूचतुः ब्रुवन्तु वाञ्छितान् कामान्ददावस्तुष्टमानसौ ॥ 44॥ यान्तु स्वर्गं गहीत्वेमामुर्वशीं चारुलोचनाम् । उपायनमियं बाला गच्छत्वद्य मनोहरा ॥ 45॥ दत्तावाभ्यां मघवतः प्रीणनायोरुसम्भवा । स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजन्तु च ॥ 46॥ (न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परं .)॥ देव्य ऊचुः । क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्कजम् । नारायण सुरश्रेष्ठ भक्त्या परमया मुदा ॥ 47॥ वाञ्छितं चेद्वरं नाथ ददासि मधुसूदन । तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम् ॥ 48॥ पतिस्त्वं भव देवेश वरमेनं परन्तप । भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर ॥ 49॥ त्वया चोत्पादिता नार्यः सन्त्यन्याश्चारुलोचनाः । उर्वश्याद्यास्तथा यान्तु स्वर्गं वै भवदाज्ञया ॥ 50॥ स्त्रीणां षोडशसाहस्रं तिष्ठत्वत्र शतार्धकम् । सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ ॥ 51॥ वाञ्छितं देहि देवेश सत्यवाग्भव माधव । आशाभङ्गो हि नारीणां हिंसनं परिकीर्तितम् ॥ 52॥ कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः । भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः ॥ 53॥ त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते । नारायण उवाच । पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै ॥ 54॥ जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः । नेच्छा कामे सुखे काचित्सुखधर्मविनाशके ॥ 55॥ पशूनामपि साधर्म्ये रमेत मतिमान्कथम् । अप्सरस ऊचुः । शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम् ॥ 56॥ आनन्दरसमूलं वै नान्यदस्ति सुखं किल । अतोऽस्माकं महाराज वचनं कुरु सर्वथा ॥ 57॥ निर्भरं सुखमासाद्य चरस्व गन्धमादने । यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात् ॥ 58॥ रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अप्सरसां नारायणसमीपे प्रार्थनाकरणं नाम षष्ठोऽध्यायः ॥ 4\.6॥ \section{4\.7 सप्तमोऽध्यायः । अहङ्कारावर्तनवर्णनम् |} व्यास उवाच । इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् । विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना ॥ 1॥ हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् । अहङ्कारादिदं प्राप्तं दुःखं नात्र विचारणा । मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः ॥ 2॥ मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः । दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम् ॥ 3॥ वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् । उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै ॥ 4॥ तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः । ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै ॥ 5॥ बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् । यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः ॥ 6॥ शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः । मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः ॥ 7॥ तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् । व्यास उवाच । इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा ॥ 8॥ विमर्शमकरोच्चित्ते सुखोत्पादनसाधने । द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः ॥ 9॥ कामादप्यधिको लोके लोभादपि च दारुणः । क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम् ॥ 10॥ दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् । यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा ॥ 11॥ देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः । व्यास उवाच । इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम् ॥ 12॥ उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः । नर उवाच । नारायण महाभाग कोपं यच्छ महामते ॥ 13॥ शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् । पुराहङ्कारदोषेण तपो नष्टं किलावयोः ॥ 14॥ सङ्ग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह । दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम् ॥ 15॥ दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम । तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर ॥ 16॥ (शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितं .)॥ व्यास उवाच । इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः । जनमेजय उवाच । संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना ॥ 17॥ विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा । कृतवन्तौ कथं युद्धं नरनारायणावृषी ॥ 18॥ तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ । समागमः कथं जातस्तयोर्दैत्यसुतस्य च ॥ 19॥ सङ्ग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना । प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः ॥ 20॥ नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ । तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम् ॥ 21॥ तदा तपसि धर्मे च श्रम एव हि केवलम् । क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च ॥ 22॥ तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् । न क्रोधो न च मात्सर्यमहङ्काराङ्कुरं विना ॥ 23॥ अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल । वर्षकोटिसहस्रं तु तपः कृत्वातिदारुणम् ॥ 24॥ अहङ्काराङ्कुरे जाते व्यर्थं भवति सर्वथा । यथा सूर्योदये जाते तमोरूपं न तिष्ठति ॥ 25॥ अहङ्काराङ्कुरस्याग्रे तथा पुण्यं न तिष्ठति । प्रह्लादोऽपि महाभाग हरिणा समयुध्यत ॥ 26॥ तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले । नरनारायणौ शान्तौ विहाय परमं तपः ॥ 27॥ कृतवन्तौ यदा युद्धं क्व शमः सुकृतं पुनः । ईदृग्भ्यां सत्त्वयुक्ताभ्यामजेया यद्यहङ्कृतिः ॥ 28॥ मादृशानाञ्ज का वार्ता मुनेऽहङ्कारसङ्क्षये । अहङ्कारपरित्यक्तो न कोऽप्यस्ति जगत्त्रये ॥ 29॥ न भूतो भविता नैव यस्त्यक्तस्तेन सर्वथा । मुच्यते लोहनिगडैर्बद्धः काष्ठमयैस्तथा ॥ 30॥ अहङ्कारनिबद्धस्तु न कदाचिद्विमुच्यते । अहङ्कारावृतं सर्वं जगत्स्थावरजङ्गमम् ॥ 31॥ भ्रमत्येव हि संसारे विष्ठामूत्रप्रदूषिते । ब्रह्मज्ञानं कुतस्तावत्संसारे मोहसंवृते ॥ 32॥ मतं मीमांसकानां वै सम्मतं भाति सुव्रत । महान्तोऽपि सदा युक्ताः कामक्रोधादिभिर्मुने ॥ 33॥ मादृशानां कलावस्मिन्का कथा मुनिसत्तम । व्यास उवाच । कार्यं वै कारणाद्भिन्नं कथं भवति भारत ॥ 34॥ कटकं कुण्डलञ्चैव सुवर्णसदृशं भवेत् । अहङ्कारोद्भवं सर्वं ब्रह्माण्डं सचराचरम् ॥ 35॥ पटस्तन्तुवशः प्रोक्तस्तद्वियुक्तः कथं भवेत् । मायागुणैस्त्रिभिः सर्वं रचितं स्थिरजङ्गमम् ॥ 36॥ सतृणस्तम्बपर्यन्तं का तत्र परिदेवना । ब्रह्मा विष्णुस्तथा रुद्रस्ते चाहङ्कारमोहिताः ॥ 37॥ भ्रमन्त्यस्मिन्महागाधे संसारे नृपसत्तम । वसिष्ठनारदाद्याश्च मुनयो ज्ञानिनः परम् ॥ 38॥ तेऽभिभूताः संसरन्ति संसारेऽस्मिन्पुनः पुनः । न कोऽप्यस्ति नृपश्रेष्ठ त्रिषु लोकेषु देहभृत् ॥ 39॥ एभिर्मायागुणैर्मुक्तः शान्त आत्मसुखे स्थितः । कामक्रोधौ तथा लोभो मोहोऽहङ्कारसम्भवः ॥ 40॥ न मुञ्चन्ति नरं सर्वं देहवन्तं नृपोत्तम । अधीत्य वेदशास्त्राणि पुराणानि विचिन्त्य च ॥ 41॥ कृत्वा तीर्थाटनं दानं ध्यानञ्चैव सुरार्चनम् । करोति विषयासक्तः सर्वं कर्म च चौरवत् ॥ 42॥ विचारयति नो पूर्वं काममोहमदान्वितः । कृते युगेऽपि त्रेतायां द्वापरे कुरुनन्दन ॥ 43॥ विद्धोऽत्रास्ति च धर्मोऽपि का कथाद्य कलौ पुनः । स्पर्धा सदैव सद्रोहा लोभामर्षौ च सर्वदा ॥ 44॥ एवंविधोऽस्ति संसारो नात्र कार्या विचारणा । साधवो विरला लोके भवन्ति गतमत्सराः ॥ 45॥ जितक्रोधा जितामर्षा दृष्टान्तार्थं व्यवस्थिताः । राजोवाच । ते धन्याः कृतपुण्यास्ते मदमोहविवर्जिताः ॥ 46॥ जितेन्द्रियाः सदाचारा जितं तैर्भुवनत्रयम् । दुनोमि पातकं स्मृत्वा पितुर्मम महात्मनः ॥ 47॥ कृतस्तपस्विनः कण्ठे मृतसर्पो ह्यघं विना । अतस्तस्य मुनिश्रेष्ठ भविता किं ममाग्रतः ॥ 48॥ न जाने बुद्धिसम्मोहात्किं वा कार्यं भविष्यति । मधु पश्यति मूढात्मा प्रपातं नैव पश्यति ॥ 49॥ करोति निन्दितं कर्म नरकान्न बिभेति च । कथं युद्धं पुरा वृत्तं विस्तरात्तद्वदस्व मे ॥ 50॥ प्रह्लादेन यथा चोग्रं नरनारायणस्य वै । प्रह्लादस्तु कथं यातः पातालात्तद्वदस्व मे ॥ 51॥ सारस्वते महातीर्थे पुण्ये बदरिकाश्रमे । नरनारायणौ शान्तौ तापसौ मुनिसत्तमौ ॥ 52॥ कृतवन्तौ तथा युद्धं हेतुना केन मानद । वैरं भवति वित्तार्थं दारार्थं वा परस्परम् ॥ 53॥ एषणारहितौ कस्माच्चक्रतुः प्रधनं महत् । प्रह्लादोऽपि च धर्मात्मा ज्ञात्वा देवौ सनातनौ ॥ 54॥ कृतवान्स कथं युद्धं नरनारायणौ मुनी । एतद्विस्तरतो ब्रह्मञ्छ्रोतुमिच्छामि कारणम् ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे अहङ्कारावर्तनवर्णनं नाम सप्तमोऽध्यायः ॥ 4\.7॥ \section{4\.8 अष्टमोऽध्यायः । प्रह्लादतीर्थयात्रावर्णनम् |} सूत उवाच । इति पृष्टस्तदा विप्रो राज्ञा पारीक्षितेन वै । उवाच विस्तरात्सर्वं व्यासः सत्यवतीसुतः ॥ 1॥ जनमेजयोऽपि धर्मात्मा निर्वेदं परमं गतः । चित्तं दुश्चरितं मत्वा वैराटीतनयस्य वै ॥ 2॥ तस्यैवोद्धरणार्थाय चकार सततं मनः । विप्रावमानपापेन यमलोकं गतस्य वै ॥ 3॥ पुन्नामनरकाद्यस्मात्त्रायते पितरं स्वकम् । पुत्रेति नाम सार्थं स्यात्तेन तस्य मुनीश्वराः ॥ 4॥ सर्पदष्टं नृपं श्रुत्वा हर्म्योपरि मृतं तथा । विप्रशापादौत्तरेयं स्नानदानविवर्जितम् ॥ 5॥ पितुर्गतिं निशम्यासौ निर्वेदं गतवान्नृपः । पारीक्षितो महाभागः सन्तप्तो भयविह्वलः ॥ 6॥ पप्रच्छाथ मुनिं व्यासं गृहागतमनिन्दितः । नरनारायणस्येमां कथां परमविस्मृताम् ॥ 7॥ व्यास उवाच । स यदा निहतो रौद्रो हिरण्यकशिपुर्नृप । अभिषिक्तस्तदा राज्ये प्रह्लादो नाम तत्सुतः ॥ 8॥ तस्मिञ्छासति दैत्येन्द्रे देवब्राह्मणपूजके । मखैर्भूमौ नृपतयो यजन्तः श्रद्धयान्विताः ॥ 9॥ ब्राह्मणाश्च तपोधर्मतीर्थयात्राश्च कुर्वते । वैश्याश्च स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः ॥ 10॥ नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट् । राज्यं चकार तत्रैव प्रजापालनतत्परः ॥ 11॥ कदाचिद् भृगुपुत्रोऽथ च्यवनाख्यो महातपाः । जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम् ॥ 12॥ रेवां महानदीं दृष्ट्वा ततस्तस्यामवातरत् । उत्तरन्तं प्रजग्राह नागो विषभयङ्करः ॥ 13॥ गृहीतो भयभीतस्तु पाताले मुनिसत्तमः । सस्मार मनसा विष्णुं देवदेवं जनार्दनम् ॥ 14॥ संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः । न प्राप च्यवनो दुःखं नीयमानो रसातलम् ॥ 15॥ द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशङ्किना । मां शपेत मुनिः कुद्धस्तापसोऽयं महानिति ॥ 16॥ चचार नागकन्याभिः पूजितो मुनिसत्तमः । विवेशाप्यथ नागानां दानवानां महत्पुरम् ॥ 17॥ कदाचिद्भृगुपुत्रं तं विचरन्तं पुरोत्तमे । ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः ॥ 18॥ दृष्ट्वा तं पूजयामास मुनिं दैत्यपतिस्तदा । पप्रच्छ कारणं किं ते पातालागमने वद ॥ 19॥ प्रेषितोऽसि किमिन्द्रेण सत्यं ब्रूहि द्विजोत्तम । दैत्यविद्वेषयुक्तेन मम राज्यदिदृक्षया ॥ 20॥ च्यवन उवाच । किं मे मघवता राजन् यदहं प्रेषितः पुनः । दूतकार्यं प्रकुर्वाणः प्राप्तवान्नगरे तव ॥ 21॥ विद्धि मां भृगुपुत्रं तं स्वनेत्रं धर्मतत्परम् । मा शङ्कां कुरु दैत्येन्द्र वासवप्रेषितस्य वै ॥ 22॥ स्नानार्थं नर्मदां प्राप्तः पुण्यतीर्थे नृपोत्तम । नद्यामेवावतीर्णोऽहं गृहीतश्च महाहिना ॥ 23॥ जातोऽसौ निर्विषः सर्पो विष्णोः संस्मरणादिव । मुक्तोऽहं तेन नागेन प्रभावात्स्मरणस्य वै ॥ 24॥ अत्रागतेन राजेन्द्र मयाप्तं तव दर्शनम् । विष्णुभक्तोऽसि दैत्येन्द्र तद्भक्तं मां विचिन्तय ॥ 25॥ व्यास उवाच । तन्निशम्य वचः श्लक्ष्णं हिरण्यकशिपोः सुतः । पप्रच्छ परया प्रीत्या तीर्थानि विविधानि च ॥ 26॥ प्रह्लाद उवाच । पृथिव्यां कानि तीर्थानि पुण्यानि मुनिसत्तम । पाताले च तथाकाशे तानि नो वद विस्तरात् ॥ 27॥ च्यवन उवाच । मनोवाक्कायशुद्धानां राजंस्तीर्थं पदे पदे । तथा मलिनचित्तानां गङ्गापि कीकटाधिका ॥ 28॥ प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् । तदा तीर्थानि सर्वाणि पावनानि भवन्ति वै ॥ 29॥ गङ्गातीरे हि सर्वत्र वसन्ति नगराणि च । व्रजाश्चैवाकरा ग्रामाः सर्वे खेटास्तथापरे ॥ 30॥ निषादानां निवासाश्च कैवर्तानां तथापरे । हूणबङ्गखसानां च म्लेच्छानां दैत्यसत्तम ॥ 31॥ पिबन्ति सर्वदा गाङ्गं जलं ब्रह्मोपमं सदा । स्नानं कुर्वन्ति दैत्येन्द्र त्रिकालं स्वेच्छया जनाः ॥ 32॥ तत्रैकोऽपि विशुद्धात्मा न भवत्येव मारिष । किं फलं तर्हि तीर्थस्य विषयोपहतात्मसु ॥ 33॥ कारणं मन एवात्र नान्यद्राजन्विचिन्तय । मनःशुद्धिं प्रकर्तव्या सततं शुद्धिमिच्छता ॥ 34॥ तीर्थवासी महापापी भवेत्तत्रात्मवञ्चनात् । तत्रैवाचरितं पापमानन्त्याय प्रकल्पते ॥ 35॥ यथेन्द्रवारुणं पक्वं मिष्टं नैवोपजायते । भावदुष्टस्तथा तीर्थे कोटिस्तातो न शुध्यति ॥ 36॥ प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता । शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा ॥ 37॥ तथैवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति । अन्यथा तु कृतं सर्वं व्यर्थं भवति तत्क्षणात् ॥ 38॥ (हीनवर्णस्य संसर्गं तीर्थे गत्वा सदा त्यजेत् .)॥ भूतानुकम्पनं चैव कर्तव्यं कर्मणा धिया । यदि पृच्छसि राजेन्द्र तीर्थं वक्ष्याम्यनुत्तमम् ॥ 39॥ प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् । अन्येषां चैव तीर्थानां सङ्ख्या नास्ति महीतले ॥ 40॥ पावनानि च स्थानानि बहूनि नृपसत्तम । व्यास उवाच । तच्छ्रुत्वा वचनं राजा नैमिषं गन्तुमुद्यतः ॥ 41॥ नोदयामास दैत्यान्वै हर्षनिर्भरमानसः । प्रह्लाद उवाच । उत्तिष्ठन्तु महाभागा गमिष्यामोऽद्य नैमिषम् ॥ 42॥ द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् । व्यास उवाच । इत्युक्ता विष्णुभक्तेन सर्वे ते दानवास्तदा ॥ 43॥ तेनैव सह पातालान्निर्ययुः परया मुदा । ते समेत्य च दैतेया दानवाश्च महाबलाः ॥ 44॥ नैमिषारण्यमासाद्य स्नानं चक्रुर्मुदान्विताः । प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः ॥ 45॥ सरस्वतीं महापुण्यां ददर्श विमलोदकाम् । तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः ॥ 46॥ मनः प्रसन्नं सञ्जातं स्नात्वा सारस्वते जले । विधिवत्तत्र दैत्येन्द्रः स्नानदानादिकं शुभे ॥ 47॥ चकारातिप्रसन्नात्मा तीर्थे परमपावने ॥ 48॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादतीर्थयात्रावर्णनं नामाष्टमोऽध्यायः ॥ 4\.8॥ \section{4\.9 नवमोऽध्यायः । प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम् |} व्यास उवाच । कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः । न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा ॥ 1॥ ददर्श बाणानपरान्नानाजातीयकांस्तदा । गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान् ॥ 2॥ चिन्तयामास मनसा कस्येमे विशिखास्त्विह । ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने ॥ 3॥ एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी । समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा ॥ 4॥ तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते । शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी ॥ 5॥ ध्यानस्थौ तौ महाभागौ नरनारायणावृषी । दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा ॥ 6॥ क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः । किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः ॥ 7॥ न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि । तपसश्चरणं तीव्रं तथा चापस्य धारणम् ॥ 8॥ विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् । ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम् ॥ 9॥ क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ । धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः ॥ 10॥ व्यास उवाच । इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत । का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः ॥ 11॥ सामर्थ्ये सति यत्कुर्यात्तत्सम्पद्येत तस्य हि । आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ ॥ 12॥ युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि । गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे ॥ 13॥ ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः । विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः ॥ 14॥ प्रह्लाद उवाच । तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ । मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके ॥ 15॥ न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः । का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन ॥ 16॥ व्यास उवाच । तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह । युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी ॥ 17॥ अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम । (युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन .)॥ व्यास उवाच । तन्निशम्य वचस्तस्य दैत्येन्द्रः कुपितस्तदा ॥ 18॥ प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः । येन केनाप्युपायेन जेष्यामि तावुभावपि ॥ 19॥ नरनारायणौ दान्तावृषी तपिसमन्वितौ । व्यास उवाच । इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम् ॥ 20॥ आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह । नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान् ॥ 21॥ मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव ॥ 22॥ तान्दैत्यराजस्तपनीयपुङ्खै\- श्चिच्छेद बाणैस्तरसा समेत्य । समीक्ष्य छिन्नांश्च नरः स्वसृष्टा\- नन्यान्मुमोचाशु रुषान्वितो वै ॥ 23॥ दैत्याथिपस्तानपि तीव्रवेगै\- श्छित्त्वा जघानोरसि तं मुनीन्द्रम् । नरोऽपि तं पञ्चभिराशुगैश्च कुद्धोऽहनद्दैत्यपतिं बाहुदेशे ॥ 24॥ सेन्द्राः सुरास्तत्र तयोर्हि युद्धं द्रष्टुं विमानैर्गगनस्थिताश्च । नरस्य वीर्यं युधि संस्थितस्य ते तुष्टुवुर्दैत्यपतेश्च भूयः ॥ 25॥ ववर्ष दैत्याधिप आत्तचापः शिलीमुखानम्बुधरो यथापः । आदाय शार्ङ्ग धनुरप्रमेयं मुमोच बाणाञ्छितहेमपुङ्खान् ॥ 26॥ बभूव युद्धं तुमुलं तयोस्तु जयैषिणोः पार्थिव देवदैत्ययोः । ववर्षुराकाशपथे स्थितास्ते पुष्पाणि दिव्यानि प्रहृष्टचित्ताः ॥ 27॥ चुकोप दैत्याधिपतिर्हरौ स मुमोच बाणानतितीव्रवेगान् । चिच्छेद तान्धर्मसुतः सुतीक्ष्णइ\- र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु ॥ 28॥ ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः । ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् । नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः ॥ 29॥ तुतोदातीव पुरतो दैत्यानामधिपं स्थितम् । सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह ॥ 30॥ देवानां दानवानाञ्च कुर्वतां जयघोषणम् । उभयोः शरवर्षेण छादिते गगने तदा ॥ 31॥ दिवापि रात्रिसदृशं बभूव तिमिरं महत् । ऊचुः परस्परं देवा दैत्याश्चातीव विस्मिताः ॥ 32॥ अदृष्टपूर्वं युद्धं वै वर्ततेऽद्य सुदारुणम् । देवर्षयोऽथ गन्धर्वा यक्षकिन्नरपन्नगाः ॥ 33॥ विद्याधराश्चारणाश्च विस्मयं परमं ययुः । नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी ॥ 34॥ नारदः पर्वतं प्राह नेदृशं चाभवत्पुरा । तारकासुरयुद्धञ्च तथा वृत्रासुरस्य च ॥ 35॥ मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम् । प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च ॥ 36॥ करोति सदृशं युद्धं सिद्धेनाद्भुतकर्मणा । व्यास उवाच । दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः ॥ 37॥ चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ । नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम् ॥ 38॥ तरसैकेन बाणेन स चान्यद्धनुराददे । नारायणस्तु तरसा मुक्त्वान्यञ्च शिलीमुखम् ॥ 39॥ तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः । छिन्नं छिन्नं पुनर्दैत्यो धनुरन्यत्समाददे ॥ 40॥ नारायणस्तु चिच्छेद विशिखैराशु कोपितः । छिन्ने धनुषि दैत्येन्द्रः परिघं तु समाददे ॥ 41॥ जघान धर्मजं तूर्णं बाह्वोर्मध्येऽतिकोपनः । तमायान्तं स बलवान्मार्गणैर्नवभिर्मुनिः ॥ 42॥ चिच्छेद परिघं घोरं दशभिस्तमताडयत् । गदामादाय दैत्येन्द्रः सर्वायसमयीं दृढाम् ॥ 43॥ जानुदेशे जघानाशु देवं नारायणं रुषा । गदया चापि गिरिवत्संस्थितः स्थिरमानसः ॥ 44॥ धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान् । गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम् ॥ 45॥ विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः । स तु शक्तिं समादाय प्रह्लादः परवीरहा ॥ 46॥ चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि । तामापतन्तीं संवीक्ष्य बाणेनैकेन लीलया ॥ 47॥ सप्तधा कृतवानाशु सप्तभिस्तं जघान ह । दिव्यवर्षशतं चैव तद्युद्धं परमं तयोः ॥ 48॥ जातं विस्मयदं राजन् सर्वेषां तत्र चाश्रमे । तदाऽऽजगाम तरसा पीतवासाश्चतुर्भुजः ॥ 49॥ प्रह्लादस्याश्रमं तत्र जगाम च गदाधरः । चतुर्भुजो रमाकान्तो रथाङ्गदरपद्मभृत् ॥ 50॥ दृष्ट्वा तमागतं तत्र हिरण्यकशिपोः सुतः । प्रणम्य परया भक्त्या प्राञ्जलिः प्रत्युवाच ह ॥ 51॥ प्रह्लाद उवाच । देवदेव जगनाथ भक्तवत्सल माधव । कथं न जितवानाजावहमेतौ तपस्विनौ । सङ्ग्रामस्तु मया देव कृतः पूर्णं शतं समाः ॥ 52॥ सुराणां न जितौ कस्मादिति मे विस्मयो महान् । विष्णुरुवाच । सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष ॥ 53॥ तापसौ न जितात्मानौ नरनारायणौ जितौ । गच्छ त्वं वितलं राजन् कुरु भक्तिं ममाचलाम् ॥ 54॥ नाभ्यां कुरु विरोधं त्वं तापसाभ्यां महामते । व्यास उवाच । इत्याज्ञप्तो दैत्यराजो निर्ययावसुरैः सह ॥ 55॥ नरनारायणौ भूयस्तपोयुक्तौ बभूवतुः ॥ 56॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनं नाम नवमोऽध्यायः ॥ 4\.9॥ \section{4\.10 दशमोऽध्यायः | भृगुशापकारणवर्णनम् |} जनमेजय उवाच । सन्देहोऽयं महानत्र पाराशर्य कथानके । नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ ॥ 1॥ तीर्थाश्रयौ सत्त्वयुक्तौ वन्याशनपरौ सदा । धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ ॥ 2॥ कथं रागसमायुक्तौ जातौ युद्धे परस्परम् । सङ्ग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम् ॥ 3॥ प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल । हित्वा शान्तिसुखं युद्धं कृतवन्तौ कथं मुनी ॥ 4॥ कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी । कथयस्व महाभाग कारणं विग्रहस्य वै ॥ 5॥ (कामिनी कनकं कार्यं कारणं विग्रहस्य वै)॥ युद्धबुद्धिः कथं जाता तयोश्च तद्विरक्तयोः । तथाविधं तपस्तप्तं ताभ्याञ्च केन हेतुना ॥ 6॥ मोहार्थं सुखभोगार्थं स्वर्गार्थं वा परन्तप । कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम् ॥ 7॥ मुनिभ्यां शान्तचित्ताभ्यां प्राप्तं किं फलमद्भुतम् । तपसा पीडितो देहः सङ्ग्रामेण पुनः पुनः ॥ 8॥ दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ । न राज्यार्थे धने वापि न दारेषु गृहेषु च ॥ 9॥ किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना । निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम् ॥ 10॥ दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् । सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा ॥ 11॥ न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी । धर्मपुत्रौ हरेरंशौ सर्वज्ञौ सर्वभूषितौ ॥ 12॥ कृतवन्तौ कथं युद्धं दुःखं धर्मविनाशकम् । त्यक्त्वा तपः समाधीतं सुखारामं महत्फलम् ॥ 13॥ संयुगं दारुणं कृष्ण नैव मूर्खोऽपि वाञ्छति । श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः ॥ 14॥ अहङ्कारभवात्पापात्पातितः पृथिवीतले । यज्ञकृद्दानकर्ता च धार्मिकः पृथिवीपतिः ॥ 15॥ शब्दोच्चारणमात्रेण पातितो वज्रपाणिना । अहङ्कारमृते युद्धं न भवत्येव निश्चयः ॥ 16॥ किं फलं तस्य युद्धस्य मुनेः पुण्यविनाशनम् । व्यास उवाच । राजन् संसारमूलं हि त्रिविधः परिकीर्तितः ॥ 17॥ अहङ्कारस्तु सर्वज्ञैर्मुनिभिर्धर्मनिश्चये । स कथं मुनिना त्यक्तुं योग्यो देहभृता किल ॥ 18॥ कारणेन विना कार्यं न भवत्येव निश्चयः । तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवन्ति ते ॥ 19॥ राजसाद्वा महाभाग तामसात्कलहस्तथा । क्रिया स्वल्पापि राजेन्द्र नाहङ्कारं विना क्वचित् ॥ 20॥ शुभा वाप्यशुभा वापि प्रभवत्यपि निश्चयः । अहङ्काराद् बन्धकारी नान्योऽस्ति जगतीतले ॥ 21॥ येनेदं रचितं विश्वं कथं तद्रहितं भवेत् । ब्रह्मा रुद्रस्तथा विष्णुरहङ्कारयुतास्त्वमी ॥ 22॥ अन्येषां चैव का वार्ता मुनीनां वसुधाधिप । अहङ्कारावृतं विश्वं भ्रमतीदं चराचरम् ॥ 23॥ पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् । देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते ॥ 24॥ रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् । विष्णोरप्यवताराणां सङ्ख्यां जानाति कः पुमान् ॥ 25॥ विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु । नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः ॥ 26॥ कामठं सौकरं चैव नारसिंहञ्च वामनम् । युगे युगे जगन्नाथो वासुदेवो जनार्दनः ॥ 27॥ अवतारानसङ्ख्यातान्करोति विधियन्त्रितः । वैवस्वते महाराज सप्तमे भगवान्हरिः ॥ 28॥ मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः । भृगुशापान्महाराज विष्णुर्देववरः प्रभुः ॥ 29॥ अवताराननेकांस्तु कृतवानखिलेश्वरः । राजोवाच । सन्देहोऽयं महाभाग हृदये मम जायते ॥ 30॥ भृगुणा भगवान्विष्णुः कथं शप्तः पितामह । हरिणा च मुनेस्तस्य विप्रियं किं कृतं मुने ॥ 31॥ यद्रोषाद् भृगुणा शप्तो विष्णुर्देवनमस्कृतः । व्यास उवाच । शृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम् ॥ 32॥ पुरा कश्यपदायादो हिरण्यकशिपुर्नृपः । यदा तदा सुरैः सार्धं कृतं सङ्ख्यं परस्परम् ॥ 33॥ कृते सङ्ख्ये जगत्सर्वं व्याकुलं समजायत । हते तस्मिन्नृपे राजा प्रह्लादः समजायत ॥ 34॥ देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः । सङ्ग्रामो ह्यभवद् घोरः शक्रप्रह्लादयोस्तदा ॥ 35॥ पूर्णं वर्षशतं राजँल्लोकविस्मयकारकम् । देवैर्युद्धं कृतं चोग्रं प्रह्रादस्तु पराजितः ॥ 36॥ निर्वेदं परमं प्राप्तो ज्ञात्वा धर्मं सनातनम् । विरोचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप ॥ 37॥ जगाम स तपस्तप्तुं पर्वते गन्धमादने । प्राप्य राज्यं बलिः श्रीमान्सुरैर्वैरं चकार ह ॥ 38॥ यतः परस्परं युद्धं जातं परमदारुणम् । ततः सुरैर्जिता दैत्या इन्द्रेणामिततेजसा ॥ 39॥ विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप । ततः पराजिता दैत्याः काव्यस्य शरणं गताः ॥ 40॥ किं त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् । स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् ॥ 41॥ यदि त्वं न सहायोऽसि त्रातुं मन्त्रविदुत्तम । व्यास उवाच । इत्युक्तः सोऽब्रवीद्दैत्यान्काव्यः कारुणिको मुनिः ॥ 42॥ मा भैष्ट धारयिष्यामि तेजसा स्वेन भोऽसुराः । मन्त्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि ॥ 43॥ करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः । व्यास उवाच । ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात् ॥ 44॥ देवैः श्रुतस्तु वृत्तान्तः सर्वैश्चारमुखात्किल । तत्र सम्मन्त्र्य ते देवाः शक्रेण च परस्परम् ॥ 45॥ मन्त्रं चक्रुः सुसंविग्नाः काव्यमन्त्रप्रभावतः । योद्धुं गच्छामहे तूर्णं यावन्न च्यावयन्ति वै ॥ 46॥ प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे । दैत्याञ्जग्मुस्ततो देवाः संरुष्टाः शस्त्रपाणयः ॥ 47॥ जग्मुस्तान्विष्णुसहिता दानवान् हरिणोदिताः । वध्यमानास्तु ते दैत्याः सन्त्रस्ता भयपीडिताः ॥ 48॥ काव्यस्य शरणं जग्मू रक्ष रक्षेति चाब्रुवन् । ताञ्छुक्रः पीडितान्दृष्ट्वा देवैर्दैत्यान्महाबलान् ॥ 49॥ मा भैष्टेति वचः प्राह मन्त्रौषधिबलाद्विभुः । दृष्ट्वा काव्यं सुराः सर्वे त्यक्त्वा तान्प्रययुः किल ॥ 50॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे भृगुशापकारणवर्णनं नाम दशमोऽध्यायः ॥ 4\.10॥ \section{4\.11 एकादशोऽध्यायः । शुक्रमातुर्वधवर्णनम् |} व्यास उवाच । तथा गतेषु देवेषु काव्यस्तान्प्रत्युवाच ह । ब्रह्मणा पूर्वमुक्तं यच्छ्रुणुध्वं दानवोत्तमाः ॥ 1॥ विष्णुर्दैत्यवधे युक्तो हनिष्यति जनार्दनः । वाराहरूपं संस्थाय हिरण्याक्षो यथा हतः ॥ 2॥ यथा नृसिंहरूपेण हिरण्यकशिपुर्हतः । तथा सर्वान्कृतोत्साहो हनिष्यति न चान्यथा ॥ 3॥ न मे मन्त्रबलं सम्यक्प्रतिभाति यथा हरिम् । जेतुं यूयं समर्थाः स्थ मया त्राताः सुरानथ ॥ 4॥ तस्मात्कालं प्रतीक्षध्वं कियन्तं दानवोत्तमाः । अहमद्य महादेवं मन्त्रार्थं प्रव्रजामि वै ॥ 5॥ प्राप्य मन्त्रान्महादेवादागमिष्यामि साम्प्रतम् । युष्मभ्यं तान्प्रदास्यामि यथार्थं दानवोत्तमाः ॥ 6॥ दैत्या ऊचुः । पराजिताः कथं स्थातुं पृथिव्यां मुनिसत्तम । शक्ता भवामोऽप्यबलास्तावत्कालं प्रतीक्षितुम् ॥ 7॥ निहता बलिनः सर्वे केचिच्छिष्टाश्च दानवाः । नाद्य युक्ताश्च सङ्ग्रामे स्थातुमेवं सुखावहाः ॥ 8॥ शुक्र उवाच । यावदहं मन्त्रविद्यामानयिष्यामि शङ्करात् । तावद्भवद्भिः स्थातव्यं तपोयुक्तैः शमान्वितैः ॥ 9॥ सामदानादयः प्रोक्ता विद्वद्भिः समयोचिताः । देशं कालं बलं वीरैर्ज्ञात्वा शक्तिं बलं बुधैः ॥ 10॥ सेवाथ समये कार्या शत्रूणां शुभकाम्यया । स्वशक्त्युपचये काले हन्तव्यास्ते मनीषिभिः ॥ 11॥ तदद्य विनयं कृत्वा सामपूर्वं छलेन वै । तिष्ठध्वं स्वनिकेतेषु मदागमनकाङ्क्षया ॥ 12॥ प्राप्य मन्त्रान्महादेवादागमिष्यामि दानवाः । युध्यामहे पुनर्देवान्मान्त्रमास्थाय वै बलम् ॥ 13॥ इत्युक्त्वाथ भृगुस्तेभ्यो जगाम कृतनिश्चयः । महादेवं महाराज मन्त्रार्थं मुनिसत्तमः ॥ 14॥ दानवाः प्रेषयामासुः प्रह्लादं सुरसन्निधौ । सत्यवादिनमव्यग्रं सुराणां प्रत्ययप्रदम् ॥ 15॥ प्रह्लादस्तु सुरान्प्राह प्रश्रयावनतो नृपः । असुरैः सहितस्तत्र वचनं नम्रतायुतम् ॥ 16॥ न्यस्तशस्त्रा वयं सर्वे निःसन्नाहास्तथैव च । देवास्तपश्चरिष्यामः संवृता वल्कलैर्युताः ॥ 17॥ प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् । ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते ॥ 18॥ न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः । विश्रब्धाः स्वगृहान्गत्वा क्रीडासक्ताः सुसंस्थिताः ॥ 19॥ दैत्या दम्भं समालम्ब्य तापसास्तपिसंयुताः । कश्यपस्याश्रमे वासं चक्रुः काव्यागमेच्छया ॥ 20॥ काव्यो गत्वाथ कैलासं महादेवं प्रणम्य च । उवाच विभुना पृष्टः किं ते कार्यमिति प्रभुः ॥ 21॥ मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराजयाय देवानामसुराणां जयाय च ॥ 22॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य सर्वज्ञः शङ्करः शिवः । चिन्तयामास मनसा किं कर्तव्यमतः परम् ॥ 23॥ सुरेषु द्रोहबुद्ध्यासौ मन्त्रार्थमिह साम्प्रतम् । प्राप्तः काव्यो गुरुस्तेषां दैत्यानां विजयाय च ॥ 24॥ रक्षणीया मया देवा इति सञ्चिन्त्य शङ्करः । दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः ॥ 25॥ पूर्णं वर्षसहस्रं तु कणधूममवाक्छिराः । यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥ 26॥ इत्युक्तोऽसौ प्रणम्येशं बाढमित्यब्रवीद्वचः । व्रतं चराम्यहं देव त्वयाज्ञप्तः सुरेश्वर ॥ 27॥ व्यास उवाच । इत्युक्त्वा शङ्करं काव्यश्चकार व्रतमुत्तमम् । धूमपानरतः शान्तो मन्त्रार्थं कृतनिश्चयः ॥ 28॥ ततो देवाः परिज्ञाय काव्यं व्रतरतं तदा । दैत्यान्दम्भरतांश्चैव बभूवुर्मन्त्रतत्पराः ॥ 29॥ विचार्य मनसा सर्वे सङ्ग्रामायोद्यता नृप । ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः ॥ 30॥ तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा । आसंस्ते भयसंविग्ना दैत्या देवान्समन्ततः ॥ 31॥ उत्पेतुः सहसा ते वै सन्नद्धान्भयकर्शिताः । अब्रुवन्वचनं तथ्यं ते देवान्वलदर्पितान् ॥ 32॥ न्यस्तशस्त्रे भयवति आचार्ये व्रतमास्थिते । दत्त्वाभयं पुरा देवाः सम्प्राप्ता नो जिघांसया ॥ 33॥ सत्यं वः क्व गतं देवा धर्मश्च श्रुतिनोदितः । न्यस्तशस्त्रा न हन्तव्या भीताश्च शरणं गताः ॥ 34॥ देवा ऊचुः । भवद्भिः प्रेषितः काव्यो मन्त्रार्थं कुहकेन च । तपो ज्ञातं हि युष्माकं तेन युध्याम एव हि ॥ 35॥ सज्जा भवन्तु युद्धाय संरब्धाः शस्त्रपाणयः । शत्रुश्छिद्रेण हन्तव्य एष धर्मः सनातनः ॥ 36॥ व्यास उवाच । तच्छ्रुत्वा वचनं दैत्या विचार्य च परस्परम् । पलायनपराः सर्वे निर्गता भयविह्वलाः ॥ 37॥ शरणं दानवा जग्मुर्भीतास्ते काव्यमातरम् । दृष्ट्वा तानतिसन्तप्तानभयं च ददावथ ॥ 38॥ काव्यमातोवाच । न भेतव्यं न भेतव्यं भयं त्यजत दानवाः । मत्सन्निधौ वर्तमानान्न भीर्भवितुमर्हति ॥ 39॥ तच्छ्रुत्वा वचनं दैत्याः स्थितास्तत्र गतव्यथाः । निरायुधा ह्यसम्भ्रान्तास्तत्राश्रमवरेऽसुराः ॥ 40॥ देवास्तान्विद्रुतान्वीक्ष्य दानवास्ते पदानुगाः । अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ॥ 41॥ तत्रागताः सुराः सर्वे हन्तुं दैत्यान्समुद्यताः । वारिताः काव्यमात्रापि जघ्नुस्तानाश्रमस्थितान् ॥ 42॥ हन्यमानान्सुरैर्दृष्ट्वा काव्यमातातिवेपिता । उवाच सर्वान्सनिद्रांस्तपसा वै करोम्यहम् ॥ 43॥ इत्युक्त्वा प्रेरिता निद्रा तानागत्य पपात च । सेन्द्रा निद्रावशं याता देवा मूकवदास्थिताः ॥ 44॥ इन्द्रं निद्राजितं दृष्ट्वा दीनं विष्णुरभाषत । मां त्वं प्रविश भद्रं ते नये त्वां च सुरोत्तम ॥ 45॥ एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः । निर्भयो गतनिद्रश्च बभूव हरिरक्षितः ॥ 46॥ रक्षितं हरिणा दृष्ट्वा शक्रं तत्र गतव्यथम् । काव्यमाता ततः क्रुद्धा वचनं चेदमब्रवीत् ॥ 47॥ मघवंस्त्वां भक्षयामि सविष्णुं वै तपोबलात् । पश्यतां सर्वदेवानामीदृशं मे तपोबलम् ॥ 48॥ व्यास उवाच । इत्युक्तौ तु तया देवौ विष्ण्विन्द्रौ योगविद्यया । अभिभूतौ महात्मानौ स्तब्धौ तौ सम्बभूवतुः ॥ 49॥ विस्मितास्तु तदा देवा दृष्ट्वा तावतिबाधितौ । चक्रुः किलकिलाशब्दं ततस्ते दीनमानसाः ॥ 50॥ क्रोशमानान्सुरान्दृष्ट्वा विष्णुं प्राह शचीपतिः । विशेषेणाभिभूतोऽस्मि त्वत्तोऽहं मधुसूदन ॥ 51॥ जह्येनां तरसा विष्णो यावन्नौ न दहेत्प्रभो । तपसा दर्पितां दुष्टां मा विचारय माधव ॥ 52॥ इत्युक्तो भगवान्विष्णुः शक्रेण प्रथितेन च । चक्रं सस्मार तरसा घृणां त्यक्त्वाथ माधवः ॥ 53॥ स्मृतमात्रं तु सम्प्राप्तं चक्रं विष्णुवशानुगम् । दधार च करे क्रुद्धो वधार्थं शक्रनोदितः ॥ 54॥ गृहीत्वा तत्करे चक्रं शिरश्चिच्छेद रंहसा । हतां दृष्ट्वा तु तां शक्रो मुदितश्चाभवत्तदा ॥ 55॥ देवाश्चातीव सन्तुष्टा हरिं जय जयेति च । तुष्टुवुर्मुदिताः सर्वे सञ्जाता विगतज्वराः ॥ 56॥ इन्द्रविष्णू तु सञ्जातौ तत्क्षणाद्धृदयव्यथौ । स्त्रीवधाच्छङ्कमानौ तु भृगोः शापं दुरत्ययम् ॥ 57॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्रमातुर्वधवर्णनं नामेकादशोऽध्यायः ॥ 4\.11॥ \section{4\.12 द्वादशोऽध्यायः । जयन्त्या शुक्रसहवासवर्णनम् |} व्यास उवाच । तं दृष्ट्वा तु वधं घोरं चुक्रोध भगवान्भृगुः । वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम् ॥ 1॥ भृगुरुवाच । अकृत्यं ते कृतं विष्णो जानन्पापं महामते । वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः ॥ 2॥ आख्यातस्त्वं सत्त्वगुणः स्मृतो ब्रह्मा च राजसः । तथासौ तामसः शम्भुर्विपरीतं कथं स्मृतम् ॥ 3॥ तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् । अवध्या स्त्री त्वया विष्णो हता कस्मान्निरागसा ॥ 4॥ शपामि त्वां दुराचारं किमन्यत्प्रकरोमि ते । विधुरोऽहं कृतः पाप त्वयाहं शक्रकारणात् ॥ 5॥ न शपेऽहं तथा शक्रं शपे त्वां मधुसूदन । सदा छलपरोऽसि त्वं कीटयोनिर्दुराशयः ॥ 6॥ ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल । तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन ॥ 7॥ अवतारा मृत्युलोके सन्तु मच्छापसम्भवाः । प्रायो गर्भभवं दुःखं भुङ्क्ष्व पापाज्जनार्दन ॥ 8॥ व्यास उवाच । ततस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः । लोकस्य च हितार्थाय जायते मानुषेष्विह ॥ 9॥ राजोवाच । भूगुभार्या हता तत्र चक्रेणामिततेजसा । गार्हस्थ्यञ्च पुनस्तस्य कथं जातं महात्मनः ॥ 10॥ व्यास उवाच । इति शप्त्वा हरिं रोषात्तदादाय शिरस्त्वरन् । काये संयोज्य तरसा भृगुः प्रोवाच कार्यवित् ॥ 11॥ अद्य त्वां विष्णुना देवि हतां सञ्जीवयाम्यहम् । यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा ॥ 12॥ तेन सत्येन जीवेत यदि सत्यं ब्रवीम्यहम् । पश्यन्तु देवताः सर्वा मम तेजोबलं महत् ॥ 13॥ अद्भिस्त्वां प्रोक्ष्य शीताभिर्जीवयामि तपोबलात् । सत्यं शौचं तथा वेदा यदि मे तपसो बलम् ॥ 14॥ व्यास उवाच । अद्भिः सम्प्रोक्षिता देवी सद्यः सञ्जीविता तदा । उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता ॥ 15॥ ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम् ॥ 16॥ एवं सञ्चीविता तेन भृगुणा वरवर्णिनी । विस्मयं परमं जग्मुर्देवाः सेन्द्रा विलोक्य तत् ॥ 17॥ इन्द्रः सुरानथोवाच मुनिना जीविता सती । काव्यस्तप्त्वा तपो घोरं किं करिष्यति मन्त्रवित् ॥ 18॥ व्यास उवाच । गता निद्रा सुरेन्द्रस्य देहेऽक्षेममभून्नृप । स्मृत्वा काव्यस्य वृत्तान्तं मन्त्रार्थमतिदारुणम् ॥ 19॥ विमृश्य मनसा शक्रो जयन्तीं स्वसुतां तदा । उवाच कन्यां चार्वङ्गीं स्मितपूर्वमिदं वचः ॥ 20॥ गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने । समाराधय तन्वङ्गि मत्कृते तं वशं कुरु ॥ 21॥ उपचारैर्मुनिं तैस्तैः समाराध्य मनःप्रियैः । भयं मे तरसा गत्वा हर तत्र वराश्रमे ॥ 22| सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा । तमपश्यद्विशालाक्षी पिबन्तं धूममाश्रमे ॥ 23॥ तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा । कदलीदलमादाय वीजयामास तं मुनिम् ॥ 24॥ निर्मलं शीतलं वारि समानीय सुवासितम् । पानाय कल्पयामास भक्त्या परमया लघु ॥ 25॥ छायां वस्त्रातपत्रेण भास्करे मध्यगे सति । रचयामास तन्वङ्गी स्वयं धर्मे स्थिता सती ॥ 26॥ फलान्यानीय दिव्यानि पक्वानि मधुराणि च । मुमोचाग्रे मुनेस्तस्य भक्षार्थं विहितानि च ॥ 27॥ कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः । दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्धये ॥ 28॥ निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् । तस्मिन्मुनौ चादरस्था चकार व्यजनं शनैः ॥ 29॥ हावभावादिकं किञ्चिद्विकारजननं च तत् । न चकार जयन्ती सा शापभीता मुनेस्तदा ॥ 30॥ स्तुतिं चकार तन्वङ्गी गीर्भिस्तस्य महात्मनः । सुभाषिण्यनुकूलाभिः प्रीतिकर्त्रीभिरप्युत ॥ 31॥ प्रबुद्धे जलमादाय दधाराचमनाय च । मनोऽनुकूलं सततं कुर्वन्ती व्यचरत्तदा ॥ 32॥ इन्द्रोऽपि सेवकांस्तत्र प्रेषयामास चातुरः । प्रवृत्तिं ज्ञातुकामो वै मुनेस्तस्य जितात्मनः ॥ 33॥ एवं बहूनि वर्षाणि परिचर्यापराभवत् । निर्विकारा जितक्रोधा ब्रह्मचर्यपरा सती ॥ 34॥ पूर्णे वर्षसहस्रे तु परितुष्टो महेश्वरः । वरेण छन्दयामास काव्यं प्रीतमना हरः ॥ 35॥ ईश्वर उवाच । यच्च किञ्चिदपि ब्रह्मन्विद्यते भृगुनन्दन । प्रतिपश्यसि यत्सर्वं यच्च वाच्यं न कस्यचित् ॥ 36॥ सर्वाभिभावकत्वेन भविष्यसि न संशयः । अवध्यः सर्वभूतानां प्रजेशश्च द्विजोत्तमः ॥ 37॥ व्यास उवाच । एवं दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत । काव्यस्तामथ संवीक्ष्य जयन्तीं वाक्यमब्रवीत् ॥ 38॥ कासि कस्यासि सुश्रोणि ब्रूहि किं ते चिकीर्षितम् । किमर्थमिह सम्प्राप्ता कार्यं वद वरोरु मे ॥ 39॥ किं वाञ्छसि करोम्यद्य दुष्करं चेत्सुलोचने । प्रीतोऽस्मि त्वत्कृतेनाद्य वरं वरय सुव्रते ॥ 40॥ ततः सा तु मुनिं प्राह जयन्ती मुदितानना । चिकीर्षितं मे भगवंस्तपसा ज्ञातुमर्हसि ॥ 41॥ शुक्र उवाच । ज्ञातं मया तथापि त्वं ब्रूहि यन्मनसेप्सितम् । करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया ॥ 42॥ जयन्त्युवाच । शक्रस्याहं सुता ब्रह्मन् पित्रा तुभ्यं समर्पिता । जयन्ती नामतश्चाहं जयन्तावरजा मुने ॥ 43॥ सकामास्मि त्वयि विभो वाञ्छितं कुरु मेऽधुना । रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम् ॥ 44॥ शुक्र उवाच । मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि । सर्वैर्भूतैरदृश्या च रमस्वेह यदृच्छया ॥ 45॥ व्यास उवाच । एवमुक्त्वा गृहं गत्वा जयन्त्याः पाणिमुद्वहन् । तया सहावसद्देव्या दशवर्षाणि भार्गवः ॥ 46॥ अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः । दैत्यास्तमागतं श्रुत्वा कृतार्थं मन्त्रसंयुतम् ॥ 47॥ अभिजग्मुर्गृहे तस्य मुदितास्ते दिदृक्षवः । नापश्यन् रममाणं ते जयन्त्या सह संयुतम् ॥ 48॥ तदा विमनसः सर्वे जाता भग्नोद्यमाश्च ते । चिन्तापरातिदीनाश्च वीक्षमाणाः पुनः पुनः ॥ 49॥ अदृष्ट्वा तं तु संवृत्तं प्रतिजग्मुर्यथागतम् । स्वगृहान्दैत्यवर्यास्ते चिन्ताविष्टा भयातुराः ॥ 50॥ रममाणं तथा ज्ञात्वा शक्रः प्रोवाच तं गुरुम् । बृहस्पतिं महाभाग किं कर्तव्यमितः परम् ॥ 51॥ गच्छाद्य दानवान्ब्रह्मन्मायया त्वं प्रलोभय । अस्माकं कुरु कार्यं त्वं बुद्ध्या सञ्चिन्त्य मानद ॥ 52॥ तच्छ्रुत्वा वचनं काव्यं रममाणं सुसंवृतम् । ज्ञात्वा तद्रूपमास्थाय दैत्यान्मति ययौ गुरुः ॥ 53॥ गत्वा तत्रातिभक्त्यासौ दानवान्समुपाह्वयत् । आगतास्तेऽसुराः सर्वे ददृशुः काव्यमग्रतः ॥ 54॥ प्रणम्य संस्थिताः सर्वे काव्यं मत्वातिमोहिताः । न विदुस्ते गुरोर्मायां काव्यरूपविभाविनीम् ॥ 55॥ तानुवाच गुरुः काव्यरूपः प्रच्छन्नमायया । स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय वै ॥ 56॥ अहं वो बोधयिष्यामि विद्यां प्राप्ताममायया । तपसा तोषितः शम्भुर्युष्मत्कल्याणहेतवे ॥ 57॥ तच्छ्रुत्वा प्रीतमनसो जातास्ते दानवोत्तमाः । कृतकार्यं गुरुं मत्वा जहृषुस्ते विमोहिताः ॥ 58॥ प्रणेमुस्ते मुदा युक्ता निरातङ्का गतव्यथाः । देवेभ्यश्च भयं त्यक्त्वा तस्थुः सर्वे निरामयाः ॥ 59॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे जयन्त्या शुक्रसहवासवर्णनं नाम द्वादशोऽध्यायः ॥ 4\.12॥ \section{4\.13 त्रयोदशोऽध्यायः । शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम् |} राजोवाच । किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता । छलेनैव हि दैत्यानां पौरोहित्येन धीमता ॥ 1॥ गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा । सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः ॥ 2॥ धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् । कथितं मुनिभिर्येन परमात्मापि लभ्यते ॥ 3॥ वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति । कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी ॥ 4॥ आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न । तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने ॥ 5॥ शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् । छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम् ॥ 6॥ देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल ॥ 7॥ अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि । तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः ॥ 8॥ क्व स्थितिस्तस्य धर्मस्य सन्देहोऽयं ममात्मनः । का गतिः सर्वजन्तूनां मिथ्याभूते जगत्त्रये ॥ 9॥ हरिर्ब्रह्मा शचीकान्तस्तथान्ये सुरसत्तमाः । सर्वे छलविधौ दक्षा मनुष्याणाञ्च का कथा ॥ 10॥ कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः । छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः ॥ 11॥ वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा । एते पापरताः कात्र गतिर्धर्मस्य मानद ॥ 12॥ इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः । आर्यत्वं भुवनेष्वेषु स्थितं कुत्र मुने वद ॥ 13॥ वचनं कस्य मन्तव्यमुपदेशधियानघ । सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तदा ॥ 14॥ व्यास उवाच । किं विष्णुः किं शिवो ब्रह्मा मघवा किं बृहस्पतिः । देहवान् प्रभवत्येव विकारैः संयुतस्तदा ॥ 15॥ रागी विष्णुः शिवो रागी ब्रह्मापि रागसंयुतः । (रागवान्किमकृत्यं वै न करोति नराधिप)॥ रागवानपि चातुर्याद्विदेह इव लक्ष्यते ॥ 16॥ सम्प्राप्ते सङ्कटे सोऽपि गुणैः सम्बाध्यते किल । कारणाद्रहितं कार्यं कथं भवितुमर्हति ॥ 17॥ ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम् । पञ्चविंशत्समुद्भूता देहास्तेषां न चान्यथा ॥ 18॥ काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप । परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च ॥ 19॥ विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते । कामः क्रोधस्तथा लोभद्रोहाहङ्कारमत्सराः ॥ 20॥ देहवान्कः परित्यक्तुमीशो भवति तान्पुनः । संसारोऽयं महाराज सदैवैवंविधः स्मृतः ॥ 21॥ नान्यथा प्रभवत्येव शुभाशुभमयः किल । कदाचिद्भगवान्विष्णुस्तपश्चरति दारुणम् ॥ 22॥ कदाचिद्विविधान्यज्ञान्वितनोति सुराधिपः । कदाचित्तु रमारङ्गरञ्जितः परमेश्वरः ॥ 23॥ रमते किल वैकुण्ठे तद्वशस्तरुणो विभुः । कदाचिद्दानवैः सार्धं युद्धं परमदारुणम् ॥ 24॥ करोति करुणासिन्धुस्तद्बाणापीडितो भृशम् । कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम् ॥ 25॥ सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः । शेषे शेते कदाचिद्वै योगनिद्रासमावृतः ॥ 26॥ काले जागर्ति विश्वात्मा स्वभावप्रतिबोधितः । शर्वो ब्रह्मा हरिश्चेति इन्द्राद्या ये सुरास्तथा ॥ 27॥ मुनयश्च विनिर्माणैः स्वायुषो विचरन्ति हि । निशावसाने सञ्जाते जगत्स्थावरजङ्गमम् ॥ 28॥ म्रियते नात्र सन्देहो नृप किञ्चित्कदापि च । स्वायुषोऽन्ते पद्यजाद्याः क्षयमृच्छन्ति पार्थिव ॥ 29॥ प्रभवन्ति पुनर्विष्णुहरशक्रादयः सुराः । तस्मात्कामादिकान्भावान्देहवान्प्रतिपद्यते ॥ 30॥ नात्र ते विस्मयः कार्यः कदाचिदपि पार्थिव । संसारोऽयं तु सन्दिग्धः कामक्रोधादिभिर्नृप ॥ 31॥ दुर्लभस्तद्विनिर्मुक्तः पुरुषः परमार्थवित् । यो बिभेतीह संसारे स दारान्न करोत्यपि ॥ 32॥ विमुक्तः सर्वसङ्गेभ्यो विचरत्यविशङ्कितः । तस्माद्बृहस्पतेर्भार्या शशिना लम्भिता पुनः ॥ 33॥ गुरूणा लम्भिता भार्या तथा भ्रातुर्यवीयसः । एवं संसारचक्रेऽस्मिन् रागलोभादिभिर्वृतः ॥ 34॥ गार्हस्थ्यञ्च समास्थाय कथं मुक्तो भवेन्नरः । तस्मात्सर्वप्रयत्नेन हित्वा संसारसारताम् ॥ 35॥ आराधयेन्महेशानीं सच्चिदानन्दरूपिणीम् । तन्मायागुणतश्छन्नं जगदेतच्चराचरम् ॥ 36॥ भ्रमत्युन्मत्तवत्सर्वं मदिरामत्तवन्नृप । तस्या आराधनेनैव गुणान्सर्वान्विमृद्य च ॥ 37॥ मुक्तिं भजेत मतिमान्नान्यः पन्थास्त्वितः परः । आराधिता महेशानी न यावत्कुरुते कृपाम् ॥ 38॥ तावद्भवेत्सुखं कस्मात्कोऽन्योऽस्ति दयया युतः । करुणासागरामेतां भजेत्तस्मादमायया ॥ 39॥ यस्यास्तु भजनेनैव जीवन्मुक्तत्वमश्नुते । मानुष्यं दुर्लभं प्राप्य सेविता न महेश्वरी ॥ 40॥ निःश्रेणिकाग्रात्पतिता अध इत्येव विद्महे । अहङ्कारावृतं विश्वं गुणत्रयसमन्वितम् ॥ 41॥ असत्येनापि सम्बद्धं मुच्यते कथमन्यथा । हित्वा सर्वं ततः सर्वेः संसेव्या भुवनेश्वरी ॥ 42॥ राजोवाच । किं कृतं गुरूणा तत्र काव्यरूपधरेण च । कदा शुक्रः समायातस्तन्मे ब्रूहि पितामह ॥ 43॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि यत्कृतं गुरुणा तदा । कृत्वा काव्यस्वरूपञ्च प्रच्छन्नेन महात्मना ॥ 44॥ गुरुणा बोधिता दैत्या मत्वा काव्यं स्वकं गुरुम् । विश्वासं परमं कृत्वा बभूवुस्तन्मयास्तदा ॥ 45॥ विद्यार्थं शरणं प्राप्ता भृगुं मत्वातिमोहिताः । गुरुणा विप्रलब्धास्ते लोभात्को वा न मुह्यति ॥ 46॥ दशवर्षात्मके काले सम्पूर्णसमये तदा । जयन्त्या सह क्रीडित्वा काव्यो याज्यानचिन्तयत् ॥ 47॥ आशया मम मार्गं ते पश्यन्तः संस्थिताः किल । गत्वा तान्वै प्रपश्येऽहं याज्यानतिभयातुरान् ॥ 48॥ मा देवेभ्यो भयं तेषां मद्भक्तानां भवेदिति । सञ्चिन्त्य बुद्धिमास्थाय जयन्तीं प्रत्युवाच ह ॥ 49॥ देवानेवोपसंयान्ति पुत्रा मे चारुलोचने । समयस्तेऽद्य सम्पूर्णो जातोऽयं दशवार्षिकः ॥ 50॥ तस्माद् गच्छाम्यहं देवि द्रष्टुं याज्यान्सुमध्यमे । पुनरेवागमिष्यामि तवान्तिकमनुद्रुतः ॥ 51॥ तथेति तमुवाचाथ जयन्ती धर्मवित्तमा । यथेष्टं गच्छ धर्मज्ञ न ते धर्मं विलोपये ॥ 52॥ तच्छ्रुत्वा वचनं काव्यो जगाम त्वरितस्ततः । अपश्यद्दानवानां च पार्श्वे वाचस्पतिं तदा ॥ 53॥ छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् । जैनं धर्मं कृतं स्वेन यज्ञनिन्दापरं तथा ॥ 54॥ भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् । अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः ॥ 55॥ द्विजैर्भोगरतैर्वेदे दर्शितं हिंसनं पशोः । जिह्वास्वादपरैः काममहिंसैव परा मता ॥ 56॥ एवंविधानि वाक्यानि वेदशास्त्रपराणि च । ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः ॥ 57॥ चिन्तयामास मनसा मम द्वेष्यो गुरुः किल । वञ्चिताः किल धूर्तेन याज्या मे नात्र संशयः ॥ 58॥ धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम् । गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना ॥ 59॥ प्रमाणं वचनं यस्य सोऽपि पाखण्डधारकः । गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः ॥ 60॥ किं किं न लभते लोभान्मलिनीकृतमानसः । अन्योऽपि गुरुरप्येवं जातः पाखण्डपण्डितः ॥ 61॥ शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः । वञ्जयत्यतिसम्मूढान्दैत्यान्याज्यान्ममाप्यसौ ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनं नाम त्रयोदशोऽध्यायः ॥ 4\.13॥ \section{4\.14 चतुर्दशोऽध्यायः । प्रह्लादेन शुक्रकोपसान्त्वनम् |} व्यास उवाच । इति सञ्चिन्त्य मनसा तानुवाच हसन्निव । वञ्चिता मत्स्वरूपेण दैत्याः किं गुरुणा किल ॥ 1॥ अहं काव्यो गुरुश्चायं देवकार्यप्रसाधकः । अनेन वञ्चिता यूयं मद्याज्या नात्र संशयः ॥ 2॥ मा श्रद्धध्वं वचोऽस्यार्या दाम्भिकोऽयं मदाकृतिः । अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम् ॥ 3॥ इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः । विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः ॥ 4॥ स तान्वीक्ष्य सुसम्भ्रान्तान्गुरुर्वाक्यमुवाच ह । गुरुर्वो वञ्चयत्येव मद्रूपोऽयं बृहस्पतिः ॥ 5॥ प्राप्तो वञ्चयितुं युष्मान्देवकार्यार्थसिद्धये । मा विश्वासं वचस्तस्य कुरुध्वं दैत्यसत्तमाः ॥ 6॥ प्राप्ता विद्या मया शम्भोर्युष्मानध्यापयामि ताम् । देवेभ्यो विजयं नूनं करिष्यामि न संशयः ॥ 7॥ इति श्रुत्वा गुरोर्वाक्यं काव्यरूपधरस्य ते । विश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात् ॥ 8॥ काव्येन बहुधा तत्र बोधिताः किल दानवाः । बुबुधुर्न गुरोर्मायामोहिताः कालपर्ययात् ॥ 9॥ एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् । अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः ॥ 10॥ दशवर्षाणि सततमयं नः शास्ति भार्गवः । गच्छ त्वं कुहको भासि नास्माकं गुरुरप्युत ॥ 11॥ इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः । जगृहुस्तं गुरुं प्रीत्या प्रणिपत्याभिवाद्य च ॥ 12॥ काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाथ शशाप च । दैत्यान्विबोधितान्मत्वा गुरुणा चातिवञ्जितान् ॥ 13॥ यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः । तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ ॥ 14॥ मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ । तदास्य कपटं सर्वं परिज्ञातं भविष्यति ॥ 15॥ व्यास उवाच । इत्युक्त्वासौ जगामाशु भार्गवः क्रोधसंयुतः । बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः ॥ 16॥ ततः शप्तान्गुरुर्ज्ञात्वा दैत्यांस्ताम्भार्गवेण हि । जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च ॥ 17॥ गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् । शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः किल ॥ 18॥ निराधाराः कृता नूनं यतध्वं सुरसत्तमाः । सङ्ग्रामार्थं महाभाग शापदग्धा मया कृताः ॥ 19॥ इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् । जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम् ॥ 20॥ सङ्ग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः । निर्ययुर्मिलिताः सर्वे दानवाभिमुखाः सुराः ॥ 21॥ सुरान्समुद्यतांज्ञात्वा कृतोद्योगान्महाबलान् । अन्तर्हितं गुरुं चैव बभूवुश्चिन्तयान्विताः ॥ 22॥ परस्परमथोचुस्ते मोहितास्तस्य मायया । सम्प्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः ॥ 23॥ वञ्चयित्वा गतः पापो गुरुः कपटपण्डितः । भ्रातृस्त्रीलम्भनः प्रायो मलिनोऽन्तर्बहिः शुचिः ॥ 24॥ किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् । कुर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम् ॥ 25॥ इति सञ्चिन्त्य ते सर्वे मिलिता भयकम्पिताः । प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः ॥ 26॥ प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा । भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः ॥ 27॥ मया प्रबोधिता यूयं मोहिता गुरुमायया । न गृहीतं वचो योग्यं तदा याज्या हितं शुचि ॥ 28॥ तदावगणितश्चाहं भवद्भिस्तद्वशं गतैः । प्राप्तं नूनं मदोन्मत्तैर्ममावमानजं फलम् ॥ 29॥ तत्र गच्छत सत्भ्रष्टा यत्रासौ कपटाकृतिः । वञ्चकः सुरकार्यार्थी नाहं तद्वद्धि वञ्चकः ॥ 30॥ व्यास उवाच । एवं ब्रुवन्तं शुक्रं तु वाक्यसन्दिग्धया गिरा । प्रह्लादस्तं तदोवाच गहीत्वा चरणौ ततः ॥ 31॥ प्रह्लाद उवाच । भार्गवाद्य समायातान्याज्यानस्मांस्तथातुरान् । त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितास्तनयान्हि नः ॥ 32॥ गते त्वयि तु मन्त्रार्थं शैलूषेण दुरात्मना । त्वद्वेषमधुरालापैर्वयं तेन प्रवञ्चिताः ॥ 33॥ अज्ञानकृतदोषेण नैव कुप्यति शान्तिमान् । सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि ॥ 34॥ ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते । ब्रुवन्ति मुनयः सर्वे क्षणकोपा हि साधवः ॥ 35॥ जलं स्वभावतः शीतं वह्न्यातपसमागमात् । भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति ॥ 36॥ क्रोथश्चाण्डालरूपो वै त्यक्तव्यः सर्वथा बुधैः । तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत ॥ 37॥ यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् । त्वया त्यक्ता महाभाग गमिष्यामो रसातलम् ॥ 38॥ व्यास उवाच । प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा । विलोक्य सुमना भूत्वा तानुवाच हसन्निव ॥ 39॥ न भेतव्यं न गन्तव्यं दानवा वा रसातलम् । रक्षयिष्यामि वो याज्यान्मन्त्रैरवितथैः किल ॥ 40॥ हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम् । वचनं मम धर्मज्ञाः श्रुतं यद् ब्रह्मणः पुरा ॥ 41॥ अवश्यम्भाविनो भावाः प्रभवन्ति शुभाशुभाः । दैवं न चान्यथा कर्तुं क्षमः कोऽपि धरातले ॥ 42॥ अद्य मन्दबला यूयं कालयोगादसंशयम् । देवैर्जिताः सकृच्चापि पातालं प्रतिपत्स्यथ ॥ 43॥ प्राप्तः पर्यायकालो व इति ब्रह्माभ्यभाषत । भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत् ॥ 44॥ युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि । दैवयोगाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्जितम् ॥ 45॥ सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति । पौत्रस्त्रैलोक्यविजयी राज्यं प्राप्स्यति ते बलिः ॥ 46॥ यदा वामनरूपेण हृतं देवेन विष्णुना । तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना ॥ 47॥ हृतं येन बले राज्यं देववाञ्छार्थसिद्धये । त्वमिन्द्रो भविता चाग्ने स्थिते सावर्णिके मनौ ॥ 48॥ भार्गव उवाच । इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद साम्प्रतम् । अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत् ॥ 49॥ एकदा वासवेनासौ बलिर्गर्दभरूपभाक् । शून्ये गृहे स्थितः कामं भयभीतः शतक्रतोः ॥ 50॥ पृष्टश्च बहुधा तेन वासवेन बलिस्तदा । किमर्थं गार्दभं रूपं कृतवान्दैत्यपुङ्गव ॥ 51॥ भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता । (न लज्जा खररूपेण तव राक्षससत्तम .)॥ तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा ॥ 52॥ प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो । यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः ॥ 53॥ तथाहं खररूपेण संस्थितः कालयोगतः । यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया ॥ 54॥ पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् । दैवाधीनस्य किं दुःखं किं सुखं पाकशासन ॥ 55॥ कालः करोति वै नूनं यदिच्छति यथा तथा । भार्गव उवाच । इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम् ॥ 56॥ प्रबोधं प्रापतुः कामं यथास्थानञ्च जग्मतुः । इत्येतत्ते समाख्याता मया दैवबलिष्ठता ॥ 57॥ दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ॥ 58॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादेन शुक्रकोपसान्त्वनं नाम चतुर्दशोऽध्यायः ॥ 4\.14॥ \section{4\.15 पञ्चदशोऽध्यायः । देवीकथनेन दानवानां रसातलं प्रति गमनम् |} व्यास उवाच । इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः । प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः ॥ 1॥ ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह । कृतेऽपि युद्धे न जयो भविष्यति कदाचन ॥ 2॥ तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः । सङ्ग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥ 3॥ निरुद्यमानां दैवं हि प्रधानमसुराधिप । केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ॥ 4॥ तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् । भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते ॥ 5॥ इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा । सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत् ॥ 6॥ तेऽपि तत्रासुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् । सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन् ॥ 7॥ सङ्ग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् । पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥ 8॥ वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः । जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ॥ 9॥ तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् । सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥ 10॥ इन्द्र उवाच । जय देवि महामाये शूलधारिणि चाम्बिके । शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे ॥ 11॥ नमस्ते भुवनेशानि शक्तिदर्शननायिके । दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥ 12॥ महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि । प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ॥ 13॥ पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि । आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥ 14॥ मातः प्रसीद सुमुखी भव हीनसत्त्वां\- स्त्रायस्व नो जननि दैत्यपराजितान् वै । त्वं देवि नः शरणदा भुवने प्रमाणा शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते ॥ 15॥ ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति दुःखान्विताविगतशोकभयास्तथान्ये । मोक्षार्थिनो विगतमानविमुक्तसङ्गाः संसारवारिधिजलं प्रतरन्ति सन्तः ॥ 16॥ त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमुदितार्तिहरप्रतापा । संहर्तुमेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः ॥ 17॥ ब्रह्मा हरश्च हरिदश्वरथो हरिश्च इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च । ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्च ॥ 18॥ धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः । ये भक्तिभावरहिता न कदापि दुःखा\- ॥ म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति ॥ 19॥ ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः । तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि ॥ 20॥ ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः । सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि ॥ 21॥ व्यास उवाच । एवं स्तुता मघवता देवी विश्वेश्वरी तदा । प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥ 22॥ शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना । रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा ॥ 23॥ तानुवाच सुरान्देवी प्रसन्नवदना गिरा । भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना ॥ 24॥ इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी । जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥ 25॥ प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् । ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥ 26॥ देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल । महिषान्तकरी नूनं चण्डमुण्डविनाशिनी ॥ 27॥ निहनिष्यति नः सर्वानम्बिका नात्र संशयः । वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ ॥ 28॥ एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह । योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः ॥ 29॥ नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः ॥ 30॥ तथा कुरु महाभाग यथा दुःखं न जायते । व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया ॥ 31॥ प्रह्लाद उवाच । स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम् ॥ 32॥ व्यास उवाच । इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् । तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा ॥ 33॥ मालासर्पवदाभाति यस्यां सर्वं चराचरम् । सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः ॥ 34॥ त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा । अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः ॥ 35॥ नमो देवि महामाये सर्वेषां जननी स्मृता । को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥ 36॥ मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च । तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना ॥ 37॥ यादृशास्तादृशा मातः सुतास्ते दानवाः किल । यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥ 38॥ तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत । नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः ॥ 39॥ धनदारादिभोगेषु वयं सक्ता दिवानिशम् । तथैव देवा देवेशि को भेदोऽसुरदेवयोः ॥ 40॥ तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल । कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना ॥ 41॥ न तथा विहितं मातस्त्वयि सर्वसमुद्भवे । साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥ 42॥ गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः । गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः ॥ 43॥ कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः । वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः ॥ 44॥ त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् । मन्यामहे विभेदेन नूनं युद्धदिदृक्षया ॥ 45॥ अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे । त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल ॥ 46॥ जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् । तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ॥ 47॥ एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके । स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः ॥ 48॥ देवासुरैरयं सिन्धुर्मथितः समये क्वचित् । विष्णुना विहितो भेदः सुधारत्नच्छलेन वै ॥ 49॥ त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः । तेन लक्ष्मीः स्वयं लोभाद् गृहीतामरसुन्दरी ॥ 50॥ ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् । उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया ॥ 51॥ अनयं तादृशं कृत्वा जाता देवास्तु साधवः । (अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणं .)॥ संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥ 52॥ नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् । क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता ॥ 53॥ कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् । तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥ 54॥ उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः । कर्ता भवति चेदस्मिन्संसारे वितते किल ॥ 55॥ विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः । वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥ 56॥ नैकवाक्यं वचस्तेषामपि वेदविदां पुनः । यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम् ॥ 57॥ निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति । शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ॥ 58॥ गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् । गुरुणानुजभार्या च भुक्ता गर्भवती बलात् ॥ 59॥ शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः । विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥ 60॥ अपराधं विना कामं तदा सत्त्ववताम्बिके । पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः ॥ 61॥ यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः । कृत्वाथ वामनं रूपं हरिणा छलवेदिना ॥ 62॥ वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल । तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः ॥ 63॥ वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः । एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥ 64॥ शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः । श्रीदेव्युवाच । सर्वे गच्छत पातालं तत्र वासं यथेप्सितम् ॥ 65॥ कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः । कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे ॥ 66॥ सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा । त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम् ॥ 67॥ कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि । तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम् ॥ 68॥ ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः । व्यास उवाच । तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम् ॥ 69॥ प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः । अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः ॥ 70॥ त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः । एतदाख्यानमखिलं यः शृणोति वदत्यथ ॥ 71॥ सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ 72॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवीकथनेन दानवानां रसातलं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ 4\.15॥ \section{4\.16 षोडशोऽध्यायः । हरेर्नानावतारवर्णनम् |} जनमेजय उवाच । भृगुशापान्मुनिश्रेष्ठ हरेरद्भुतकर्मणः । अवताराः कथं जाताः कस्मिन्मन्वन्तरे विभो ॥ 1॥ विस्तराद्वद धर्मज्ञ अवतारकथा हरेः । पापनाशकरीं ब्रह्मञ्छ्रुतां सर्वसुखावहाम् ॥ 2॥ व्यास उवाच । शृणु राजन् प्रवक्ष्यामि अवतारान् हरेर्यथा । यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप ॥ 3॥ येन रूपेण यत्कार्यं कृतं नारायणेन वै । तत्सर्वं नृप वक्ष्यामि सङ्क्षेपेण तवाधुना ॥ 4॥ धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसम्भवे । नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले ॥ 5॥ अथ वैवस्वताख्येऽस्मिन्द्वितीये तु युगे पुनः । दत्तात्रेयावतारोऽत्रेः पुत्रत्वमगमद्धरिः ॥ 6॥ ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः । पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः ॥ 7॥ अनसूयात्रिपत्नी च सतीनामुत्तमा सती । यया सम्प्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः ॥ 8॥ ब्रह्माभूत्सोमरूपस्तु दत्तात्रेयो हरिः स्वयम् । दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे ॥ 9॥ नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये । चतुर्थे तु युगे जातो द्विधारूपो मनोहरः ॥ 10॥ हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः । चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम् ॥ 11॥ बलेर्नियमनार्थाय श्रेष्ठे त्रेतायुगे तथा । चकार रूपं भगवान् वामनं कश्यपान्मुनेः ॥ 12॥ छलयित्वा मखे भूपं राज्यं तस्य जहार ह । पाताले स्थापयामास बलिं वामनरूपधृक् ॥ 13॥ युगे चैकोनविंशेऽथ त्रेताख्ये भगवान् हरिः । जमदग्निसुतो जातो रामो नाम महाबलः ॥ 14॥ क्षत्रियान्तकरः श्रीमान्सत्यवादी जितेन्द्रियः । दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने ॥ 15॥ यो वै परशुरामाख्यो हरेरद्भुतकर्मणः । अवतारस्तु राजेन्द्र कथितः पापनाशनः ॥ 16॥ त्रेतायुगे रघोर्वंशे रामो दशरथात्मजः । नरनारायणांशौ द्वौ जातौ भुवि महाबलौ ॥ 17॥ अष्टाविंशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ । धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि ॥ 18॥ कृतवन्तौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् । एवं युगे युगे राजन्नवतारा हरेः किल ॥ 19॥ भवन्ति बहवः कामं प्रकृतेरनुरूपतः । प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम् ॥ 20॥ यथेच्छति तथैवेयं भ्रामयत्यनिशं जगत् । पुरुषस्य प्रियार्थं सा रचयत्यखिलं जगत् ॥ 21॥ सृष्ट्वा पुरा हि भगवाञ्जगदेतच्चराचरम् । सर्वादिः सर्वगश्चासौ दुर्ज्ञेयः परमोऽव्ययः ॥ 22॥ निरालम्बो निराकारो निःस्पृहश्च परात्परः । उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा ॥ 23॥ उत्पत्तिकालयोगात्सा भिन्ना भाति शिवा तदा । सा विश्वं कुरुते कामं सा पालयति कामदा ॥ 24॥ कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी । तया युक्तोऽसृज द्ब्रह्मा विष्णुः पाति तयान्वितः ॥ 25॥ रुद्रः संहरते कामं तया सम्मिलितः शिवः । सा चैवोत्पाद्य काकुत्स्थं पुरा वै नृपसत्तमम् ॥ 26॥ कुत्रचित्स्थापयामास दानवानां जयाय च । एवमस्मिंश्च संसारे सुखदुःखान्विताः किल ॥ 27॥ भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः ॥ 28॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे हरेर्नानावतारवर्णनं नाम षोडशोऽध्यायः ॥ 4\.16॥ \section{4\.17 सप्तदशोऽध्यायः | नारायणवरदानम् |} जनमेजय उवाच । वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे । एकं नारायणं शान्तं कामयाना स्मरातुराः ॥ 1॥ शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः । निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप ॥ 2॥ किं कृतं मुनिना तेन व्यसने समुपस्थिते । ताभिः सङ्कल्पितेनाथ कामार्थाभिर्भृशं मुने ॥ 3॥ शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः । याचितेन विवाहार्थं किं कृतं तेन जिष्णुना ॥ 4॥ इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् । नारायणस्य मे ब्रूहि विस्तरेण पितामह ॥ 5॥ व्यास उवाच । शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः । धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते ॥ 6॥ शप्तुकामस्तु सन्दृष्टो नरेणाथ यदा हरिः । वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा ॥ 7॥ शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः । स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः ॥ 8॥ अस्मिञ्जन्मनि चार्वङ्ग्यः कृतसङ्कल्पवानहम् । आवाभ्याञ्च न कर्तव्यः सर्वथा दारसङ्ग्रहः ॥ 9॥ तस्माद् गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि । धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै ॥ 10॥ शृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः । कथं करोमि सम्बन्धं तदभावे सुलोचनाः ॥ 11॥ कारणेन विना कार्यं न भवेदिति निश्चयः । कविभिः कथितं शास्त्रे स्थायीभावो रसः किल ॥ 12॥ धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले । प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम् ॥ 13॥ भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम । भविष्यामि महाभागाः पतिरप्यन्यजन्मनि ॥ 14॥ अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले । देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा ॥ 15॥ तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् । भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ ॥ 16॥ इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् । व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः ॥ 17॥ एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः । शक्राय कथयामासुः कारणं सकलं पुनः ॥ 18॥ आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् । तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः ॥ 19॥ इन्द्र उवाच । अहो धैर्यं मुनेः कामं तथैव च तपोबलम् । येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः ॥ 20॥ इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः । नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत् ॥ 21॥ इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् । नारायणस्य सकलं नरस्य च महामुनेः ॥ 22॥ तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च । जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह ॥ 23॥ राजोवाच । कृष्णावतारचरितं विस्तरेण वदस्व मे । सन्देहो मम चित्तेऽस्ति तं निवारय मानद ॥ 24॥ ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ । देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने ॥ 25॥ कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् । ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत् ॥ 26॥ जातोऽसौ मथुरायां तु गोकुले स कथं गतः । कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम् ॥ 27॥ पित्रादिसेवितं देशं समृद्धं पावनं किल । त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः ॥ 28॥ कुलञ्च द्विजशापेन कथमुत्सादितं हरेः । भारावतारणं कृत्वा वासुदेवः सनातनः ॥ 29॥ देहं मुमोच तरसा जगाम च दिवं हरिः । पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी ॥ 30॥ ते हता वासुदेवेन पार्थेनामितकर्मणा । लुण्ठिता यैर्हरेः पत्न्यस्ते कथं न निपातिताः ॥ 31॥ भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः । वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः ॥ 32॥ सोमदत्तादयः सर्वे निहताः समरे नृपाः । तेषामुत्तारितो भारश्चौराणां न हृतः कथम् ॥ 33॥ कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः । सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते ॥ 34॥ वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः । त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह ॥ 35॥ पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा । ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम ॥ 36॥ द्रौपदी च महाभागा कथं दुःखस्य भागिनी । वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल ॥ 37॥ सभायां सा समानीता रजोदोषसमन्विता । बाला दुःशासनेनाथ केशग्रहणकर्शिता ॥ 38॥ पीडिता सिन्धुराज्ञाथ वनमध्यगता सती । तथैव कीचकेनापि पीडिता रुदती भृशम् ॥ 39॥ पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे । सुभद्रायाः सुतो युद्धे बाल एव निपातितः ॥ 40॥ तथा च देवकीपुत्रा षट् कंसेन निषूदिताः । समर्थेनापि हरिणा दैवं न कृतमन्यथा . 41॥ यादवानां तथा शापः प्रभासे निधनं पुनः । कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम् ॥ 42॥ विष्णुना चेश्वरेणापि साक्षान्नारायणेन च । उग्रसेनस्य सेवा वै दासवत्सततं कृता ॥ 43॥ सन्देहोऽयं महाभाग तत्र नारायणे मुनौ । सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम् ॥ 44॥ हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् । ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः ॥ 45॥ तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् । अलौकिकेन हरिणा कृतं कर्म महीतले ॥ 46॥ हता आयुःक्षये दैत्याः क्लेशेन महता पुनः । क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम ॥ 47॥ रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् । कृतं हि वासुदेवेन चौरवच्चरितं तदा ॥ 48॥ मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् । जरासन्धभयात्तेन द्वारकागमनं कृतम् ॥ 49॥ तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः । किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम् ॥ 50॥ एते चान्ये च बहवः सन्देहा वासवीसुत । नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम ॥ 51॥ गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते । पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम् ॥ 52॥ सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः । पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः ॥ 53॥ भीष्मेणापि कृतं किं वा देवरूपेण भूतले । गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम् ॥ 54॥ धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः । येन केनाप्युपायेन पुत्रोत्पादनलक्षणः ॥ 55॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे सुराङ्गनानां प्रति नारायणवरदानं नाम सप्तदशोऽध्यायः ॥ 4\.17॥ \section{4\.18 अष्टादशोऽध्यायः । ब्रह्माणं प्रति विष्णुवाक्यम् |} व्यास उवाच । शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् । अवतारकारणं चैव देव्याश्चरितमद्भुतम् ॥ 1॥ धरैकदा भराक्रान्ता रुदती चातिकर्शिता । गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम् ॥ 2॥ पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ । केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे ॥ 3॥ तच्छ्रुत्वेला तदोवाच शृणु देवेश मेऽखिलम् । दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद ॥ 4॥ जरासन्धो महापापी मागधेषु पतिर्मम । शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान् ॥ 5॥ रुक्मी च बलवान्कंसो नरकश्च महाबलः । शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ ॥ 6॥ सर्वे धर्मविहीनाश्च परस्परविरोधिनः । पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः ॥ 7॥ तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो । किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता ॥ 8॥ पीडिताहं वराहेण विष्णुना प्रभविष्णुना । शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता ॥ 9॥ यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै । हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे ॥ 10॥ तदा सूकररूपेण विष्णुना निहतोऽप्यसौ । उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता ॥ 11॥ नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी । न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम् ॥ 12॥ अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः । तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम् ॥ 13॥ तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च । पारदो भव भारं मे हर पादौ नमामि ते ॥ 14॥ इन्द्र उवाच । इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज । अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति ॥ 15॥ तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा । शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः ॥ 16॥ सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः । महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम् ॥ 17॥ कस्माद्रुदसि कल्याणि किं ते दुःखं वदाधुना । पीडितासि च केन त्वं पापाचारेण भूर्वद ॥ 18॥ धरोवाच । कलिरायाति दुष्टोऽयं बिभेमि तद्भयादहम् । पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते ॥ 19॥ राजानश्च दुराचाराः परस्परविरोधिनः । चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः ॥ 20॥ तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह । पीडितास्मि महाराज सैन्यभारेण भूभृताम् ॥ 21॥ ब्रह्योवाच । नाहं शक्तस्तथा देवि भारावतरणे तव । गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः ॥ 22॥ स ते भारापनोदं वै करिष्यति जनार्दनः । पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च ॥ 23॥ तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः । व्यास उवाच । इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम् ॥ 24॥ जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः । तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः ॥ 25॥ ब्रह्मोवाच । सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् । त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः ॥ 26॥ भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो । अमरत्वं त्वया दत्तमस्माकं च रमापते ॥ 27॥ एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये । त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः ॥ 28॥ व्यास उवाच । इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः । दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः ॥ 29॥ पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः । ततस्त्वागमने तेषां कारणञ्च सविस्तरम् ॥ 30॥ तमुवाचाब्जजो नत्वा धरादुःखञ्च संस्मरन् । भारावतरणं विष्णो कर्तव्यं ते जनार्दन ॥ 31॥ भुवि धृत्वावतारं त्वं द्वापरान्ते समागते । हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे ॥ 32॥ विष्णुरुवाच । नाहं स्वतन्त्र एवात्र न ब्रह्मा न शिवस्तथा । नेन्द्रोऽग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा ॥ 33॥ योगमायावशे सर्वमिदं स्थावरजङ्गमम् । ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः ॥ 34॥ यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत । तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः ॥ 35॥ यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल । कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे ॥ 36॥ तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः । किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे ॥ 37॥ कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः । जमदग्निसुतः कस्मात्सम्भवेयं पितामह ॥ 38॥ नृशंसं वा कथं कर्म कृतवानस्मि भूतले । क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः ॥ 39॥ तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः । क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि ॥ 40॥ रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् । पदातिश्चीरवासाश्च जटावल्कलवान्पुनः ॥ 41॥ असहायो ह्यपाथेयो भीषणे निर्जने वने । कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः ॥ 42॥ न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा । उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः ॥ 43॥ लक्ष्मणोऽपि च तां त्यक्त्वा निर्गतो मत्पदानुगः । वारितोऽपि मयात्यर्थं मोहितः प्राकृतैर्गुणैः ॥ 44॥ भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः । जहार तरसा रक्षो जानकीं शोककर्शिताम् ॥ 45॥ दुःखार्तेन मया तत्र रुदितञ्च वने वने । सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया ॥ 46॥ अन्यायेन हतो वाली शापाच्चैव निवारितः । सहायान्वानरान् कृत्वा लङ्कायां चलितः पुनः ॥ 47॥ बद्धोऽहं नागपाशैश्च लक्ष्मणश्च ममानुजः । विसंज्ञौ पतितौ दृष्ट्वा वानरा विस्मयं गताः ॥ 48॥ गरुडेन तदाऽऽगत्य मोचितौ भ्रातरौ किल । चिन्ता मे महती जाता दैवं किं वा करिष्यति ॥ 49॥ हृतं राज्यं वने वासो मृतस्तातः प्रिया हृता । युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति ॥ 50॥ प्रथमं तु महद्दुःखमराज्यस्य वनाश्रयम् । राजपुत्र्यान्वितस्यैव धनहीनस्य मे सुराः ॥ 51॥ वराटिकापि पित्रा मे न दत्ता वननिर्गमे । पदातिरसहायोऽहं धनहीनश्च निर्गतः ॥ 52॥ चतुर्दशैव वर्षाणि नीतानि च तदा मया । क्षात्रं धर्मं परित्यज्य व्याधवृत्त्या महावने ॥ 53॥ दैवाद्युद्धे जयः प्राप्तो निहतोऽसौ महासुरः । आनीता च पुनः सीता प्राप्तायोध्या मया तथा ॥ 54॥ वर्षाणि कतिचित्तत्र सुखं संसारसम्भवम् । प्राप्तं राज्यञ्च सम्पूर्णं कोसलानधितिष्ठता ॥ 55॥ पुरैवं वर्तमानेन प्राप्तराज्येन वै तदा । लोकापवादभीतेन त्यक्ता सीता वने मया ॥ 56॥ कान्ताविरहजं दुःखं पुनः प्राप्तं दुरासदम् । पातालं सा गता पश्चाद्धरां भित्त्वा धरात्मजा ॥ 57॥ एवं रामावतारेऽपि दुःखं प्राप्तं निरन्तरम् । परतन्त्रेण मे नूनं स्वतन्त्रः को भवेत्तदा ॥ 58॥ पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह । परतन्त्रस्य का वार्ता वक्तव्या विबुधेन वै ॥ 59॥ परतन्त्रोऽत्म्यहं नूनं पद्मयोने निशामय । तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः ॥ 60॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे ब्रह्माणं प्रति विष्णुवाक्यं नामाष्टादशोऽध्यायः ॥ 4\.18॥ \section{4\.19 एकोनविंशोऽध्यायः । देवान् प्रति देवीवाक्यवर्णनम् |} व्यास उवाच । इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् । यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः ॥ 1॥ वयं मायावृताः कामं न स्मरामो जगद्गुरुम् । परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम् ॥ 2॥ अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः । न जानीमो वयं धातः परं वस्तु सनातनम् ॥ 3॥ यन्मायामोहितश्चाहं सदा वर्ते परात्मनः । परवान्दारुपाञ्चाली मायिकस्य यथा वशे ॥ 4॥ भवतापि तथा दृष्टा विभूतिस्तस्य चाद्भुता । कल्पादौ भवयुक्तेन मयापि च सुधार्णवे ॥ 5॥ मणिद्वीपेऽथ मन्दारविटपे रासमण्डले । समाजे तत्र सा दृष्टा श्रुता न वचसापि च ॥ 6॥ तस्मात्तां परमां शक्तिं स्मरन्त्वद्य सुराः शिवाम् । सर्वकामप्रदां मायामाद्यां शक्तिं परात्मनः ॥ 7॥ व्यास उवाच । इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम् । सस्मरुर्मनसा देवीं योगमायां सनातनीम् ॥ 8॥ स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ । पाशाङ्कुशवराभीतिधरा देवी जपारुणा । दृष्ट्वा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शनाम् ॥ 9॥ देवा ऊचुः । ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः । तथा जगद्यदेतस्या निर्गतं तां नता वयम् ॥ 10॥ यन्मायाशक्तिसङ्कॢप्तं जगत्सर्वं चराचरम् । तां चितं भुवनाधीशां स्मरामः करुणार्णवाम् ॥ 11॥ यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् । संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात् ॥ 12॥ महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ 13॥ मातर्नताः स्म भुवनार्तिहरे प्रसीद शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे । भारं हरस्व विनिहत्य सुरारिवर्गं मह्या महेश्वरि सतां कुरु शं भवानि ॥ 14॥ यद्यम्बुजाक्षि दयसे न सुरान्कदाचित् किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् । एतत्त्वयैव गदितं ननु यक्षरूपं धृत्वा तृणं दह हुताश पदाभिलाषैः ॥ 15॥ कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी बार्हद्रथो बकबकीखरशाल्वमुख्याः । येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं हत्वा हरस्व जगतो भरमाशु मातः ॥ 16॥ ये विष्णुना न निहताः किल शङ्करेण ये वा विगृह्य जलजाक्षि पुरन्दरेण । ते ते मुखं सुखकरं सुसमीक्षमाणाः सङ्ख्ये शरैर्विनिहता निजलीलया ते ॥ 17॥ शक्तिं विना हरिहरप्रमुखाः सुराश्च ॥ नैवेश्वरा विचलितुं तव देवदेवि । किं धारणाविरहितः प्रभुरप्यनन्तो धर्तुं धराञ्च रजनीशकलावतंसे ॥ 18॥ इन्द्र उवाच । वाचा विना विधिरलं भवतीह विश्वं कर्तुं हरिः किमु रमारहितोऽथ पातुम् । संहर्तुमीश उमयोज्झित ईश्वरः किं ते ताभिरेव सहिताः प्रभवः प्रजेशाः ॥ 19॥ विष्णुरुवाच । कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं नापीश्वरस्तव कलारहितस्त्रिलोक्याः । कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं त्वं वै समस्तविभवेश्वरि भासि नूनम् ॥ 20॥ व्यास उवाच । एवं स्तुता तदा देवी तानाह विबुधेश्वरान् । किं तत्कार्यं वदन्त्वद्य करोमि विगतज्वराः ॥ 21॥ असाध्यमपि लोकेऽस्मिंस्तत्करोमि सुरेप्सितम् । शंसन्तु भवतां दुःखं धरायाश्च सुरोत्तमाः ॥ 22॥ देवा ऊचुः । वसुधेयं भराक्रान्ता सम्प्राप्ता विबुधान्प्रति । रुदती वेपमाना च पीडिता दुष्टभूभुजैः ॥ 23॥ भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि । देवानामीष्मित कार्यमेतदेवाधुना शिवे ॥ 24॥ घातितस्तु पुरा मातस्त्वया महिषरूपभृत् । दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः ॥ 25॥ तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः । चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः ॥ 26॥ दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् । अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः ॥ 27॥ तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् । (भारं हर धरायाश्च दुर्धरं दुष्टभूभुजां .)॥ व्यास उवाच । इत्युक्ता सा तदा देवी देवानाहाम्बिका शिवा ॥ 28॥ सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा । श्रीदेव्युवाच । मयेदं चिन्तितं पूर्वमंशावतरणं सुराः ॥ 29॥ भारावतरणं चैव यथा स्याद्दुष्टभूभुजाम् । मया सर्वे निहन्तव्या दैत्येशा ये महीभुजः ॥ 30॥ मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः । भवद्भिरपि स्वैरंशैरवतीर्य धरातले ॥ 31॥ मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः । कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः ॥ 32॥ यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः । तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः ॥ 33॥ अंशेन भविता तत्र वसुदेवसुतो हरिः । तदाहं प्रभविष्यामि यशोदायां च गोकुले ॥ 34॥ कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः । कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले ॥ 35॥ शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् । मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसङ्क्षयम् ॥ 36॥ दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् । इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम् ॥ 37॥ धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः । वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि ॥ 38॥ वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् । व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा ॥ 39॥ भारावतरणं नूनं करिष्यामि सुरोत्तमाः । कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः ॥ 40॥ कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च सङ्क्षयम् । असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा ॥ 41॥ जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः । ब्राह्मणस्य च शापेन वंशनाशो भविष्यति ॥ 42॥ भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् । भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः ॥ 43॥ प्रभवन्तु सनारीका मथुरायां च गोकुले । व्यास उवाच । इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः ॥ 44॥ सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च । धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता ॥ 45॥ ओषधीवीरुधोपेता बभूव जनमेजय । प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् । सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः ॥ 46॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ 4\.19॥ \section{4\.20 विंशोऽध्यायः । कृष्णावतारकथोपक्रमवर्णनम् |} व्यास उवाच । शृण भारत वक्ष्यामि भारावतरणं तथा । कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया ॥ 1॥ यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः । भृगुशापप्रतापेन महामायाबलेन च ॥ 2॥ क्षितिभारसमुत्तारनिमित्तमिति मे मतिः । मायया विहितो योगो विष्णोर्जन्म धरातले ॥ 3॥ किं चित्रं नृप देवी सा ब्रह्मविष्णुसुरानपि । नर्तयत्यनिशं माया त्रिगुणानपरान्किमु ॥ 4॥ गर्भवासोद्भवं दुःखं विण्मूत्रस्नायुसंयुतम् । विष्णोरापादितं सम्यग्यया विगतलीलया ॥ 5॥ पुरा रामावतारेऽपि निर्जरा वानराः कृताः । विदितं ते यथा विष्णुर्दुःखपाशेन मोहितः ॥ 6॥ अहं ममेति पाशेन सुदृढेन नराधिप । योगिनो मुक्तसङ्गाश्च भुक्तिकामा मुमुक्षवः ॥ 7॥ तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवाम् । यद्भक्तिलेशलेशांशलेशलेशलवांशकम् ॥ 8॥ लब्ध्वा मुक्तो भवेज्जन्तुस्तां न सेवेत को जनः । भुवनेशीत्येव वक्त्रे ददाति भुवनत्रयम् ॥ 9॥ मां पाहीत्यस्य वचसो देयाभावादृणान्विता । विद्याविद्येति तस्या द्वे रूपे जानीहि पार्थिव ॥ 10॥ विद्यया मुच्यते जन्तुर्बध्यतेऽविद्यया पुनः । ब्रह्मा विष्णुश्च रुद्रश्च सर्वे तस्या वशानुगाः ॥ 11॥ अवताराः सर्व एव यन्त्रिता इव दामभिः । कदाचिच्च सुखं भुङ्क्ते वैकुण्ठे क्षीरसागरे ॥ 12॥ कदाचित्कुरुते युद्धं दानवैर्बलवत्तरैः । हरिः कदाचिद्यज्ञान्वै विततान्प्रकरोति च ॥ 13॥ कदाचिच्च तपस्तीव्रं तीर्थे चरति सुव्रत । कदाचिच्छयने शेते योगनिद्रामुपाश्रितः ॥ 14॥ न स्वतन्त्रः कदाचिच्च भगवान्मधुसूदनः । तथा ब्रह्मा तथा रुद्रस्तथेन्द्रो वरुणो यमः ॥ 15॥ कुबेरोऽग्नी रवीन्दू च तथान्ये सुरसत्तमाः । मुनयः सनकाद्याश्च वसिष्ठाद्यास्तथापरे ॥ 16॥ सर्वेऽम्बावशगा नित्यं पाञ्चालीव नरस्य च । नसि प्रोता यथा गावो विचरन्ति वशानुगाः ॥ 17॥ तथैव देवताः सर्वाः कालपाशनियन्त्रिताः । हर्षशोकादयो भावा निद्रातन्द्रालसादयः ॥ 18॥ सर्वेषां सर्वदा राजन्देहिनां देहसंश्रिताः । अमरा निर्जराः प्रोक्ता देवाश्च ग्रन्थकारकैः ॥ 19॥ अभिधानतश्चार्थतो न ते नूनं तादृशाः क्वचित् । उत्पत्तिस्थितिनाशाख्या भावा येषां निरन्तरम् ॥ 20॥ अमरास्ते कथं वाच्या निर्जराश्च कथं पुनः । कथं दुःखाभिभूता वा जायन्ते विबुधोत्तमाः ॥ 21॥ कथं देवाश्च वक्तव्या व्यसने क्रीडनं कथम् । क्षणादुत्पत्तिनाशश्च दृश्यतेऽस्मिन्न संशयः ॥ 22॥ जलजानां च कीटानां मशकानां तथा पुनः । उपमा न कथं चैषामायुषोऽन्ते मराः स्मृताः ॥ 23॥ ततो वर्षायुषश्चापि शतवर्षायुषस्तथा । मनुष्या ह्यमरा देवास्तस्माद् ब्रह्मापरः स्मृतः ॥ 24॥ रुद्रस्तथा तथा विष्णुः क्रमशश्च भवन्ति हि । नश्यन्ति क्रमशश्चैव वर्धन्ति चोत्तरोत्तरम् ॥ 25॥ नूनं देहवतो नाशो मृतस्योत्पत्तिरेव च । चक्रवद् भ्रमणं राजन् सर्वेषां नात्र संशयः ॥ 26॥ मोहजालावृतो जन्तुर्मुच्यते न कदाचन । मायायां विद्यमानायां मोहजालं न नश्यति ॥ 27॥ उत्पित्सुकाल उत्पत्तिः सर्वेषां नृप जायते । तथैव नाशः कल्पान्ते ब्रह्मादीनां यथाक्रमम् ॥ 28॥ निमित्तं यस्तु यन्नाशे स घातयति तं नृप । नान्यथा तद्भवेन्नूनं विधिना निर्मितं तु यत् ॥ 29॥ जन्ममृत्युजराव्याधिदुःखं वा सुखमेव वा । तत्तथैव भवेत्कामं नान्यथेह विनिर्णयः ॥ 30॥ सर्वेषां सुखदौ देवौ प्रत्यक्षौ शशिभास्करौ । न नश्यति तयोः पीडा क्यचित्तद्वैरिसम्भवा ॥ 31॥ भास्करस्य सुतो मन्दः क्षयी चन्द्रः कलङ्कवान् । पश्य राजन् विधेः सूत्रं दुर्वारं महतामपि ॥ 32॥ वेदकर्ता जगत्स्रष्टा बुद्धिदस्तु चतुर्मुखः । सोऽपि विक्लवतां प्राप्तो दृष्ट्वा पुत्रीं सरस्वतीम् ॥ 33॥ शिवस्यापि मृता भार्या सती दग्ध्वा कलेवरम् । सोऽभवद्दुःखसन्तप्तः कामार्तश्च जनार्तिहा ॥ 34॥ कामाग्निदग्धदेहस्तु कालिन्द्यां पतितः शिवः । सापि श्यामजला जाता तन्निदाघवशान्नृप ॥ 35॥ कामार्तो रममाणस्तु नग्नः सोऽपि भृगोर्वनम् । गतः प्राप्तोऽथ भृगुणा शप्तः कामातुरो भृशम् ॥ 36॥ पतत्वद्यैव ते लिङ्गं निर्लज्जेति भृशं किल । पपौ चामृतवापीञ्च दानवैर्निर्मितां मुदे ॥ 37॥ इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितौ । आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिनः ॥ 38॥ सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता । यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल ॥ 39॥ राजन् मायाबलं पश्य रामो हि काममोहितः । रामो विरहसन्तप्तो रुरोद भृशमातुरः ॥ 40॥ योऽपृच्छत्पादपान्मूढः क्व गता जनकात्मजा । भक्षिता वा हृता केन रुदन्नुच्चतरं ततः ॥ 41॥ लक्ष्मणाहं मरिष्यामि कान्ताविरहदुःखितः । त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज ॥ 42॥ आवयोर्मरणं ज्ञात्वा माता मम मरिष्यति । शत्रुघ्नोऽप्यतिदुःखार्तः कथं जीवितुमर्हति ॥ 43॥ सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्शिता । पूर्णकामाथ कैकेयी भवेत्पुत्रसमन्विता ॥ 44॥ हा सीते क्व गतासि त्वं मां विहाय स्मरातुरा । एह्येहि मृगशावाक्षि मां जीवय कृशोदरि ॥ 45॥ किं करोमि क्व गच्छामि त्वदधीनञ्च जीवितम् । समाश्वासय दीनं मां प्रियं जनकनन्दिनि ॥ 46॥ एवं विलपता तेन रामेणामिततेजसा । वने वने च भ्रमता नेक्षिता जनकात्मजा ॥ 47॥ शरण्यः सर्वलोकानां रामः कमललोचनः । शरणं वानराणां स गतो मायाविमोहितः ॥ 48॥ सहायान्वानरान्कृत्वा बबन्ध वरुणालयम् । जघान रावणं वीरं कुम्भकर्णं महोदरम् ॥ 49॥ आनीय च ततः सीतां रामो दिव्यमकारयत् । सर्वज्ञोऽपि हृतां मत्वा रावणेन दुरात्मना ॥ 50॥ किं ब्रवीमि महाराज योगमायाबलं महत् । यया विश्वमिदं सर्वं भ्रामितं भ्रमते किल ॥ 51॥ एवं नानावतारेऽत्र विष्णुः शापवशं गतः । करोति विविधाश्चेष्टा दैवाधीनः सदैव हि ॥ 52॥ तवाहं कथयिष्यामि कृष्णस्यापि विचेष्टितम् । प्रभवं मानुषे लोके देवकार्यार्थसिद्धये ॥ 53॥ कालिन्दीपुलिने रम्ये ह्यासीन्मधुवनं पुरा । लवणो मधुपुत्रस्तु तत्रासीद्दानवो बली ॥ 54॥ द्विजानां दुःखदः पापो वरदानेन गर्वितः । निहतोऽसौ महाभाग लक्ष्मणस्यानुजेन वै ॥ 55॥ शत्रुघ्नेनाथ सङ्ग्रामे तं निहत्य मदोत्कटम् । वासिता मथुरा नाम पुरी परमशोभना ॥ 56॥ स तत्र पुष्कराक्षौ द्वौ पुत्रौ शत्रुनिषूदनः । निवेश्य राज्ये मतिमान्काले प्राप्ते दिवं गतः ॥ 57॥ सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे । मथुरां मुक्तिदा राजन् ययातितनयः पुरा ॥ 58॥ श्ण्सेनाभिधः श्द्वस्तत्राभून्मेदिनीपतिः । माथुराच्छूरसेनांश्च बुभुजे विषयान्नृप ॥ 59॥ तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै । वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा ॥ 60॥ वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः । उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान् ॥ 61॥ अदितिर्देवकी जाता देवकस्य सुता तदा । शापाद्वै वरुणस्याथ कश्यपानुगता किल ॥ 62॥ दत्ता सा वसुदेवाय देवकेन महात्मना । विवाहे रचिते तत्र वागभूद् गगने तदा ॥ 63॥ कंस कंस महाभाग देवकीगर्भसम्भवः । अष्टमस्तु सुतः श्रीमांस्तव हन्ता भविष्यति ॥ 64॥ तच्छ्रुत्वा वचनं कंसो विस्मितोऽभून्महाबलः । देववाचं तु तां मत्वा सत्यां चिन्तामवाप सः ॥ 65॥ किं करोमीति सञ्चिन्त्य विमर्शमकरोत्तदा । निहत्यैनां न मे मृत्युर्भवेदद्यैव सत्वरम् ॥ 66॥ उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे । इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत् ॥ 67॥ पुनर्विचारयामास मरणं मेऽस्त्यहो स्वसा । पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता ॥ 68॥ प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वदा । प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा ॥ 69॥ विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः । जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत् ॥ 70॥ कोशात्खड्गमुपाकृष्य हन्तुकामो दुराशयः । पश्यतां सर्वलोकानां नवोढां तां चकर्ष ह ॥ 71॥ हन्यमानाञ्च तां दृष्ट्वा हाहाकारो महानभूत् । वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः ॥ 72॥ मुञ्च मुञ्चेति प्रोचुस्तं ते तदाद्भुतसाहसाः । कृपया मोचयामासुर्देवकीं देवमातरम् ॥ 73॥ तद्युद्धमभवद् घोरं वीराणाञ्च परस्परम् । वसुदेवसहायानां कंसेन च महात्मना ॥ 74॥ वर्तमाने तथा युद्धे दारुणे लोमहर्षणे । कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः ॥ 75॥ पितृष्वसेयं ते वीर पूजनीया च बालिशा । न हन्तव्या त्वया वीर विवाहोत्सवसङ्गमे ॥ 76॥ स्त्रीहत्या दुःसहा वीर कीर्तिघ्नी पापकृत्तमा । भूतभाषितमात्रेण न कर्तव्या विजानता ॥ 77॥ अन्तर्हितेन केनापि शत्रुणा तव चास्य वा । उदितेति कुतो न स्याद्वागनर्थकरी विभो ॥ 78॥ यशसस्ते विघाताय वसुदेवगृहस्य च । अरिणा रचिता वाणी गुणमायाविदा नृप ॥ 79॥ बिभेषि वीरस्त्वं भूत्वा भूतभाषितभाषया । यशोमूलविघातार्थमुपायस्त्वरिणा कृतः ॥ 80॥ पितृष्वसा न हन्तव्या विवाहसमये पुनः । भवितव्यं महाराज भवेच्च कथमन्यथा ॥ 81॥ एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा । तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत ॥ 82॥ कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् । दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः ॥ 83॥ जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो । कुम्भीपाके तदा घोरे पतन्तु मम पूर्वजाः ॥ 84॥ श्रुत्वाथ वचनं सत्यं पौरवा ये पुरःस्थिताः । ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः ॥ 85॥ न मिथ्या भाषते क्वापि वसुदेवो महामनाः । केशं मुञ्च महाभाग स्त्रीहत्या पातकं तथा ॥ 86॥ व्यास उवाच । एवं प्रबोधितः कंसो यदुवृद्धैर्महात्मभिः । क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यानुमोदितः ॥ 87॥ ततो दुन्दुभयो नेदुर्वादित्राणि च सस्वनुः । जयशब्दस्तु सर्वेषामुत्पन्नस्तत्र संसदि ॥ 88॥ प्रसाद्य कंसं प्रतिमोच्य देवकीं महायशाः शूरसुतस्तदानीम् । जगाम गेहं स्वजनानुवृत्तो नवोढया वीतभयस्तरस्वी ॥ 89॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कृष्णावतारकथोपक्रमवर्णनं नाम विंशोऽध्यायः ॥ 4\.20॥ \section{4\.21 एकविंशोऽध्यायः । कंसेन देवकीप्रथमपुत्रवधवर्णनम् |} व्यास उवाच । अथ काले तु सम्प्राप्ते देवकी देवरूपिणी । गर्भं दधार विधिवद्वसुदेवेन सङ्गता ॥ 1॥ पूर्णेऽथ दशमे मासे सुषुवे सुतमुत्तमम् । रूपावयवसम्पन्नं देवकी प्रथमं यदा ॥ 2॥ तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः । भावित्वाच्च महाभागो देवकीं देवमातरम् ॥ 3॥ वरोरु समयं मे त्वं जानासि स्वसुतार्पणे । मोचिता त्वं महाभागे शपथेन मया तदा ॥ 4॥ इमं पुत्रं सुकेशान्ते दास्यामि भ्रातृसूनवे । (खले कंसे विनाशार्थं दैवे किं वा करिष्यसि .)॥ विचित्रकर्मणां पाको दुर्ज्ञेयो ह्यकृतात्मभिः ॥ 5॥ सर्वेषां किल जीवानां कालपाशानुवर्तिनाम् । भोक्तव्यं स्वकृतं कर्म शुभ वा यदि वाशुभम् ॥ 6॥ प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् । देवक्युवाच । स्वामिन् पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभिः ॥ 7॥ तीर्थैस्तपोभिर्दानैर्वा किं न याति क्षयं हि तत् । लिखितो धर्मशास्त्रेषु प्रायश्चित्तविधिर्नृप ॥ 8॥ पूर्वार्जितानां पापानां विनाशाय महात्मभिः । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ 9॥ द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः । मन्वादिभिर्यथोद्दिष्टं प्रायश्चित्तं विधानतः ॥ 10॥ तथा कृत्वा नरः पापान्मुच्यते वा न वानघ । विगीतवचनास्ते किं मुनयस्तत्त्वदर्शिनः ॥ 11॥ याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः । भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो ॥ 12॥ आयुर्वेदः स मिथ्यैव मन्त्रवादास्तथाखिलाः । उद्यमस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम् ॥ 13॥ भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्थिका । अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम् ॥ 14॥ यदा तदा प्रमाणं हि वृथैव परिभाषितम् । वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि ॥ 15॥ उद्यमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते । तस्मादत्र प्रकर्तव्यः प्रपञ्चश्चित्तकल्पितः ॥ 16॥ यथायं बालकः क्षेमं प्राप्नोति मम पुत्रकः । मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता ॥ 17॥ न तत्र दूषणं किञ्चित्पवदन्ति मनीषिणः । वसुदेव उवाच । निशामय महाभागे सत्यमेतद् ब्रवीमि ते ॥ 18॥ उद्यमः खलु कर्तव्यः फलं दैववशानुगम् । त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः ॥ 19॥ प्रवदन्तीह जीवानां पुराणेष्वागमेषु च । सञ्चितानि च जीर्णानि प्रारब्धानि सुमध्यमे ॥ 20॥ वर्तमानानि वामोरु विविधानीह देहिनाम् । शुभाशुभानि कर्माणि बीजभूतानि यानि च ॥ 21॥ बहुजन्मसमुत्थानि काले तिष्ठन्ति सर्वथा । पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः ॥ 22॥ स्वर्गं वा नरकं वापि प्राप्नोति स्वकृतेन वै । दिव्यं देहञ्च सम्प्राप्य यातनादेहमर्थजम् ॥ 23॥ भुनक्ति विविधान् भोगान्स्वर्गे वा नरकेऽथवा । भोगान्ते च यदोत्पत्तेः समयस्तस्य जायते ॥ 24॥ लिङ्गदेहेन सहितं जायते जीवसंज्ञितम् । तदैव सञ्चितेभ्यश्च कर्मभ्यः कर्मभिः पुनः ॥ 25॥ योजयत्येव तं कालं कर्माणि प्राक्कृतानि च । देहेनानेन भाव्यानि शुभानि चाशुभानि च ॥ 26॥ प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने । प्रायश्चित्तेन नश्यन्ति वर्तमानानि भामिनि ॥ 27॥ सञ्चितानि तथैवाशु यथार्थं विहितेन च । प्रारब्धकर्मणां भोगात्सङ्क्षयो नान्यथा भवेत् ॥ 28॥ तेनायं ते कुमारो वै देयः कंसाय सर्वथा । न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम् ॥ 29॥ अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् । दैवाधीनं हि सर्वेषां मरणं जननं तथा ॥ 30॥ तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः । सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम् ॥ 31॥ इहलोको गतो यस्मात्परलोकः कुतस्ततः । अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम् ॥ 32॥ सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति । कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये ॥ 33॥ (सत्यसंरक्षणाद्देवि शुभमेव भविष्यति)॥ व्यास उवाच । इत्युक्तवति कान्ते सा देवकी शोकसंयुता । ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी ॥ 34॥ वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् । जगाम कंससदनं मार्गे लोकैरभिष्टुतः ॥ 35॥ लोका ऊचुः । पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् । स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ ॥ 36॥ मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः । सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्भुतम् ॥ 37॥ यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि । व्यास उवाच । इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप ॥ 38॥ ददावस्मै कुमारं तं जातमात्रममानुषम् । कंसोऽपि विस्मयं प्राप्तो दृष्ट्वा धैर्यं महात्मनः ॥ 39॥ गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः । धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात् ॥ 40॥ मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः । न हन्तव्यो मया कामं बालोऽयं यातु ते गहम् ॥ 41॥ अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते । इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम् ॥ 42॥ गच्छत्वयं गृहे बालः क्षेमं व्याहृतवान्नृपः । तमादाय तदा शौरिर्जगाम स्वगृहं मुदा ॥ 43॥ कंसोऽपि सचिवानाह वृथा किं घातये शिशुम् । अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः ॥ 44॥ अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् । साधुसाध्विति तेऽप्युक्त्वा संस्थिता मन्त्रिसत्तमाः ॥ 45॥ विसर्जितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति । गतेषु तेषु सम्प्राप्तो नारदो मुनिसत्तमः ॥ 46॥ अभ्युत्थानार्घ्यपाद्यादि चकारोग्रसुतस्तदा । पप्रच्छ कुशलं राजा तत्रागमनकारणम् ॥ 47॥ नारदस्तं तदोवाच स्मितपूर्वमिदं वचः । कंस कंस महाभाग गतोऽहं हेमपर्वतम् ॥ 48॥ तत्र ब्रह्मादयो देवा मन्त्रं चक्रुः समाहिताः । देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः ॥ 49॥ वधार्थं तव विष्णुश्च जन्म चात्र करिष्यति । तत्कथं न हतः पुत्रस्त्वया नीतिं विजानता ॥ 50॥ कंस उवाच । अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम् । नारद उवाच । न जानासि नृपश्रेष्ठ राजनीतिं शुभाशुभा . 51॥ मायाबलं च देवानां न त्वं वेत्सि वदामि किम् । रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता ॥ 52॥ सम्मेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः । मूर्खस्त्वमरिसन्त्यागः कृतोऽयं जानता त्वया ॥ 53॥ इत्युक्त्वाशु गतः श्रीमान्नारदो देवदर्शनः । गतेऽथ नारदे कंसः समाहूयाथ बालकम् । पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥ 54॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां कंसेन देवकीप्रथमपुत्रवधवर्णनं नामैकविंशोऽध्यायः ॥ 4\.21॥ \section{4\.22 द्वाविंशोऽध्यायः । देवदानवानामंशावतरणवर्णनम् |} जनमेजय उवाच । किं कृतं पातकं तेन बालकेन पितामह । यज्जातमात्रो निहतस्तथा तेन दुरात्मना ॥ 1॥ नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः । कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः ॥ 2॥ कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः । स कथं प्रेरयामास मुनिः कंसं खलं तदा ॥ 3॥ संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् । येन कर्मविपाकेन बालको निधनं गतः ॥ 4॥ व्यास उवाच । नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः । देवकार्यार्थमागत्य सर्वमेतच्चकार ह ॥ 5॥ न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन । सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः ॥ 6॥ एवं षड् बालकास्तेन जाता जाता निपातिताः । षड् गर्भाः शापयोगेन सम्भूय मरणं गताः ॥ 7॥ शृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् । स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः ॥ 8॥ ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः । ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ 9॥ शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः । कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते ॥ 10॥ अवतारे परे ते तु हिरण्यकशिपोः सुताः । जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप ॥ 11॥ तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः । तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरान्ददौ ॥ 12॥ ब्रह्मोवाच । शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः । तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम् ॥ 13॥ व्यास उवाच । ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः । ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः ॥ 14॥ गर्भा ऊचुः । पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् । अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः ॥ 15॥ गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह । व्यास उवाच । तानुवाच ततो ब्रह्मा सर्वमेतद्भविष्यति ॥ 16॥ गच्छन्तु वो महाभागाः सत्यमेव न संशयः । दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन् ॥ 17॥ हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह । यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः ॥ 18॥ वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् । युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम् ॥ 19॥ यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि । पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान् ॥ 20॥ ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः । पिता वः कालनेमिस्तु तत्र कंसो भविष्यति ॥ 21॥ स एव जातमात्रान्वो वधिष्यति सुदारुणः । व्यास उवाच । एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः ॥ 22॥ जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः । शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः ॥ 23॥ विस्रंसितश्च गर्भोऽसौ योगेन योगमायया । नीतश्च रोहिणीगर्भे कृत्वा सङ्कर्षणं बलात् ॥ 24॥ पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा । कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम् ॥ 25॥ मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् । अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः ॥ 26॥ उवास देवकार्यार्थं भारावतरणाय च । राजोवाच । वसुदेवः कश्यपांशः शेषांशश्च तदाभवत् ॥ 27॥ हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम । अन्ये च yeM.ashA देवानां तत्र जातास्तु तान्वद ॥ 28॥ भाराववतारणार्थं वै क्षितेः प्रार्थनयानघ । व्यास उवाच । सुराणामसुराणां च ये yeM.ashA भुवि विश्रुताः ॥ 29॥ तानहं सम्प्रवक्ष्यामि सङ्क्षेपेण शृणुष्व तान् । वसुदेवः कश्यपांशो देवकी च तथादितिः ॥ 30॥ बलदेवस्त्वनन्तांशो वर्तमानेषु तेषु च । योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः ॥ 31॥ तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा । नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च ॥ 32॥ युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत । अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ ॥ 33॥ सूर्यांशः कर्ण आख्यातो धर्माशो विदुरः स्मृतः । द्रोणो बृहस्पतेरंशस्तत्सतस्तु शिवांशजः ॥ 34॥ समुद्रः शन्तनुः प्रोक्तो गङ्गा भार्या मता बुधैः । देवकस्तु समाख्यातो गन्धर्वपतिरागमे ॥ 35॥ वसुर्भीष्मो विराटस्तु मरुद्गण इति स्मृतः । अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः ॥ 36॥ मरुद्गणः कृपः प्रोक्तः कृतवर्मा तथापरः । दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम् ॥ 37॥ सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः । पावकांशो धृष्टद्युम्नः शिखण्डी राक्षसस्तथा ॥ 38॥ सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः । द्रुपदो वरुणस्यांशो द्रौपदी च रमांशजा ॥ 39॥ द्रौपदीतनयाः पञ्च विश्वेदेवांशजाः स्मृताः । कुन्तिः सिद्धिर्धृतिर्माद्री मतिर्गान्धारराजजा ॥ 40॥ कृष्णपत्न्यस्तथा सर्वा देववाराङ्गनाः स्मृताः । राजानश्च तथा सर्वे असुराः शक्रनोदिताः ॥ 41॥ हिरण्यकशिपोरंशः शिशुपाल उदाहृतः । विप्रचित्तिर्जरासन्धः शल्यः प्रह्लाद इत्यपि ॥ 42॥ कालनेमिस्तथा कंसः केशी हयशिरास्तथा । अरिष्टो बलिपुत्रस्तु ककुद्मी गोकुले हतः ॥ 43॥ अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः । लम्बः प्रलम्बः सञ्चातः खरोऽसौ धेनुकोऽभवत् ॥ 44॥ वाराहश्च किशोरश्च दैत्यौ परमदारुणौ । मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ ॥ 45॥ दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः । बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः ॥ 46॥ यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः । तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः ॥ 47॥ अंशावतरणे पूर्वं दैतेया राक्षसास्तथा । जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे ॥ 48॥ एतेषां कथितं राजन्नंशावतरणं नृप । सुराणां चासुराणां च पुराणेषु प्रकीर्तितम् ॥ 49॥ यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः । हरिणा च तदा दत्तौ केशौ खलु सितासितौ ॥ 50॥ श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा । भारावतारणार्थं तौ जातौ देवांशसम्भवौ ॥ 51॥ अंशावतरणं चैतच्छृणोति भक्तिभावतः । सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः ॥ 52॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवदानवानामंशावतरणवर्णनं नाम द्वाविंशोऽध्यायः ॥ 4\.22॥ \section{4\.23 त्रयोविंशोऽध्यायः । कंसं प्रति योगमायावाक्यम् |} व्यास उवाच । हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना । सप्तमे पतिते गर्भे वचनान्नारदस्य च ॥ 1॥ अष्टमस्य च गर्भस्य रक्षणार्थमतन्द्रितः । प्रयत्नमकरोद्राजा मरणं स्वं विचिन्तयन् ॥ 2॥ समये देवकीगर्भे प्रवेशमकरोद्धरिः । अंशेन वसुदेवे तु समागत्य यथाक्रमम् ॥ 3॥ तदेयं योगमाया च यशोदायां यथेच्छया । प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये ॥ 4॥ रोहिण्यास्तनयो रामो गोकुले समजायत । यतः कंसभयोद्विग्ना संस्थिता सा च कामिनी ॥ 5॥ कारागारे ततः कंसो देवकीं देवसंस्तुताम् । स्थापयामास रक्षार्थं सेवकान्समकल्पयत् ॥ 6॥ वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः । पुत्रोत्पत्तिं च सञ्चिन्त्य प्रविष्टः सह भार्यया ॥ 7॥ देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये । संस्तुतोऽमरसङ्घैश्च व्यवर्धत यथाक्रमम् ॥ 8॥ सञ्जाते दशमे तत्र मासेऽथ श्रावणे शुभे । प्राजापत्यर्क्षसंयुक्ते कृष्णपक्षेऽष्टमीदिने ॥ 9॥ कंसस्तु दानवान्सर्वानुवाच भयविह्वलः । रक्षणीया भवद्भिश्च देवकी गर्भमन्दिरे ॥ 10॥ अष्टमो देवकीगर्भः शत्रुर्मे प्रभविष्यति । रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः ॥ 11॥ हत्वैनं बालकं दैत्याः सुखं स्वप्स्यामि मन्दिरे । निवृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुते ॥ 12॥ खड्गप्रासधराः सर्वे तिष्ठन्तु धृतकार्मुकाः । निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः ॥ 13॥ व्यास उवाच । इत्यादिश्यासुरगणान् कृशोऽतिभयविह्वलः । मन्दिरं स्वं जगामाशु न लेभे दानवः सुखम् ॥ 14॥ निशीथे देवकी तत्र वसुदेवमुवाच ह । किं करोमि महाराज प्रसवावसरो मम ॥ 15॥ बहवो रक्षपालाश्च तिष्ठन्त्यत्र भयानकाः । नन्दपत्न्या मया सार्धं कृतोऽस्ति समयः पुरा ॥ 16॥ प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि । पालयिष्याम्यहं तत्र तवातिमनसा किल ॥ 17॥ अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै । किं कर्तव्यं प्रभो चात्र विषमे समुपस्थिते ॥ 18॥ व्यत्ययः सन्ततेः शौरे कथं कर्तुं क्षमो भवेः । दूरे तिष्ठस्व कान्ताद्य लज्जा मेऽतिदुरत्यया ॥ 19॥ परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् । इत्युक्त्वा तं महाभागं देवकी देवसम्मतम् ॥ 20॥ बालकं सुषुवे तत्र निशीथे परमाद्भुतम् । तं दृष्ट्वा विस्मयं प्राप देवकी बालकं शुभम् ॥ 21॥ पतिं प्राह महाभागा हर्षोत्कुल्लकलेवरा । पश्य पुत्रमुखं कान्त दुर्लभं हि तव प्रभो ॥ 22॥ अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः । वसुदेवस्तथेत्युक्त्वा तमादाय करे सुतम् ॥ 23॥ अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः । वीक्ष्य पुत्रमुखं शौरिश्चिन्ताविष्टो बभूव ह ॥ 24॥ किं करोमि कथं न स्याद्दुःखमस्य कृते मम । एवं चिन्तातुरे तस्मिन्वागुवाचाशरीरिणी ॥ 25॥ वसुदेवं समाभाष्य गगने विशदाक्षरा । वसुदेव गृहीत्वैनं गोकुलं नय सत्वरः ॥ 26॥ रक्षपालास्तथा सर्वे मया निद्राविमोहिताः । विवृतानि कृतान्यष्ट कपाटानि च शृङ्खलाः ॥ 27॥ मुक्त्वैनं नन्दगेहे त्वं योगमायां समानय । श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः ॥ 28॥ विवृतं द्वारमालोक्य बभूव तरसा नृप । तमादाय ययावाशु द्वारपालैरलक्षितः ॥ 29॥ कालिन्दीतटमासाद्य पूरं दृष्ट्वा सुनिश्चितम् । तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा ॥ 30॥ योगमायाप्रभावेण ततारानकदुन्दुभिः । गत्वा तु गोकुलं शौरिर्निशीथे निर्जने पथि ॥ 31॥ नन्दद्वारे स्थितः पश्यन्विभूतिं पशुसंज्ञिताम् । तदैव तत्र सञ्जाता यशोदा गर्भसम्भवा ॥ 32॥ योगमायांशजा देवी त्रिगुणा दिव्यरूपिणी । जातां तां बालिकां दिव्यां गृहीत्वा करपङ्कजे ॥ 33॥ तत्रागत्य ददौ देवी सैरन्ध्रीरूपधारिणी । वसुदेवः सुतं दत्त्वा सैरन्ध्रीकरपङ्कजे ॥ 34॥ तामादाय ययौ शीघ्रं बालिकां मुदिताशयः । कारागारे ततो गत्वा देवक्याः शयने सुताम् ॥ 35॥ निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टो भयातुरः । रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः ॥ 36॥ उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि । तमूचुर्भूपतिं गत्वा त्वरितास्तेऽतिविह्वलाः ॥ 37॥ देवक्याश्च सुतो जातः शीघ्रमेहि महामते । तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ ॥ 38॥ प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत् । कंस उवाच । सुतमानय देवक्या वसुदेव महामते ॥ 39॥ मृत्युर्मे चाष्टमो गर्भस्तन्निहन्मि रिपुं हरिम् । व्यास उवाच । श्रुत्वा कंसवचः शौरिर्भयत्रस्तविलोचनः ॥ 40॥ तामादाय सुतां पाणौ ददौ चाशु रुदन्निव । दृष्ट्वाथ दारिकां राजा विस्मयं परमं गतः ॥ 41॥ देववाणी वृथा जाता नारदस्य च भाषितम् । वसुदेवः कथं कुर्यादनृतं सङ्कटे स्थितः ॥ 42॥ रक्षपालाश्च मे सर्वे सावधाना न संशयः । कुतोऽत्र कन्यका कामं क्व गतः स सुतः किल ॥ 43॥ सन्देहोऽत्र न कर्तव्यः कालस्य विषमा गतिः । इति सञ्चिन्त्य तां बालां गृहीत्वा पादयोः खलः ॥ 44॥ पोथयामास पाषाणे निर्घृणः कुलपांसनः । सा करान्निःसृता बाला ययावाकाशमण्डलम् ॥ 45॥ दिव्यरूपा तदा भूत्वा तमुवाच मृदुस्वना । किं मया हतया पाप जातस्ते बलवान् रिपुः ॥ 46॥ हनिष्यति दुराराध्यः सर्वथा त्वां नराधमम् । इत्युक्त्वा सा गता कन्या गगनं कामगा शिवा ॥ 47॥ कंसस्तु विस्मयाविष्टो गतो निजगृहं तदा । आनाय्य दानवान्सर्वानिदं वचनमब्रवीत् ॥ 48॥ बकधेनुकवत्सादीन्क्रोधाविष्टो भयातुरः । गच्छन्तु दानवाः सर्वे मम कार्यार्थसिद्धये ॥ 49॥ जातमात्राश्च हन्तव्या बालका यत्र कुत्रचित् । पूतनैषा व्रजत्वद्य बालघ्नी नन्दगोकुलम् ॥ 50॥ जातमात्रान्विनिघ्नन्ती शिशूंस्तत्र ममाज्ञया । धेनुको वत्सकः केशी प्रलम्बो बक एव च ॥ 51॥ सर्वे तिष्ठन्तु तत्रैव मम कार्यचिकीर्षया । इत्याज्ञाप्यासुरान्कंसो ययौ निजगृहं खलः ॥ 52॥ चिन्ताविष्टोऽतिदीनात्मा चिन्तयित्वैव तं पुनः ॥ 53॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कंसं प्रति योगमायावाक्यं नाम त्रयोविंशोऽध्यायः ॥ 4\.23॥ \section{4\.24 चतुर्विंशोऽध्यायः । देव्या कृष्णशोकायनोदनम् |} व्यास उवाच । प्रातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः । किंवदन्त्यथ कंसेन श्रुता चारमुखादपि ॥ 1॥ जानाति वसुदेवस्य दारास्तत्र वसन्ति हि । पशवो दासवर्गश्च सर्वे ते नन्दगोकुले ॥ 2॥ तेन शङ्कासमाविष्टो गोकुलं प्रति भारत । नारदेनापि तत्सर्वं कथितं कारणं पुरा ॥ 3॥ गोकुले ये च नन्दाद्यास्तत्पत्न्यश्च सुरांशजाः । देवकीवसुदेवाद्याः सर्वे ते शत्रवः किल ॥ 4॥ इति नारदवाक्येन बोधितोऽसौ कुलाधमः । जातः कोपमना राजन् कंसः परमपापकृत् ॥ 5॥ पूतना निहता तत्र कृष्णेनामिततेजसा । बको वत्सासुरश्चापि धेनुकश्च महाबलः ॥ 6॥ प्रलम्बो निहतस्तेन तथा गोवर्धनो धृतः । श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः ॥ 7॥ तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः । धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे ॥ 8॥ अक्रूरं प्रेषयामास क्रूरः पापमतिस्तदा । आनेतुं रामकृष्णौ च वधायामितविक्रमौ ॥ 9॥ रथमारोप्य गोपालौ गोकुलाद् गान्दिनीसुतः । आगतो मथुरायां तु कंसादेशे स्थितः किल ॥ 10॥ तावागत्य तदा तत्र धनुर्भङ्गञ्च चक्रतुः । हत्वाथ रजकं कामं गजं चाणूरमुष्टिकम् ॥ 11॥ शलं च तोशलं चैव निजघान हरिस्तदा । जघान कंसं देवेशः केशेष्वाकृष्य लीलया ॥ 12॥ पितरौ मोचयित्वाथ गतदुःखौ चकार ह । उग्रसेनाय राज्यं तद्ददावरिनिषूदनः ॥ 13॥ वसुदेवस्तयोस्तत्र मौञ्जीबन्धनपूर्वकम् । कारयामास विधिवद् व्रतबन्धं महामनाः ॥ 14॥ उपनीतौ तदा तौ तु गतौ सान्दीपनालयम् । विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः ॥ 15॥ जातौ द्वादशवर्षीयौ कृतविद्यौ महाबलौ । मथुरायां स्थितौ वीरौ सुतावानकदुन्दुभेः ॥ 16॥ मागधस्तु जरासन्धो जामातृवधदुःखितः । कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम् ॥ 17॥ स सप्तदशवारं तु कृष्णेन कृतबुद्धिना । जितः सङ्ग्राममासाद्य मधुपुर्यां निवासिना ॥ 18॥ पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः । सर्वम्लेच्छाधिपः शूरो यादवानां भयङ्करः ॥ 19॥ श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् । आनाय्य च तथा राममुवाच मधुसूदनः ॥ 20॥ भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् । किं कर्तव्यं महाभाग यवनः समुपैति वै ॥ 21॥ प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् । सुखेन स्थीयते यत्र स देशः खलु पैतृकः ॥ 22॥ सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः । शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता ॥ 23॥ यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः । शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे ॥ 24॥ तथैव च भयाद्भीतः कैलासे त्रिपुरार्दनः । तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः ॥ 25॥ द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै । कथिता गरुडेनाद्य रम्या द्वारवती पुरी ॥ 26॥ रैवताचलसानिध्ये सिन्धुकूले मनोहरा । व्यास उवाच । तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ 27॥ गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः । शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ 28॥ धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः । रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ 29॥ अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः । कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ 30॥ शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः । संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ 31॥ तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् । तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ 32॥ ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः । पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ 33॥ पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः । तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ 34॥ यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः । प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ 35॥ प्रययौ भगवांस्तत्र सकालयवनो हरिः । तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ 36॥ तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत । मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ 37॥ प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः । तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ 38॥ वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् । जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ 39॥ उग्रसेनं नृपं कृत्वा विजहार यथारुचि । अहरद्रुक्मिणी कामं शिशुपालस्वयंवरात् ॥ 40॥ राक्षसेन विवाहेन चक्रे दारविधिं हरिः । ततो जाम्बवतीं सत्यां मित्रविन्दाञ्च भामिनीम् ॥ 41॥ कालिन्दीं लक्षणां भद्रां तथा नाग्नजितीं शुभाम् । पृथक्पृथक्समानीयाप्युपयेमे जनार्दनः ॥ 42॥ अष्टावेव महीपाल पत्न्यः परमशोभनाः । प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम् ॥ 43॥ जातकर्मादिकं तस्य चकार मधुसूदनः । हृतोऽसौ सूतिकागेहाच्छम्बरेण बलीयसा ॥ 44॥ नीतश्च स्वपुरीं बालो मायावत्यै समर्पितः । वासुदेवो हृतं दृष्ट्वा पुत्रं शोकसमन्वितः ॥ 45॥ जगाम शरणं देवीं भक्तियुक्तेन चेतसा । वृत्रासुरादयो दैत्या लीलयैव यया हताः ॥ 46॥ ततोऽसौ योगमायायाश्चकार परमां स्मृतिम् । वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः ॥ 47॥ श्रीकृष्ण उवाच । मातर्मयातितपसा परितोषिता त्वं प्राग्जन्मनि प्रसुमनादिभिरर्चितासि । धर्मात्मजेन बदरीवनखण्डमध्ये किं विस्मृतो जननि ते त्वयि भक्तिभावः ॥ 48॥ सूतीगृहादपहृतः किमु बालको मे केनापि दुष्टमनसाप्यथ कौतुकाद्वा । मानापहारकरणाय ममाद्य नूनं लज्जा तवाम्ब खलु भक्तजनस्य युक्ता ॥ 49॥ दुर्गो महानतितरां नगरी सुगुप्ता तत्रापि मेऽस्ति सदनं किल मध्यभागे । अन्तःपुरे च पिहितं ननु सूतिगेहं बालो हृतः खलु तथापि ममैव दोषात् ॥ 50॥ नाहं गतः परपुरं न च यादवाश्च रक्षावतीव नगरी किल वीरवर्यैः । माया तवैव जननि प्रकटप्रभावा मे बालकः परिहृतः कुहकेन केन ॥ 51॥ नो वेद्म्यहं जननि ते चरितं सुगुप्तं को वेद मन्दमतिरल्पविदेव देही । क्वासौ गतो मम भटैर्न च वीक्षितो वा हर्ताम्बिके जवनिका तव कल्पितेयम् ॥ 52॥ चित्रं न तेऽत्र पुरतो मम मातृगर्भो नीतस्त्वयार्धसमये किल माययासौ । यं रोहिणी हलधरं सुषुवे प्रसिद्धं दूरे स्थिता पतिपरा मिथुनं विनापि ॥ 53॥ सृष्टिं करोषि जगतामनुपालनं च नाशं तथैव पुनरप्यनिशं गुणैस्त्वम् । को वेद तेऽम्ब चरितं दुरितान्तकारि प्रायेण सर्वमखिलं विहितं त्वयैतत् ॥ 54॥ उत्पाद्य पुत्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् । त्वं क्रीडसे सुललितैः खलु तैर्विहारै\- र्नो चेत्कथं मम सुताप्तिरतिर्वृथा स्यात् ॥ 55॥ मातास्य रोदिति भृशं कुररीव बाला दुःखं तनोति मम सन्निधिगा सदैव । कष्टं न वेत्सि ललितेऽप्रमितप्रभावे मातस्त्वमेव शरणं भवपीडितानाम् ॥ 56॥ सीमा सुखस्य सुतजन्म तदीयनाशो दुःखस्य देवि भवने विबुधा वदन्ति । तत्किं करोमि जननि प्रथमे प्रनष्टे पुत्रे ममाद्य हृदयं स्फुटतीव मातः ॥ 57॥ यज्ञं करोमि तव तुष्टिकरं व्रतं वा दैवं च पूजनमथाखिलदुःखहा त्वम् । मातः सुतोऽत्र यदि जीवति दर्शयाशु त्वं वै क्षमा सकलशोकविनाशनाय ॥ 58॥ व्यास उवाच । एवं स्तुता तदा देवी कृष्णेनाक्लिष्टकर्मणा । प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्गुरुम् ॥ 59॥ श्रीदेव्युवाच । शोकं मा कुरु देवेश शापोऽयं ते पुरातनः । तस्य योगेन पुत्रस्ते शम्बरेण हृतो बलात् ॥ 60॥ अतस्ते षोडशे वर्षे हत्वा तं शम्बरं बलात् । आगमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः ॥ 61॥ व्यास उवाच । इत्युक्त्वान्तर्दधे देवी चण्डिका चण्डविक्रमा । भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी ॥ 62॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देव्या कृष्णशोकापनोदनं नाम चतुर्विंशोऽध्यायः ॥ 4\.24॥ \section{4\.25 पञ्चविंशोऽध्यायः । पराशक्तेः सर्वज्ञत्वकथनम् |} राजोवाच । सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव । वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च ॥ 1॥ नारायणांशसम्भूतो वासुदेवः प्रतापवान् । कथं स सूतिकागाराद्धृतो बालो हरेरपि ॥ 2॥ सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे । प्रविश्य तेन दैत्येन गृहीतोऽसौ कथं शिशुः ॥ 3॥ न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्भुतम् । जायते महदाश्चर्यं चित्ते सत्यवतीसुत ॥ 4॥ ब्रूहि तत्कारणं ब्रह्मन्न ज्ञातं केशवेन यत् । हरणं तत्रसंस्थेन शिशोर्वा सूतिकागृहात् ॥ 5॥ व्यास उवाच । माया बलवती राजन्नराणां बुद्धिमोहिनी । शाम्भवी विश्रुता लोके को वा मोहं न गच्छति ॥ 6॥ मानुषं जन्म सम्प्राप्य गुणाः सर्वेऽपि मानुषाः । भवन्ति देहजा कामं न देवा नासुरास्तदा ॥ 7॥ क्षुत्तृण्निद्रा भयं तन्द्रा व्यामोहः शोकसंशयः । हर्षश्चैवाभिमानश्च जरामरणमेव च ॥ 8॥ अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः । एते देहभवा भावाः प्रभवन्ति नराधिप ॥ 9॥ यथा हेममृगं रामो न बुबोध पुरोगतम् । जानक्या हरणञ्चैव जटायुमरणं तथा ॥ 10॥ अभिषेकदिने रामो वनवासं न वेद च । तथा न ज्ञातवान् रामः स्वशोकान्मरणं पितुः ॥ 11॥ अज्ञवद्विचचारासौ पश्यमानो वने वने । जानकीं न विवेदाथ रावणेन हृतां बलात् ॥ 12॥ सहायान् वानरान्कृत्वा हत्वा शक्रसुतं बलात् । सागरे सेतुबन्धञ्च कृत्वोत्तीर्य सरित्पतिम् ॥ 13॥ प्रेषयामास सर्वासु दिक्षु तान्कपिकुञ्जरान् । सङ्ग्रामं कृतवान्घोरं दुःखं प्राप रणाजिरे ॥ 14॥ बन्धनं नागपाशेन प्राप रामो महाबलः । गरुडान्मोक्षणं पश्चादन्वभूद्रघुनन्दनः ॥ 15॥ अहनद्रावणं सङ्ख्ये कुम्भकर्णं महाबलम् । मेघनादं निकुम्भञ्च कुपितो रघुनन्दनः ॥ 16॥ अदूष्यत्वञ्च जानक्या न विवेद जनार्दनः । दिव्यञ्च कारयामास ज्वलितेऽग्नौ प्रवेशनम् ॥ 17॥ लोकापवादाच्च परं ततस्तत्याज तां प्रियाम् । अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः ॥ 18॥ न ज्ञातौ स्वसुतौ तेन रामेण च कुशीलवौ । मुनिना कथितौ तौ तु तस्य पुत्रौ महाबलौ ॥ 19॥ पातालगमनं चैव जानक्या ज्ञातवान्न च । राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्यतः ॥ 20॥ कालस्यागमनञ्चैव न विवेद खरान्तकः । मानुषं देहमाश्रित्य चक्रे मानुषचेष्टितम् ॥ 21॥ तथैव मानुषान्भावान्नात्र कार्या विचारणा । पूर्वं कंसभयात्प्राप्तो गोकुले यदुनन्दनः ॥ 22॥ जरासन्धभयात्पश्चाद् द्वारवत्यां गतो हरिः । अधर्मं कृतवान्कृष्णो रुक्मिण्या हरणञ्च यत् ॥ 23॥ शिशुपालवृतायाश्च जानन्धर्मं सनातनम् । शुशोच बालकं कृष्णः शम्बरेण हृतं बलात् ॥ 24॥ मुमोद जानन्पुत्रं तं हर्षशोकयुतस्ततः । सत्यभामाज्ञया यत्तु युयुधे स्वर्गतः किल ॥ 25॥ इन्द्रेण पादपार्थं तु स्त्रीजितत्वं प्रकाशयन् । जहार कल्पवृक्षं यः पराभूय शतक्रतुम् ॥ 26॥ मानिनीमानरक्षार्थं हरिश्चित्रधरः प्रभुः । बद्ध्वा वृक्षे हरिं सत्या नारदाय ददौ पतिम् ॥ 27॥ दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी । दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ ॥ 28॥ कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् । स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः ॥ 29॥ उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः । उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः ॥ 30॥ जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह । उग्रं तत्र तपस्तेपे मासमेकं फलाशनः ॥ 31॥ जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः । द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः ॥ 32॥ तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः । षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः ॥ 33॥ दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः । आजगाम वृषारूढः सुरैरिन्द्रादिभिर्भूतः ॥ 34॥ ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः । सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह ॥ 35॥ तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते । ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन ॥ 36॥ मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् । व्यास उवाच । तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः ॥ 37॥ पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः । स्तुतिं चकार देवेशो मेघगम्भीरया गिरा ॥ 38॥ स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः । श्रीकृष्ण उवाच । देवदेव जगन्ताथ सर्वभूतार्तिनाशन ॥ 39॥ विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक । नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः ॥ 40॥ शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते । धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत ॥ 41॥ जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् । बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्गुरो ॥ 42॥ शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन । सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन ॥ 43॥ त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना । गर्भवासे महद्दुःखं प्राप्तं मदनदाहक ॥ 44॥ जन्मतः कंसभयजमनुभूतं च गोकुले । जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा ॥ 45॥ गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने । म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः ॥ 46॥ त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो । ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो ॥ 47॥ राज्यं सुपुष्टमपि च धर्मरक्षापरेण च । उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया ॥ 48॥ राजासौ यादवानां वै कृतो नः पूर्वजैः किल । गार्हस्थ्यं दुःखदं शम्भो स्त्रीवश्यं धर्मखण्डनम् ॥ 49॥ पारतन्त्र्यं सदा बन्धमोक्षवार्तात्र दुर्लभा । रुक्यिण्यास्तनयान्दृष्ट्वा भार्या जाम्बवती मम ॥ 50॥ प्रेरयामास पुत्रार्थं तपसे मदनान्तक । सकामेन मया तप्तं तपः पुत्रार्थमद्य वै ॥ 51॥ लज्जा भवति देवेश प्रार्थनायां जगद्गुरो । कस्त्वामाराध्य देवेशं मुक्तिदं भक्तवत्सलम् ॥ 52॥ प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत् । सोऽयं मायाविमूढात्मा याचे पुत्रसुखं विभो ॥ 53॥ कामिन्या प्रेरितः शम्भो मुक्तिदं त्वां जगत्पते । जानामि दुःखदं शम्भो संसारं दुःखसाधनम् ॥ 54॥ अनित्यं नाशधर्माणं तथापि विरतिर्न मे । शापान्नारायणांशोऽहं जातोऽस्मि क्षितिमण्डले ॥ 55॥ भोक्तुं बहुतरं दुःखं मायापाशेन यन्त्रितः । व्यास उवाच । इत्युक्तवन्तं गोविन्दं प्रत्युवाच महेश्वरः ॥ 56॥ बहवस्ते भविष्यन्ति पुत्राः शत्रुनिषूदन । स्त्रीणां षोडशसाहस्रं भविष्यति शतार्धकम् ॥ 57॥ तासु पुत्रा दश दश भविष्यन्ति महाबलाः । इत्युक्त्वोपररामाशु शङ्करः प्रियदर्शनः ॥ 58॥ उवाच गिरिजा देवी प्रणतं मधुसूदनम् । कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराधिप ॥ 59॥ गृहस्थप्रवरो लोके भविष्यति भवानिह । ततो वर्षशतान्ते तु द्विजशापाज्जनार्दन ॥ 60॥ गान्धार्याश्च तथा शापाद्भविता ते कुलक्षयः । परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः ॥ 61॥ गमिष्यन्ति क्षयं सर्वे यादवाश्च तथापरे । सानुजस्त्वं तथा देहं त्यक्त्वा यास्यसि वै दिवम् ॥ 62॥ शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो । अवश्यम्भाविभावानां प्रतीकारो न विद्यते ॥ 63॥ तत्र शोको न कर्तव्यो नूनं मम मतं सदा । अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन ॥ 64॥ चौरेभ्यो ग्रहणं कृष्ण गमिष्यन्ति मृते त्वयि । व्यास उवाच । इत्युक्त्वान्तर्दधे शम्भुः सोमः ससुरमण्डलः ॥ 65॥ उपमन्युं प्रणम्याथ कृष्णोऽपि द्वारकां ययौ । यस्माद् ब्रह्मादयो राजन् सन्ति यद्यप्यधीश्वराः ॥ 66॥ तथापि मायाकल्लोलयोगसङ्क्षुभितान्तराः । तदधीनाः स्थिताः सर्वे काष्ठपुत्तलिकोपमाः ॥ 67॥ यथा यथा पूर्वभवं कर्म तेषां तथा तथा । प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी ॥ 68॥ न वैषम्यं न नैर्घृण्यं भगवत्यां कदाचन । केवलं जीवमोक्षार्थं यतते भुवनेश्वरी ॥ 69॥ यदि सा नैव सृज्येत जगदेतच्चराचरम् । तदा मायां विना भूतं जडं स्यादेव नित्यशः ॥ 70॥ तस्मात्कारुण्यमाश्रित्य जगज्जीवादिकं च यत् । करोति सततं देवी प्रेरयत्यनिशं च तत् ॥ 71॥ तस्माद् ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयो न हि । मायान्तःपातिनः सर्वे मायाधीनाः सुरासुराः ॥ 72॥ स्वतन्त्रा सैव देवेशी स्वेच्छाचारविहारिणी । तस्मात्सर्वात्मना राजन् सेवनीया महेश्वरी ॥ 73॥ नातः परतरं किञ्चिदधिकं भुवनत्रये । एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः ॥ 74॥ माभूत्तत्र कुले जन्म यत्र देवी न दैवतम् । अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ॥ 75॥ इत्यभेदेन तां नित्यां चिन्तयेज्जगदम्बिकाम् । ज्ञात्वा गुरुमुखादेनां वेदान्तश्रवणादिभिः ॥ 76॥ नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् । मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभिः ॥ 77॥ श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः । आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात् ॥ 78॥ ब्रह्मविष्ण्वादयस्तद्वद् गौरीलक्ष्म्यादयस्तथा । तामेव समुपासन्ते सच्चिदानन्दरूपिणीम् ॥ 79॥ इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ । प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि ॥ 80॥ एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् । सर्वपापहरं पुण्यं पुराणं परमाद्भुतम् ॥ 81॥ य इदं शृणुयान्नित्यं पुराणं वेदसम्मितम् । सर्वपापविनिर्मुक्तो देवीलोके महीयते ॥ 82॥ सूत उवाच । एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् । पुराणं पञ्चमं नूनं श्रीमद्भागवताभिधम् ॥ 83॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे पराशक्तेः सर्वज्ञत्वकथनं नाम पञ्चविंशोऽध्यायः ॥ 4\.25॥ ॥ इति श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धः समाप्तः ॥ ## Encoded and proofread by Vishwas Bhide \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}