% Text title : brahmapurANa % File name : brahmapur.itx % Category : purana % Location : doc\_purana % Transliterated by : http://www.indologie.unizh.ch/text/text.html % Proofread by : http://www.indologie.unizh.ch/text/text.html % Description-comments : brahmapuraaNa - Thanks to Renate Söhnen-Thieme and Peter Schreiner for the Tübingen Purâna Project, a project institutionalized at the Seminar for Indology and Comparative History of Religions of the University of Tübingen (Germany) % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmapurana ..}## \itxtitle{.. brahmapurANa ..}##\endtitles ## \EN{1\.1/1}yasmAt sarvamidaM prapa~ncharachitaM mAyAjagajjAyate | \EN{1\.1/2}yasmi.nstiShThati yAti chAntasamaye kalpAnukalpe punaH | \EN{1\.1/3}ya.n dhyAtvA munayaH prapa~ncharahita.n vindanti mokSha.n dhruvam | \EN{1\.1/4}ta.n vande puruShottamAkhyamamala.n nitya.n vibhu.n nishchalam || 1\.1|| \EN{1\.2/1}ya.n dhyAyanti budhAH samAdhisamaye shuddha.n viyatsa.nnibham | \EN{1\.2/2}nityAnandamayaM prasannamamala.n sarveshvara.n nirguNam | \EN{1\.2/3}vyaktAvyaktaparaM prapa~ncharahita.n dhyAnaikagamya.n vibhum | \EN{1\.2/4}ta.n sa.nsAravinAshahetumajara.n vande hariM muktidam || 1\.2|| \EN{1\.3/1}supuNye naimiShAraNye pavitre sumanohare | \EN{1\.3/2}nAnAmunijanAkIrNe nAnApuShpopashobhite || 1\.3|| \EN{1\.4/1}saralaiH karNikAraishcha panasairdhavakhAdiraiH | \EN{1\.4/2}AmrajambUkapitthaishcha nyagrodhairdevadArubhiH || 1\.4|| \EN{1\.5/1}ashvatthaiH pArijAtaishcha chandanAgurupATalaiH | \EN{1\.5/2}bakulaiH saptaparNaishcha pu.nnAgairnAgakesaraiH || 1\.5|| \EN{1\.6/1}shAlaistAlaistamAlaishcha nArikelaistathArjunaiH | \EN{1\.6/2}anyaishcha bahubhirvR^ikShaishchampakAdyaishcha shobhite || 1\.6|| \EN{1\.7/1}nAnApakShigaNAkIrNe nAnAmR^igagaNairyute | \EN{1\.7/2}nAnAjalAshayaiH puNyairdIrghikAdyairala.nkR^ite || 1\.7|| \EN{1\.8/1}brAhmaNaiH kShatriyairvaishyaiH shUdraishchAnyaishcha jAtibhiH | \EN{1\.8/2}vAnaprasthairgR^ihasthaishcha yatibhirbrahmachAribhiH || 1\.8|| \EN{1\.9/1}sampannairgokulaishchaiva sarvatra samala.nkR^ite | \EN{1\.9/2}yavagodhUmachaNakairmAShamudgatilekShubhiH || 1\.9|| \EN{1\.10/1}chInakAdyaistathA medhyaiH sasyaishchAnyaishcha shobhite | \EN{1\.10/2}tatra dIpte hutavahe hUyamAne mahAmakhe || 1\.10|| \EN{1\.11/1}yajatA.n naimiSheyANA.n sattre dvAdashavArShike | \EN{1\.11/2}Ajagmustatra munayastathAnye.api dvijAtayaH || 1\.11|| \EN{1\.12/1}tAn AgatAn dvijA.nste tu pUjA.n chakruryathochitAm | \EN{1\.12/2}teShu tatropaviShTeShu R^itvigbhiH sahiteShu cha || 1\.12|| \EN{1\.13/1}tatrAjagAma sUtastu matimA.nllomaharShaNaH | \EN{1\.13/2}ta.n dR^iShTvA te munivarAH pUjA.n chakrurmudAnvitAH || 1\.13|| \EN{1\.14/1}so.api tAn pratipUjyaiva sa.nvivesha varAsane | \EN{1\.14/2}kathA.n chakrustadAnyonya.n sUtena sahitA dvijAH || 1\.14|| \EN{1\.15/1}kathAnte vyAsashiShya.n te paprachChuH sa.nshayaM mudA | \EN{1\.15/2}R^itvigbhiH sahitAH sarve sadasyaiH saha dIkShitAH || 1\.15|| \EN{1\.16/1}munaya UchuH | purANAgamashAstrANi setihAsAni sattama | \EN{1\.16/2}jAnAsi devadaityAnA.n charita.n janma karma cha || 1\.16|| \EN{1\.17/1}na te.astyavidita.n ki.nchid vede shAstre cha bhArate | \EN{1\.17/2}purANe mokShashAstre cha sarvaj~no.asi mahAmate || 1\.17|| \EN{1\.18/1}yathApUrvamida.n sarvamutpanna.n sacharAcharam | \EN{1\.18/2}sasurAsuragandharva.n sayakShoragarAkShasam || 1\.18|| \EN{1\.19/1}shrotumichChAmahe sUta brUhi sarva.n yathA jagat | \EN{1\.19/2}babhUva bhUyashcha yathA mahAbhAga bhaviShyati || 1\.19|| \EN{1\.20/1}yatashchaiva jagat sUta yatashchaiva charAcharam | \EN{1\.20/2}lInamAsIt tathA yatra layameShyati yatra cha || 1\.20|| \EN{1\.21/1}lomaharShaNa uvAcha | avikArAya shuddhAya nityAya paramAtmane | \EN{1\.21/2}sadaikarUparUpAya viShNave sarvajiShNave || 1\.21|| \EN{1\.22/1}namo hiraNyagarbhAya haraye sha~NkarAya cha | \EN{1\.22/2}vAsudevAya tArAya sargasthityantakarmaNe || 1\.22|| \EN{1\.23/1}ekAnekasvarUpAya sthUlasUkShmAtmane namaH | \EN{1\.23/2}avyaktavyaktabhUtAya viShNave muktihetave || 1\.23|| \EN{1\.24/1}sargasthitivinAshAya jagato yo.ajarAmaraH | \EN{1\.24/2}mUlabhUto namastasmai viShNave paramAtmane || 1\.24|| \EN{1\.25/1}AdhArabhUta.n vishvasyApyaNIyA.nsamaNIyasAm | \EN{1\.25/2}praNamya sarvabhUtasthamachyutaM puruShottamam || 1\.25|| \EN{1\.26/1}j~nAnasvarUpamatyanta.n nirmalaM paramArthataH | \EN{1\.26/2}tamevArthasvarUpeNa bhrAntidarshanataH sthitam || 1\.26|| \EN{1\.27/1}viShNu.n grasiShNu.n vishvasya sthitau sarge tathA prabhum | \EN{1\.27/2}sarvaj~na.n jagatAmIshamajamakShayamavyayam || 1\.27|| \EN{1\.28/1}Adya.n susUkShma.n vishveshaM brahmAdIn praNipatya cha | \EN{1\.28/2}itihAsapurANaj~na.n vedavedA~NgapAragam || 1\.28|| \EN{1\.29/1}sarvashAstrArthatattvaj~naM parAsharasutaM prabhum | \EN{1\.29/2}guruM praNamya vakShyAmi purANa.n vedasammitam || 1\.29|| \EN{1\.30/1}kathayAmi yathA pUrva.n dakShAdyairmunisattamaiH | \EN{1\.30/2}pR^iShTaH provAcha bhagavAn abjayoniH pitAmahaH || 1\.30|| \EN{1\.31/1}shR^iNudhva.n sampravakShyAmi kathAM pApapraNAshinIm | \EN{1\.31/2}kathyamAnAM mayA chitrAM bahvarthA.n shrutivistarAm || 1\.31|| \EN{1\.32/1}yastvimA.n dhArayen nitya.n shR^iNuyAd vApyabhIkShNashaH | \EN{1\.32/2}svava.nshadhAraNa.n kR^itvA svargaloke mahIyate || 1\.32|| \EN{1\.33/1}avyakta.n kAraNa.n yat tan nitya.n sadasadAtmakam | \EN{1\.33/2}pradhAnaM puruShastasmAn nirmame vishvamIshvaraH || 1\.33|| \EN{1\.34/1}taM budhyadhvaM munishreShThA brahmANamamitaujasam | \EN{1\.34/2}sraShTAra.n sarvabhUtAnA.n nArAyaNaparAyaNam || 1\.34|| \EN{1\.35/1}aha.nkArastu mahatastasmAd bhUtAni jaj~nire | \EN{1\.35/2}bhUtabhedAshcha bhUtebhya iti sargaH sanAtanaH || 1\.35|| \EN{1\.36/1}vistarAvayava.n chaiva yathApraj~na.n yathAshruti | \EN{1\.36/2}kIrtyamAna.n shR^iNudhva.n vaH sarveShA.n kIrtivardhanam || 1\.36|| \EN{1\.37/1}kIrtita.n sthirakIrtInA.n sarveShAM puNyavardhanam | \EN{1\.37/2}tataH svayambhUrbhagavAn sisR^ikShurvividhAH prajAH || 1\.37|| \EN{1\.38/1}apa eva sasarjAdau tAsu vIryamathAsR^ijat | \EN{1\.38/2}Apo nArA iti proktA Apo vai narasUnavaH || 1\.38|| \EN{1\.39/1}ayana.n tasya tAH pUrva.n tena nArAyaNaH smR^itaH | \EN{1\.39/2}hiraNyavarNamabhavat tad aNDamudakeshayam || 1\.39|| \EN{1\.40/1}tatra jaj~ne svayaM brahmA svayambhUriti naH shrutam | \EN{1\.40/2}hiraNyavarNo bhagavAn uShitvA parivatsaram || 1\.40|| \EN{1\.41/1}tad aNDamakarod dvaidha.n divaM bhuvamathApi cha | \EN{1\.41/2}tayoH shakalayormadhya AkAshamakarot prabhuH || 1\.41|| \EN{1\.42/1}apsu pAriplavAM pR^ithvI.n dishashcha dashadhA dadhe | \EN{1\.42/2}tatra kAlaM mano vAcha.n kAma.n krodhamatho ratim || 1\.42|| \EN{1\.43/1}sasarja sR^iShTi.n tadrUpA.n sraShTumichChan prajApatIn | \EN{1\.43/2}marIchimatrya~Ngirasau pulastyaM pulaha.n kratum || 1\.43|| \EN{1\.44/1}vasiShTha.n cha mahAtejAH so.asR^ijat sapta mAnasAn | \EN{1\.44/2}sapta brahmANa ityete purANe nishchaya.n gatAH || 1\.44|| \EN{1\.45/1}nArAyaNAtmakAnA.n tu saptAnAM brahmajanmanAm | \EN{1\.45/2}tato.asR^ijat purA brahmA rudra.n roShAtmasambhavam || 1\.45|| \EN{1\.46/1}sanatkumAra.n cha vibhuM pUrveShAmapi pUrvajam | \EN{1\.46/2}saptasvetA ajAyanta prajA rudrAshcha bho dvijAH || 1\.46|| \EN{1\.47/1}skandaH sanatkumArashcha tejaH sa.nkShipya tiShThataH | \EN{1\.47/2}teShA.n sapta mahAva.nshA divyA devagaNAnvitAH || 1\.47|| \EN{1\.48/1}kriyAvantaH prajAvanto maharShibhirala.nkR^itAH | \EN{1\.48/2}vidyuto.ashanimeghA.nshcha rohitendradhanU.nShi cha || 1\.48|| \EN{1\.49/1}vayA.nsi cha sasarjAdau parjanya.n cha sasarja ha | \EN{1\.49/2}R^icho yajU.nShi sAmAni nirmame yaj~nasiddhaye || 1\.49|| \EN{1\.50/1}sAdhyAn ajanayad devAn ityevamanusa.njaguH | \EN{1\.50/2}uchchAvachAni bhUtAni gAtrebhyastasya jaj~nire || 1\.50|| \EN{1\.51/1}Apavasya prajAsarga.n sR^ijato hi prajApateH | \EN{1\.51/2}sR^ijyamAnAH prajA naiva vivardhante yadA tadA || 1\.51|| \EN{1\.52/1}dvidhA kR^itvAtmano dehamardhena puruSho.abhavat | \EN{1\.52/2}ardhena nArI tasyA.n tu so.asR^ijad dvividhAH prajAH || 1\.52|| \EN{1\.53/1}diva.n cha pR^ithivI.n chaiva mahimnA vyApya tiShThati | \EN{1\.53/2}virAjamasR^ijad viShNuH so.asR^ijat puruSha.n virAT || 1\.53|| \EN{1\.54/1}puruSha.n taM manu.n vidyAt tasya manvantara.n smR^itam | \EN{1\.54/2}dvitIyaM mAnasasyaitan manorantaramuchyate || 1\.54|| \EN{1\.55/1}sa vairAjaH prajAsarga.n sasarja puruShaH prabhuH | \EN{1\.55/2}nArAyaNavisargasya prajAstasyApyayonijAH || 1\.55|| \EN{1\.56/1}AyuShmAn kIrtimAn puNya+ |prajAvA.nshcha bhaven naraH | \EN{1\.56/2}Adisarga.n viditvema.n yatheShTA.n chApnuyAd gatim || 1\.56|| \EN{2\.1/1}lomaharShaNa uvAcha | sa sR^iShTvA tu prajAstvevamApavo vai prajApatiH | \EN{2\.1/2}lebhe vai puruShaH patnI.n shatarUpAmayonijAm || 2\.1|| \EN{2\.2/1}Apavasya mahimnA tu divamAvR^itya tiShThataH | \EN{2\.2/2}dharmeNaiva munishreShThAH shatarUpA vyajAyata || 2\.2|| \EN{2\.3/1}sA tu varShAyuta.n taptvA tapaH paramadushcharam | \EN{2\.3/2}bhartAra.n dIptatapasaM puruShaM pratyapadyata || 2\.3|| \EN{2\.4/1}sa vai svAyambhuvo viprAH puruSho manuruchyate | \EN{2\.4/2}tasyaikasaptatiyugaM manvantaramihochyate || 2\.4|| \EN{2\.5/1}vairAjAt puruShAd vIra.n shatarUpA vyajAyata | \EN{2\.5/2}priyavratottAnapAdau vIrAt kAmyA vyajAyata || 2\.5|| \EN{2\.6/1}kAmyA nAma sutA shreShThA kardamasya prajApateH | \EN{2\.6/2}kAmyAputrAstu chatvAraH samrAT kukShirvirAT prabhuH || 2\.6|| \EN{2\.7/1}uttAnapAda.n jagrAha putramatriH prajApatiH | \EN{2\.7/2}uttAnapAdAchchaturaH sUnR^itA suShuve sutAn || 2\.7|| \EN{2\.8/1}dharmasya kanyA sushroNI sUnR^itA nAma vishrutA | \EN{2\.8/2}utpannA vAjimedhena dhruvasya jananI shubhA || 2\.8|| \EN{2\.9/1}dhruva.n cha kIrtimanta.n cha AyuShmanta.n vasu.n tathA | \EN{2\.9/2}uttAnapAdo.ajanayat sUnR^itAyAM prajApatiH || 2\.9|| \EN{2\.10/1}dhruvo varShasahasrANi trINi divyAni bho dvijAH | \EN{2\.10/2}tapastepe mahAbhAgaH prArthayan sumahad yashaH || 2\.10|| \EN{2\.11/1}tasmai brahmA dadau prItaH sthAnamAtmasamaM prabhuH | \EN{2\.11/2}achala.n chaiva purataH saptarShINAM prajApatiH || 2\.11|| \EN{2\.12/1}tasyAbhimAnam R^iddhi.n cha mahimAna.n nirIkShya cha | \EN{2\.12/2}devAsurANAmAchAryaH shlokaM prAg ushanA jagau || 2\.12|| \EN{2\.13/1}aho.asya tapaso vIryamaho shrutamaho.adbhutam | \EN{2\.13/2}yamadya purataH kR^itvA dhruva.n saptarShayaH sthitAH || 2\.13|| \EN{2\.14/1}tasmAchChliShTi.n cha bhavya.n cha dhruvAchChambhurvyajAyata | \EN{2\.14/2}shliShTerAdhatta suchChAyA pa~ncha putrAn akalmaShAn || 2\.14|| \EN{2\.15/1}ripu.n ripu.njaya.n vIra.n vR^ikala.n vR^ikatejasam | \EN{2\.15/2}riporAdhatta bR^ihatI chakShuSha.n sarvatejasam || 2\.15|| \EN{2\.16/1}ajIjanat puShkariNyA.n vairiNyA.n chAkShuShaM manum | \EN{2\.16/2}prajApaterAtmajAyA.n vIraNyasya mahAtmanaH || 2\.16|| \EN{2\.17/1}manorajAyanta dasha naDvalAyAM mahaujasaH | \EN{2\.17/2}kanyAyAM munishArdUlA vairAjasya prajApateH || 2\.17|| \EN{2\.18/1}kutsaH puruH shatadyumnastapasvI satyavAk kaviH | \EN{2\.18/2}agniShTud atirAtrashcha sudyumnashcheti te nava || 2\.18|| \EN{2\.19/1}abhimanyushcha dashamo naDvalAyAM mahaujasaH | \EN{2\.19/2}purorajanayat putrAn ShaD AgneyI mahAprabhAn || 2\.19|| \EN{2\.20/1}a~Nga.n sumanasa.n svAti.n kratuma~NgirasaM mayam | \EN{2\.20/2}a~NgAt sunIthApatya.n vai veNameka.n vyajAyata || 2\.20|| \EN{2\.21/1}apachAreNa veNasya prakopaH sumahAn abhUt | \EN{2\.21/2}prajArtham R^iShayo yasya mamanthurdakShiNa.n karam || 2\.21|| \EN{2\.22/1}veNasya mathite pANau sambabhUva mahAn nR^ipaH | \EN{2\.22/2}ta.n dR^iShTvA munayaH prAhureSha vai muditAH prajAH || 2\.22|| \EN{2\.23/1}kariShyati mahAtejA yashashcha prApsyate mahat | \EN{2\.23/2}sa dhanvI kavachI jAto jvalajjvalanasa.nnibhaH || 2\.23|| \EN{2\.24/1}pR^ithurvaiNyastathA chemA.n rarakSha kShatrapUrvajaH | \EN{2\.24/2}rAjasUyAbhiShiktAnAmAdyaH sa vasudhApatiH || 2\.24|| \EN{2\.25/1}tasmAchchaiva samutpannau nipuNau sUtamAgadhau | \EN{2\.25/2}teneya.n gaurmunishreShThA dugdhA sasyAni bhUbhR^itA || 2\.25|| \EN{2\.26/1}prajAnA.n vR^ittikAmena devaiH sarShigaNaiH saha | \EN{2\.26/2}pitR^ibhirdAnavaishchaiva gandharvairapsarogaNaiH || 2\.26|| \EN{2\.27/1}sarpaiH puNyajanaishchaiva vIrudbhiH parvataistathA | \EN{2\.27/2}teShu teShu cha pAtreShu duhyamAnA vasu.ndharA || 2\.27|| \EN{2\.28/1}prAdAd yathepsita.n kShIra.n tena prANAn adhArayan | \EN{2\.28/2}pR^ithostu putrau dharmaj~nau yaj~nAnte.antardhipAtinau || 2\.28|| \EN{2\.29/1}shikhaNDinI havirdhAnamantardhAnAd vyajAyata | \EN{2\.29/2}havirdhAnAt ShaD AgneyI dhiShaNAjanayat sutAn || 2\.29|| \EN{2\.30/1}prAchInabarhiSha.n shukra.n gaya.n kR^iShNa.n vrajAjinau | \EN{2\.30/2}prAchInabarhirbhagavAn mahAn AsIt prajApatiH || 2\.30|| \EN{2\.31/1}havirdhAnAn munishreShThA yena sa.nvardhitAH prajAH | \EN{2\.31/2}prAchInabarhirbhagavAn pR^ithivItalachAriNIH || 2\.31|| \EN{2\.32/1}samudratanayAyA.n tu kR^itadAro.abhavat prabhuH | \EN{2\.32/2}mahatastapasaH pAre savarNAyAM prajApatiH || 2\.32|| \EN{2\.33/1}savarNAdhatta sAmudrI dasha prAchInabarhiShaH | \EN{2\.33/2}sarvAn prachetaso nAma dhanurvedasya pAragAn || 2\.33|| \EN{2\.34/1}apR^ithagdharmacharaNAste.atapyanta mahat tapaH | \EN{2\.34/2}dasha varShasahasrANi samudrasalileshayAH || 2\.34|| \EN{2\.35/1}tapashcharatsu pR^ithivIM prachetaHsu mahIruhAH | \EN{2\.35/2}arakShamANAmAvavrurbabhUvAtha prajAkShayaH || 2\.35|| \EN{2\.36/1}nAshakan mAruto vAtu.n vR^ita.n khamabhavad drumaiH | \EN{2\.36/2}dasha varShasahasrANi na shekushcheShTituM prajAH || 2\.36|| \EN{2\.37/1}tad upashrutya tapasA yuktAH sarve prachetasaH | \EN{2\.37/2}mukhebhyo vAyumagni.n cha sasR^ijurjAtamanyavaH || 2\.37|| \EN{2\.38/1}unmUlAn atha vR^ikShA.nstu kR^itvA vAyurashoShayat | \EN{2\.38/2}tAn agniradahad ghora evamAsId drumakShayaH || 2\.38|| \EN{2\.39/1}drumakShayamatho buddhvA ki.nchichChiShTeShu shAkhiShu | \EN{2\.39/2}upagamyAbravId etA.nstadA somaH prajApatIn || 2\.39|| \EN{2\.40/1}kopa.n yachChata rAjAnaH sarve prAchInabarhiShaH | \EN{2\.40/2}vR^ikShashUnyA kR^itA pR^ithvI shAmyetAmagnimArutau || 2\.40|| \EN{2\.41/1}ratnabhUtA cha kanyeya.n vR^ikShANA.n varavarNinI | \EN{2\.41/2}bhaviShya.n jAnatA tAta dhR^itA garbheNa vai mayA || 2\.41|| \EN{2\.42/1}mAriShA nAma nAmnaiShA vR^ikShANAmiti nirmitA | \EN{2\.42/2}bhAryA vo.astu mahAbhAgAH somava.nshavivardhinI || 2\.42|| \EN{2\.43/1}yuShmAka.n tejaso.ardhena mama chArdhena tejasaH | \EN{2\.43/2}asyAmutpatsyate vidvAn dakSho nAma prajApatiH || 2\.43|| \EN{2\.44/1}sa imA.n dagdhabhUyiShThA.n yuShmattejomayena vai | \EN{2\.44/2}agninAgnisamo bhUyaH prajAH sa.nvardhayiShyati || 2\.44|| \EN{2\.45/1}tataH somasya vachanAjjagR^ihuste prachetasaH | \EN{2\.45/2}sa.nhR^itya kopa.n vR^ikShebhyaH patnI.n dharmeNa mAriShAm || 2\.45|| \EN{2\.46/1}dashabhyastu prachetobhyo mAriShAyAM prajApatiH | \EN{2\.46/2}dakSho jaj~ne mahAtejAH somasyA.nshena bho dvijAH || 2\.46|| \EN{2\.47/1}acharA.nshcha charA.nshchaiva dvipado.atha chatuShpadaH | \EN{2\.47/2}sa sR^iShTvA manasA dakShaH pashchAd asR^ijata striyaH || 2\.47|| \EN{2\.48/1}dadau dasha sa dharmAya kashyapAya trayodasha | \EN{2\.48/2}shiShTAH somAya rAj~ne cha nakShatrAkhyA dadau prabhuH || 2\.48|| \EN{2\.49/1}tAsu devAH khagA gAvo nAgA ditijadAnavAH | \EN{2\.49/2}gandharvApsarasashchaiva jaj~nire.anyAshcha jAtayaH || 2\.49|| \EN{2\.50/1}tataH prabhR^iti viprendrAH prajA maithunasambhavAH | \EN{2\.50/2}sa.nkalpAd darshanAt sparshAt pUrveShAM prochyate prajA || 2\.50|| \EN{2\.51/1}munaya UchuH | devAnA.n dAnavAnA.n cha gandharvoragarakShasAm | \EN{2\.51/2}sambhavastu shruto.asmAbhirdakShasya cha mahAtmanaH || 2\.51|| \EN{2\.52/1}a~NguShThAd brahmaNo jaj~ne dakShaH kila shubhavrataH | \EN{2\.52/2}vAmA~NguShThAt tathA chaiva.n tasya patnI vyajAyata || 2\.52|| \EN{2\.53/1}kathaM prAchetasatva.n sa punarlebhe mahAtapAH | \EN{2\.53/2}eta.n naH sa.nshaya.n sUta vyAkhyAtu.n tvamihArhasi | \EN{2\.53/3}dauhitrashchaiva somasya katha.n shvashuratA.n gataH || 2\.53|| \EN{2\.54/1}lomaharShaNa uvAcha | utpattishcha nirodhashcha nityaM bhUteShu bho dvijAH | \EN{2\.54/2}R^iShayo.atra na muhyanti vidyAvantashcha ye janAH || 2\.54|| \EN{2\.55/1}yuge yuge bhavantyete punardakShAdayo nR^ipAH | \EN{2\.55/2}punashchaiva nirudhyante vidvA.nstatra na muhyati || 2\.55|| \EN{2\.56/1}jyaiShThya.n kAniShThamapyeShAM pUrva.n nAsId dvijottamAH | \EN{2\.56/2}tapa eva garIyo.abhUt prabhAvashchaiva kAraNam || 2\.56|| \EN{2\.57/1}imA.n visR^iShTi.n dakShasya yo vidyAt sacharAcharAm | \EN{2\.57/2}prajAvAn AyuruttIrNaH svargaloke mahIyate || 2\.57|| \EN{3\.1/1}munaya UchuH | devAnA.n dAnavAnA.n cha gandharvoragarakShasAm | \EN{3\.1/2}utpatti.n vistareNaiva lomaharShaNa kIrtaya || 3\.1|| \EN{3\.2/1}lomaharShaNa uvAcha | prajAH sR^ijeti vyAdiShTaH pUrva.n dakShaH svayambhuvA | \EN{3\.2/2}yathA sasarja bhUtAni tathA shR^iNuta bho dvijAH || 3\.2|| \EN{3\.3/1}mAnasAnyeva bhUtAni pUrvamevAsR^ijat prabhuH | \EN{3\.3/2}R^iShIn devAn sagandharvAn asurAn yakSharAkShasAn || 3\.3|| \EN{3\.4/1}yadAsya mAnasI viprA na vyavardhata vai prajA | \EN{3\.4/2}tadA sa.nchintya dharmAtmA prajAhetoH prajApatiH || 3\.4|| \EN{3\.5/1}sa maithunena dharmeNa sisR^ikShurvividhAH prajAH | \EN{3\.5/2}asiknImAvahat patnI.n vIraNasya prajApateH || 3\.5|| \EN{3\.6/1}sutA.n sutapasA yuktAM mahatI.n lokadhAriNIm | \EN{3\.6/2}atha putrasahasrANi vairaNyAM pa~ncha vIryavAn || 3\.6|| \EN{3\.7/1}asiknyA.n janayAmAsa dakSha eva prajApatiH | \EN{3\.7/2}tA.nstu dR^iShTvA mahAbhAgAn sa.nvivardhayiShUn prajAH || 3\.7|| \EN{3\.8/1}devarShiH priyasa.nvAdo nAradaH prAbravId idam | \EN{3\.8/2}nAshAya vachana.n teShA.n shApAyaivAtmanastathA || 3\.8|| \EN{3\.9/1}ya.n kashyapaH sutavaraM parameShThI vyajIjanat | \EN{3\.9/2}dakShasya vai duhitari dakShashApabhayAn muniH || 3\.9|| \EN{3\.10/1}pUrva.n sa hi samutpanno nAradaH parameShThinaH | \EN{3\.10/2}asiknyAmatha vairaNyAM bhUyo devarShisattamaH || 3\.10|| \EN{3\.11/1}taM bhUyo janayAmAsa piteva munipu.ngavam | \EN{3\.11/2}tena dakShasya vai putrA haryashvA iti vishrutAH || 3\.11|| \EN{3\.12/1}nirmathya nAshitAH sarve vidhinA cha na sa.nshayaH | \EN{3\.12/2}tasyodyatastadA dakSho nAshAyAmitavikramaH || 3\.12|| \EN{3\.13/1}brahmarShIn purataH kR^itvA yAchitaH parameShThinA | \EN{3\.13/2}tato.abhisa.ndhishchakre vai dakShasya parameShThinA || 3\.13|| \EN{3\.14/1}kanyAyA.n nArado mahya.n tava putro bhaved iti | \EN{3\.14/2}tato dakShaH sutAM prAdAt priyA.n vai parameShThine | \EN{3\.14/3}sa tasyA.n nArado jaj~ne bhUyaH shApabhayAd R^iShiH || 3\.14|| \EN{3\.15/1}munaya UchuH | kathaM praNAshitAH putrA nAradena maharShiNA | \EN{3\.15/2}prajApateH sUtavarya shrotumichChAma tattvataH || 3\.15|| \EN{3\.16/1}lomaharShaNa uvAcha | dakShasya putrA haryashvA vivardhayiShavaH prajAH | \EN{3\.16/2}samAgatA mahAvIryA nAradastAn uvAcha ha || 3\.16|| \EN{3\.17/1}nArada uvAcha | bAlishA bata yUya.n vai nAsyA jAnIta vai bhuvaH | \EN{3\.17/2}pramANa.n sraShTukAmA vai prajAH prAchetasAtmajAH || 3\.17|| \EN{3\.18/1}antarUrdhvamadhashchaiva katha.n sR^ijatha vai prajAH | \EN{3\.18/2}te tu tadvachana.n shrutvA prayAtAH sarvato dishaH || 3\.18|| \EN{3\.19/1}adyApi na nivartante samudrebhya ivApagAH | \EN{3\.19/2}haryashveShvatha naShTeShu dakShaH prAchetasaH punaH || 3\.19|| \EN{3\.20/1}vairaNyAmatha putrANA.n sahasramasR^ijat prabhuH | \EN{3\.20/2}vivardhayiShavaste tu shabalAshvAstathA prajAH || 3\.20|| \EN{3\.21/1}pUrvokta.n vachana.n te tu nAradena prachoditAH | \EN{3\.21/2}anyonyamUchuste sarve samyag Aha mahAn R^iShiH || 3\.21|| \EN{3\.22/1}bhrAtR^iNAM padavI.n j~nAtu.n gantavya.n nAtra sa.nshayaH | \EN{3\.22/2}j~nAtvA pramANaM pR^ithvyAshcha sukha.n srakShyAmahe prajAH || 3\.22|| \EN{3\.23/1}te.api tenaiva mArgeNa prayAtAH sarvato disham | \EN{3\.23/2}adyApi na nivartante samudrebhya ivApagAH || 3\.23|| \EN{3\.24/1}tadA prabhR^iti vai bhrAtA bhrAturanveShaNe dvijAH | \EN{3\.24/2}prayAto nashyati kShipra.n tan na kArya.n vipashchitA || 3\.24|| \EN{3\.25/1}tA.nshchaiva naShTAn vij~nAya putrAn dakShaH prajApatiH | \EN{3\.25/2}ShaShTi.n tato.asR^ijat kanyA vairaNyAmiti naH shrutam || 3\.25|| \EN{3\.26/1}tAstadA pratijagrAha bhAryArtha.n kashyapaH prabhuH | \EN{3\.26/2}somo dharmashcha bho viprAstathaivAnye maharShayaH || 3\.26|| \EN{3\.27/1}dadau sa dasha dharmAya kashyapAya trayodasha | \EN{3\.27/2}saptavi.nshati somAya chatasro.ariShTanemine || 3\.27|| \EN{3\.28/1}dve chaiva bahuputrAya dve chaivA~Ngirase tathA | \EN{3\.28/2}dve kR^ishAshvAya viduShe tAsA.n nAmAni me shR^iNu || 3\.28|| \EN{3\.29/1}arundhatI vasuryAmI lambA bhAnurmarutvatI | \EN{3\.29/2}sa.nkalpA cha muhUrtA cha sAdhyA vishvA cha bho dvijAH || 3\.29|| \EN{3\.30/1}dharmapatnyo dasha tvetAstAsvapatyAni bodhata | \EN{3\.30/2}vishvedevAstu vishvAyAH sAdhyA sAdhyAn vyajAyata || 3\.30|| \EN{3\.31/1}marutvatyAM marutvanto vasostu vasavaH sutAH | \EN{3\.31/2}bhAnostu bhAnavaH putrA muhUrtAstu muhUrtajAH || 3\.31|| \EN{3\.32/1}lambAyAshchaiva ghoSho.atha nAgavIthI cha yAmijA | \EN{3\.32/2}pR^ithivI viShaya.n sarvamarundhatyA.n vyajAyata || 3\.32|| \EN{3\.33/1}sa.nkalpAyAstu vishvAtmA jaj~ne sa.nkalpa eva hi | \EN{3\.33/2}nAgavIthyA.n cha yAminyA.n vR^iShalashcha vyajAyata || 3\.33|| \EN{3\.34/1}parA yAH somapatnIshcha dakShaH prAchetaso dadau | \EN{3\.34/2}sarvA nakShatranAmnyastA jyotiShe parikIrtitAH || 3\.34|| \EN{3\.35/1}ye tvanye khyAtimanto vai devA jyotiShpurogamAH | \EN{3\.35/2}vasavo.aShTau samAkhyAtAsteShA.n vakShyAmi vistaram || 3\.35|| \EN{3\.36/1}Apo dhruvashcha somashcha dhavashchaivAnilo.analaH | \EN{3\.36/2}pratyUShashcha prabhAsashcha vasavo nAmabhiH smR^itAH || 3\.36|| \EN{3\.37/1}Apasya putro vaitaNDyaH shramaH shrAnto munistathA | \EN{3\.37/2}dhruvasya putro bhagavAn kAlo lokaprakAlanaH || 3\.37|| \EN{3\.38/1}somasya bhagavAn varchA varchasvI yena jAyate | \EN{3\.38/2}dhavasya putro draviNo hutahavyavahastathA | \EN{3\.38/3}manoharAyAH shishiraH prANo.atha ramaNastathA || 3\.38|| \EN{3\.39/1}anilasya shivA bhAryA tasyAH putro manojavaH | \EN{3\.39/2}avij~nAtagatishchaiva dvau putrAvanilasya cha || 3\.39|| \EN{3\.40/1}agniputraH kumArastu sharastambe shriyA vR^itaH | \EN{3\.40/2}tasya shAkho vishAkhashcha naigameyashcha pR^iShThajaH || 3\.40|| \EN{3\.41/1}apatya.n kR^ittikAnA.n tu kArttikeya iti smR^itaH | \EN{3\.41/2}pratyUShasya viduH putram R^iShi.n nAmnAtha devalam || 3\.41|| \EN{3\.42/1}dvau putrau devalasyApi kShamAvantau manIShiNau | \EN{3\.42/2}bR^ihaspatestu bhaginI varastrI brahmavAdinI || 3\.42|| \EN{3\.43/1}yogasiddhA jagat kR^itsnamasaktA vichachAra ha | \EN{3\.43/2}prabhAsasya tu sA bhAryA vasUnAmaShTamasya tu || 3\.43|| \EN{3\.44/1}vishvakarmA mahAbhAgo yasyA.n jaj~ne prajApatiH | \EN{3\.44/2}kartA shilpasahasrANA.n tridashAnA.n cha vArdhakiH || 3\.44|| \EN{3\.45/1}bhUShaNAnA.n cha sarveShA.n kartA shilpavatA.n varaH | \EN{3\.45/2}yaH sarveShA.n vimAnAni daivatAnA.n chakAra ha || 3\.45|| \EN{3\.46/1}mAnuShAshchopajIvanti yasya shilpaM mahAtmanaH | \EN{3\.46/2}surabhI kashyapAd rudrAn ekAdasha vinirmame || 3\.46|| \EN{3\.47/1}mahAdevaprasAdena tapasA bhAvitA satI | \EN{3\.47/2}ajaikapAd ahirbudhnyastvaShTA rudrashcha vIryavAn || 3\.47|| \EN{3\.48/1}harashcha bahurUpashcha tryambakashchAparAjitaH | \EN{3\.48/2}vR^iShAkapishcha shambhushcha kapardI raivatastathA || 3\.48|| \EN{3\.49/1}mR^igavyAdhashcha sharvashcha kapAlI cha dvijottamAH | \EN{3\.49/2}ekAdashaite vikhyAtA rudrAstribhuvaneshvarAH || 3\.49|| \EN{3\.50/1}shata.n tveva.n samAkhyAta.n rudrANAmamitaujasAm | \EN{3\.50/2}purANe munishArdUlA yairvyApta.n sacharAcharam || 3\.50|| \EN{3\.51/1}dArA~n shR^iNudhva.n viprendrAH kashyapasya prajApateH | \EN{3\.51/2}aditirditirdanushchaiva ariShTA surasA khasA || 3\.51|| \EN{3\.52/1}surabhirvinatA chaiva tAmrA krodhavashA irA | \EN{3\.52/2}kadrurmunishcha bho viprAstAsvapatyAni bodhata || 3\.52|| \EN{3\.53/1}pUrvamanvantare shreShThA dvAdashAsan surottamAH | \EN{3\.53/2}tuShitA nAma te.anyonyamUchurvaivasvate.antare || 3\.53|| \EN{3\.54/1}upasthite.atiyashasashchAkShuShasyAntare manoH | \EN{3\.54/2}hitArtha.n sarvalokAnA.n samAgamya parasparam || 3\.54|| \EN{3\.55/1}AgachChata druta.n devA aditi.n sampravishya vai | \EN{3\.55/2}manvantare prasUyAmastan naH shreyo bhaviShyati || 3\.55|| \EN{3\.56/1}lomaharShaNa uvAcha | evamuktvA tu te sarve chAkShuShasyAntare manoH | \EN{3\.56/2}mArIchAt kashyapAjjAtAstvadityA dakShakanyayA || 3\.56|| \EN{3\.57/1}tatra viShNushcha shakrashcha jaj~nAte punareva hi | \EN{3\.57/2}aryamA chaiva dhAtA cha tvaShTA pUShA tathaiva cha || 3\.57|| \EN{3\.58/1}vivasvAn savitA chaiva mitro varuNa eva cha | \EN{3\.58/2}a.nsho bhagashchAtitejA AdityA dvAdasha smR^itAH || 3\.58|| \EN{3\.59/1}saptavi.nshati yAH proktAH somapatnyo mahAvratAH | \EN{3\.59/2}tAsAmapatyAnyabhavan dIptAnyamitatejasaH || 3\.59|| \EN{3\.60/1}ariShTanemipatnInAmapatyAnIha ShoDasha | \EN{3\.60/2}bahuputrasya viduShashchatasro vidyutaH smR^itAH || 3\.60|| \EN{3\.61/1}chAkShuShasyAntare pUrve R^icho brahmarShisatkR^itAH | \EN{3\.61/2}kR^ishAshvasya cha devarSherdevapraharaNAH smR^itAH || 3\.61|| \EN{3\.62/1}ete yugasahasrAnte jAyante punareva hi | \EN{3\.62/2}sarve devagaNAshchAtra trayastri.nshat tu kAmajAH || 3\.62|| \EN{3\.63/1}teShAmapi cha bho viprA nirodhotpattiruchyate | \EN{3\.63/2}yathA sUryasya gagana udayAstamayAviha || 3\.63|| \EN{3\.64/1}eva.n devanikAyAste sambhavanti yuge yuge | \EN{3\.64/2}dityAH putradvaya.n jaj~ne kashyapAd iti naH shrutam || 3\.64|| \EN{3\.65/1}hiraNyakashipushchaiva hiraNyAkShashcha vIryavAn | \EN{3\.65/2}si.nhikA chAbhavat kanyA viprachitteH parigrahaH || 3\.65|| \EN{3\.66/1}sai.nhikeyA iti khyAtA yasyAH putrA mahAbalAH | \EN{3\.66/2}hiraNyakashipoH putrAshchatvAraH prathitaujasaH || 3\.66|| \EN{3\.67/1}hrAdashcha anuhrAdashcha prahrAdashchaiva vIryavAn | \EN{3\.67/2}sa.nhrAdashcha chaturtho.abhUd dhrAdaputro hradastathA || 3\.67|| \EN{3\.68/1}hradasya putrau dvau vIrau shivaH kAlastathaiva cha | \EN{3\.68/2}virochanashcha prAhrAdirbalirjaj~ne virochanAt || 3\.68|| \EN{3\.69/1}baleH putrashatamAsId bANajyeShTha.n tapodhanAH | \EN{3\.69/2}dhR^itarAShTrashcha sUryashcha chandramAshchandratApanaH || 3\.69|| \EN{3\.70/1}kumbhanAbho gardabhAkShaH kukShirityevamAdayaH | \EN{3\.70/2}bANasteShAmatibalo jyeShThaH pashupateH priyaH || 3\.70|| \EN{3\.71/1}purA kalpe tu bANena prasAdyomApatiM prabhum | \EN{3\.71/2}pArshvato vihariShyAmi ityeva.n yAchito varaH || 3\.71|| \EN{3\.72/1}hiraNyAkShasutAshchaiva vidvA.nsashcha mahAbalAH | \EN{3\.72/2}bharbharaH shakunishchaiva bhUtasa.ntApanastathA || 3\.72|| \EN{3\.73/1}mahAnAbhashcha vikrAntaH kAlanAbhastathaiva cha | \EN{3\.73/2}abhavan danuputrAshcha shata.n tIvraparAkramAH || 3\.73|| \EN{3\.74/1}tapasvino mahAvIryAH prAdhAnyena bravImi tAn | \EN{3\.74/2}dvimUrdhA sha~NkukarNashcha tathA hayashirA vibhuH || 3\.74|| \EN{3\.75/1}ayomukhaH shambarashcha kapilo vAmanastathA | \EN{3\.75/2}mArIchirmaghavA.nshchaiva ilvalaH svasR^imastathA || 3\.75|| \EN{3\.76/1}vikShobhaNashcha ketushcha ketuvIryashatahradau | \EN{3\.76/2}indrajit sarvajichchaiva vajranAbhastathaiva cha || 3\.76|| \EN{3\.77/1}ekachakro mahAbAhustArakashcha mahAbalaH | \EN{3\.77/2}vaishvAnaraH pulomA cha vidrAvaNamahAshirAH || 3\.77|| \EN{3\.78/1}svarbhAnurvR^iShaparvA cha viprachittishcha vIryavAn | \EN{3\.78/2}sarva ete danoH putrAH kashyapAd abhijaj~nire || 3\.78|| \EN{3\.79/1}viprachittipradhAnAste dAnavAH sumahAbalAH | \EN{3\.79/2}eteShAM putrapautra.n tu na tachChakya.n dvijottamAH || 3\.79|| \EN{3\.80/1}prasa.nkhyAtuM bahutvAchcha putrapautramanantakam | \EN{3\.80/2}svarbhAnostu prabhA kanyA pulomnastu shachI sutA || 3\.80|| \EN{3\.81/1}upadIptirhayashirAH sharmiShThA vArShaparvaNI | \EN{3\.81/2}pulomA kAlikA chaiva vaishvAnarasute ubhe || 3\.81|| \EN{3\.82/1}bahvapatye mahApatye marIchestu parigrahaH | \EN{3\.82/2}tayoH putrasahasrANi ShaShTirdAnavanandanAH || 3\.82|| \EN{3\.83/1}chaturdashashatAn anyAn hiraNyapuravAsinaH | \EN{3\.83/2}marIchirjanayAmAsa mahatA tapasAnvitaH || 3\.83|| \EN{3\.84/1}paulomAH kAlakeyAshcha dAnavAste mahAbalAH | \EN{3\.84/2}avadhyA devatAnA.n hi hiraNyapuravAsinaH || 3\.84|| \EN{3\.85/1}pitAmahaprasAdena ye hatAH savyasAchinA | \EN{3\.85/2}tato.apare mahAvIryA dAnavAstvatidAruNAH || 3\.85|| \EN{3\.86/1}si.nhikAyAmathotpannA viprachitteH sutAstathA | \EN{3\.86/2}daityadAnavasa.nyogAjjAtAstIvraparAkramAH || 3\.86|| \EN{3\.87/1}sai.nhikeyA iti khyAtAstrayodasha mahAbalAH | \EN{3\.87/2}va.nshyaH shalyashcha balinau nalashchaiva tathA balaH || 3\.87|| \EN{3\.88/1}vAtApirnamuchishchaiva ilvalaH svasR^imastathA | \EN{3\.88/2}a~njiko narakashchaiva kAlanAbhastathaiva cha || 3\.88|| \EN{3\.89/1}saramAnastathA chaiva svarakalpashcha vIryavAn | \EN{3\.89/2}ete vai dAnavAH shreShThA danorva.nshavivardhanAH || 3\.89|| \EN{3\.90/1}teShAM putrAshcha pautrAshcha shatasho.atha sahasrashaH | \EN{3\.90/2}sa.nhrAdasya tu daityasya nivAtakavachAH kule || 3\.90|| \EN{3\.91/1}samutpannAH sumahatA tapasA bhAvitAtmanaH | \EN{3\.91/2}tisraH koTyaH sutAsteShAM maNivatyA.n nivAsinaH || 3\.91|| \EN{3\.92/1}avadhyAste.api devAnAmarjunena nipAtitAH | \EN{3\.92/2}ShaT sutAH sumahAbhAgAstAmrAyAH parikIrtitAH || 3\.92|| \EN{3\.93/1}krau~nchI shyenI cha bhAsI cha sugrIvI shuchigR^idhrikA | \EN{3\.93/2}krau~nchI tu janayAmAsa ulUkapratyulUkakAn || 3\.93|| \EN{3\.94/1}shyenI shyenA.nstathA bhAsI bhAsAn gR^idhrA.nshcha gR^idhryapi | \EN{3\.94/2}shuchiraudakAn pakShigaNAn sugrIvI tu dvijottamAH || 3\.94|| \EN{3\.95/1}ashvAn uShTrAn gardabhA.nshcha tAmrAva.nshaH prakIrtitaH | \EN{3\.95/2}vinatAyAstu dvau putrau vikhyAtau garuDAruNau || 3\.95|| \EN{3\.96/1}garuDaH patatA.n shreShTho dAruNaH svena karmaNA | \EN{3\.96/2}surasAyAH sahasra.n tu sarpANAmamitaujasAm || 3\.96|| \EN{3\.97/1}anekashirasA.n viprAH khacharANAM mahAtmanAm | \EN{3\.97/2}kAdraveyAstu balinaH sahasramamitaujasaH || 3\.97|| \EN{3\.98/1}suparNavashagA nAgA jaj~nire naikamastakAH | \EN{3\.98/2}yeShAM pradhAnAH satata.n sheShavAsukitakShakAH || 3\.98|| \EN{3\.99/1}airAvato mahApadmaH kambalAshvatarAvubhau | \EN{3\.99/2}elApattrashcha sha~Nkhashcha karkoTakadhana.njayau || 3\.99|| \EN{3\.100/1}mahAnIlamahAkarNau dhR^itarAShTrabalAhakau | \EN{3\.100/2}kuharaH puShpada.nShTrashcha durmukhaH sumukhastathA || 3\.100|| \EN{3\.101/1}sha~Nkhashcha sha~NkhapAlashcha kapilo vAmanastathA | \EN{3\.101/2}nahuShaH sha~NkharomA cha maNirityevamAdayaH || 3\.101|| \EN{3\.102/1}teShAM putrAshcha pautrAshcha shatasho.atha sahasrashaH | \EN{3\.102/2}chaturdashasahasrANi krUrANAmanilAshinAm || 3\.102|| \EN{3\.103/1}gaNa.n krodhava.nsha.n viprAstasya sarve cha da.nShTriNaH | \EN{3\.103/2}sthalajAH pakShiNo.abjAshcha dharAyAH prasavAH smR^itAH || 3\.103|| \EN{3\.104/1}gAstu vai janayAmAsa surabhirmahiShIstathA | \EN{3\.104/2}irA vR^ikShalatA vallIstR^iNajAtIshcha sarvashaH || 3\.104|| \EN{3\.105/1}khasA tu yakSharakShA.nsi munirapsarasastathA | \EN{3\.105/2}ariShTA tu mahAsiddhA gandharvAn amitaujasaH || 3\.105|| \EN{3\.106/1}ete kashyapadAyAdAH kIrtitAH sthANuja~NgamAH | \EN{3\.106/2}yeShAM putrAshcha pautrAshcha shatasho.atha sahasrashaH || 3\.106|| \EN{3\.107/1}eSha manvantare viprAH sargaH svArochiShe smR^itaH | \EN{3\.107/2}vaivasvate.atimahati vAruNe vitate kratau || 3\.107|| \EN{3\.108/1}juhvAnasya brahmaNo vai prajAsarga ihochyate | \EN{3\.108/2}pUrva.n yatra samutpannAn brahmarShIn sapta mAnasAn || 3\.108|| \EN{3\.109/1}putratve kalpayAmAsa svayameva pitAmahaH | \EN{3\.109/2}tato virodhe devAnA.n dAnavAnA.n cha bho dvijAH || 3\.109|| \EN{3\.110/1}ditirvinaShTaputrA vai toShayAmAsa kashyapam | \EN{3\.110/2}kashyapastu prasannAtmA samyag ArAdhitastayA || 3\.110|| \EN{3\.111/1}vareNa chChandayAmAsa sA cha vavre vara.n tadA | \EN{3\.111/2}putramindravadhArthAya samarthamamitaujasam || 3\.111|| \EN{3\.112/1}sa cha tasmai varaM prAdAt prArthitaH sumahAtapAH | \EN{3\.112/2}dattvA cha varamatyugro mArIchaH samabhAShata || 3\.112|| \EN{3\.113/1}indraM putro nihantA te garbha.n vai sharadA.n shatam | \EN{3\.113/2}yadi dhArayase shaucha+ |tatparA vratamAsthitA || 3\.113|| \EN{3\.114/1}tathetyabhihito bhartA tayA devyA mahAtapAH | \EN{3\.114/2}dhArayAmAsa garbha.n tu shuchiH sA munisattamAH || 3\.114|| \EN{3\.115/1}tato.abhyupAgamad dityA.n garbhamAdhAya kashyapaH | \EN{3\.115/2}rodhayan vai gaNa.n shreShTha.n devAnAmamitaujasam || 3\.115|| \EN{3\.116/1}tejaH sa.nhR^itya durdharShamavadhyamamarairapi | \EN{3\.116/2}jagAma parvatAyaiva tapase sa.nshitavratA || 3\.116|| \EN{3\.117/1}tasyAshchaivAntaraprepsurabhavat pAkashAsanaH | \EN{3\.117/2}jAte varShashate chAsyA dadarshAntaramachyutaH || 3\.117|| \EN{3\.118/1}akR^itvA pAdayoH shaucha.n ditiH shayanamAvishat | \EN{3\.118/2}nidrA.n chAhArayAmAsa tasyA.n kukShiM pravishya saH || 3\.118|| \EN{3\.119/1}vajrapANistato garbha.n saptadhA ta.n nyakR^intayat | \EN{3\.119/2}sa pATyamAno garbho.atha vajreNa praruroda ha || 3\.119|| \EN{3\.120/1}mA rodIriti ta.n shakraH punaH punarathAbravIt | \EN{3\.120/2}so.abhavat saptadhA garbhastamindro ruShitaH punaH || 3\.120|| \EN{3\.121/1}ekaika.n saptadhA chakre vajreNaivArikarShaNaH | \EN{3\.121/2}maruto nAma te devA babhUvurdvijasattamAH || 3\.121|| \EN{3\.122/1}yathokta.n vai maghavatA tathaiva maruto.abhavan | \EN{3\.122/2}devAshchaikonapa~nchAshat sahAyA vajrapANinaH || 3\.122|| \EN{3\.123/1}teShAmevaM pravR^ittAnAM bhUtAnA.n dvijasattamAH | \EN{3\.123/2}rochayan vai gaNashreShThAn devAnAmamitaujasAm || 3\.123|| \EN{3\.124/1}nikAyeShu nikAyeShu hariH prAdAt prajApatIn | \EN{3\.124/2}kramashastAni rAjyAni pR^ithupUrvANi bho dvijAH || 3\.124|| \EN{3\.125/1}sa hariH puruSho vIraH kR^iShNo jiShNuH prajApatiH | \EN{3\.125/2}parjanyastapano.anantastasya sarvamida.n jagat || 3\.125|| \EN{3\.126/1}bhUtasargamima.n samyag jAnato dvijasattamAH | \EN{3\.126/2}nAvR^ittibhayamastIha paralokabhaya.n kutaH || 3\.126|| \EN{4\.1/1}lomaharShaNa uvAcha | abhiShichyAdhirAjendraM pR^ithu.n vaiNyaM pitAmahaH | \EN{4\.1/2}tataH krameNa rAjyAni vyAdeShTumupachakrame || 4\.1|| \EN{4\.2/1}dvijAnA.n vIrudhA.n chaiva nakShatragrahayostathA | \EN{4\.2/2}yaj~nAnA.n tapasA.n chaiva soma.n rAjye.abhyaShechayat || 4\.2|| \EN{4\.3/1}apA.n tu varuNa.n rAjye rAj~nA.n vaishravaNaM patim | \EN{4\.3/2}AdityAnA.n tathA viShNu.n vasUnAmatha pAvakam || 4\.3|| \EN{4\.4/1}prajApatInA.n dakSha.n tu marutAmatha vAsavam | \EN{4\.4/2}daityAnA.n dAnavAnA.n vai prahrAdamamitaujasam || 4\.4|| \EN{4\.5/1}vaivasvataM pitR^iNA.n cha yama.n rAjye.abhyaShechayat | \EN{4\.5/2}yakShANA.n rAkShasAnA.n cha pArthivAnA.n tathaiva cha || 4\.5|| \EN{4\.6/1}sarvabhUtapishAchAnA.n girIsha.n shUlapANinam | \EN{4\.6/2}shailAnA.n himavanta.n cha nadInAmatha sAgaram || 4\.6|| \EN{4\.7/1}gandharvANAmadhipati.n chakre chitrarathaM prabhum | \EN{4\.7/2}nAgAnA.n vAsuki.n chakre sarpANAmatha takShakam || 4\.7|| \EN{4\.8/1}vAraNAnA.n tu rAjAnamairAvatamathAdishat | \EN{4\.8/2}uchchaiHshravasamashvAnA.n garuDa.n chaiva pakShiNAm || 4\.8|| \EN{4\.9/1}mR^igANAmatha shArdUla.n govR^iSha.n tu gavAM patim | \EN{4\.9/2}vanaspatInA.n rAjAnaM plakShamevAbhyaShechayat || 4\.9|| \EN{4\.10/1}eva.n vibhajya rAjyAni krameNaiva pitAmahaH | \EN{4\.10/2}dishAM pAlAn atha tataH sthApayAmAsa sa prabhuH || 4\.10|| \EN{4\.11/1}pUrvasyA.n dishi putra.n tu vairAjasya prajApateH | \EN{4\.11/2}dishaH pAla.n sudhanvAna.n rAjAna.n so.abhyaShechayat || 4\.11|| \EN{4\.12/1}dakShiNasyA.n dishi tathA kardamasya prajApateH | \EN{4\.12/2}putra.n sha~Nkhapada.n nAma rAjAna.n so.abhyaShechayat || 4\.12|| \EN{4\.13/1}pashchimasyA.n dishi tathA rajasaH putramachyutam | \EN{4\.13/2}ketumantaM mahAtmAna.n rAjAna.n so.abhyaShechayat || 4\.13|| \EN{4\.14/1}tathA hiraNyaromANaM parjanyasya prajApateH | \EN{4\.14/2}udIchyA.n dishi durdharSha.n rAjAna.n so.abhyaShechayat || 4\.14|| \EN{4\.15/1}tairiyaM pR^ithivI sarvA saptadvIpA sapattanA | \EN{4\.15/2}yathApradeshamadyApi dharmeNa pratipAlyate || 4\.15|| \EN{4\.16/1}rAjasUyAbhiShiktastu pR^ithuretairnarAdhipaiH | \EN{4\.16/2}vedadR^iShTena vidhinA rAjA rAjye narAdhipaH || 4\.16|| \EN{4\.17/1}tato manvantare.atIte chAkShuShe.amitatejasi | \EN{4\.17/2}vaivasvatAya manave pR^ithivyA.n rAjyamAdishat || 4\.17|| \EN{4\.18/1}tasya vistaramAkhyAsye manorvaivasvatasya ha | \EN{4\.18/2}bhavatA.n chAnukUlyAya yadi shrotumihechChatha | \EN{4\.18/3}mahad etad adhiShThAnaM purANe tad adhiShThitam || 4\.18|| \EN{4\.19/1}munaya UchuH | vistareNa pR^ithorjanma lomaharShaNa kIrtaya | \EN{4\.19/2}yathA mahAtmanA tena dugdhA veya.n vasu.ndharA || 4\.19|| \EN{4\.20/1}yathA vApi nR^ibhirdugdhA yathA devairmaharShibhiH | \EN{4\.20/2}yathA daityaishcha nAgaishcha yathA yakShairyathA drumaiH || 4\.20|| \EN{4\.21/1}yathA shailaiH pishAchaishcha gandharvaishcha dvijottamaiH | \EN{4\.21/2}rAkShasaishcha mahAsattvairyathA dugdhA vasu.ndharA || 4\.21|| \EN{4\.22/1}teShAM pAtravisheShA.nshcha vaktumarhasi suvrata | \EN{4\.22/2}vatsakShIravisheShA.nshcha dogdhAra.n chAnupUrvashaH || 4\.22|| \EN{4\.23/1}yasmAchcha kAraNAt pANirveNasya mathitaH purA | \EN{4\.23/2}kruddhairmaharShibhistAta kAraNa.n tachcha kIrtaya || 4\.23|| \EN{4\.24/1}lomaharShaNa uvAcha | shR^iNudhva.n kIrtayiShyAmi pR^ithorvaiNyasya vistaram | \EN{4\.24/2}ekAgrAH prayatAshchaiva puNyArtha.n vai dvijarShabhAH || 4\.24|| \EN{4\.25/1}nAshucheH kShudramanaso nAshiShyasyAvratasya cha | \EN{4\.25/2}kIrtayeyamida.n viprAH kR^itaghnAyAhitAya cha || 4\.25|| \EN{4\.26/1}svargya.n yashasyamAyuShya.n dhanya.n vedaishcha sammitam | \EN{4\.26/2}rahasyam R^iShibhiH prokta.n shR^iNudhva.n vai yathAtatham || 4\.26|| \EN{4\.27/1}yashchema.n kIrtayen nityaM pR^ithorvaiNyasya vistaram | \EN{4\.27/2}brAhmaNebhyo namaskR^itya na sa shochet kR^itAkR^itam || 4\.27|| \EN{4\.28/1}AsId dharmasya sa.ngoptA pUrvamatrisamaH prabhuH | \EN{4\.28/2}atriva.nshe samutpannastva~Ngo nAma prajApatiH || 4\.28|| \EN{4\.29/1}tasya putro.abhavad veNo nAtyartha.n dharmakovidaH | \EN{4\.29/2}jAto mR^ityusutAyA.n vai sunIthAyAM prajApatiH || 4\.29|| \EN{4\.30/1}sa mAtAmahadoSheNa tena kAlAtmajAtmajaH | \EN{4\.30/2}svadharmaM pR^iShThataH kR^itvA kAmalobheShvavartata || 4\.30|| \EN{4\.31/1}maryAdAM bhedayAmAsa dharmopetA.n sa pArthivaH | \EN{4\.31/2}vedadharmAn atikramya so.adharmanirato.abhavat || 4\.31|| \EN{4\.32/1}niHsvAdhyAyavaShaTkArAH prajAstasmin prajApatau | \EN{4\.32/2}pravR^itta.n na papuH soma.n huta.n yaj~neShu devatAH || 4\.32|| \EN{4\.33/1}na yaShTavya.n na hotavyamiti tasya prajApateH | \EN{4\.33/2}AsIt pratij~nA krUreya.n vinAshe pratyupasthite || 4\.33|| \EN{4\.34/1}ahamijyashcha yaShTA cha yaj~nashcheti bhR^igUdvaha | \EN{4\.34/2}mayi yaj~no vidhAtavyo mayi hotavyamityapi || 4\.34|| \EN{4\.35/1}tamatikrAntamaryAdamAdadAnamasAmpratam | \EN{4\.35/2}UchurmaharShayaH sarve marIchipramukhAstadA || 4\.35|| \EN{4\.36/1}vaya.n dIkShAM pravekShyAmaH sa.nvatsaragaNAn bahUn | \EN{4\.36/2}adharma.n kuru mA veNa eSha dharmaH sanAtanaH || 4\.36|| \EN{4\.37/1}nidhane.atreH prasUtastvaM prajApatirasa.nshayam | \EN{4\.37/2}prajAshcha pAlayiShye.ahamitIha samayaH kR^itaH || 4\.37|| \EN{4\.38/1}tA.nstathA bruvataH sarvAn maharShIn abravIt tadA | \EN{4\.38/2}veNaH prahasya durbuddhirimamarthamanarthavit || 4\.38|| \EN{4\.39/1}veNa uvAcha | sraShTA dharmasya kashchAnyaH shrotavya.n kasya vA mayA | \EN{4\.39/2}shrutavIryatapaHsatyairmayA vA kaH samo bhuvi || 4\.39|| \EN{4\.40/1}prabhava.n sarvabhUtAnA.n dharmANA.n cha visheShataH | \EN{4\.40/2}sammUDhA na vidurnUnaM bhavanto mA.n vichetasaH || 4\.40|| \EN{4\.41/1}ichChan daheyaM pR^ithivIM plAvayeya.n jalaistathA | \EN{4\.41/2}dyA.n vai bhuva.n cha rundheya.n nAtra kAryA vichAraNA || 4\.41|| \EN{4\.42/1}yadA na shakyate mohAd avalepAchcha pArthivaH | \EN{4\.42/2}apanetu.n tadA veNastataH kruddhA maharShayaH || 4\.42|| \EN{4\.43/1}ta.n nigR^ihya mahAtmAno visphurantaM mahAbalam | \EN{4\.43/2}tato.asya savyamUru.n te mamanthurjAtamanyavaH || 4\.43|| \EN{4\.44/1}tasmin nimathyamAne vai rAj~na Urau tu jaj~nivAn | \EN{4\.44/2}hrasvo.atimAtraH puruShaH kR^iShNashcheti babhUva ha || 4\.44|| \EN{4\.45/1}sa bhItaH prA~njalirbhUtvA tasthivAn dvijasattamAH | \EN{4\.45/2}tamatrirvihvala.n dR^iShTvA niShIdetyabravIt tadA || 4\.45|| \EN{4\.46/1}niShAdava.nshakartAsau babhUva vadatA.n varAH | \EN{4\.46/2}dhIvarAn asR^ijachchApi veNakalmaShasambhavAn || 4\.46|| \EN{4\.47/1}ye chAnye vindhyanilayAstathA parvatasa.nshrayAH | \EN{4\.47/2}adharmaruchayo viprAste tu vai veNakalmaShAH || 4\.47|| \EN{4\.48/1}tataH punarmahAtmAnaH pANi.n veNasya dakShiNam | \EN{4\.48/2}araNImiva sa.nrabdhA mamanthurjAtamanyavaH || 4\.48|| \EN{4\.49/1}pR^ithustasmAt samutpannaH karAjjvalanasa.nnibhaH | \EN{4\.49/2}dIpyamAnaH svavapuShA sAkShAd agniriva jvalan || 4\.49|| \EN{4\.50/1}atha so.ajagava.n nAma dhanurgR^ihya mahAravam | \EN{4\.50/2}sharA.nshcha divyAn rakShArtha.n kavacha.n cha mahAprabham || 4\.50|| \EN{4\.51/1}tasmi~n jAte.atha bhUtAni samprahR^iShTAni sarvashaH | \EN{4\.51/2}samApeturmahAbhAgA veNastu tridiva.n yayau || 4\.51|| \EN{4\.52/1}samutpannena bho viprAH satputreNa mahAtmanA | \EN{4\.52/2}trAtaH sa puruShavyAghraH pu.nnAmno narakAt tadA || 4\.52|| \EN{4\.53/1}ta.n samudrAshcha nadyashcha ratnAnyAdAya sarvashaH | \EN{4\.53/2}toyAni chAbhiShekArtha.n sarva evopatasthire || 4\.53|| \EN{4\.54/1}pitAmahashcha bhagavAn devairA~NgirasaiH saha | \EN{4\.54/2}sthAvarANi cha bhUtAni ja~NgamAni cha sarvashaH || 4\.54|| \EN{4\.55/1}samAgamya tadA vaiNyamabhyaShi~nchan narAdhipam | \EN{4\.55/2}mahatA rAjarAjena prajAstenAnura~njitAH || 4\.55|| \EN{4\.56/1}so.abhiShikto mahAtejA vidhivad dharmakovidaiH | \EN{4\.56/2}AdhirAjye tadA rAj~nAM pR^ithurvaiNyaH pratApavAn || 4\.56|| \EN{4\.57/1}pitrApara~njitAstasya prajAstenAnura~njitAH | \EN{4\.57/2}anurAgAt tatastasya nAma rAjAbhyajAyata || 4\.57|| \EN{4\.58/1}Apastastambhire tasya samudramabhiyAsyataH | \EN{4\.58/2}parvatAshcha dadurmArga.n dhvajabha~Ngashcha nAbhavat || 4\.58|| \EN{4\.59/1}akR^iShTapachyA pR^ithivI sidhyantyannAni chintanAt | \EN{4\.59/2}sarvakAmadughA gAvaH puTake puTake madhu || 4\.59|| \EN{4\.60/1}etasminn eva kAle tu yaj~ne paitAmahe shubhe | \EN{4\.60/2}sUtaH sUtyA.n samutpannaH sautye.ahani mahAmatiH || 4\.60|| \EN{4\.61/1}tasminn eva mahAyaj~ne jaj~ne prAj~no.atha mAgadhaH | \EN{4\.61/2}pR^ithoH stavArtha.n tau tatra samAhUtau maharShibhiH || 4\.61|| \EN{4\.62/1}tAvUchurR^iShayaH sarve stUyatAmeSha pArthivaH | \EN{4\.62/2}karmaitad anurUpa.n vAM pAtra.n chAya.n narAdhipaH || 4\.62|| \EN{4\.63/1}tAvUchatustadA sarvA.nstAn R^iShIn sUtamAgadhau | \EN{4\.63/2}AvA.n devAn R^iShI.nshchaiva prINayAvaH svakarmabhiH || 4\.63|| \EN{4\.64/1}na chAsya vidmo vai karma nAma vA lakShaNa.n yashaH | \EN{4\.64/2}stotra.n yenAsya kuryAva rAj~nastejasvino dvijAH || 4\.64|| \EN{4\.65/1}R^iShibhistau niyuktau tu bhaviShyaiH stUyatAmiti | \EN{4\.65/2}yAni karmANi kR^itavAn pR^ithuH pashchAn mahAbalaH || 4\.65|| \EN{4\.66/1}tataH prabhR^iti vai loke staveShu munisattamAH | \EN{4\.66/2}AshIrvAdAH prayujyante sUtamAgadhabandibhiH || 4\.66|| \EN{4\.67/1}tayoH stavAnte suprItaH pR^ithuH prAdAt prajeshvaraH | \EN{4\.67/2}anUpadesha.n sUtAya magadhaM mAgadhAya cha || 4\.67|| \EN{4\.68/1}ta.n dR^iShTvA paramaprItAH prajAH prochurmanIShiNaH | \EN{4\.68/2}vR^ittInAmeSha vo dAtA bhaviShyati narAdhipaH || 4\.68|| \EN{4\.69/1}tato vaiNyaM mahAtmAnaM prajAH samabhidudruvuH | \EN{4\.69/2}tva.n no vR^itti.n vidhatsveti maharShivachanAt tadA || 4\.69|| \EN{4\.70/1}so.abhidrutaH prajAbhistu prajAhitachikIrShayA | \EN{4\.70/2}dhanurgR^ihya pR^iShatkA.nshcha pR^ithivImAdravad balI || 4\.70|| \EN{4\.71/1}tato vaiNyabhayatrastA gaurbhUtvA prAdravan mahI | \EN{4\.71/2}tAM pR^ithurdhanurAdAya dravantImanvadhAvata || 4\.71|| \EN{4\.72/1}sA lokAn brahmalokAdIn gatvA vaiNyabhayAt tadA | \EN{4\.72/2}pradadarshAgrato vaiNyaM pragR^ihItasharAsanam || 4\.72|| \EN{4\.73/1}jvaladbhirnishitairbANairdIptatejasamantataH | \EN{4\.73/2}mahAyogaM mahAtmAna.n durdharShamamarairapi || 4\.73|| \EN{4\.74/1}alabhantI tu sA trANa.n vaiNyamevAnvapadyata | \EN{4\.74/2}kR^itA~njalipuTA bhUtvA pUjyA lokaistribhistadA || 4\.74|| \EN{4\.75/1}uvAcha vaiNya.n nAdharma.n strIvadhe paripashyasi | \EN{4\.75/2}katha.n dhArayitA chAsi prajA rAjan vinA mayA || 4\.75|| \EN{4\.76/1}mayi lokAH sthitA rAjan mayeda.n dhAryate jagat | \EN{4\.76/2}madvinAshe vinashyeyuH prajAH pArthiva viddhi tat || 4\.76|| \EN{4\.77/1}na mAmarhasi hantu.n vai shreyashchet tva.n chikIrShasi | \EN{4\.77/2}prajAnAM pR^ithivIpAla shR^iNu cheda.n vacho mama || 4\.77|| \EN{4\.78/1}upAyataH samArabdhAH sarve sidhyantyupakramAH | \EN{4\.78/2}upAyaM pashya yena tva.n dhArayethAH prajAmimAm || 4\.78|| \EN{4\.79/1}hatvApi mA.n na shaktastvaM prajAnAM poShaNe nR^ipa | \EN{4\.79/2}anukUlA bhaviShyAmi yachCha kopaM mahAmate || 4\.79|| \EN{4\.80/1}avadhyA.n cha striyaM prAhustiryagyonigateShvapi | \EN{4\.80/2}yadyevaM pR^ithivIpAla na dharma.n tyaktumarhasi || 4\.80|| \EN{4\.81/1}evaM bahuvidha.n vAkya.n shrutvA rAjA mahAmanAH | \EN{4\.81/2}kopa.n nigR^ihya dharmAtmA vasudhAmidamabravIt || 4\.81|| \EN{4\.82/1}pR^ithuruvAcha | ekasyArthe tu yo hanyAd Atmano vA parasya vA | \EN{4\.82/2}bahUn vA prANino.anantaM bhavet tasyeha pAtakam || 4\.82|| \EN{4\.83/1}sukhamedhanti bahavo yasmi.nstu nihate.ashubhe | \EN{4\.83/2}tasmin hate nAsti bhadre pAtaka.n chopapAtakam || 4\.83|| \EN{4\.84/1}so.ahaM prajAnimitta.n tvA.n haniShyAmi vasu.ndhare | \EN{4\.84/2}yadi me vachanAn nAdya kariShyasi jagaddhitam || 4\.84|| \EN{4\.85/1}tvA.n nihatyAdya bANena machChAsanaparA~NmukhIm | \EN{4\.85/2}AtmAnaM prathayitvAhaM prajA dhArayitA svayam || 4\.85|| \EN{4\.86/1}sA tva.n shAsanamAsthAya mama dharmabhR^itA.n vare | \EN{4\.86/2}sa.njIvaya prajAH sarvAH samarthA hyasi dhAraNe || 4\.86|| \EN{4\.87/1}duhitR^itva.n cha me gachCha tata enamaha.n sharam | \EN{4\.87/2}niyachCheya.n tvadvadhArthamudyanta.n ghoradarshanam || 4\.87|| \EN{4\.88/1}vasudhovAcha | sarvametad aha.n vIra vidhAsyAmi na sa.nshayaH | \EN{4\.88/2}vatsa.n tu mama sampashya kShareya.n yena vatsalA || 4\.88|| \EN{4\.89/1}samA.n cha kuru sarvatra mA.n tva.n dharmabhR^itA.n vara | \EN{4\.89/2}yathA visyandamAnaM me kShIra.n sarvatra bhAvayet || 4\.89|| \EN{4\.90/1}lomaharShaNa uvAcha | tata utsArayAmAsa shailA~n shatasahasrashaH | \EN{4\.90/2}dhanuShkoTyA tadA vaiNyastena shailA vivardhitAH || 4\.90|| \EN{4\.91/1}nahi pUrvavisarge vai viShame pR^ithivItale | \EN{4\.91/2}sa.nvibhAgaH purANA.n vA grAmANA.n vAbhavat tadA || 4\.91|| \EN{4\.92/1}na sasyAni na gorakShya.n na kR^iShirna vaNikpathaH | \EN{4\.92/2}naiva satyAnR^ita.n chAsIn na lobho na cha matsaraH || 4\.92|| \EN{4\.93/1}vaivasvate.antare tasmin sAmprata.n samupasthite | \EN{4\.93/2}vaiNyAt prabhR^iti vai viprAH sarvasyaitasya sambhavaH || 4\.93|| \EN{4\.94/1}yatra yatra sama.n tvasyA bhUmerAsIt tadA dvijAH | \EN{4\.94/2}tatra tatra prajAH sarvA nivAsa.n samarochayan || 4\.94|| \EN{4\.95/1}AhAraH phalamUlAni prajAnAmabhavat tadA | \EN{4\.95/2}kR^ichChreNa mahatA yukta ityevamanushushruma || 4\.95|| \EN{4\.96/1}sa kalpayitvA vatsa.n tu manu.n svAyambhuvaM prabhum | \EN{4\.96/2}svapANau puruShavyAghro dudoha pR^ithivI.n tataH || 4\.96|| \EN{4\.97/1}sasyajAtAni sarvANi pR^ithurvaiNyaH pratApavAn | \EN{4\.97/2}tenAnnena prajAH sarvA vartante.adyApi sarvashaH || 4\.97|| \EN{4\.98/1}R^iShayashcha tadA devAH pitaro.atha sarIsR^ipAH | \EN{4\.98/2}daityA yakShAH puNyajanA gandharvAH parvatA nagAH || 4\.98|| \EN{4\.99/1}ete purA dvijashreShThA duduhurdharaNI.n kila | \EN{4\.99/2}kShIra.n vatsashcha pAtra.n cha teShA.n dogdhA pR^ithak pR^ithak || 4\.99|| \EN{4\.100/1}R^iShINAmabhavat somo vatso dogdhA bR^ihaspatiH | \EN{4\.100/2}kShIra.n teShA.n tapo brahma pAtra.n ChandA.nsi bho dvijAH || 4\.100|| \EN{4\.101/1}devAnA.n kA~nchanaM pAtra.n vatsasteShA.n shatakratuH | \EN{4\.101/2}kShIramojaskara.n chaiva dogdhA cha bhagavAn raviH || 4\.101|| \EN{4\.102/1}pitR^iNA.n rAjataM pAtra.n yamo vatsaH pratApavAn | \EN{4\.102/2}antakashchAbhavad dogdhA kShIra.n teShA.n sudhA smR^itA || 4\.102|| \EN{4\.103/1}nAgAnA.n takShako vatsaH pAtra.n chAlAbusa.nj~nakam | \EN{4\.103/2}dogdhA tvairAvato nAgasteShA.n kShIra.n viSha.n smR^itam || 4\.103|| \EN{4\.104/1}asurANAM madhurdogdhA kShIraM mAyAmaya.n smR^itam | \EN{4\.104/2}virochanastu vatso.abhUd AyasaM pAtrameva cha || 4\.104|| \EN{4\.105/1}yakShANAmAmapAtra.n tu vatso vaishravaNaH prabhuH | \EN{4\.105/2}dogdhA rajatanAbhastu kShIrAntardhAnameva cha || 4\.105|| \EN{4\.106/1}sumAlI rAkShasendrANA.n vatsaH kShIra.n cha shoNitam | \EN{4\.106/2}dogdhA rajatanAbhastu kapAlaM pAtrameva cha || 4\.106|| \EN{4\.107/1}gandharvANA.n chitraratho vatsaH pAtra.n cha pa~Nkajam | \EN{4\.107/2}dogdhA cha suruchiH kShIra.n teShA.n gandhaH shuchiH smR^itaH || 4\.107|| \EN{4\.108/1}shailaM pAtraM parvatAnA.n kShIra.n ratnauShadhIstathA | \EN{4\.108/2}vatsastu himavAn AsId dogdhA merurmahAgiriH || 4\.108|| \EN{4\.109/1}plakSho vatsastu vR^ikShANA.n dogdhA shAlastu puShpitaH | \EN{4\.109/2}pAlAshapAtra.n kShIra.n cha *chChinnadagdhaprarohaNam || 4\.109|| \EN{4\.110/1}seya.n dhAtrI vidhAtrI cha pAvanI cha vasu.ndharA | \EN{4\.110/2}charAcharasya sarvasya pratiShThA yonireva cha || 4\.110|| \EN{4\.111/1}sarvakAmadughA dogdhrI sarvasasyaprarohaNI | \EN{4\.111/2}AsId iya.n samudrAntA medinI parivishrutA || 4\.111|| \EN{4\.112/1}madhukaiTabhayoH kR^itsnA medasA samabhiplutA | \EN{4\.112/2}teneyaM medinI devI uchyate brahmavAdibhiH || 4\.112|| \EN{4\.113/1}tato.abhyupagamAd rAj~naH pR^ithorvaiNyasya bho dvijAH | \EN{4\.113/2}duhitR^itvamanuprAptA devI pR^ithvIti chochyate || 4\.113|| \EN{4\.114/1}pR^ithunA pravibhaktA cha shodhitA cha vasu.ndharA | \EN{4\.114/2}sasyAkaravatI sphItA purapattanashAlinI || 4\.114|| \EN{4\.115/1}evamprabhAvo vaiNyaH sa rAjAsId rAjasattamaH | \EN{4\.115/2}namasyashchaiva pUjyashcha bhUtagrAmairna sa.nshayaH || 4\.115|| \EN{4\.116/1}brAhmaNaishcha mahAbhAgairvedavedA~NgapAragaiH | \EN{4\.116/2}pR^ithureva namaskAryo brahmayoniH sanAtanaH || 4\.116|| \EN{4\.117/1}pArthivaishcha mahAbhAgaiH pArthivatvamihechChubhiH | \EN{4\.117/2}AdirAjo namaskAryaH pR^ithurvaiNyaH pratApavAn || 4\.117|| \EN{4\.118/1}yodhairapi cha vikrAntaiH prAptukAmairjaya.n yudhi | \EN{4\.118/2}AdirAjo namaskAryo yodhAnAM prathamo nR^ipaH || 4\.118|| \EN{4\.119/1}yo hi yoddhA raNa.n yAti kIrtayitvA pR^ithu.n nR^ipam | \EN{4\.119/2}sa ghorarUpAt sa.ngrAmAt kShemI bhavati kIrtimAn || 4\.119|| \EN{4\.120/1}vaishyairapi cha vittADhyairvaishyavR^ittividhAyibhiH | \EN{4\.120/2}pR^ithureva namaskAryo vR^ittidAtA mahAyashAH || 4\.120|| \EN{4\.121/1}tathaiva shUdraiH shuchibhistrivarNaparichAribhiH | \EN{4\.121/2}pR^ithureva namaskAryaH shreyaH paramihepsubhiH || 4\.121|| \EN{4\.122/1}ete vatsavisheShAshcha dogdhAraH kShIrameva cha | \EN{4\.122/2}pAtrANi cha mayoktAni kiM bhUyo varNayAmi vaH || 4\.122|| \EN{5\.1/1}R^iShaya UchuH | manvantarANi sarvANi vistareNa mahAmate | \EN{5\.1/2}teShAM pUrvavisR^iShTi.n cha lomaharShaNa kIrtaya || 5\.1|| \EN{5\.2/1}yAvanto manavashchaiva yAvanta.n kAlameva cha | \EN{5\.2/2}manvantarANi bhoH sUta shrotumichChAma tattvataH || 5\.2|| \EN{5\.3/1}lomaharShaNa uvAcha | na shakyo vistaro viprA vaktu.n varShashatairapi | \EN{5\.3/2}manvantarANA.n sarveShA.n sa.nkShepAchChR^iNuta dvijAH || 5\.3|| \EN{5\.4/1}svAyambhuvo manuH pUrvaM manuH svArochiShastathA | \EN{5\.4/2}uttamastAmasashchaiva raivatashchAkShuShastathA || 5\.4|| \EN{5\.5/1}vaivasvatashcha bho viprAH sAmprataM manuruchyate | \EN{5\.5/2}sAvarNishcha manustadvad raibhyo rauchyastathaiva cha || 5\.5|| \EN{5\.6/1}tathaiva merusAvarNyashchatvAro manavaH smR^itAH | \EN{5\.6/2}atItA vartamAnAshcha tathaivAnAgatA dvijAH || 5\.6|| \EN{5\.7/1}kIrtitA manavastubhyaM mayaivaite yathA shrutAH | \EN{5\.7/2}R^iShI.nstveShAM pravakShyAmi putrAn devagaNA.nstathA || 5\.7|| \EN{5\.8/1}marIchiratrirbhagavAn a~NgirAH pulahaH kratuH | \EN{5\.8/2}pulastyashcha vasiShThashcha saptaite brahmaNaH sutAH || 5\.8|| \EN{5\.9/1}uttarasyA.n dishi tathA dvijAH saptarShayastathA | \EN{5\.9/2}AgnIdhrashchAgnibAhushcha medhyo medhAtithirvasuH || 5\.9|| \EN{5\.10/1}jyotiShmAn dyutimAn havyaH savalaH putrasa.nj~nakaH | \EN{5\.10/2}manoH svAyambhuvasyaite dasha putrA mahaujasaH || 5\.10|| \EN{5\.11/1}etad vai prathama.n viprA manvantaramudAhR^itam | \EN{5\.11/2}aurvo vasiShThaputrashcha stambaH kashyapa eva cha || 5\.11|| \EN{5\.12/1}prANo bR^ihaspatishchaiva datto.atrichchyavanastathA | \EN{5\.12/2}ete maharShayo viprA vAyuproktA mahAvratAH || 5\.12|| \EN{5\.13/1}devAshcha tuShitA nAma smR^itAH svArochiShe.antare | \EN{5\.13/2}havighnaH sukR^itirjyotirApo mUrtirapi smR^itaH || 5\.13|| \EN{5\.14/1}pratItashcha nabhasyashcha nabha Urjastathaiva cha | \EN{5\.14/2}svArochiShasya putrAste manorviprA mahAtmanaH || 5\.14|| \EN{5\.15/1}kIrtitAH pR^ithivIpAlA mahAvIryaparAkramAH | \EN{5\.15/2}dvitIyametat kathita.n viprA manvantaraM mayA || 5\.15|| \EN{5\.16/1}ida.n tR^itIya.n vakShyAmi tad budhyadhva.n dvijottamAH | \EN{5\.16/2}vasiShThaputrAH saptAsan vAsiShThA iti vishrutAH || 5\.16|| \EN{5\.17/1}hiraNyagarbhasya sutA UrjA jAtAH sutejasaH | \EN{5\.17/2}R^iShayo.atra mayA proktAH kIrtyamAnAn nibodhata || 5\.17|| \EN{5\.18/1}auttameyAn munishreShThA dasha putrAn manorimAn | \EN{5\.18/2}iSha UrjastanUrjastu madhurmAdhava eva cha || 5\.18|| \EN{5\.19/1}shuchiH shukraH sahashchaiva nabhasyo nabha eva cha | \EN{5\.19/2}bhAnavastatra devAshcha manvantaramudAhR^itam || 5\.19|| \EN{5\.20/1}manvantara.n chaturtha.n vaH kathayiShyAmi sAmpratam | \EN{5\.20/2}kAvyaH pR^ithustathaivAgnirjahnurdhAtA dvijottamAH || 5\.20|| \EN{5\.21/1}kapIvAn akapIvA.nshcha tatra saptarShayo dvijAH | \EN{5\.21/2}purANe kIrtitA viprAH putrAH pautrAshcha bho dvijAH || 5\.21|| \EN{5\.22/1}tathA devagaNAshchaiva tAmasasyAntare manoH | \EN{5\.22/2}dyutistapasyaH sutapAstapobhUtaH sanAtanaH || 5\.22|| \EN{5\.23/1}taporatirakalmAShastanvI dhanvI para.ntapaH | \EN{5\.23/2}tAmasasya manorete dasha putrAH prakIrtitAH || 5\.23|| \EN{5\.24/1}vAyuproktA munishreShThAshchaturtha.n chaitad antaram | \EN{5\.24/2}devabAhuryadudhrashcha munirvedashirAstathA || 5\.24|| \EN{5\.25/1}hiraNyaromA parjanya UrdhvabAhushcha somajaH | \EN{5\.25/2}satyanetrastathAtreya ete saptarShayo.apare || 5\.25|| \EN{5\.26/1}devAshchAbhUtarajasastathA prakR^itayaH smR^itAH | \EN{5\.26/2}vAriplavashcha raibhyashcha manorantaramuchyate || 5\.26|| \EN{5\.27/1}atha putrAn imA.nstasya budhyadhva.n gadato mama | \EN{5\.27/2}dhR^itimAn avyayo yuktastattvadarshI nirutsukaH || 5\.27|| \EN{5\.28/1}AraNyashcha prakAshashcha nirmohaH satyavAk kR^itI | \EN{5\.28/2}raivatasya manoH putrAH pa~nchama.n chaitad antaram || 5\.28|| \EN{5\.29/1}ShaShTha.n tu sampravakShyAmi tad budhyadhva.n dvijottamAH | \EN{5\.29/2}bhR^igurnabho vivasvA.nshcha sudhAmA virajAstathA || 5\.29|| \EN{5\.30/1}atinAmA sahiShNushcha saptaite cha maharShayaH | \EN{5\.30/2}chAkShuShasyAntare viprA manordevAstvime smR^itAH || 5\.30|| \EN{5\.31/1}AbAlaprathitAste vai pR^ithaktvena divaukasaH | \EN{5\.31/2}lekhAshcha nAmato viprAH pa~ncha devagaNAH smR^itAH || 5\.31|| \EN{5\.32/1}R^iShera~NgirasaH putrA mahAtmAno mahaujasaH | \EN{5\.32/2}nADvaleyA munishreShThA dasha putrAstu vishrutAH || 5\.32|| \EN{5\.33/1}ruruprabhR^itayo viprAshchAkShuShasyAntare manoH | \EN{5\.33/2}ShaShThaM manvantaraM prokta.n saptama.n tu nibodhata || 5\.33|| \EN{5\.34/1}atrirvasiShTho bhagavAn kashyapashcha mahAn R^iShiH | \EN{5\.34/2}gautamo.atha bharadvAjo vishvAmitrastathaiva cha || 5\.34|| \EN{5\.35/1}tathaiva putro bhagavAn R^ichIkasya mahAtmanaH | \EN{5\.35/2}saptamo jamadagnishcha R^iShayaH sAmprata.n divi || 5\.35|| \EN{5\.36/1}sAdhyA rudrAshcha vishve cha vasavo marutastathA | \EN{5\.36/2}AdityAshchAshvinau chApi devau vaivasvatau smR^itau || 5\.36|| \EN{5\.37/1}manorvaivasvatasyaite vartante sAmprate.antare | \EN{5\.37/2}ikShvAkupramukhAshchaiva dasha putrA mahAtmanaH || 5\.37|| \EN{5\.38/1}eteShA.n kIrtitAnA.n tu maharShINAM mahaujasAm | \EN{5\.38/2}teShAM putrAshcha pautrAshcha dikShu sarvAsu bho dvijAH || 5\.38|| \EN{5\.39/1}manvantareShu sarveShu prAg Asan sapta saptakAH | \EN{5\.39/2}loke dharmavyavasthArtha.n lokasa.nrakShaNAya cha || 5\.39|| \EN{5\.40/1}manvantare vyatikrAnte chatvAraH saptakA gaNAH | \EN{5\.40/2}kR^itvA karma diva.n yAnti brahmalokamanAmayam || 5\.40|| \EN{5\.41/1}tato.anye tapasA yuktAH sthAna.n tat pUrayantyuta | \EN{5\.41/2}atItA vartamAnAshcha krameNaitena bho dvijAH || 5\.41|| \EN{5\.42/1}anAgatAshcha saptaite smR^itA divi maharShayaH | \EN{5\.42/2}manorantaramAsAdya sAvarNasyeha bho dvijAH || 5\.42|| \EN{5\.43/1}rAmo vyAsastathAtreyo dIptimanto bahushrutAH | \EN{5\.43/2}bhAradvAjastathA drauNirashvatthAmA mahAdyutiH || 5\.43|| \EN{5\.44/1}gautamashchAjarashchaiva sharadvAn nAma gautamaH | \EN{5\.44/2}kaushiko gAlavashchaiva aurvaH kAshyapa eva cha || 5\.44|| \EN{5\.45/1}ete sapta mahAtmAno bhaviShyA munisattamAH | \EN{5\.45/2}vairI chaivAdhvarIvA.nshcha shamano dhR^itimAn vasuH || 5\.45|| \EN{5\.46/1}ariShTashchApyadhR^iShTashcha vAjI sumatireva cha | \EN{5\.46/2}sAvarNasya manoH putrA bhaviShyA munisattamAH || 5\.46|| \EN{5\.47/1}eteShA.n kalyamutthAya kIrtanAt sukhamedhate | \EN{5\.47/2}yashashchApnoti sumahad AyuShmA.nshcha bhaven naraH || 5\.47|| \EN{5\.48/1}etAnyuktAni bho viprAH sapta sapta cha tattvataH | \EN{5\.48/2}manvantarANi sa.nkShepAchChR^iNutAnAgatAnyapi || 5\.48|| \EN{5\.49/1}sAvarNA manavo viprAH pa~ncha tA.nshcha nibodhata | \EN{5\.49/2}eko vaivasvatasteShA.n chatvArastu prajApateH || 5\.49|| \EN{5\.50/1}parameShThisutA viprA merusAvarNyatA.n gatAH | \EN{5\.50/2}dakShasyaite hi dauhitrAH priyAyAstanayA nR^ipAH || 5\.50|| \EN{5\.51/1}mahatA tapasA yuktA merupR^iShThe mahaujasaH | \EN{5\.51/2}rucheH prajApateH putro rauchyo nAma manuH smR^itaH || 5\.51|| \EN{5\.52/1}bhUtyA.n chotpAdito devyAM bhautyo nAma rucheH sutaH | \EN{5\.52/2}anAgatAshcha saptaite kalpe.asmin manavaH smR^itAH || 5\.52|| \EN{5\.53/1}tairiyaM pR^ithivI sarvA saptadvIpA sapattanA | \EN{5\.53/2}pUrNa.n yugasahasra.n tu paripAlyA dvijottamAH || 5\.53|| \EN{5\.54/1}prajApatishcha tapasA sa.nhAra.n teShu nityashaH | \EN{5\.54/2}yugAni saptatistAni sAgrANi kathitAni cha || 5\.54|| \EN{5\.55/1}kR^itatretAdiyuktAni manorantaramuchyate | \EN{5\.55/2}chaturdashaite manavaH kathitAH kIrtivardhanAH || 5\.55|| \EN{5\.56/1}vedeShu sapurANeShu sarveShu prabhaviShNavaH | \EN{5\.56/2}prajAnAM patayo viprA dhanyameShAM prakIrtanam || 5\.56|| \EN{5\.57/1}manvantareShu sa.nhArAH sa.nhArAnteShu sambhavAH | \EN{5\.57/2}na shakyate.antasteShA.n vai vaktu.n varShashatairapi || 5\.57|| \EN{5\.58/1}visargasya prajAnA.n vai sa.nhArasya cha bho dvijAH | \EN{5\.58/2}manvantareShu sa.nhArAH shrUyante dvijasattamAH || 5\.58|| \EN{5\.59/1}sasheShAstatra tiShThanti devAH saptarShibhiH saha | \EN{5\.59/2}tapasA brahmacharyeNa shrutena cha samanvitAH || 5\.59|| \EN{5\.60/1}pUrNe yugasahasre tu kalpo niHsheSha uchyate | \EN{5\.60/2}tatra bhUtAni sarvANi dagdhAnyAdityarashmibhiH || 5\.60|| \EN{5\.61/1}brahmANamagrataH kR^itvA sahAdityagaNairdvijAH | \EN{5\.61/2}pravishanti surashreShTha.n harinArAyaNaM prabhum || 5\.61|| \EN{5\.62/1}sraShTAra.n sarvabhUtAnA.n kalpAnteShu punaH punaH | \EN{5\.62/2}avyaktaH shAshvato devastasya sarvamida.n jagat || 5\.62|| \EN{5\.63/1}atra vaH kIrtayiShyAmi manorvaivasvatasya vai | \EN{5\.63/2}visargaM munishArdUlAH sAmpratasya mahAdyuteH || 5\.63|| \EN{5\.64/1}atra va.nshaprasa~Ngena kathyamAnaM purAtanam | \EN{5\.64/2}yatrotpanno mahAtmA sa harirvR^iShNikule prabhuH || 5\.64|| \EN{6\.1/1}lomaharShaNa uvAcha | vivasvAn kashyapAjjaj~ne dAkShAyaNyA.n dvijottamAH | \EN{6\.1/2}tasya bhAryAbhavat sa.nj~nA tvAShTrI devI vivasvataH || 6\.1|| \EN{6\.2/1}sureshvarIti vikhyAtA triShu lokeShu bhAvinI | \EN{6\.2/2}sA vai bhAryA bhagavato mArtaNDasya mahAtmanaH || 6\.2|| \EN{6\.3/1}bhartR^irUpeNa nAtuShyad rUpayauvanashAlinI | \EN{6\.3/2}sa.nj~nA nAma sutapasA sudIptena samanvitA || 6\.3|| \EN{6\.4/1}Adityasya hi tad rUpaM maNDalasya sutejasA | \EN{6\.4/2}gAtreShu paridagdha.n vai nAtikAntamivAbhavat || 6\.4|| \EN{6\.5/1}na khalvayaM mR^ito.aNDasya iti snehAd abhAShata | \EN{6\.5/2}ajAnan kAshyapastasmAn mArtaNDa iti chochyate || 6\.5|| \EN{6\.6/1}tejastvabhyadhika.n tasya nityameva vivasvataH | \EN{6\.6/2}yenAtitApayAmAsa trI.nllokAn kashyapAtmajaH || 6\.6|| \EN{6\.7/1}trINyapatyAni bho viprAH sa.nj~nAyA.n tapatA.n varaH | \EN{6\.7/2}Adityo janayAmAsa kanyA.n dvau cha prajApatI || 6\.7|| \EN{6\.8/1}manurvaivasvataH pUrva.n shrAddhadevaH prajApatiH | \EN{6\.8/2}yamashcha yamunA chaiva yamajau sambabhUvatuH || 6\.8|| \EN{6\.9/1}shyAmavarNa.n tu tad rUpa.n sa.nj~nA dR^iShTvA vivasvataH | \EN{6\.9/2}asahantI tu svA.n ChAyA.n savarNA.n nirmame tataH || 6\.9|| \EN{6\.10/1}mAyAmayI tu sA sa.nj~nA tasyA.n ChAyAsamutthitAm | \EN{6\.10/2}prA~njaliH praNatA bhUtvA ChAyA sa.nj~nA.n dvijottamAH || 6\.10|| \EN{6\.11/1}uvAcha kiM mayA kArya.n kathayasva shuchismite | \EN{6\.11/2}sthitAsmi tava nirdeshe shAdhi mA.n varavarNini || 6\.11|| \EN{6\.12/1}sa.nj~novAcha | aha.n yAsyAmi bhadra.n te svameva bhavanaM pituH | \EN{6\.12/2}tvayaiva bhavane mahya.n vastavya.n nirvisha~NkayA || 6\.12|| \EN{6\.13/1}imau cha bAlakau mahya.n kanyA cheya.n sumadhyamA | \EN{6\.13/2}sambhAvyAste na chAkhyeyamidaM bhagavate kvachit || 6\.13|| \EN{6\.14/1}savarNovAcha | A kachagrahaNAd devi A shApAn naiva karhichit | \EN{6\.14/2}AkhyAsyAmi namastubhya.n gachCha devi yathAsukham || 6\.14|| \EN{6\.15/1}lomaharShaNa uvAcha | samAdishya savarNA.n tu tathetyuktA tayA cha sA | \EN{6\.15/2}tvaShTuH samIpamagamad vrIDiteva tapasvinI || 6\.15|| \EN{6\.16/1}pituH samIpagA sA tu pitrA nirbhartsitA shubhA | \EN{6\.16/2}bhartuH samIpa.n gachCheti niyuktA cha punaH punaH || 6\.16|| \EN{6\.17/1}AgachChad vaDavA bhUtvA *AchChAdya rUpamaninditA | \EN{6\.17/2}kurUn athottarAn gatvA tR^iNAnyatha chachAra ha || 6\.17|| \EN{6\.18/1}dvitIyAyA.n tu sa.nj~nAyA.n sa.nj~neyamiti chintayan | \EN{6\.18/2}Adityo janayAmAsa putramAtmasama.n tadA || 6\.18|| \EN{6\.19/1}pUrvajasya manorviprAH sadR^isho.ayamiti prabhuH | \EN{6\.19/2}manurevAbhavan nAmnA sAvarNa iti chochyate || 6\.19|| \EN{6\.20/1}dvitIyo yaH sutastasyAH sa vij~neyaH shanaishcharaH | \EN{6\.20/2}sa.nj~nA tu pArthivI viprAH svasya putrasya vai tadA || 6\.20|| \EN{6\.21/1}chakArAbhyadhika.n sneha.n na tathA pUrvajeShu vai | \EN{6\.21/2}manustasyAH kShamat tat tu yamastasyA na chakShame || 6\.21|| \EN{6\.22/1}sa vai roShAchcha bAlyAchcha bhAvino.arthasya vAnagha | \EN{6\.22/2}padA sa.ntarjayAmAsa sa.nj~nA.n vaivasvato yamaH || 6\.22|| \EN{6\.23/1}ta.n shashApa tataH krodhAt sAvarNajananI tadA | \EN{6\.23/2}charaNaH patatAmeSha taveti bhR^ishaduHkhitA || 6\.23|| \EN{6\.24/1}yamastu tat pituH sarvaM prA~njaliH pratyavedayat | \EN{6\.24/2}bhR^isha.n shApabhayodvignaH sa.nj~nAvAkyairvisha~NkitaH || 6\.24|| \EN{6\.25/1}shApo.aya.n vinivarteta provAcha pitara.n dvijAH | \EN{6\.25/2}mAtrA snehena sarveShu vartitavya.n suteShu vai || 6\.25|| \EN{6\.26/1}seyamasmAn apAsyeha vivasvan sambubhUShati | \EN{6\.26/2}tasyAM mayodyataH pAdo na tu dehe nipAtitaH || 6\.26|| \EN{6\.27/1}bAlyAd vA yadi vA laulyAn mohAt tat kShantumarhasi | \EN{6\.27/2}shapto.ahamasmi lokesha jananyA tapatA.n vara | \EN{6\.27/3}tava prasAdAchcharaNo na paten mama gopate || 6\.27|| \EN{6\.28/1}vivasvAn uvAcha | asa.nshayaM putra mahad bhaviShyatyatra kAraNam | \EN{6\.28/2}yena tvAmAvishat krodho dharmaj~na.n satyavAdinam || 6\.28|| \EN{6\.29/1}na shakyametan mithyA tu kartuM mAtR^ivachastava | \EN{6\.29/2}kR^imayo mA.nsamAdAya yAsyantyavanimeva cha || 6\.29|| \EN{6\.30/1}kR^itameva.n vachastathyaM mAtustava bhaviShyati | \EN{6\.30/2}shApasya parihAreNa tva.n cha trAto bhaviShyasi || 6\.30|| \EN{6\.31/1}AdityashchAbravIt sa.nj~nA.n kimartha.n tanayeShu vai | \EN{6\.31/2}tulyeShvabhyadhikaH sneha ekasmin kriyate tvayA || 6\.31|| \EN{6\.32/1}sA tat pariharantI tu nAchachakShe vivasvate | \EN{6\.32/2}sa chAtmAna.n samAdhAya yogAt tathyamapashyata || 6\.32|| \EN{6\.33/1}tA.n shaptukAmo bhagavAn nAshapan munisattamAH | \EN{6\.33/2}mUrdhajeShu nijagrAha sa tu tAM munisattamAH || 6\.33|| \EN{6\.34/1}tataH sarva.n yathAvR^ittamAchachakShe vivasvate | \EN{6\.34/2}vivasvAn atha tachChrutvA kruddhastvaShTAramabhyagAt || 6\.34|| \EN{6\.35/1}dR^iShTvA tu ta.n yathAnyAyamarchayitvA vibhAvasum | \EN{6\.35/2}nirdagdhukAma.n roSheNa sAntvayAmAsa vai tadA || 6\.35|| \EN{6\.36/1}tvaShTovAcha | tavAtitejasAviShTamida.n rUpa.n na shobhate | \EN{6\.36/2}asahantI cha sa.nj~nA sA vane charati shADvale || 6\.36|| \EN{6\.37/1}draShTA hi tAM bhavAn adya svAM bhAryA.n shubhachAriNIm | \EN{6\.37/2}shlAghyA.n yogabalopetA.n yogamAsthAya gopate || 6\.37|| \EN{6\.38/1}anukUla.n tu te deva yadi syAn mama sammatam | \EN{6\.38/2}rUpa.n nirvartayAmyadya tava kAntamari.ndama || 6\.38|| \EN{6\.39/1}tato.abhyupagamAt tvaShTA mArtaNDasya vivasvataH | \EN{6\.39/2}bhramimAropya tat tejaH shAtayAmAsa bho dvijAH || 6\.39|| \EN{6\.40/1}tato nirbhAsita.n rUpa.n tejasA sa.nhatena vai | \EN{6\.40/2}kAntAt kAntatara.n draShTumadhika.n shushubhe tadA || 6\.40|| \EN{6\.41/1}dadarsha yogamAsthAya svAM bhAryA.n vaDavA.n tataH | \EN{6\.41/2}adhR^iShyA.n sarvabhUtAnA.n tejasA niyamena cha || 6\.41|| \EN{6\.42/1}vaDavAvapuShA viprAshcharantImakutobhayAm | \EN{6\.42/2}so.ashvarUpeNa bhagavA.nstAM mukhe samabhAvayat || 6\.42|| \EN{6\.43/1}maithunAya vicheShTantIM parapu.nso.avasha~NkayA | \EN{6\.43/2}sA tan niravamachChukra.n nAsikAbhyA.n vivasvataH || 6\.43|| \EN{6\.44/1}devau tasyAmajAyetAmashvinau bhiShajA.n varau | \EN{6\.44/2}nAsatyashchaiva dasrashcha smR^itau dvAvashvinAviti || 6\.44|| \EN{6\.45/1}mArtaNDasyAtmajAvetAvaShTamasya prajApateH | \EN{6\.45/2}tA.n tu rUpeNa kAntena darshayAmAsa bhAskaraH || 6\.45|| \EN{6\.46/1}sA tu dR^iShTvaiva bhartAra.n tutoSha munisattamAH | \EN{6\.46/2}yamastu karmaNA tena bhR^ishaM pIDitamAnasaH || 6\.46|| \EN{6\.47/1}dharmeNa ra~njayAmAsa dharmarAja imAH prajAH | \EN{6\.47/2}sa lebhe karmaNA tena shubhena paramadyutiH || 6\.47|| \EN{6\.48/1}pitR^iNAmAdhipatya.n cha lokapAlatvameva cha | \EN{6\.48/2}manuH prajApatistvAsIt sAvarNiH sa tapodhanAH || 6\.48|| \EN{6\.49/1}bhAvyaH samAgate tasmin manuH sAvarNike.antare | \EN{6\.49/2}merupR^iShThe tapo nityamadyApi sa charatyuta || 6\.49|| \EN{6\.50/1}bhrAtA shanaishcharastasya grahatva.n sa tu labdhavAn | \EN{6\.50/2}tvaShTA tu tejasA tena viShNoshchakramakalpayat || 6\.50|| \EN{6\.51/1}tad apratihata.n yuddhe dAnavAntachikIrShayA | \EN{6\.51/2}yavIyasI tu sApyAsId yamI kanyA yashasvinI || 6\.51|| \EN{6\.52/1}abhavachcha sarichChreShThA yamunA lokapAvanI | \EN{6\.52/2}manurityuchyate loke sAvarNa iti chochyate || 6\.52|| \EN{6\.53/1}dvitIyo yaH sutastasya manorbhrAtA shanaishcharaH | \EN{6\.53/2}grahatva.n sa cha lebhe vai sarvalokAbhipUjitaH || 6\.53|| \EN{6\.54/1}ya ida.n janma devAnA.n shR^iNuyAn narasattamaH | \EN{6\.54/2}ApadaM prApya muchyeta prApnuyAchcha mahad yashaH || 6\.54|| \EN{7\.1/1}lomaharShaNa uvAcha | manorvaivasvatasyAsan putrA vai nava tatsamAH | \EN{7\.1/2}ikShvAkushchaiva nAbhAgo dhR^iShTaH sharyAtireva cha || 7\.1|| \EN{7\.2/1}nariShyantashcha ShaShTho vai prA.nshU riShTashcha saptamaH | \EN{7\.2/2}karUShashcha pR^iShadhrashcha navaite munisattamAH || 7\.2|| \EN{7\.3/1}akarot putrakAmastu manuriShTiM prajApatiH | \EN{7\.3/2}mitrAvaruNayorviprAH pUrvameva mahAmatiH || 7\.3|| \EN{7\.4/1}anutpanneShu bahuShu putreShveteShu bho dvijAH | \EN{7\.4/2}tasyA.n cha vartamAnAyAmiShTyA.n cha dvijasattamAH || 7\.4|| \EN{7\.5/1}mitrAvaruNayora.nshe manurAhutimAvahat | \EN{7\.5/2}tatra divyAmbaradharA divyAbharaNabhUShitA || 7\.5|| \EN{7\.6/1}divyasa.nhananA chaiva ilA jaj~na iti shrutiH | \EN{7\.6/2}tAmiletyeva hovAcha manurdaNDadharastadA || 7\.6|| \EN{7\.7/1}anugachChasva mAM bhadre tamilA pratyuvAcha ha | \EN{7\.7/2}dharmayuktamida.n vAkyaM putrakAmaM prajApatim || 7\.7|| \EN{7\.8/1}ilovAcha | mitrAvaruNayora.nshe jAtAsmi vadatA.n vara | \EN{7\.8/2}tayoH sakAsha.n yAsyAmi na mA.n dharmahatA.n kuru || 7\.8|| \EN{7\.9/1}saivamuktvA manu.n devaM mitrAvaruNayorilA | \EN{7\.9/2}gatvAntika.n varArohA prA~njalirvAkyamabravIt || 7\.9|| \EN{7\.10/1}ilovAcha | a.nshe.asmi yuvayorjAtA devau ki.n karavANi vAm | \EN{7\.10/2}manunA chAhamuktA vai anugachChasva mAmiti || 7\.10|| \EN{7\.11/1}tau tathAvAdinI.n sAdhvImilA.n dharmaparAyaNAm | \EN{7\.11/2}mitrashcha varuNashchobhAvUchatustA.n dvijottamAH || 7\.11|| \EN{7\.12/1}mitrAvaruNAvUchatuH | anena tava dharmeNa prashrayeNa damena cha | \EN{7\.12/2}satyena chaiva sushroNi prItau svo varavarNini || 7\.12|| \EN{7\.13/1}AvayostvaM mahAbhAge khyAti.n kanyeti yAsyasi || 7\.13|| \EN{7\.14/1}manorva.nshakaraH putrastvameva cha bhaviShyasi | \EN{7\.14/2}sudyumna iti vikhyAtastriShu lokeShu shobhane || 7\.14|| \EN{7\.15/1}jagatpriyo dharmashIlo manorva.nshavivardhanaH | \EN{7\.15/2}nivR^ittA sA tu tachChrutvA gachChantI piturantikAt || 7\.15|| \EN{7\.16/1}budhenAntaramAsAdya maithunAyopamantritA | \EN{7\.16/2}somaputrAd budhAd viprAstasyA.n jaj~ne purUravAH || 7\.16|| \EN{7\.17/1}janayitvA tataH sA tamilA sudyumnatA.n gatA | \EN{7\.17/2}sudyumnasya tu dAyAdAstrayaH paramadhArmikAH || 7\.17|| \EN{7\.18/1}utkalashcha gayashchaiva vinatAshvashcha bho dvijAH | \EN{7\.18/2}utkalasyotkalA viprA vinatAshvasya pashchimAH || 7\.18|| \EN{7\.19/1}dik pUrvA munishArdUlA gayasya tu gayA smR^itA | \EN{7\.19/2}praviShTe tu manau viprA divAkaramari.ndamam || 7\.19|| \EN{7\.20/1}dashadhA tat punaH kShatramakarot pR^ithivImimAm | \EN{7\.20/2}ikShvAkurjyeShThadAyAdo madhyadeshamavAptavAn || 7\.20|| \EN{7\.21/1}kanyAbhAvAt tu sudyumno naitad rAjyamavAptavAn | \EN{7\.21/2}vasiShThavachanAt tvAsIt pratiShThAne mahAtmanaH || 7\.21|| \EN{7\.22/1}pratiShThA dharmarAjasya sudyumnasya dvijottamAH | \EN{7\.22/2}tat purUravase prAdAd rAjyaM prApya mahAyashAH || 7\.22|| \EN{7\.23/1}mAnaveyo munishreShThAH strIpu.nsorlakShaNairyutaH | \EN{7\.23/2}dhR^itavA.nstAmiletyeva.n sudyumneti cha vishrutaH || 7\.23|| \EN{7\.24/1}nAriShyantAH shakAH putrA nAbhAgasya tu bho dvijAH | \EN{7\.24/2}ambarISho.abhavat putraH pArthivarShabhasattamaH || 7\.24|| \EN{7\.25/1}dhR^iShTasya dhArShTaka.n kShatra.n raNadR^iptaM babhUva ha | \EN{7\.25/2}karUShasya cha kArUShAH kShatriyA yuddhadurmadAH || 7\.25|| \EN{7\.26/1}nAbhAgadhR^iShTaputrAshcha kShatriyA vaishyatA.n gatAH | \EN{7\.26/2}prA.nshoreko.abhavat putraH prajApatiriti smR^itaH || 7\.26|| \EN{7\.27/1}nariShyantasya dAyAdo rAjA daNDadharo yamaH | \EN{7\.27/2}sharyAtermithuna.n tvAsId Anarto nAma vishrutaH || 7\.27|| \EN{7\.28/1}putraH kanyA sukanyA cha yA patnI chyavanasya ha | \EN{7\.28/2}Anartasya tu dAyAdo raivo nAma mahAdyutiH || 7\.28|| \EN{7\.29/1}AnartaviShayashchaiva purI chAsya kushasthalI | \EN{7\.29/2}raivasya raivataH putraH kakudmI nAma dhArmikaH || 7\.29|| \EN{7\.30/1}jyeShThaH putraH sa tasyAsId rAjyaM prApya kushasthalIm | \EN{7\.30/2}sa kanyAsahitaH shrutvA gAndharvaM brahmaNo.antike || 7\.30|| \EN{7\.31/1}muhUrtabhUta.n devasya tasthau bahuyuga.n dvijAH | \EN{7\.31/2}AjagAma sa chaivAtha svAM purI.n yAdavairvR^itAm || 7\.31|| \EN{7\.32/1}kR^itA.n dvAravatI.n nAma bahudvArAM manoramAm | \EN{7\.32/2}bhojavR^iShNyandhakairguptA.n vasudevapurogamaiH || 7\.32|| \EN{7\.33/1}tatraiva raivato j~nAtvA yathAtattva.n dvijottamAH | \EN{7\.33/2}kanyA.n tAM baladevAya subhadrA.n nAma revatIm || 7\.33|| \EN{7\.34/1}dattvA jagAma shikharaM merostapasi sa.nsthitaH | \EN{7\.34/2}reme rAmo.api dharmAtmA revatyA sahitaH sukhI || 7\.34|| \EN{7\.35/1}munaya UchuH | kathaM bahuyuge kAle samatIte mahAmate | \EN{7\.35/2}na jarA revatIM prAptA raivata.n cha kakudminam || 7\.35|| \EN{7\.36/1}meru.n gatasya vA tasya sharyAteH sa.ntatiH katham | \EN{7\.36/2}sthitA pR^ithivyAmadyApi shrotumichChAma tattvataH || 7\.36|| \EN{7\.37/1}lomaharShaNa uvAcha | na jarA kShutpipAsA vA na mR^ityurmunisattamAH | \EN{7\.37/2}R^ituchakraM prabhavati brahmaloke sadAnaghAH | \EN{7\.37/3}kakudminaH svarloka.n tu raivatasya gatasya ha || 7\.37|| \EN{7\.38/1}hR^itA puNyajanairviprA rAkShasaiH sA kushasthalI | \EN{7\.38/2}tasya bhrAtR^ishata.n tvAsId dhArmikasya mahAtmanaH || 7\.38|| \EN{7\.39/1}tad vadhyamAna.n rakShobhirdishaH prAkrAmad achyutAH | \EN{7\.39/2}vidrutasya cha viprendrAstasya bhrAtR^ishatasya vai || 7\.39|| \EN{7\.40/1}anvavAyastu sumahA.nstatra tatra dvijottamAH | \EN{7\.40/2}teShA.n hyete munishreShThAH sharyAtA iti vishrutAH || 7\.40|| \EN{7\.41/1}kShatriyA guNasampannA dikShu sarvAsu vishrutAH | \EN{7\.41/2}sharvashaH sarvagahanaM praviShTAste mahaujasaH || 7\.41|| \EN{7\.42/1}nAbhAgariShTaputrau dvau vaishyau brAhmaNatA.n gatau | \EN{7\.42/2}karUShasya tu kArUShAH kShatriyA yuddhadurmadAH || 7\.42|| \EN{7\.43/1}pR^iShadhro hi.nsayitvA tu gurorgA.n dvijasattamAH | \EN{7\.43/2}shApAchChUdratvamApanno navaite parikIrtitAH || 7\.43|| \EN{7\.44/1}vaivasvatasya tanayA munervai munisattamAH | \EN{7\.44/2}kShuvatastu manorviprA ikShvAkurabhavat sutaH || 7\.44|| \EN{7\.45/1}tasya putrashata.n tvAsId ikShvAkorbhUridakShiNam | \EN{7\.45/2}teShA.n vikukShirjyeShThastu vikukShitvAd ayodhatAm || 7\.45|| \EN{7\.46/1}prAptaH paramadharmaj~na so.ayodhyAdhipatiH prabhuH | \EN{7\.46/2}shakunipramukhAstasya putrAH pa~nchashata.n smR^itAH || 7\.46|| \EN{7\.47/1}uttarApathadeshasya rakShitAro mahAbalAH | \EN{7\.47/2}chatvAri.nshad dashAShTau cha dakShiNasyA.n tathA dishi || 7\.47|| \EN{7\.48/1}vashAtipramukhAshchAnye rakShitAro dvijottamAH | \EN{7\.48/2}ikShvAkustu vikukShi.n vai aShTakAyAmathAdishat || 7\.48|| \EN{7\.49/1}mA.nsamAnaya shrAddhArthaM mR^igAn hatvA mahAbala | \EN{7\.49/2}shrAddhakarmaNi choddiShTo akR^ite shrAddhakarmaNi || 7\.49|| \EN{7\.50/1}bhakShayitvA shasha.n viprAH shashAdo mR^igayA.n gataH | \EN{7\.50/2}ikShvAkuNA parityakto vasiShThavachanAt prabhuH || 7\.50|| \EN{7\.51/1}ikShvAkau sa.nsthite viprAH shashAdastu nR^ipo.abhavat | \EN{7\.51/2}shashAdasya tu dAyAdaH kakutstho nAma vIryavAn || 7\.51|| \EN{7\.52/1}anenAstu kakutsthasya pR^ithushchAnenasaH smR^itaH | \EN{7\.52/2}viShTarAshvaH pR^ithoH putrastasmAd ArdrastvajAyata || 7\.52|| \EN{7\.53/1}Ardrastu yuvanAshvastu shrAvastastatsuto dvijAH | \EN{7\.53/2}jaj~ne shrAvastako rAjA shrAvastI yena nirmitA || 7\.53|| \EN{7\.54/1}shrAvastasya tu dAyAdo bR^ihadashvo mahIpatiH | \EN{7\.54/2}kuvalAshvaH sutastasya rAjA paramadhArmikaH || 7\.54|| \EN{7\.55/1}yaH sa dhundhuvadhAd rAjA dhundhumAratvamAgataH || 7\.55|| \EN{7\.56/1}munaya UchuH | dhundhorvadhaM mahAprAj~na shrotumichChAma tattvataH | \EN{7\.56/2}yadvadhAt kuvalAshvo.asau dhundhumAratvamAgataH || 7\.56|| \EN{7\.57/1}lomaharShaNa uvAcha | kuvalAshvasya putrANA.n shatamuttamadhanvinAm | \EN{7\.57/2}sarve vidyAsu niShNAtA balavanto durAsadAH || 7\.57|| \EN{7\.58/1}babhUvurdhArmikAH sarve yajvAno bhUridakShiNAH | \EN{7\.58/2}kuvalAshvaM pitA rAjye bR^ihadashvo nyayojayat || 7\.58|| \EN{7\.59/1}putrasa.nkrAmitashrIstu vana.n rAjA vivesha ha | \EN{7\.59/2}tamutta~Nko.atha viprarShiH prayAntaM pratyavArayat || 7\.59|| \EN{7\.60/1}utta~Nka uvAcha | bhavatA rakShaNa.n kArya.n tachcha kartu.n tvamarhasi | \EN{7\.60/2}nirudvignastapashchartu.n nahi shaknomi pArthiva || 7\.60|| \EN{7\.61/1}mamAshramasamIpe vai sameShu marudhanvasu | \EN{7\.61/2}samudro vAlukApUrNa uddAlaka iti smR^itaH || 7\.61|| \EN{7\.62/1}devatAnAmavadhyashcha mahAkAyo mahAbalaH | \EN{7\.62/2}antarbhUmigatastatra vAlukAntarhito mahAn || 7\.62|| \EN{7\.63/1}rAkShasasya madhoH putro dhundhurnAma mahAsuraH | \EN{7\.63/2}shete lokavinAshAya tapa AsthAya dAruNam || 7\.63|| \EN{7\.64/1}sa.nvatsarasya paryante sa nishvAsa.n vimu~nchati | \EN{7\.64/2}yadA tadA mahI tatra chalati sma narAdhipa || 7\.64|| \EN{7\.65/1}tasya niHshvAsavAtena raja uddhUyate mahat | \EN{7\.65/2}AdityapathamAvR^itya saptAhaM bhUmikampanam || 7\.65|| \EN{7\.66/1}savisphuli~Nga.n sA~NgAra.n sadhUmamatidAruNam | \EN{7\.66/2}tena tAta na shaknomi tasmin sthAtu.n sva Ashrame || 7\.66|| \EN{7\.67/1}taM mAraya mahAkAya.n lokAnA.n hitakAmyayA | \EN{7\.67/2}lokAH svasthA bhavantyadya tasmin vinihate tvayA || 7\.67|| \EN{7\.68/1}tva.n hi tasya vadhAyaikaH samarthaH pR^ithivIpate | \EN{7\.68/2}viShNunA cha varo datto mahyaM pUrvayuge nR^ipa || 7\.68|| \EN{7\.69/1}yastaM mahAsura.n raudra.n haniShyati mahAbalam | \EN{7\.69/2}tasya tva.n varadAnena tejashchAkhyApayiShyasi || 7\.69|| \EN{7\.70/1}nahi dhundhurmahAtejAstejasAlpena shakyate | \EN{7\.70/2}nirdagdhuM pR^ithivIpAla chira.n yugashatairapi || 7\.70|| \EN{7\.71/1}vIrya.n cha sumahat tasya devairapi durAsadam | \EN{7\.71/2}sa evamukto rAjarShirutta~Nkena mahAtmanA | \EN{7\.71/3}kuvalAshva.n sutaM prAdAt tasmai dhundhunibarhaNe || 7\.71|| \EN{7\.72/1}bR^ihadashva uvAcha | bhagavan nyastashastro.ahamaya.n tu tanayo mama | \EN{7\.72/2}bhaviShyati dvijashreShTha dhundhumAro na sa.nshayaH || 7\.72|| \EN{7\.73/1}sa ta.n vyAdishya tanaya.n rAjarShirdhundhumAraNe | \EN{7\.73/2}jagAma parvatAyaiva nR^ipatiH sa.nshitavrataH || 7\.73|| \EN{7\.74/1}lomaharShaNa uvAcha | kuvalAshvastu putrANA.n shatena saha bho dvijAH | \EN{7\.74/2}prAyAd utta~Nkasahito dhundhostasya nibarhaNe || 7\.74|| \EN{7\.75/1}tamAvishat tadA viShNustejasA bhagavAn prabhuH | \EN{7\.75/2}utta~Nkasya niyogAd vai lokAnA.n hitakAmyayA || 7\.75|| \EN{7\.76/1}tasmin prayAte durdharShe divi shabdo mahAn abhUt | \EN{7\.76/2}eSha shrImAn avadhyo.adya dhundhumAro bhaviShyati || 7\.76|| \EN{7\.77/1}divyairgandhaishcha mAlyaishcha ta.n devAH samavAkiran | \EN{7\.77/2}devadundubhayashchaiva praNedurdvijasattamAH || 7\.77|| \EN{7\.78/1}sa gatvA jayatA.n shreShThastanayaiH saha vIryavAn | \EN{7\.78/2}samudra.n khAnayAmAsa vAlukAntaramavyayam || 7\.78|| \EN{7\.79/1}tasya putraiH khanadbhishcha vAlukAntarhitastadA | \EN{7\.79/2}dhundhurAsAdito viprA dishamAvR^itya pashchimAm || 7\.79|| \EN{7\.80/1}mukhajenAgninA krodhAllokAn udvartayann iva | \EN{7\.80/2}vAri susrAva vegena mahodadhirivodaye || 7\.80|| \EN{7\.81/1}saumasya munishArdUlA varormikalilo mahAn | \EN{7\.81/2}tasya putrashata.n dagdha.n tribhirUna.n tu rakShasA || 7\.81|| \EN{7\.82/1}tataH sa rAjA dyutimAn rAkShasa.n taM mahAbalam | \EN{7\.82/2}AsasAda mahAtejA dhundhu.n dhundhuvinAshanaH || 7\.82|| \EN{7\.83/1}tasya vArimaya.n vegamApIya sa narAdhipaH | \EN{7\.83/2}yogI yogena vahni.n cha shamayAmAsa vAriNA || 7\.83|| \EN{7\.84/1}nihatya taM mahAkAyaM balenodakarAkShasam | \EN{7\.84/2}utta~Nka.n darshayAmAsa kR^itakarmA narAdhipaH || 7\.84|| \EN{7\.85/1}utta~Nkastu varaM prAdAt tasmai rAj~ne mahAtmane | \EN{7\.85/2}dadau tasyAkShaya.n vitta.n shatrubhishchAparAjitam || 7\.85|| \EN{7\.86/1}dharme rati.n cha satata.n svarge vAsa.n tathAkShayam | \EN{7\.86/2}putrANA.n chAkShayA.nllokAn svarge ye rakShasA hatAH || 7\.86|| \EN{7\.87/1}tasya putrAstrayaH shiShTA dR^iDhAshvo jyeShTha uchyate | \EN{7\.87/2}chandrAshvakapilAshvau tu kanIyA.nsau kumArakau || 7\.87|| \EN{7\.88/1}dhaundhumArerdR^iDhAshvasya haryashvashchAtmajaH smR^itaH | \EN{7\.88/2}haryashvasya nikumbho.abhUt kShatradharmarataH sadA || 7\.88|| \EN{7\.89/1}sa.nhatAshvo nikumbhasya suto raNavishAradaH | \EN{7\.89/2}akR^ishAshvakR^ishAshvau tu sa.nhatAshvasutau dvijAH || 7\.89|| \EN{7\.90/1}tasya haimavatI kanyA satAM matA dR^iShadvatI | \EN{7\.90/2}vikhyAtA triShu lokeShu putrashchAsyAH prasenajit || 7\.90|| \EN{7\.91/1}lebhe prasenajid bhAryA.n gaurI.n nAma pativratAm | \EN{7\.91/2}abhishastA tu sA bhartrA nadI vai bAhudAbhavat || 7\.91|| \EN{7\.92/1}tasya putro mahAn AsId yuvanAshvo narAdhipaH | \EN{7\.92/2}mAndhAtA yuvanAshvasya trilokavijayI sutaH || 7\.92|| \EN{7\.93/1}tasya chaitrarathI bhAryA shashabindoH sutAbhavat | \EN{7\.93/2}sAdhvI bindumatI nAma rUpeNAsadR^ishI bhuvi || 7\.93|| \EN{7\.94/1}pativratA cha jyeShThA cha bhrAtR^iNAmayutasya vai | \EN{7\.94/2}tasyAmutpAdayAmAsa mAndhAtA dvau sutau dvijAH || 7\.94|| \EN{7\.95/1}purukutsa.n cha dharmaj~naM muchukunda.n cha pArthivam | \EN{7\.95/2}purukutsasutastvAsIt trasadasyurmahIpatiH || 7\.95|| \EN{7\.96/1}narmadAyAmathotpannaH sambhUtastasya chAtmajaH | \EN{7\.96/2}sambhUtasya tu dAyAdas- | \EN{7\.96/3}tridhanvA ripumardanaH || 7\.96|| \EN{7\.97/1}rAj~nastridhanvanastvAsId vidvA.nstrayyAruNaH prabhuH | \EN{7\.97/2}tasya satyavrato nAma kumAro.abhUn mahAbalaH || 7\.97|| \EN{7\.98/1}parigrahaNamantrANA.n vighna.n chakre sudurmatiH | \EN{7\.98/2}yena bhAryA kR^itodvAhA hR^itA chaiva parasya ha || 7\.98|| \EN{7\.99/1}bAlyAt kAmAchcha mohAchcha sAhasAchchApalena cha | \EN{7\.99/2}jahAra kanyA.n kAmArtaH kasyachit puravAsinaH || 7\.99|| \EN{7\.100/1}adharmasha~NkunA tena ta.n sa trayyAruNo.atyajat | \EN{7\.100/2}apadhva.nseti bahusho vadan krodhasamanvitaH || 7\.100|| \EN{7\.101/1}so.abravIt pitara.n tyaktaH kva gachChAmIti vai muhuH | \EN{7\.101/2}pitA cha tamathovAcha shvapAkaiH saha vartaya || 7\.101|| \EN{7\.102/1}nAhaM putreNa putrArthI tvayAdya kulapA.nsana | \EN{7\.102/2}ityuktaH sa nirAkrAman nagarAd vachanAt pituH || 7\.102|| \EN{7\.103/1}na cha ta.n vArayAmAsa vasiShTho bhagavAn R^iShiH | \EN{7\.103/2}sa tu satyavrato viprAH shvapAkAvasathAntike || 7\.103|| \EN{7\.104/1}pitrA tyakto.avasad vIraH pitApyasya vana.n yayau | \EN{7\.104/2}tatastasmi.nstu viShaye nAvarShat pAkashAsanaH || 7\.104|| \EN{7\.105/1}samA dvAdasha bho viprAstenAdharmeNa vai tadA | \EN{7\.105/2}dArA.nstu tasya viShaye vishvAmitro mahAtapAH || 7\.105|| \EN{7\.106/1}sa.nnyasya sAgarAnte tu chakAra vipula.n tapaH | \EN{7\.106/2}tasya patnI gale baddhvA madhyamaM putramaurasam || 7\.106|| \EN{7\.107/1}sheShasya bharaNArthAya vyakrINAd goshatena vai | \EN{7\.107/2}ta.n cha baddha.n gale dR^iShTvA vikrayArtha.n nR^ipAtmajaH || 7\.107|| \EN{7\.108/1}maharShiputra.n dharmAtmA mokShayAmAsa bho dvijAH | \EN{7\.108/2}satyavrato mahAbAhurbharaNa.n tasya chAkarot || 7\.108|| \EN{7\.109/1}vishvAmitrasya tuShTyarthamanukampArthameva cha | \EN{7\.109/2}so.abhavad gAlavo nAma gale bandhAn mahAtapAH | \EN{7\.109/3}maharShiH kaushiko dhImA.nstena vIreNa mokShitaH || 7\.109|| \EN{8\.1/1}lomaharShaNa uvAcha | satyavratastu bhaktyA cha kR^ipayA cha pratij~nayA | \EN{8\.1/2}vishvAmitrakalatra.n tu babhAra vinaye sthitaH || 8\.1|| \EN{8\.2/1}hatvA mR^igAn varAhA.nshcha mahiShA.nshcha vanecharAn | \EN{8\.2/2}vishvAmitrAshramAbhyAshe mA.nsa.n vR^ikShe babandha cha || 8\.2|| \EN{8\.3/1}upA.nshuvratamAsthAya dIkShA.n dvAdashavArShikIm | \EN{8\.3/2}piturniyogAd avasat tasmin vanagate nR^ipe || 8\.3|| \EN{8\.4/1}ayodhyA.n chaiva rAjya.n cha tathaivAntaHpuraM muniH | \EN{8\.4/2}yAjyopAdhyAyasa.nyogAd vasiShThaH paryarakShata || 8\.4|| \EN{8\.5/1}satyavratastu bAlyAchcha bhAvino.arthasya vai balAt | \EN{8\.5/2}vasiShThe.abhyadhikaM manyu.n dhArayAmAsa nityashaH || 8\.5|| \EN{8\.6/1}pitrA hi ta.n tadA rAShTrAt tyajyamAnaM priya.n sutam | \EN{8\.6/2}nivArayAmAsa munirbahunA kAraNena na || 8\.6|| \EN{8\.7/1}pANigrahaNamantrANA.n niShThA syAt saptame pade | \EN{8\.7/2}na cha satyavratastasmAd dhatavAn saptame pade || 8\.7|| \EN{8\.8/1}jAnan dharma.n vasiShThastu na mA.n trAtIti bho dvijAH | \EN{8\.8/2}satyavratastadA roSha.n vasiShThe manasAkarot || 8\.8|| \EN{8\.9/1}guNabuddhyA tu bhagavAn vasiShThaH kR^itavA.nstathA | \EN{8\.9/2}na cha satyavratastasya tamupA.nshumabudhyata || 8\.9|| \EN{8\.10/1}tasminn aparitoShashcha piturAsIn mahAtmanaH | \EN{8\.10/2}tena dvAdasha varShANi nAvarShat pAkashAsanaH || 8\.10|| \EN{8\.11/1}tena tvidAnI.n vihitA.n dIkShA.n tA.n durvahAM bhuvi | \EN{8\.11/2}kulasya niShkR^itirviprAH kR^itA sA vai bhaved iti || 8\.11|| \EN{8\.12/1}na ta.n vasiShTho bhagavAn pitrA tyakta.n nyavArayat | \EN{8\.12/2}abhiShekShyAmyahaM putramasyetyevammatirmuniH || 8\.12|| \EN{8\.13/1}sa tu dvAdasha varShANi tA.n dIkShAmavahad balI | \EN{8\.13/2}avidyamAne mA.nse tu vasiShThasya mahAtmanaH || 8\.13|| \EN{8\.14/1}sarvakAmadughA.n dogdhrI.n sa dadarsha nR^ipAtmajaH | \EN{8\.14/2}tA.n vai krodhAchcha mohAchcha shramAchchaiva kShudhAnvitaH || 8\.14|| \EN{8\.15/1}deshadharmagato rAjA jaghAna munisattamAH | \EN{8\.15/2}tanmA.nsa.n sa svaya.n chaiva vishvAmitrasya chAtmajAn || 8\.15|| \EN{8\.16/1}bhojayAmAsa tachChrutvA vasiShTho.apyasya chukrudhe || 8\.16|| \EN{8\.17/1}vasiShTha uvAcha | pAtayeyamaha.n krUra tava sha~Nkumasa.nshayam | \EN{8\.17/2}yadi te dvAvimau sha~NkU na syAtA.n vai kR^itau punaH || 8\.17|| \EN{8\.18/1}pitushchAparitoSheNa gurudogdhrIvadhena cha | \EN{8\.18/2}aprokShitopayogAchcha trividhaste vyatikramaH || 8\.18|| \EN{8\.19/1}eva.n trINyasya sha~NkUni tAni dR^iShTvA mahAtapAH | \EN{8\.19/2}trisha~Nkuriti hovAcha trisha~Nkustena sa smR^itaH || 8\.19|| \EN{8\.20/1}vishvAmitrasya dArANAmanena bharaNa.n kR^itam | \EN{8\.20/2}tena tasmai varaM prAdAn muniH prItastrisha~Nkave || 8\.20|| \EN{8\.21/1}ChandyamAno vareNAtha vara.n vavre nR^ipAtmajaH | \EN{8\.21/2}sasharIro vraje svargamityeva.n yAchito varaH || 8\.21|| \EN{8\.22/1}anAvR^iShTibhaye tasmin gate dvAdashavArShike | \EN{8\.22/2}pitrye rAjye.abhiShichyAtha yAjayAmAsa pArthivam || 8\.22|| \EN{8\.23/1}miShatA.n devatAnA.n cha vasiShThasya cha kaushikaH | \EN{8\.23/2}divamAropayAmAsa sasharIraM mahAtapAH || 8\.23|| \EN{8\.24/1}tasya satyarathA nAma patnI kaikeyava.nshajA | \EN{8\.24/2}kumAra.n janayAmAsa harishchandramakalmaSham || 8\.24|| \EN{8\.25/1}sa vai rAjA harishchandrastraisha~Nkava iti smR^itaH | \EN{8\.25/2}AhartA rAjasUyasya samrAD iti ha vishrutaH || 8\.25|| \EN{8\.26/1}harishchandrasya putro.abhUd rohito nAma pArthivaH | \EN{8\.26/2}harito rohitasyAtha cha~nchurhArita uchyate || 8\.26|| \EN{8\.27/1}vijayashcha munishreShThAshcha~nchuputro babhUva ha | \EN{8\.27/2}jetA sa sarvapR^ithivI.n vijayastena sa smR^itaH || 8\.27|| \EN{8\.28/1}rurukastanayastasya rAjA dharmArthakovidaH | \EN{8\.28/2}rurukasya vR^ikaH putro vR^ikAd bAhustu jaj~nivAn || 8\.28|| \EN{8\.29/1}haihayAstAlaja~NghAshcha nirasyanti sma ta.n nR^ipam | \EN{8\.29/2}tatpatnI garbhamAdAya aurvasyAshramamAvishat || 8\.29|| \EN{8\.30/1}nAsatyo dhArmikashchaiva sa ha dharmayuge.abhavat | \EN{8\.30/2}sagarastu suto bAhoryaj~ne saha gareNa vai || 8\.30|| \EN{8\.31/1}aurvasyAshramamAsAdya bhArgaveNAbhirakShitaH | \EN{8\.31/2}Agneyamastra.n labdhvA cha bhArgavAt sagaro nR^ipaH || 8\.31|| \EN{8\.32/1}jigAya pR^ithivI.n hatvA tAlaja~NghAn sahaihayAn | \EN{8\.32/2}shakAnAM pahnavAnA.n cha dharma.n nirasad achyutaH | \EN{8\.32/3}kShatriyANAM munishreShThAH pAradAnA.n cha dharmavit || 8\.32|| \EN{8\.33/1}munaya UchuH | katha.n sa sagaro jAto gareNaiva sahAchyutaH | \EN{8\.33/2}kimartha.n cha shakAdInA.n kShatriyANAM mahaujasAm || 8\.33|| \EN{8\.34/1}dharmAn kulochitAn rAjA kruddho nirasad achyutaH | \EN{8\.34/2}etan naH sarvamAchakShva vistareNa mahAmate || 8\.34|| \EN{8\.35/1}lomaharShaNa uvAcha | bAhorvyasaninaH pUrva.n hR^ita.n rAjyamabhUt kila | \EN{8\.35/2}haihayaistAlaja~Nghaishcha shakaiH sArdha.n dvijottamAH || 8\.35|| \EN{8\.36/1}yavanAH pAradAshchaiva kAmbojAH pahnavAstathA | \EN{8\.36/2}ete hyapi gaNAH pa~ncha haihayArthe parAkraman || 8\.36|| \EN{8\.37/1}hR^itarAjyastadA rAjA sa vai bAhurvana.n yayau | \EN{8\.37/2}patnyA chAnugato duHkhI tatra prANAn avAsR^ijat || 8\.37|| \EN{8\.38/1}patnI tu yAdavI tasya sagarbhA pR^iShThato.anvagAt | \EN{8\.38/2}sapatnyA cha garastasyai dattaH pUrva.n kilAnaghAH || 8\.38|| \EN{8\.39/1}sA tu bhartushchitA.n kR^itvA vane tAmabhyarohata | \EN{8\.39/2}aurvastAM bhArgavo viprAH kAruNyAt samavArayat || 8\.39|| \EN{8\.40/1}tasyAshrame cha garbhaH sa gareNaiva sahAchyutaH | \EN{8\.40/2}vyajAyata mahAbAhuH sagaro nAma pArthivaH || 8\.40|| \EN{8\.41/1}aurvastu jAtakarmAdI.nstasya kR^itvA mahAtmanaH | \EN{8\.41/2}adhyApya vedashAstrANi tato.astraM pratyapAdayat || 8\.41|| \EN{8\.42/1}Agneya.n tu mahAbhAgA amarairapi duHsaham | \EN{8\.42/2}sa tenAstrabalenAjau balena cha samanvitaH || 8\.42|| \EN{8\.43/1}haihayAn vijaghAnAshu kruddho rudraH pashUn iva | \EN{8\.43/2}AjahAra cha lokeShu kIrti.n kIrtimatA.n varaH || 8\.43|| \EN{8\.44/1}tataH shakA.nshcha yavanAn kAmbojAn pAradA.nstathA | \EN{8\.44/2}pahnavA.nshchaiva niHsheShAn kartu.n vyavasito nR^ipaH || 8\.44|| \EN{8\.45/1}te vadhyamAnA vIreNa sagareNa mahAtmanA | \EN{8\.45/2}vasiShTha.n sharaNa.n gatvA praNipeturmanIShiNam || 8\.45|| \EN{8\.46/1}vasiShThastvatha tAn dR^iShTvA samayena mahAdyutiH | \EN{8\.46/2}sagara.n vArayAmAsa teShA.n dattvAbhaya.n tadA || 8\.46|| \EN{8\.47/1}sagaraH svAM pratij~nA.n tu gurorvAkya.n nishamya cha | \EN{8\.47/2}dharma.n jaghAna teShA.n vai veShAn anyA.nshchakAra ha || 8\.47|| \EN{8\.48/1}ardha.n shakAnA.n shiraso muNDayitvA vyasarjayat | \EN{8\.48/2}yavanAnA.n shiraH sarva.n kAmbojAnA.n tathaiva cha || 8\.48|| \EN{8\.49/1}pAradA muktakeshAshcha pahnavA~n shmashrudhAriNaH | \EN{8\.49/2}niHsvAdhyAyavaShaTkArAH kR^itAstena mahAtmanA || 8\.49|| \EN{8\.50/1}shakA yavanakAmbojAH pAradAshcha dvijottamAH | \EN{8\.50/2}koNisarpA mAhiShakA darvAshcholAH sakeralAH || 8\.50|| \EN{8\.51/1}sarve te kShatriyA viprA dharmasteShA.n nirAkR^itaH | \EN{8\.51/2}vasiShThavachanAd rAj~nA sagareNa mahAtmanA || 8\.51|| \EN{8\.52/1}sa dharmavijayI rAjA vijityemA.n vasu.ndharAm | \EN{8\.52/2}ashvaM prachArayAmAsa vAjimedhAya dIkShitaH || 8\.52|| \EN{8\.53/1}tasya chArayataH so.ashvaH samudre pUrvadakShiNe | \EN{8\.53/2}velAsamIpe.apahR^ito bhUmi.n chaiva praveshitaH || 8\.53|| \EN{8\.54/1}sa ta.n desha.n tadA putraiH khAnayAmAsa pArthivaH | \EN{8\.54/2}Aseduste tadA tatra khanyamAne mahArNave || 8\.54|| \EN{8\.55/1}tamAdipuruSha.n deva.n hari.n kR^iShNaM prajApatim | \EN{8\.55/2}viShNu.n kapilarUpeNa svapantaM puruSha.n tadA || 8\.55|| \EN{8\.56/1}tasya chakShuHsamutthena tejasA pratibudhyataH | \EN{8\.56/2}dagdhAH sarve munishreShThAshchatvArastvavasheShitAH || 8\.56|| \EN{8\.57/1}barhiketuH suketushcha tathA dharmaratho nR^ipaH | \EN{8\.57/2}shUraH pa~nchanadashchaiva tasya va.nshakarA nR^ipAH || 8\.57|| \EN{8\.58/1}prAdAchcha tasmai bhagavAn harirnArAyaNo varam | \EN{8\.58/2}akShaya.n va.nshamikShvAkoH kIrti.n chApyanivartinIm || 8\.58|| \EN{8\.59/1}putra.n samudra.n cha vibhuH svarge vAsa.n tathAkShayam | \EN{8\.59/2}samudrashchArghamAdAya vavande taM mahIpatim || 8\.59|| \EN{8\.60/1}sAgaratva.n cha lebhe sa karmaNA tena tasya ha | \EN{8\.60/2}ta.n chAshvamedhika.n so.ashva.n samudrAd upalabdhavAn || 8\.60|| \EN{8\.61/1}AjahArAshvamedhAnA.n shata.n sa sumahAtapAH | \EN{8\.61/2}putrANA.n cha sahasrANi ShaShTistasyeti naH shrutam || 8\.61|| \EN{8\.62/1}munaya UchuH | sagarasyAtmajA vIrAH katha.n jAtA mahAbalAH | \EN{8\.62/2}vikrAntAH ShaShTisAhasrA vidhinA kena sattama || 8\.62|| \EN{8\.63/1}lomaharShaNa uvAcha | dve bhArye sagarasyAstA.n tapasA dagdhakilbiShe | \EN{8\.63/2}jyeShThA vidarbhaduhitA keshinI nAma nAmataH || 8\.63|| \EN{8\.64/1}kanIyasI tu mahatI patnI paramadharmiNI | \EN{8\.64/2}ariShTanemiduhitA rUpeNApratimA bhuvi || 8\.64|| \EN{8\.65/1}aurvastAbhyA.n varaM prAdAt tad budhyadhva.n dvijottamAH | \EN{8\.65/2}ShaShTiM putrasahasrANi gR^ihNAtvekA nitambinI || 8\.65|| \EN{8\.66/1}eka.n va.nshadhara.n tvekA yatheShTa.n varayatviti | \EN{8\.66/2}tatraikA jagR^ihe putrAn ShaShTisAhasrasammitAn || 8\.66|| \EN{8\.67/1}eka.n va.nshadhara.n tvekA tathetyAha tato muniH | \EN{8\.67/2}rAjA pa~nchajano nAma babhUva sa mahAdyutiH || 8\.67|| \EN{8\.68/1}itarA suShuve tumbIM bIjapUrNAmiti shrutiH | \EN{8\.68/2}tatra ShaShTisahasrANi garbhAste tilasammitAH || 8\.68|| \EN{8\.69/1}sambabhUvuryathAkAla.n vavR^idhushcha yathAsukham | \EN{8\.69/2}ghR^itapUrNeShu kumbheShu tAn garbhAn nidadhe tataH || 8\.69|| \EN{8\.70/1}dhAtrIshchaikaikashaH prAdAt tAvatIH poShaNe nR^ipaH | \EN{8\.70/2}tato dashasu mAseShu samuttasthuryathAkramam || 8\.70|| \EN{8\.71/1}kumArAste yathAkAla.n sagaraprItivardhanAH | \EN{8\.71/2}ShaShTiputrasahasrANi tasyaivamabhavan dvijAH || 8\.71|| \EN{8\.72/1}garbhAd alAbUmadhyAd vai jAtAni pR^ithivIpateH | \EN{8\.72/2}teShA.n nArAyaNa.n tejaH praviShTAnAM mahAtmanAm || 8\.72|| \EN{8\.73/1}ekaH pa~nchajano nAma putro rAjA babhUva ha | \EN{8\.73/2}shUraH pa~nchajanasyAsId a.nshumAn nAma vIryavAn || 8\.73|| \EN{8\.74/1}dilIpastasya tanayaH khaTvA~Nga iti vishrutaH | \EN{8\.74/2}yena svargAd ihAgatya muhUrtaM prApya jIvitam || 8\.74|| \EN{8\.75/1}trayo.abhisa.ndhitA lokA buddhyA satyena chAnaghAH | \EN{8\.75/2}dilIpasya tu dAyAdo mahArAjo bhagIrathaH || 8\.75|| \EN{8\.76/1}yaH sa ga~NgA.n sarichChreShThAmavAtArayata prabhuH | \EN{8\.76/2}samudramAnayachchainA.n duhitR^itve.apyakalpayat || 8\.76|| \EN{8\.77/1}tasmAd bhAgIrathI ga~NgA kathyate va.nshachintakaiH | \EN{8\.77/2}bhagIrathasuto rAjA shruta ityabhivishrutaH || 8\.77|| \EN{8\.78/1}nAbhAgastu shrutasyAsIt putraH paramadhArmikaH | \EN{8\.78/2}ambarIShastu nAbhAgiH sindhudvIpapitAbhavat || 8\.78|| \EN{8\.79/1}ayutAjit tu dAyAdaH sindhudvIpasya vIryavAn | \EN{8\.79/2}ayutAjitsutastvAsId R^ituparNo mahAyashAH || 8\.79|| \EN{8\.80/1}divyAkShahR^idayaj~no vai rAjA nalasakho balI | \EN{8\.80/2}R^ituparNasutastvAsId ArtaparNirmahAyashAH || 8\.80|| \EN{8\.81/1}sudAsastasya tanayo rAjA indrasakho.abhavat | \EN{8\.81/2}sudAsasya sutaH proktaH saudAso nAma pArthivaH || 8\.81|| \EN{8\.82/1}khyAtaH kalmAShapAdo vai rAjA mitrasaho.abhavat | \EN{8\.82/2}kalmAShapAdasya sutaH sarvakarmeti vishrutaH || 8\.82|| \EN{8\.83/1}anaraNyastu putro.abhUd vishrutaH sarvakarmaNaH | \EN{8\.83/2}anaraNyasuto nighno nighnato dvau babhUvatuH || 8\.83|| \EN{8\.84/1}anamitro raghushchaiva pArthivarShabhasattamau | \EN{8\.84/2}anamitrasuto rAjA vidvAn duliduho.abhavat || 8\.84|| \EN{8\.85/1}dilIpastanayastasya rAmasya prapitAmahaH | \EN{8\.85/2}dIrghabAhurdilIpasya raghurnAmnA suto.abhavat || 8\.85|| \EN{8\.86/1}ayodhyAyAM mahArAjo yaH purAsIn mahAbalaH | \EN{8\.86/2}ajastu rAghavo jaj~ne tathA dasharatho.apyajAt || 8\.86|| \EN{8\.87/1}rAmo dasharathAjjaj~ne dharmAtmA sumahAyashAH | \EN{8\.87/2}rAmasya tanayo jaj~ne kusha ityabhisa.nj~nitaH || 8\.87|| \EN{8\.88/1}atithistu kushAjjaj~ne dharmAtmA sumahAyashAH | \EN{8\.88/2}atithestvabhavat putro niShadho nAma vIryavAn || 8\.88|| \EN{8\.89/1}niShadhasya nalaH putro nabhaH putro nalasya cha | \EN{8\.89/2}nabhasya puNDarIkastu kShemadhanvA tataH smR^itaH || 8\.89|| \EN{8\.90/1}kShemadhanvasutastvAsId devAnIkaH pratApavAn | \EN{8\.90/2}AsId ahInagurnAma devAnIkAtmajaH prabhuH || 8\.90|| \EN{8\.91/1}ahInagostu dAyAdaH sudhanvA nAma pArthivaH | \EN{8\.91/2}sudhanvanaH sutashchApi tato jaj~ne shalo nR^ipaH || 8\.91|| \EN{8\.92/1}ukyo nAma sa dharmAtmA shalaputro babhUva ha | \EN{8\.92/2}vajranAbhaH sutastasya nalastasya mahAtmanaH || 8\.92|| \EN{8\.93/1}nalau dvAveva vikhyAtau purANe munisattamAH | \EN{8\.93/2}vIrasenAtmajashchaiva yashchekShvAkukulodvahaH || 8\.93|| \EN{8\.94/1}ikShvAkuva.nshaprabhavAH prAdhAnyena prakIrtitAH | \EN{8\.94/2}ete vivasvato va.nshe rAjAno bhUritejasaH || 8\.94|| \EN{8\.95/1}paThan samyag imA.n sR^iShTimAdityasya vivasvataH | \EN{8\.95/2}shrAddhadevasya devasya prajAnAM puShTidasya cha | \EN{8\.95/3}prajAvAn eti sAyujyamAdityasya vivasvataH || 8\.95|| \EN{9\.1/1}lomaharShaNa uvAcha | pitA somasya bho viprA jaj~ne.atrirbhagavAn R^iShiH | \EN{9\.1/2}brahmaNo mAnasAt pUrvaM prajAsarga.n vidhitsataH || 9\.1|| \EN{9\.2/1}anuttara.n nAma tapo yena tapta.n hi tat purA | \EN{9\.2/2}trINi varShasahasrANi divyAnIti hi naH shrutam || 9\.2|| \EN{9\.3/1}UrdhvamAchakrame tasya retaH somatvamIyivat | \EN{9\.3/2}netrAbhyA.n vAri susrAva dashadhA dyotayan dishaH || 9\.3|| \EN{9\.4/1}ta.n garbha.n vidhinAdiShTA dasha devyo dadhustataH | \EN{9\.4/2}sametya dhArayAmAsurna cha tAH samashaknuvan || 9\.4|| \EN{9\.5/1}yadA na dhAraNe shaktAstasya garbhasya tA dishaH | \EN{9\.5/2}tatastAbhiH sa tyaktastu nipapAta vasu.ndharAm || 9\.5|| \EN{9\.6/1}patita.n somamAlokya brahmA lokapitAmahaH | \EN{9\.6/2}rathamAropayAmAsa lokAnA.n hitakAmyayA || 9\.6|| \EN{9\.7/1}tasmin nipatite devAH putre.atreH paramAtmani | \EN{9\.7/2}tuShTuvurbrahmaNaH putrAstathAnye munisattamAH || 9\.7|| \EN{9\.8/1}tasya sa.nstUyamAnasya tejaH somasya bhAsvataH | \EN{9\.8/2}ApyAyanAya lokAnAM bhAvayAmAsa sarvataH || 9\.8|| \EN{9\.9/1}sa tena rathamukhyena sAgarAntA.n vasu.ndharAm | \EN{9\.9/2}triHsaptakR^itvo.atiyashAshchakArAbhipradakShiNAm || 9\.9|| \EN{9\.10/1}tasya yachcharita.n tejaH pR^ithivImanvapadyata | \EN{9\.10/2}oShadhyastAH samudbhUtA yAbhiH sa.ndhAryate jagat || 9\.10|| \EN{9\.11/1}sa labdhatejA bhagavAn sa.nstavaishcha svakarmabhiH | \EN{9\.11/2}tapastepe mahAbhAgaH padmAnA.n darshanAya saH || 9\.11|| \EN{9\.12/1}tatastasmai dadau rAjyaM brahmA brahmavidA.n varaH | \EN{9\.12/2}bIjauShadhInA.n viprANAmapA.n cha munisattamAH || 9\.12|| \EN{9\.13/1}sa tat prApya mahArAjya.n somaH saumyavatA.n varaH | \EN{9\.13/2}samAjahre rAjasUya.n sahasrashatadakShiNam || 9\.13|| \EN{9\.14/1}dakShiNAmadadAt somastrI.nllokAn iti naH shrutam | \EN{9\.14/2}tebhyo brahmarShimukhyebhyaH sadasyebhyashcha bho dvijAH || 9\.14|| \EN{9\.15/1}hiraNyagarbho brahmAtrirbhR^igushcha R^itvijo.abhavat | \EN{9\.15/2}sadasyo.abhUd dharistatra munibhirbahubhirvR^itaH || 9\.15|| \EN{9\.16/1}ta.n sinIshcha kuhUshchaiva dyutiH puShTiH prabhA vasuH | \EN{9\.16/2}kIrtirdhR^itishcha lakShmIshcha nava devyaH siShevire || 9\.16|| \EN{9\.17/1}prApyAvabhR^ithamapyagrya.n sarvadevarShipUjitaH | \EN{9\.17/2}virarAjAdhirAjendro dashadhA bhAsayan dishaH || 9\.17|| \EN{9\.18/1}tasya tat prApya duShprApyamaishvaryam R^iShisatkR^itam | \EN{9\.18/2}vibabhrAma matistAtA+ |vinayAd anayAhR^itA || 9\.18|| \EN{9\.19/1}bR^ihaspateH sa vai bhAryAmaishvaryamadamohitaH | \EN{9\.19/2}jahAra tarasA somo vimatyA~NgirasaH sutam || 9\.19|| \EN{9\.20/1}sa yAchyamAno devaishcha tathA devarShibhirmuhuH | \EN{9\.20/2}naiva vyasarjayat tArA.n tasmai a~Ngirase tadA || 9\.20|| \EN{9\.21/1}ushanA tasya jagrAha pArShNima~NgirasastadA | \EN{9\.21/2}rudrashcha pArShNi.n jagrAha gR^ihItvAjagava.n dhanuH || 9\.21|| \EN{9\.22/1}tena brahmashiro nAma paramAstraM mahAtmanA | \EN{9\.22/2}uddishya devAn utsR^iShTa.n yenaiShA.n nAshita.n yashaH || 9\.22|| \EN{9\.23/1}tatra tad yuddhamabhavat prakhyAta.n tArakAmayam | \EN{9\.23/2}devAnA.n dAnavAnA.n cha lokakShayakaraM mahat || 9\.23|| \EN{9\.24/1}tatra shiShTAstu ye devAstuShitAshchaiva ye dvijAH | \EN{9\.24/2}brahmANa.n sharaNa.n jagmurAdideva.n sanAtanam || 9\.24|| \EN{9\.25/1}tadA nivAryoshanasa.n ta.n vai rudra.n cha sha.nkaram | \EN{9\.25/2}dadAva~Ngirase tArA.n svayameva pitAmahaH || 9\.25|| \EN{9\.26/1}tAmantaHprasavA.n dR^iShTvA kruddhaH prAha bR^ihaspatiH | \EN{9\.26/2}madIyAyA.n na te yonau garbho dhAryaH katha.nchana || 9\.26|| \EN{9\.27/1}iShIkAstambamAsAdya garbha.n sA chotsasarja ha | \EN{9\.27/2}jAtamAtraH sa bhagavAn devAnAmAkShipad vapuH || 9\.27|| \EN{9\.28/1}tataH sa.nshayamApannAstArAmUchuH surottamAH | \EN{9\.28/2}satyaM brUhi sutaH kasya somasyAtha bR^ihaspateH || 9\.28|| \EN{9\.29/1}pR^ichChyamAnA yadA devairnAha sA vibudhAn kila | \EN{9\.29/2}tadA tA.n shaptumArabdhaH kumAro dasyuhantamaH || 9\.29|| \EN{9\.30/1}ta.n nivArya tato brahmA tArAM paprachCha sa.nshayam | \EN{9\.30/2}yad atra tathya.n tad brUhi tAre kasya sutastvayam || 9\.30|| \EN{9\.31/1}uvAcha prA~njaliH sA ta.n somasyeti pitAmaham | \EN{9\.31/2}tadA taM mUrdhni chAghrAya somo rAjA sutaM prati || 9\.31|| \EN{9\.32/1}budha ityakaron nAma tasya bAlasya dhImataH | \EN{9\.32/2}pratikUla.n cha gagane samabhyuttiShThate budhaH || 9\.32|| \EN{9\.33/1}utpAdayAmAsa tadA putra.n vairAjaputrikam | \EN{9\.33/2}tasyApatyaM mahAtejA babhUvailaH purUravAH || 9\.33|| \EN{9\.34/1}urvashyA.n jaj~nire yasya putrAH sapta mahAtmanaH | \EN{9\.34/2}etat somasya vo janma kIrtita.n kIrtivardhanam || 9\.34|| \EN{9\.35/1}va.nshamasya munishreShThAH kIrtyamAna.n nibodhata | \EN{9\.35/2}dhanyamAyuShyamArogyaM puNya.n sa.nkalpasAdhanam || 9\.35|| \EN{9\.36/1}somasya janma shrutvaiva pApebhyo vipramuchyate || 9\.36|| \EN{10\.1/1}lomaharShaNa uvAcha | budhasya tu munishreShThA vidvAn putraH purUravAH | \EN{10\.1/2}tejasvI dAnashIlashcha yajvA vipuladakShiNaH || 10\.1|| \EN{10\.2/1}brahmavAdI parAkrAntaH shatrubhiryudhi durdamaH | \EN{10\.2/2}AhartA chAgnihotrasya yaj~nAnA.n cha mahIpatiH || 10\.2|| \EN{10\.3/1}satyavAdI puNyamatiH samyaksa.nvR^itamaithunaH | \EN{10\.3/2}atIva triShu lokeShu yashasApratimaH sadA || 10\.3|| \EN{10\.4/1}taM brahmavAdina.n shAnta.n dharmaj~na.n satyavAdinam | \EN{10\.4/2}urvashI varayAmAsa hitvA mAna.n yashasvinI || 10\.4|| \EN{10\.5/1}tayA sahAvasad rAjA dasha varShANi pa~ncha cha | \EN{10\.5/2}ShaT pa~ncha sapta chAShTau cha dasha chAShTau cha bho dvijAH || 10\.5|| \EN{10\.6/1}vane chaitrarathe ramye tathA mandAkinItaTe | \EN{10\.6/2}alakAyA.n vishAlAyA.n nandane cha vanottame || 10\.6|| \EN{10\.7/1}uttarAn sa kurUn prApya manoramaphaladrumAn | \EN{10\.7/2}gandhamAdanapAdeShu merushR^i~Nge tathottare || 10\.7|| \EN{10\.8/1}eteShu vanamukhyeShu surairAchariteShu cha | \EN{10\.8/2}urvashyA sahito rAjA reme paramayA mudA || 10\.8|| \EN{10\.9/1}deshe puNyatame chaiva maharShibhirabhiShTute | \EN{10\.9/2}rAjya.n sa kArayAmAsa prayAge pR^ithivIpatiH || 10\.9|| \EN{10\.10/1}evamprabhAvo rAjAsId ailastu narasattamaH | \EN{10\.10/2}uttare jAhnavItIre pratiShThAne mahAyashAH || 10\.10|| \EN{10\.11/1}lomaharShaNa uvAcha | ailaputrA babhUvuste sapta devasutopamAH | \EN{10\.11/2}gandharvaloke viditA AyurdhImAn amAvasuH || 10\.11|| \EN{10\.12/1}vishvAyushchaiva dharmAtmA shrutAyushcha tathAparaH | \EN{10\.12/2}dR^iDhAyushcha vanAyushcha bahvAyushchorvashIsutAH || 10\.12|| \EN{10\.13/1}amAvasostu dAyAdo bhImo rAjAtha rAjarAT | \EN{10\.13/2}shrImAn bhImasya dAyAdo rAjAsIt kA~nchanaprabhaH || 10\.13|| \EN{10\.14/1}vidvA.nstu kA~nchanasyApi suhotro.abhUn mahAbalaH | \EN{10\.14/2}suhotrasyAbhavajjahnuH keshinyA garbhasambhavaH || 10\.14|| \EN{10\.15/1}Ajahre yo mahat sattra.n sarpamedhaM mahAmakham | \EN{10\.15/2}patilobhena ya.n ga~NgA patitvena sasAra ha || 10\.15|| \EN{10\.16/1}nechChataH plAvayAmAsa tasya ga~NgA tadA sadaH | \EN{10\.16/2}sa tayA plAvita.n dR^iShTvA yaj~navATa.n samantataH || 10\.16|| \EN{10\.17/1}sauhotrirashapad ga~NgA.n kruddho rAjA dvijottamAH | \EN{10\.17/2}eSha te viphala.n yatnaM pibann ambhaH karomyaham || 10\.17|| \EN{10\.18/1}asya ga~Nge.avalepasya sadyaH phalamavApnuhi | \EN{10\.18/2}jahnurAjarShiNA pItA.n ga~NgA.n dR^iShTvA maharShayaH || 10\.18|| \EN{10\.19/1}upaninyurmahAbhAgA.n duhitR^itvena jAhnavIm | \EN{10\.19/2}yuvanAshvasya putrI.n tu kAverI.n jahnurAvahat || 10\.19|| \EN{10\.20/1}yuvanAshvasya shApena ga~NgArdhena vinirgatA | \EN{10\.20/2}kAverI.n saritA.n shreShThA.n jahnorbhAryAmaninditAm || 10\.20|| \EN{10\.21/1}jahnustu dayitaM putra.n sunadya.n nAma dhArmikam | \EN{10\.21/2}kAveryA.n janayAmAsa ajakastasya chAtmajaH || 10\.21|| \EN{10\.22/1}ajakasya tu dAyAdo balAkAshvo mahIpatiH | \EN{10\.22/2}babhUva mR^igayAshIlaH kushastasyAtmajo.abhavat || 10\.22|| \EN{10\.23/1}kushaputrA babhUvurhi chatvAro devavarchasaH | \EN{10\.23/2}kushikaH kushanAbhashcha kushAmbo mUrtimA.nstathA || 10\.23|| \EN{10\.24/1}ballavaiH saha sa.nvR^iddho rAjA vanacharaH sadA | \EN{10\.24/2}kushikastu tapastepe putramindrasamaM prabhuH || 10\.24|| \EN{10\.25/1}labheyamiti ta.n shakrastrAsAd abhyetya jaj~nivAn | \EN{10\.25/2}pUrNe varShasahasre vai tataH shakro hyapashyata || 10\.25|| \EN{10\.26/1}atyugratapasa.n dR^iShTvA sahasrAkShaH pura.ndaraH | \EN{10\.26/2}samarthaH putrajanane svayamevAsya shAshvataH || 10\.26|| \EN{10\.27/1}putrArtha.n kalpayAmAsa devendraH surasattamaH | \EN{10\.27/2}sa gAdhirabhavad rAjA maghavAn kaushikaH svayam || 10\.27|| \EN{10\.28/1}paurA yasyAbhavad bhAryA gAdhistasyAmajAyata | \EN{10\.28/2}gAdheH kanyA mahAbhAgA nAmnA satyavatI shubhA || 10\.28|| \EN{10\.29/1}tA.n gAdhiH kAvyaputrAya R^ichIkAya dadau prabhuH | \EN{10\.29/2}tasyAH prItaH sa vai bhartA bhArgavo bhR^igunandanaH || 10\.29|| \EN{10\.30/1}putrArtha.n sAdhayAmAsa charu.n gAdhestathaiva cha | \EN{10\.30/2}uvAchAhUya tAM bhAryAm R^ichIko bhArgavastadA || 10\.30|| \EN{10\.31/1}upayojyashcharuraya.n tvayA mAtrA svaya.n shubhe | \EN{10\.31/2}tasyA.n janiShyate putro dIptimAn kShatriyarShabhaH || 10\.31|| \EN{10\.32/1}ajeyaH kShatriyairloke kShatriyarShabhasUdanaH | \EN{10\.32/2}tavApi putra.n kalyANi dhR^itimanta.n tapodhanam || 10\.32|| \EN{10\.33/1}shamAtmaka.n dvijashreShTha.n charureSha vidhAsyati | \EN{10\.33/2}evamuktvA tu tAM bhAryAm R^ichIko bhR^igunandanaH || 10\.33|| \EN{10\.34/1}tapasyabhirato nityamaraNyaM pravivesha ha | \EN{10\.34/2}gAdhiH sadArastu tadA R^ichIkAshramamabhyagAt || 10\.34|| \EN{10\.35/1}tIrthayAtrAprasa~Ngena sutA.n draShTu.n nareshvaraH | \EN{10\.35/2}charudvaya.n gR^ihItvA sA R^iSheH satyavatI tadA || 10\.35|| \EN{10\.36/1}charumAdAya yatnena sA tu mAtre nyavedayat | \EN{10\.36/2}mAtA tu tasyA daivena duhitre sva.n charu.n dadau || 10\.36|| \EN{10\.37/1}tasyAshcharumathAj~nAnAd Atmasa.nstha.n chakAra ha | \EN{10\.37/2}atha satyavatI sarva.n kShatriyAntakara.n tadA || 10\.37|| \EN{10\.38/1}dhArayAmAsa dIptena vapuShA ghoradarshanA | \EN{10\.38/2}tAm R^ichIkastato dR^iShTvA yogenAbhyupasR^itya cha || 10\.38|| \EN{10\.39/1}tato.abravId dvijashreShThaH svAM bhAryA.n varavarNinIm | \EN{10\.39/2}mAtrAsi va~nchitA bhadre charuvyatyAsahetunA || 10\.39|| \EN{10\.40/1}janayiShyati hi putraste krUrakarmAtidAruNaH | \EN{10\.40/2}bhrAtA janiShyate chApi brahmabhUtastapodhanaH || 10\.40|| \EN{10\.41/1}vishva.n hi brahma tapasA mayA tasmin samarpitam | \EN{10\.41/2}evamuktA mahAbhAgA bhartrA satyavatI tadA || 10\.41|| \EN{10\.42/1}prasAdayAmAsa patiM putro me nedR^isho bhavet | \EN{10\.42/2}brAhmaNApasadastvatta ityukto munirabravIt || 10\.42|| \EN{10\.43/1}R^ichIka uvAcha | naiSha sa.nkalpitaH kAmo mayA bhadre tathAstviti | \EN{10\.43/2}ugrakarmA bhavet putraH piturmAtushcha kAraNAt || 10\.43|| \EN{10\.44/1}punaH satyavatI vAkyamevamuktvAbravId idam | \EN{10\.44/2}ichCha.nllokAn api mune sR^ijethAH kiM punaH sutam || 10\.44|| \EN{10\.45/1}shamAtmakam R^iju.n tvaM me putra.n dAtumihArhasi | \EN{10\.45/2}kAmameva.nvidhaH pautro mama syAt tava cha prabho || 10\.45|| \EN{10\.46/1}yadyanyathA na shakya.n vai kartumetad dvijottama | \EN{10\.46/2}tataH prasAdamakarot sa tasyAstapaso balAt || 10\.46|| \EN{10\.47/1}putre nAsti visheSho me pautre vA varavarNini | \EN{10\.47/2}tvayA yathokta.n vachana.n tathA bhadre bhaviShyati || 10\.47|| \EN{10\.48/1}tataH satyavatI putra.n janayAmAsa bhArgavam | \EN{10\.48/2}tapasyabhirata.n dAnta.n jamadagni.n samAtmakam || 10\.48|| \EN{10\.49/1}bhR^igorjagatyA.n va.nshe.asmi~n | \EN{10\.49/2}jamadagnirajAyata | \EN{10\.49/3}sA hi satyavatI puNyA satyadharmaparAyaNA || 10\.49|| \EN{10\.50/1}kaushikIti samAkhyAtA pravR^itteyaM mahAnadI | \EN{10\.50/2}ikShvAkuva.nshaprabhavo reNurnAma narAdhipaH || 10\.50|| \EN{10\.51/1}tasya kanyA mahAbhAgA kAmalI nAma reNukA | \EN{10\.51/2}reNukAyA.n tu kAmalyA.n tapovidyAsamanvitaH || 10\.51|| \EN{10\.52/1}ArchIko janayAmAsa jAmadagnya.n sudAruNam | \EN{10\.52/2}sarvavidyAntaga.n shreShTha.n dhanurvedasya pAragam || 10\.52|| \EN{10\.53/1}rAma.n kShatriyahantAraM pradIptamiva pAvakam | \EN{10\.53/2}aurvasyaivam R^ichIkasya satyavatyAM mahAyashAH || 10\.53|| \EN{10\.54/1}jamadagnistapovIryAjjaj~ne brahmavidA.n varaH | \EN{10\.54/2}madhyamashcha shunaHshephaH shunaHpuchChaH kaniShThakaH || 10\.54|| \EN{10\.55/1}vishvAmitra.n tu dAyAda.n gAdhiH kushikanandanaH | \EN{10\.55/2}janayAmAsa putra.n tu tapovidyAshamAtmakam || 10\.55|| \EN{10\.56/1}prApya brahmarShisamatA.n yo.ayaM brahmarShitA.n gataH | \EN{10\.56/2}vishvAmitrastu dharmAtmA nAmnA vishvarathaH smR^itaH || 10\.56|| \EN{10\.57/1}jaj~ne bhR^iguprasAdena kaushikAd va.nshavardhanaH | \EN{10\.57/2}vishvAmitrasya cha sutA devarAtAdayaH smR^itAH || 10\.57|| \EN{10\.58/1}prakhyAtAstriShu lokeShu teShA.n nAmAnyataHparam | \EN{10\.58/2}devarAtaH katishchaiva yasmAt kAtyAyanAH smR^itAH || 10\.58|| \EN{10\.59/1}shAlAvatyA.n hiraNyAkSho reNurjaj~ne.atha reNukaH | \EN{10\.59/2}sA.nkR^itirgAlavashchaiva mudgalashchaiva vishrutaH || 10\.59|| \EN{10\.60/1}madhuchChando jayashchaiva devalashcha tathAShTakaH | \EN{10\.60/2}kachChapo hAritashchaiva vishvAmitrasya te sutAH || 10\.60|| \EN{10\.61/1}teShA.n khyAtAni gotrANi kaushikAnAM mahAtmanAm | \EN{10\.61/2}pANino babhravashchaiva dhyAnajapyAstathaiva cha || 10\.61|| \EN{10\.62/1}pArthivA devarAtAshcha shAla~NkAyanabAShkalAH | \EN{10\.62/2}lohitA yamadUtAshcha tathA kArUShakAH smR^itAH || 10\.62|| \EN{10\.63/1}pauravasya munishreShThA brahmarSheH kaushikasya cha | \EN{10\.63/2}sambandho.apyasya va.nshe.asmin brahmakShatrasya vishrutaH || 10\.63|| \EN{10\.64/1}vishvAmitrAtmajAnA.n tu shunaHshepho.agrajaH smR^itaH | \EN{10\.64/2}bhArgavaH kaushikatva.n hi prAptaH sa munisattamaH || 10\.64|| \EN{10\.65/1}vishvAmitrasya putrastu shunaHshepho.abhavat kila | \EN{10\.65/2}haridashvasya yaj~ne tu pashutve viniyojitaH || 10\.65|| \EN{10\.66/1}devairdattaH shunaHshepho vishvAmitrAya vai punaH | \EN{10\.66/2}devairdattaH sa vai yasmAd devarAtastato.abhavat || 10\.66|| \EN{10\.67/1}devarAtAdayaH sapta vishvAmitrasya vai sutAH | \EN{10\.67/2}dR^iShadvatIsutashchApi vaishvAmitrastathAShTakaH || 10\.67|| \EN{10\.68/1}aShTakasya suto lauhiH prokto jahnugaNo mayA | \EN{10\.68/2}ata UrdhvaM pravakShyAmi va.nshamAyormahAtmanaH || 10\.68|| \EN{11\.1/1}lomaharShaNa uvAcha | AyoH putrAshcha te pa~ncha sarve vIrA mahArathAH | \EN{11\.1/2}svarbhAnutanayAyA.n cha prabhAyA.n jaj~nire nR^ipAH || 11\.1|| \EN{11\.2/1}nahuShaH prathama.n jaj~ne vR^iddhasharmA tataH param | \EN{11\.2/2}rambho rajiranenAshcha triShu lokeShu vishrutAH || 11\.2|| \EN{11\.3/1}rajiH putrashatAnIha janayAmAsa pa~ncha vai | \EN{11\.3/2}rAjeyamiti vikhyAta.n kShatramindrabhayAvaham || 11\.3|| \EN{11\.4/1}yatra daivAsure yuddhe samutpanne sudAruNe | \EN{11\.4/2}devAshchaivAsurAshchaiva pitAmahamathAbruvan || 11\.4|| \EN{11\.5/1}devAsurA UchuH | Avayorbhagavan yuddhe ko vijetA bhaviShyati | \EN{11\.5/2}brUhi naH sarvabhUtesha shrotumichChAma tattvataH || 11\.5|| \EN{11\.6/1}brahmovAcha | yeShAmarthAya sa.ngrAme rajirAttAyudhaH prabhuH | \EN{11\.6/2}yotsyate te vijeShyanti trI.nllokAn nAtra sa.nshayaH || 11\.6|| \EN{11\.7/1}yato rajirdhR^itistatra shrIshcha tatra yato dhR^itiH | \EN{11\.7/2}yato dhR^itishcha shrIshchaiva dharmastatra jayastathA || 11\.7|| \EN{11\.8/1}te devA dAnavAH prItA devenoktA raji.n tadA | \EN{11\.8/2}abhyayurjayamichChanto vR^iNvAnAsta.n nararShabham || 11\.8|| \EN{11\.9/1}sa hi svarbhAnudauhitraH prabhAyA.n samapadyata | \EN{11\.9/2}rAjA paramatejasvI somava.nshavivardhanaH || 11\.9|| \EN{11\.10/1}te hR^iShTamanasaH sarve raji.n vai devadAnavAH | \EN{11\.10/2}UchurasmajjayAya tva.n gR^ihANa varakArmukam || 11\.10|| \EN{11\.11/1}athovAcha rajistatra tayorvai devadaityayoH | \EN{11\.11/2}arthaj~naH svArthamuddishya yashaH sva.n cha prakAshayan || 11\.11|| \EN{11\.12/1}rajiruvAcha | yadi daityagaNAn sarvA~n jitvA vIryeNa vAsavaH | \EN{11\.12/2}indro bhavAmi dharmeNa tato yotsyAmi sa.nyuge || 11\.12|| \EN{11\.13/1}devAH prathamato viprAH pratIyurhR^iShTamAnasAH | \EN{11\.13/2}eva.n yatheShTa.n nR^ipate kAmaH sampadyatA.n tava || 11\.13|| \EN{11\.14/1}shrutvA suragaNAnA.n tu vAkya.n rAjA rajistadA | \EN{11\.14/2}paprachChAsuramukhyA.nstu yathA devAn apR^ichChata || 11\.14|| \EN{11\.15/1}dAnavA darpasampUrNAH svArthamevAvagamya ha | \EN{11\.15/2}pratyUchusta.n nR^ipavara.n sAbhimAnamida.n vachaH || 11\.15|| \EN{11\.16/1}dAnavA UchuH | asmAkamindraH prahrAdo yasyArthe vijayAmahe | \EN{11\.16/2}asmi.nstu samare rAja.nstiShTha tva.n rAjasattama || 11\.16|| \EN{11\.17/1}sa tatheti bruvann eva devairapyatichoditaH | \EN{11\.17/2}bhaviShyasIndro jitvaina.n devairuktastu pArthivaH || 11\.17|| \EN{11\.18/1}jaghAna dAnavAn sarvAn ye.avadhyA vajrapANinaH | \EN{11\.18/2}sa vipranaShTA.n devAnAM paramashrIH shriya.n vashI || 11\.18|| \EN{11\.19/1}nihatya dAnavAn sarvAn AjahAra rajiH prabhuH | \EN{11\.19/2}tato rajiM mahAvIrya.n devaiH saha shatakratuH || 11\.19|| \EN{11\.20/1}rajiputro.ahamityuktvA punarevAbravId vachaH | \EN{11\.20/2}indro.asi tAta devAnA.n sarveShA.n nAtra sa.nshayaH || 11\.20|| \EN{11\.21/1}yasyAhamindraH putraste khyAti.n yAsyAmi karmabhiH | \EN{11\.21/2}sa tu shakravachaH shrutvA va~nchitastena mAyayA || 11\.21|| \EN{11\.22/1}tathaivetyabravId rAjA prIyamANaH shatakratum | \EN{11\.22/2}tasmi.nstu devaiH sadR^isho divaM prApte mahIpatau || 11\.22|| \EN{11\.23/1}dAyAdyamindrAd AjahrU rAjya.n tattanayA rajeH | \EN{11\.23/2}pa~ncha putrashatAnyasya tad vai sthAna.n shatakratoH || 11\.23|| \EN{11\.24/1}samAkrAmanta bahudhA svargaloka.n triviShTapam | \EN{11\.24/2}te yadA tu svasammUDhA rAgonmattA vidharmiNaH || 11\.24|| \EN{11\.25/1}brahmadviShashcha sa.nvR^ittA hatavIryaparAkramAH | \EN{11\.25/2}tato lebhe svamaishvaryamindraH sthAna.n tathottamam || 11\.25|| \EN{11\.26/1}hatvA rajisutAn sarvAn kAmakrodhaparAyaNAn | \EN{11\.26/2}ya ida.n chyAvana.n sthAnAt pratiShThAna.n shatakratoH | \EN{11\.26/3}shR^iNuyAd dhArayed vApi na sa daurgatyamApnuyAt || 11\.26|| \EN{11\.27/1}lomaharShaNa uvAcha | rambho.anapatyastvAsIchcha va.nsha.n vakShyAmyanenasaH | \EN{11\.27/2}anenasaH suto rAjA pratikShatro mahAyashAH || 11\.27|| \EN{11\.28/1}pratikShatrasutashchAsIt sa.njayo nAma vishrutaH | \EN{11\.28/2}sa.njayasya jayaH putro vijayastasya chAtmajaH || 11\.28|| \EN{11\.29/1}vijayasya kR^itiH putrastasya haryatvataH sutaH | \EN{11\.29/2}haryatvatasuto rAjA sahadevaH pratApavAn || 11\.29|| \EN{11\.30/1}sahadevasya dharmAtmA nadIna iti vishrutaH | \EN{11\.30/2}nadInasya jayatseno jayatsenasya sa.nkR^itiH || 11\.30|| \EN{11\.31/1}sa.nkR^iterapi dharmAtmA kShatravR^iddho mahAyashAH | \EN{11\.31/2}anenasaH samAkhyAtAH kShatravR^iddhasya chAparaH || 11\.31|| \EN{11\.32/1}kShatravR^iddhAtmajastatra sunahotro mahAyashAH | \EN{11\.32/2}sunahotrasya dAyAdAstrayaH paramadhArmikAH || 11\.32|| \EN{11\.33/1}kAshaH shalashcha dvAvetau tathA gR^itsamadaH prabhuH | \EN{11\.33/2}putro gR^itsamadasyApi shunako yasya shaunakaH || 11\.33|| \EN{11\.34/1}brAhmaNAH kShatriyAshchaiva vaishyAH shUdrAstathaiva cha | \EN{11\.34/2}shalAtmaja ArShTiseNastanayastasya kAshyapaH || 11\.34|| \EN{11\.35/1}kAshasya kAshipo rAjA putro dIrghatapAstathA | \EN{11\.35/2}dhanustu dIrghatapaso vidvAn dhanvantaristataH || 11\.35|| \EN{11\.36/1}tapaso.ante sumahato jAto vR^iddhasya dhImataH | \EN{11\.36/2}punardhanvantarirdevo mAnuSheShviha janmani || 11\.36|| \EN{11\.37/1}tasya gehe samutpanno devo dhanvantaristadA | \EN{11\.37/2}kAshirAjo mahArAjaH sarvarogapraNAshanaH || 11\.37|| \EN{11\.38/1}AyurvedaM bharadvAjAt prApyeha sa bhiShakkriyaH | \EN{11\.38/2}tamaShTadhA punarvyasya shiShyebhyaH pratyapAdayat || 11\.38|| \EN{11\.39/1}dhanvantarestu tanayaH ketumAn iti vishrutaH | \EN{11\.39/2}atha ketumataH putro vIro bhImarathaH smR^itaH || 11\.39|| \EN{11\.40/1}putro bhImarathasyApi divodAsaH prajeshvaraH | \EN{11\.40/2}divodAsastu dharmAtmA vArANasyadhipo.abhavat || 11\.40|| \EN{11\.41/1}etasminn eva kAle tu purI.n vArANasI.n dvijAH | \EN{11\.41/2}shUnyA.n niveshayAmAsa kShemako nAma rAkShasaH || 11\.41|| \EN{11\.42/1}shaptA hi sA matimatA nikumbhena mahAtmanA | \EN{11\.42/2}shUnyA varShasahasra.n vai bhavitrI tu na sa.nshayaH || 11\.42|| \EN{11\.43/1}tasyA.n hi shaptamAtrAyA.n divodAsaH prajeshvaraH | \EN{11\.43/2}viShayAnte purI.n ramyA.n gomatyA.n sa.nnyaveshayat || 11\.43|| \EN{11\.44/1}bhadrashreNyasya pUrva.n tu purI vArANasI abhUt | \EN{11\.44/2}bhadrashreNyasya putrANA.n shatamuttamadhanvinAm || 11\.44|| \EN{11\.45/1}hatvA niveshayAmAsa divodAso narAdhipaH | \EN{11\.45/2}bhadrashreNyasya tad rAjya.n hR^ita.n yena balIyasA || 11\.45|| \EN{11\.46/1}bhadrashreNyasya putrastu durdamo nAma vishrutaH | \EN{11\.46/2}divodAsena bAleti ghR^iNayA sa visarjitaH || 11\.46|| \EN{11\.47/1}haihayasya tu dAyAdya.n hR^itavAn vai mahIpatiH | \EN{11\.47/2}Ajahre pitR^idAyAdya.n divodAsahR^itaM balAt || 11\.47|| \EN{11\.48/1}bhadrashreNyasya putreNa durdamena mahAtmanA | \EN{11\.48/2}vairasyAnto mahAbhAgAH kR^itashchAtmIyatejasA || 11\.48|| \EN{11\.49/1}divodAsAd dR^iShadvatyA.n vIro jaj~ne pratardanaH | \EN{11\.49/2}tena bAlena putreNa prahR^ita.n tu punarbalam || 11\.49|| \EN{11\.50/1}pratardanasya putrau dvau vatsabhargau suvishrutau | \EN{11\.50/2}vatsaputro hyalarkastu sa.nnatistasya chAtmajaH || 11\.50|| \EN{11\.51/1}alarkastasya putrastu brahmaNyaH satyasa.ngaraH | \EN{11\.51/2}alarkaM prati rAjarShi.n shloko gItaH purAtanaiH || 11\.51|| \EN{11\.52/1}ShaShTirvarShasahasrANi ShaShTirvarShashatAni cha | \EN{11\.52/2}yuvA rUpeNa sampannaH prAg AsIchcha kulodvahaH || 11\.52|| \EN{11\.53/1}lopAmudrAprasAdena paramAyuravAptavAn | \EN{11\.53/2}tasyAsIt sumahad rAjya.n rUpayauvanashAlinaH || 11\.53|| \EN{11\.54/1}shApasyAnte mahAbAhurhatvA kShemakarAkShasam | \EN{11\.54/2}ramyA.n niveshayAmAsa purI.n vArANasIM punaH || 11\.54|| \EN{11\.55/1}sa.nnaterapi dAyAdaH sunItho nAma dhArmikaH | \EN{11\.55/2}sunIthasya tu dAyAdaH kShemo nAma mahAyashAH || 11\.55|| \EN{11\.56/1}kShemasya ketumAn putraH suketustasya chAtmajaH | \EN{11\.56/2}suketostanayashchApi dharmaketuriti smR^itaH || 11\.56|| \EN{11\.57/1}dharmaketostu dAyAdaH satyaketurmahArathaH | \EN{11\.57/2}satyaketusutashchApi vibhurnAma prajeshvaraH || 11\.57|| \EN{11\.58/1}Anartastu vibhoH putraH sukumArashcha tatsutaH | \EN{11\.58/2}sukumArasya putrastu dhR^iShTaketuH sudhArmikaH || 11\.58|| \EN{11\.59/1}dhR^iShTaketostu dAyAdo veNuhotraH prajeshvaraH | \EN{11\.59/2}veNuhotrasutashchApi bhArgo nAma prajeshvaraH || 11\.59|| \EN{11\.60/1}vatsasya vatsabhUmistu bhArgabhUmistu bhArgajaH | \EN{11\.60/2}ete tva~NgirasaH putrA jAtA va.nshe.atha bhArgava || 11\.60|| \EN{11\.61/1}brAhmaNAH kShatriyA vaishyAstrayaH putrAH sahasrashaH | \EN{11\.61/2}ityete kAshyapAH proktA nahuShasya nibodhata || 11\.61|| \EN{12\.1/1}lomaharShaNa uvAcha | utpannAH pitR^ikanyAyA.n virajAyAM mahaujasaH | \EN{12\.1/2}nahuShasya tu dAyAdAH ShaD indropamatejasaH || 12\.1|| \EN{12\.2/1}yatiryayAtiH sa.nyAtir| \EN{12\.2/2}AyAtiH pArshvako.abhavat | \EN{12\.2/3}yatirjyeShThastu teShA.n vai yayAtistu tataH param || 12\.2|| \EN{12\.3/1}kakutsthakanyA.n gA.n nAma lebhe paramadhArmikaH | \EN{12\.3/2}yatistu mokShamAsthAya brahmabhUto.abhavan muniH || 12\.3|| \EN{12\.4/1}teShA.n yayAtiH pa~nchAnA.n vijitya vasudhAmimAm | \EN{12\.4/2}devayAnImushanasaH sutAM bhAryAmavApa saH || 12\.4|| \EN{12\.5/1}sharmiShThAmAsurI.n chaiva tanayA.n vR^iShaparvaNaH | \EN{12\.5/2}yadu.n cha turvasu.n chaiva devayAnI vyajAyata || 12\.5|| \EN{12\.6/1}druhya.n chAnu.n cha puru.n cha sharmiShThA vArShaparvaNI | \EN{12\.6/2}tasmai shakro dadau prIto rathaM paramabhAsvaram || 12\.6|| \EN{12\.7/1}a~Ngada.n kA~nchana.n divya.n divyaiH paramavAjibhiH | \EN{12\.7/2}yuktaM manojavaiH shubhrairyena kArya.n samudvahan || 12\.7|| \EN{12\.8/1}sa tena rathamukhyena ShaDrAtreNAjayan mahIm | \EN{12\.8/2}yayAtiryudhi durdharShastathA devAn sadAnavAn || 12\.8|| \EN{12\.9/1}sarathaH kauravANA.n tu sarveShAmabhavat tadA | \EN{12\.9/2}sa.nvartavasunAmnastu kauravAjjanamejayAt || 12\.9|| \EN{12\.10/1}kuroH putrasya rAjendra+ |rAj~naH pArIkShitasya ha | \EN{12\.10/2}jagAma sa ratho nAsha.n shApAd gargasya dhImataH || 12\.10|| \EN{12\.11/1}gargasya hi sutaM bAla.n sa rAjA janamejayaH | \EN{12\.11/2}kAlena hi.nsayAmAsa brahmahatyAmavApa saH || 12\.11|| \EN{12\.12/1}sa lohagandhI rAjarShiH paridhAvann itastataH | \EN{12\.12/2}paurajAnapadaistyakto na lebhe sharma karhichit || 12\.12|| \EN{12\.13/1}tataH sa duHkhasa.ntapto nAlabhat sa.nvida.n kvachit | \EN{12\.13/2}viprendra.n shaunaka.n rAjA sharaNaM pratyapadyata || 12\.13|| \EN{12\.14/1}yAjayAmAsa cha j~nAnI shaunako janamejayam | \EN{12\.14/2}ashvamedhena rAjAnaM pAvanArtha.n dvijottamAH || 12\.14|| \EN{12\.15/1}sa lohagandho vyanashat tasyAvabhR^ithametya cha | \EN{12\.15/2}sa cha divyaratho rAj~no vashashchedipatestadA || 12\.15|| \EN{12\.16/1}dattaH shakreNa tuShTena lebhe tasmAd bR^ihadrathaH | \EN{12\.16/2}bR^ihadrathAt krameNaiva gato bArhadratha.n nR^ipam || 12\.16|| \EN{12\.17/1}tato hatvA jarAsa.ndhaM bhImasta.n rathamuttamam | \EN{12\.17/2}pradadau vAsudevAya prItyA kauravanandanaH || 12\.17|| \EN{12\.18/1}saptadvIpA.n yayAtistu jitvA pR^ithvI.n sasAgarAm | \EN{12\.18/2}vibhajya pa~nchadhA rAjyaM putrANA.n nAhuShastadA || 12\.18|| \EN{12\.19/1}yayAtirdishi pUrvasyA.n yadu.n jyeShTha.n nyayojayat | \EN{12\.19/2}madhye puru.n cha rAjAnamabhyaShi~nchat sa nAhuShaH || 12\.19|| \EN{12\.20/1}dishi dakShiNapUrvasyA.n turvasuM matimAn nR^ipaH | \EN{12\.20/2}tairiyaM pR^ithivI sarvA saptadvIpA sapattanA || 12\.20|| \EN{12\.21/1}yathApradeshamadyApi dharmeNa pratipAlyate | \EN{12\.21/2}prajAsteShAM purastAt tu vakShyAmi munisattamAH || 12\.21|| \EN{12\.22/1}dhanurnyasya pR^iShatkA.nshcha pa~nchabhiH puruSharShabhaiH | \EN{12\.22/2}jarAvAn abhavad rAjA bhAramAveshya bandhuShu || 12\.22|| \EN{12\.23/1}nikShiptashastraH pR^ithivI.n chachAra pR^ithivIpatiH | \EN{12\.23/2}prItimAn abhavad rAjA yayAtiraparAjitaH || 12\.23|| \EN{12\.24/1}eva.n vibhajya pR^ithivI.n yayAtiryadumabravIt | \EN{12\.24/2}jarAM me pratigR^ihNIShva putra kR^ityAntareNa vai || 12\.24|| \EN{12\.25/1}taruNastava rUpeNa chareyaM pR^ithivImimAm | \EN{12\.25/2}jarA.n tvayi samAdhAya ta.n yaduH pratyuvAcha ha || 12\.25|| \EN{12\.26/1}yaduruvAcha | anirdiShTA mayA bhikShA brAhmaNasya pratishrutA | \EN{12\.26/2}anapAkR^itya tA.n rAjan na grahIShyAmi te jarAm || 12\.26|| \EN{12\.27/1}jarAyAM bahavo doShAH pAnabhojanakAritAH | \EN{12\.27/2}tasmAjjarA.n na te rAjan grahItumahamutsahe || 12\.27|| \EN{12\.28/1}santi te bahavaH putrA mattaH priyatarA nR^ipa | \EN{12\.28/2}pratigrahItu.n dharmaj~na putramanya.n vR^iNIShva vai || 12\.28|| \EN{12\.29/1}sa evamukto yadunA rAjA kopasamanvitaH | \EN{12\.29/2}uvAcha vadatA.n shreShTho yayAtirgarhayan sutam || 12\.29|| \EN{12\.30/1}yayAtiruvAcha | ka AshramastavAnyo.asti ko vA dharmo vidhIyate | \EN{12\.30/2}mAmanAdR^itya durbuddhe yad aha.n tava deshikaH || 12\.30|| \EN{12\.31/1}evamuktvA yadu.n viprAH shashApaina.n sa manyumAn | \EN{12\.31/2}arAjyA te prajA mUDha bhavitrIti na sa.nshayaH || 12\.31|| \EN{12\.32/1}druhya.n cha turvasu.n chaivApyanu.n cha dvijasattamAH | \EN{12\.32/2}evamevAbravId rAjA pratyAkhyAtashcha tairapi || 12\.32|| \EN{12\.33/1}shashApa tAn atikruddho yayAtiraparAjitaH | \EN{12\.33/2}yathAvat kathita.n sarvaM mayAsya dvijasattamAH || 12\.33|| \EN{12\.34/1}eva.n shaptvA sutAn sarvA.nshchaturaH purupUrvajAn | \EN{12\.34/2}tad eva vachana.n rAjA purumapyAha bho dvijAH || 12\.34|| \EN{12\.35/1}taruNastava rUpeNa chareyaM pR^ithivImimAm | \EN{12\.35/2}jarA.n tvayi samAdhAya tvaM puro yadi manyase || 12\.35|| \EN{12\.36/1}sa jarAM pratijagrAha pituH puruH pratApavAn | \EN{12\.36/2}yayAtirapi rUpeNa puroH paryacharan mahIm || 12\.36|| \EN{12\.37/1}sa mArgamANaH kAmAnAmanta.n nR^ipatisattamaH | \EN{12\.37/2}vishvAchyA sahito reme vane chaitrarathe prabhuH || 12\.37|| \EN{12\.38/1}yadA cha tR^iptaH kAmeShu bhogeShu cha narAdhipaH | \EN{12\.38/2}tadA puroH sakAshAd vai svA.n jarAM pratyapadyata || 12\.38|| \EN{12\.39/1}yatra gAthA munishreShThA gItAH kila yayAtinA | \EN{12\.39/2}yAbhiH pratyAharet kAmAn sarvasho.a~NgAni kUrmavat || 12\.39|| \EN{12\.40/1}na jAtu kAmaH kAmAnAmupabhogena shAmyati | \EN{12\.40/2}haviShA kR^iShNavartmeva bhUya evAbhivardhate || 12\.40|| \EN{12\.41/1}yat pR^ithivyA.n vrIhiyava.n hiraNyaM pashavaH striyaH | \EN{12\.41/2}nAlamekasya tat sarvamiti kR^itvA na muhyati || 12\.41|| \EN{12\.42/1}yadA bhAva.n na kurute sarvabhUteShu pApakam | \EN{12\.42/2}karmaNA manasA vAchA brahma sampadyate tadA || 12\.42|| \EN{12\.43/1}yadA tebhyo na bibheti yadA chAsmAn na bibhyati | \EN{12\.43/2}yadA nechChati na dveShTi brahma sampadyate tadA || 12\.43|| \EN{12\.44/1}yA dustyajA durmatibhiryA na jIryati jIryataH | \EN{12\.44/2}yo.asau prANAntiko rogastA.n tR^iShNA.n tyajataH sukham || 12\.44|| \EN{12\.45/1}jIryanti jIryataH keshA dantA jIryanti jIryataH | \EN{12\.45/2}dhanAshA jIvitAshA cha jIryato.api na jIryati || 12\.45|| \EN{12\.46/1}yachcha kAmasukha.n loke yachcha divyaM mahat sukham | \EN{12\.46/2}tR^iShNAkShayasukhasyaite nArhanti ShoDashI.n kalAm || 12\.46|| \EN{12\.47/1}evamuktvA sa rAjarShiH sadAraH prAvishad vanam | \EN{12\.47/2}kAlena mahatA chAya.n chachAra vipula.n tapaH || 12\.47|| \EN{12\.48/1}bhR^igutu~Nge gatiM prApa tapaso.ante mahAyashAH | \EN{12\.48/2}anashnan dehamutsR^ijya sadAraH svargamAptavAn || 12\.48|| \EN{12\.49/1}tasya va.nshe munishreShThAH pa~ncha rAjarShisattamAH | \EN{12\.49/2}yairvyAptA pR^ithivI sarvA sUryasyeva gabhastibhiH || 12\.49|| \EN{12\.50/1}yadostu va.nsha.n vakShyAmi shR^iNudhva.n rAjasatkR^itam | \EN{12\.50/2}yatra nArAyaNo jaj~ne harirvR^iShNikulodvahaH || 12\.50|| \EN{12\.51/1}susthaH prajAvAn AyuShmAn kIrtimA.nshcha bhaven naraH | \EN{12\.51/2}yayAticharita.n nityamida.n shR^iNvan dvijottamAH || 12\.51|| \EN{13\.1/1}brAhmaNA UchuH | purorva.nsha.n vaya.n sUta shrotumichChAma tattvataH | \EN{13\.1/2}druhyasyAnoryadoshchaiva turvasoshcha pR^ithak pR^ithak || 13\.1|| \EN{13\.2/1}lomaharShaNa uvAcha | shR^iNudhvaM munishArdUlAH purorva.nshaM mahAtmanaH | \EN{13\.2/2}vistareNAnupUrvyA cha prathama.n vadato mama || 13\.2|| \EN{13\.3/1}puroH putraH suvIro.abhUn manasyustasya chAtmajaH | \EN{13\.3/2}rAjA chAbhayado nAma manasyorabhavat sutaH || 13\.3|| \EN{13\.4/1}tathaivAbhayadasyAsIt sudhanvA nAma pArthivaH | \EN{13\.4/2}sudhanvanaH subAhushcha raudrAshvastasya chAtmajaH || 13\.4|| \EN{13\.5/1}raudrAshvasya dashArNeyuH kR^ikaNeyustathaiva cha | \EN{13\.5/2}kakSheyusthaNDileyushcha sannateyustathaiva cha || 13\.5|| \EN{13\.6/1}R^icheyushcha jaleyushcha sthaleyushcha mahAbalaH | \EN{13\.6/2}dhaneyushcha vaneyushcha putrakAshcha dasha striyaH || 13\.6|| \EN{13\.7/1}bhadrA shUdrA cha madrA cha shaladA maladA tathA | \EN{13\.7/2}khaladA cha tato viprA naladA surasApi cha || 13\.7|| \EN{13\.8/1}tathA gochapalA cha strI+ |ratnakUTA cha tA dasha | \EN{13\.8/2}R^iShirjAto.atriva.nshe cha tAsAM bhartA prabhAkaraH || 13\.8|| \EN{13\.9/1}bhadrAyA.n janayAmAsa suta.n soma.n yashasvinam | \EN{13\.9/2}svarbhAnunA hate sUrye patamAne divo mahIm || 13\.9|| \EN{13\.10/1}tamobhibhUte loke cha prabhA yena pravartitA | \EN{13\.10/2}svasti te.astviti choktvA vai patamAno divAkaraH || 13\.10|| \EN{13\.11/1}vachanAt tasya viprarSherna papAta divo mahIm | \EN{13\.11/2}atrishreShThAni gotrANi yashchakAra mahAtapAH || 13\.11|| \EN{13\.12/1}yaj~neShvatrerbala.n chaiva devairyasya pratiShThitam | \EN{13\.12/2}sa tAsu janayAmAsa putrikAsvAtmakAmajAn || 13\.12|| \EN{13\.13/1}dasha putrAn mahAsattvA.nstapasyugre ratA.nstathA | \EN{13\.13/2}te tu gotrakarA viprA R^iShayo vedapAragAH || 13\.13|| \EN{13\.14/1}svastyAtreyA iti khyAtAH ki.ncha tridhanavarjitAH | \EN{13\.14/2}kakSheyostanayAstvAsa.nstraya eva mahArathAH || 13\.14|| \EN{13\.15/1}sabhAnarashchAkShuShashcha paramanyustathaiva cha | \EN{13\.15/2}sabhAnarasya putrastu vidvAn kAlAnalo nR^ipaH || 13\.15|| \EN{13\.16/1}kAlAnalasya dharmaj~naH sR^i~njayo nAma vai sutaH | \EN{13\.16/2}sR^i~njayasyAbhavat putro vIro rAjA pura.njayaH || 13\.16|| \EN{13\.17/1}janamejayo munishreShThAH pura.njayasuto.abhavat | \EN{13\.17/2}janamejayasya rAjarShermahAshAlo.abhavat sutaH || 13\.17|| \EN{13\.18/1}deveShu sa parij~nAtaH pratiShThitayashA bhuvi | \EN{13\.18/2}mahAmanA nAma suto mahAshAlasya vishrutaH || 13\.18|| \EN{13\.19/1}jaj~ne vIraH suragaNaiH pUjitaH sumahAmanAH | \EN{13\.19/2}mahAmanAstu putrau dvau janayAmAsa bho dvijAH || 13\.19|| \EN{13\.20/1}ushInara.n cha dharmaj~na.n titikShu.n cha mahAbalam | \EN{13\.20/2}ushInarasya patnyastu pa~ncha rAjarShiva.nshajAH || 13\.20|| \EN{13\.21/1}nR^igA kR^imirnavA darvA pa~nchamI cha dR^iShadvatI | \EN{13\.21/2}ushInarasya putrAstu pa~ncha tAsu kulodvahAH || 13\.21|| \EN{13\.22/1}tapasA chaiva mahatA jAtA vR^iddhasya chAtmajAH | \EN{13\.22/2}nR^igAyAstu nR^igaH putraH kR^imyA.n kR^imirajAyata || 13\.22|| \EN{13\.23/1}navAyAstu navaH putro darvAyAH suvrato.abhavat | \EN{13\.23/2}dR^iShadvatyAstu sa.njaj~ne shibiraushInaro nR^ipaH || 13\.23|| \EN{13\.24/1}shibestu shibayo viprA yaudheyAstu nR^igasya ha | \EN{13\.24/2}navasya navarAShTra.n tu kR^imestu kR^imilA purI || 13\.24|| \EN{13\.25/1}suvratasya tathAmbaShThAH shibiputrAn nibodhata | \EN{13\.25/2}shibestu shibayaH putrAshchatvAro lokavishrutAH || 13\.25|| \EN{13\.26/1}vR^iShadarbhaH suvIrashcha kekayo madrakastathA | \EN{13\.26/2}teShA.n janapadAH sphItA kekayA madrakAstathA || 13\.26|| \EN{13\.27/1}vR^iShadarbhAH suvIrAshcha titikShostu prajAstvimAH | \EN{13\.27/2}titikShurabhavad rAjA pUrvasyA.n dishi bho dvijAH || 13\.27|| \EN{13\.28/1}uShadratho mahAvIryaH phenastasya suto.abhavat | \EN{13\.28/2}phenasya sutapA jaj~ne tataH sutapaso baliH || 13\.28|| \EN{13\.29/1}jAto mAnuShayonau tu sa rAjA kA~nchaneShudhiH | \EN{13\.29/2}mahAyogI sa tu balirbabhUva nR^ipatiH purA || 13\.29|| \EN{13\.30/1}putrAn utpAdayAmAsa pa~ncha va.nshakarAn bhuvi | \EN{13\.30/2}a~NgaH prathamato jaj~ne va~NgaH suhmastathaiva cha || 13\.30|| \EN{13\.31/1}puNDraH kali~Ngashcha tathA bAleya.n kShatramuchyate | \EN{13\.31/2}bAleyA brAhmaNAshchaiva tasya va.nshakarA bhuvi || 13\.31|| \EN{13\.32/1}baleshcha brahmaNA datto varaH prItena bho dvijAH | \EN{13\.32/2}mahAyogitvamAyushcha kalpasya parimANataH || 13\.32|| \EN{13\.33/1}bale chApratimatva.n vai dharmatattvArthadarshanam | \EN{13\.33/2}sa.ngrAme chApyajeyatva.n dharme chaiva pradhAnatAm || 13\.33|| \EN{13\.34/1}trailokyadarshana.n chApi prAdhAnyaM prasave tathA | \EN{13\.34/2}chaturo niyatAn varNA.nstva.n cha sthApayiteti cha || 13\.34|| \EN{13\.35/1}ityukto vibhunA rAjA baliH shAntiM parA.n yayau | \EN{13\.35/2}kAlena mahatA viprAH sva.n cha sthAnamupAgamat || 13\.35|| \EN{13\.36/1}teShA.n janapadAH pa~ncha a~NgA va~NgAH sasuhmakAH | \EN{13\.36/2}kali~NgAH puNDrakAshchaiva prajAstva~Ngasya sAmpratam || 13\.36|| \EN{13\.37/1}a~Ngaputro mahAn AsId rAjendro dadhivAhanaH | \EN{13\.37/2}dadhivAhanaputrastu rAjA diviratho.abhavat || 13\.37|| \EN{13\.38/1}putro divirathasyAsIchChakratulyaparAkramaH | \EN{13\.38/2}vidvAn dharmaratho nAma tasya chitrarathaH sutaH || 13\.38|| \EN{13\.39/1}tena dharmarathenAtha tadA kAla~njare girau | \EN{13\.39/2}yajatA saha shakreNa somaH pIto mahAtmanA || 13\.39|| \EN{13\.40/1}atha chitrarathasyApi putro dasharatho.abhavat | \EN{13\.40/2}lomapAda iti khyAto yasya shAntA sutAbhavat || 13\.40|| \EN{13\.41/1}tasya dAsharathirvIrashchatura~Ngo mahAyashAH | \EN{13\.41/2}R^iShyashR^i~NgaprasAdena jaj~ne va.nshavivardhanaH || 13\.41|| \EN{13\.42/1}chatura~Ngasya putrastu pR^ithulAkSha iti smR^itaH | \EN{13\.42/2}pR^ithulAkShasuto rAjA champo nAma mahAyashAH || 13\.42|| \EN{13\.43/1}champasya tu purI champA yA mAlinyabhavat purA | \EN{13\.43/2}pUrNabhadraprasAdena harya~Ngo.asya suto.abhavat || 13\.43|| \EN{13\.44/1}tato vaibhANDakistasya vAraNa.n shakravAraNam | \EN{13\.44/2}avatArayAmAsa mahIM mantrairvAhanamuttamam || 13\.44|| \EN{13\.45/1}harya~Ngasya sutastatra rAjA bhadrarathaH smR^itaH | \EN{13\.45/2}putro bhadrarathasyAsId bR^ihatkarmA prajeshvaraH || 13\.45|| \EN{13\.46/1}bR^ihaddarbhaH sutastasya yasmAjjaj~ne bR^ihanmanAH | \EN{13\.46/2}bR^ihanmanAstu rAjendro janayAmAsa vai sutam || 13\.46|| \EN{13\.47/1}nAmnA jayadratha.n nAma yasmAd dR^iDharatho nR^ipaH | \EN{13\.47/2}AsId dR^iDharathasyApi vishvajijjanamejayI || 13\.47|| \EN{13\.48/1}dAyAdastasya vaikarNo vikarNastasya chAtmajaH | \EN{13\.48/2}tasya putrashata.n tvAsId a~NgAnA.n kulavardhanam || 13\.48|| \EN{13\.49/1}ete.a~Ngava.nshajAH sarve rAjAnaH kIrtitA mayA | \EN{13\.49/2}satyavratA mahAtmAnaH prajAvanto mahArathAH || 13\.49|| \EN{13\.50/1}R^icheyostu munishreShThA raudrAshvatanayasya vai | \EN{13\.50/2}shR^iNudhva.n sampravakShyAmi va.nsha.n rAj~nastu bho dvijAH || 13\.50|| \EN{13\.51/1}R^icheyostanayo rAjA matinAro mahIpatiH | \EN{13\.51/2}matinArasutAstvAsa.nstrayaH paramadhArmikAH || 13\.51|| \EN{13\.52/1}vasurodhaH pratirathaH subAhushchaiva dhArmikaH | \EN{13\.52/2}sarve vedavidashchaiva brahmaNyAH satyavAdinaH || 13\.52|| \EN{13\.53/1}ilA nAma tu yasyAsIt kanyA vai munisattamAH | \EN{13\.53/2}brahmavAdinyadhistrI sA ta.nsustAmabhyagachChata || 13\.53|| \EN{13\.54/1}ta.nsoH suto.atha rAjarShirdharmanetraH pratApavAn | \EN{13\.54/2}brahmavAdI parAkrAntastasya bhAryopadAnavI || 13\.54|| \EN{13\.55/1}upadAnavI tataH putrA.nshchaturo.ajanayachChubAn | \EN{13\.55/2}duShyantamatha suShmantaM pravIramanagha.n tathA || 13\.55|| \EN{13\.56/1}duShyantasya tu dAyAdo bharato nAma vIryavAn | \EN{13\.56/2}sa sarvadamano nAma nAgAyutabalo mahAn || 13\.56|| \EN{13\.57/1}chakravartI suto jaj~ne duShyantasya mahAtmanaH | \EN{13\.57/2}shakuntalAyAM bharato yasya nAmnA tu bhAratAH || 13\.57|| \EN{13\.58/1}bharatasya vinaShTeShu tanayeShu mahIpateH | \EN{13\.58/2}mAtR^iNA.n tu prakopeNa mayA tat kathitaM purA || 13\.58|| \EN{13\.59/1}bR^ihaspatera~NgirasaH putro vipro mahAmuniH | \EN{13\.59/2}ayAjayad bharadvAjo mahadbhiH kratubhirvibhuH || 13\.59|| \EN{13\.60/1}pUrva.n tu vitathe tasya kR^ite vai putrajanmani | \EN{13\.60/2}tato.atha vitatho nAma bharadvAjAt suto.abhavat || 13\.60|| \EN{13\.61/1}tato.atha vitathe jAte bharatastu diva.n yayau | \EN{13\.61/2}vitatha.n chAbhiShichyAtha bharadvAjo vana.n yayau || 13\.61|| \EN{13\.62/1}sa chApi vitathaH putrA~n janayAmAsa pa~ncha vai | \EN{13\.62/2}suhotra.n cha suhotAra.n gaya.n garga.n tathaiva cha || 13\.62|| \EN{13\.63/1}kapila.n cha mahAtmAna.n suhotrasya sutadvayam | \EN{13\.63/2}kAshika.n cha mahAsatya.n tathA gR^itsamati.n nR^ipam || 13\.63|| \EN{13\.64/1}tathA gR^itsamateH putrA brAhmaNAH kShatriyA vishaH | \EN{13\.64/2}kAshikasya tu kAsheyaH putro dIrghatapAstathA || 13\.64|| \EN{13\.65/1}babhUva dIrghatapaso vidvAn dhanvantariH sutaH | \EN{13\.65/2}dhanvantarestu tanayaH ketumAn iti vishrutaH || 13\.65|| \EN{13\.66/1}tathA ketumataH putro vidvAn bhImarathaH smR^itaH | \EN{13\.66/2}putro bhImarathasyApi vArANasyadhipo.abhavat || 13\.66|| \EN{13\.67/1}divodAsa iti khyAtaH sarvakShatrapraNAshanaH | \EN{13\.67/2}divodAsasya putrastu vIro rAjA pratardanaH || 13\.67|| \EN{13\.68/1}pratardanasya putrau dvau vatso bhArgava eva cha | \EN{13\.68/2}alarko rAjaputrastu rAjA sanmatimAn bhuvi || 13\.68|| \EN{13\.69/1}haihayasya tu dAyAdya.n hR^itavAn vai mahIpatiH | \EN{13\.69/2}Ajahre pitR^idAyAdya.n divodAsahR^itaM balAt || 13\.69|| \EN{13\.70/1}bhadrashreNyasya putreNa durdamena mahAtmanA | \EN{13\.70/2}divodAsena bAleti ghR^iNayAsau visarjitaH || 13\.70|| \EN{13\.71/1}aShTAratho nAma nR^ipaH suto bhImarathasya vai | \EN{13\.71/2}tena putreNa bAlasya prahR^ita.n tasya bho dvijAH || 13\.71|| \EN{13\.72/1}vairasyAntaM munishreShThAH kShatriyeNa vidhitsatA | \EN{13\.72/2}alarkaH kAshirAjastu brahmaNyaH satyasa.ngaraH || 13\.72|| \EN{13\.73/1}ShaShTi.n varShasahasrANi ShaShTi.n varShashatAni cha | \EN{13\.73/2}yuvA rUpeNa sampanna AsIt kAshikulodvahaH || 13\.73|| \EN{13\.74/1}lopAmudrAprasAdena paramAyuravApa saH | \EN{13\.74/2}vayaso.ante munishreShThA hatvA kShemakarAkShasam || 13\.74|| \EN{13\.75/1}ramyA.n niveshayAmAsa purI.n vArANasI.n nR^ipaH | \EN{13\.75/2}alarkasya tu dAyAdaH kShemako nAma pArthivaH || 13\.75|| \EN{13\.76/1}kShemakasya tu putro vai varShaketustato.abhavat | \EN{13\.76/2}varShaketoshcha dAyAdo vibhurnAma prajeshvaraH || 13\.76|| \EN{13\.77/1}Anartastu vibhoH putraH sukumArastato.abhavat | \EN{13\.77/2}sukumArasya putrastu satyaketurmahArathaH || 13\.77|| \EN{13\.78/1}suto.abhavan mahAtejA rAjA paramadhArmikaH | \EN{13\.78/2}vatsasya vatsabhUmistu bhargabhUmistu bhArgavAt || 13\.78|| \EN{13\.79/1}ete tva~NgirasaH putrA jAtA va.nshe.atha bhArgave | \EN{13\.79/2}brAhmaNAH kShatriyA vaishyAH shUdrAshcha munisattamAH || 13\.79|| \EN{13\.80/1}AjamIDho.aparo va.nshaH shrUyatA.n dvijasattamAH | \EN{13\.80/2}suhotrasya bR^ihat putro bR^ihatastanayAstrayaH || 13\.80|| \EN{13\.81/1}ajamIDho dvimIDhashcha purumIDhashcha vIryavAn | \EN{13\.81/2}ajamIDhasya patnyastu tisro vai yashasAnvitAH || 13\.81|| \EN{13\.82/1}nIlI cha keshinI chaiva dhUminI cha varA~NganAH | \EN{13\.82/2}ajamIDhasya keshinyA.n jaj~ne jahnuH pratApavAn || 13\.82|| \EN{13\.83/1}Ajahre yo mahAsattra.n sarvamedhamakha.n vibhum | \EN{13\.83/2}patilobhena ya.n ga~NgA vinIteva sasAra ha || 13\.83|| \EN{13\.84/1}nechChataH plAvayAmAsa tasya ga~NgA cha tat sadaH | \EN{13\.84/2}tat tayA plAvita.n dR^iShTvA yaj~navATa.n samantataH || 13\.84|| \EN{13\.85/1}jahnurapyabravId ga~NgA.n kruddho viprAstadA nR^ipaH | \EN{13\.85/2}eSha te triShu lokeShu sa.nkShipyApaH pibAmyaham | \EN{13\.85/3}asya ga~Nge.avalepasya sadyaH phalamavApnuhi || 13\.85|| \EN{13\.86/1}tataH pItAM mahAtmAno dR^iShTvA ga~NgAM maharShayaH | \EN{13\.86/2}upaninyurmahAbhAgA duhitR^itvena jAhnavIm || 13\.86|| \EN{13\.87/1}yuvanAshvasya putrI.n tu kAverI.n jahnurAvahat | \EN{13\.87/2}ga~NgAshApena dehArdha.n yasyAH pashchAn nadIkR^itam || 13\.87|| \EN{13\.88/1}jahnostu dayitaH putro ajako nAma vIryavAn | \EN{13\.88/2}ajakasya tu dAyAdo balAkAshvo mahIpatiH || 13\.88|| \EN{13\.89/1}babhUva mR^igayAshIlaH kushikastasya chAtmajaH | \EN{13\.89/2}pahnavaiH saha sa.nvR^iddho rAjA vanacharaiH saha || 13\.89|| \EN{13\.90/1}kushikastu tapastepe putramindrasama.n vibhum | \EN{13\.90/2}labheyamiti ta.n shakrastrAsAd abhyetya jaj~nivAn || 13\.90|| \EN{13\.91/1}sa gAdhirabhavad rAjA maghavA kaushikaH svayam | \EN{13\.91/2}vishvAmitrastu gAdheyo vishvAmitrAt tathAShTakaH || 13\.91|| \EN{13\.92/1}aShTakasya suto lauhiH prokto jahnugaNo mayA | \EN{13\.92/2}AjamIDho.aparo va.nshaH shrUyatAM munisattamAH || 13\.92|| \EN{13\.93/1}ajamIDhAt tu nIlyA.n vai sushAntirudapadyata | \EN{13\.93/2}purujAtiH sushAnteshcha bAhyAshvaH purujAtitaH || 13\.93|| \EN{13\.94/1}bAhyAshvatanayAH pa~ncha sphItA janapadAvR^itAH | \EN{13\.94/2}mudgalaH sR^i~njayashchaiva rAjA bR^ihadiShustadA || 13\.94|| \EN{13\.95/1}yavInarashcha vikrAntaH kR^imilAshvashcha pa~nchamaH | \EN{13\.95/2}pa~nchaite rakShaNAyAla.n deshAnAmiti vishrutAH || 13\.95|| \EN{13\.96/1}pa~nchAnA.n te tu pa~nchAlAH sphItA janapadAvR^itAH | \EN{13\.96/2}ala.n sa.nrakShaNe teShAM pa~nchAlA iti vishrutAH || 13\.96|| \EN{13\.97/1}mudgalasya tu dAyAdo maudgalyaH sumahAyashAH | \EN{13\.97/2}indrasenA yato garbha.n vadhnya.n cha pratyapadyata || 13\.97|| \EN{13\.98/1}AsIt pa~nchajanaH putraH sR^i~njayasya mahAtmanaH | \EN{13\.98/2}sutaH pa~nchajanasyApi somadatto mahIpatiH || 13\.98|| \EN{13\.99/1}somadattasya dAyAdaH sahadevo mahAyashAH | \EN{13\.99/2}sahadevasutashchApi somako nAma vishrutaH || 13\.99|| \EN{13\.100/1}ajamIDhasuto jAtaH kShINe va.nshe tu somakaH | \EN{13\.100/2}somakasya suto janturyasya putrashataM babhau || 13\.100|| \EN{13\.101/1}teShA.n yavIyAn pR^iShato drupadasya pitA prabhuH | \EN{13\.101/2}AjamIDhAH smR^itAshchaite mahAtmAnastu somakAH || 13\.101|| \EN{13\.102/1}mahiShI tvajamIDhasya dhUminI putragR^iddhinI | \EN{13\.102/2}pativratA mahAbhAgA kulajA munisattamAH || 13\.102|| \EN{13\.103/1}sA cha putrArthinI devI vratacharyAsamanvitA | \EN{13\.103/2}tato varShAyuta.n taptvA tapaH paramadushcharam || 13\.103|| \EN{13\.104/1}hutvAgni.n vidhivat sA tu pavitrA mitabhojanA | \EN{13\.104/2}agnihotrakusheShveva suShvApa munisattamAH || 13\.104|| \EN{13\.105/1}dhUminyA sa tayA devyA tvajamIDhaH samIyivAn | \EN{13\.105/2}R^ikSha.n sa.njanayAmAsa dhUmravarNa.n sudarshanam || 13\.105|| \EN{13\.106/1}R^ikShAt sa.nvaraNo jaj~ne kuruH sa.nvaraNAt tathA | \EN{13\.106/2}yaH prayAgAd atikramya kurukShetra.n chakAra ha || 13\.106|| \EN{13\.107/1}puNya.n cha ramaNIya.n cha puNyakR^idbhirniShevitam | \EN{13\.107/2}tasyAnvavAyaH sumahAn yasya nAmnAtha kauravAH || 13\.107|| \EN{13\.108/1}kuroshcha putrAshchatvAraH sudhanvA sudhanustathA | \EN{13\.108/2}parIkShichcha mahAbAhuH pravarashchArimejayaH || 13\.108|| \EN{13\.109/1}parIkShitastu dAyAdo dhArmiko janamejayaH | \EN{13\.109/2}shrutaseno.agrasenashcha bhImasenashcha nAmataH || 13\.109|| \EN{13\.110/1}ete sarve mahAbhAgA vikrAntA balashAlinaH | \EN{13\.110/2}janamejayasya putrastu suratho matimA.nstathA || 13\.110|| \EN{13\.111/1}surathasya tu vikrAntaH putro jaj~ne vidUrathaH | \EN{13\.111/2}vidUrathasya dAyAda R^ikSha eva mahArathaH || 13\.111|| \EN{13\.112/1}dvitIyastu bharadvAjAn nAmnA tenaiva vishrutaH | \EN{13\.112/2}dvAvR^ikShau somava.nshe.asmin dvAveva cha parIkShitau || 13\.112|| \EN{13\.113/1}bhImasenAstrayo viprA dvau chApi janamejayau | \EN{13\.113/2}R^ikShasya tu dvitIyasya bhImaseno.abhavat sutaH || 13\.113|| \EN{13\.114/1}pratIpo bhImasenAt tu pratIpasya tu shA.ntanuH | \EN{13\.114/2}devApirbAhlikashchaiva traya eva mahArathAH || 13\.114|| \EN{13\.115/1}shA.ntanostvabhavad bhIShmastasmin va.nshe dvijottamAH | \EN{13\.115/2}bAhlikasya tu rAjarSherva.nsha.n shR^iNuta bho dvijAH || 13\.115|| \EN{13\.116/1}bAhlikasya sutashchaiva somadatto mahAyashAH | \EN{13\.116/2}jaj~nire somadattAt tu bhUrirbhUrishravAH shalaH || 13\.116|| \EN{13\.117/1}upAdhyAyastu devAnA.n devApirabhavan muniH | \EN{13\.117/2}chyavanaputraH kR^itaka iShTa AsIn mahAtmanaH || 13\.117|| \EN{13\.118/1}shA.ntanustvabhavad rAjA kauravANA.n dhura.ndharaH | \EN{13\.118/2}shA.ntanoH sampravakShyAmi va.nsha.n trailokyavishrutam || 13\.118|| \EN{13\.119/1}gA~Nga.n devavrata.n nAma putra.n so.ajanayat prabhuH | \EN{13\.119/2}sa tu bhIShma iti khyAtaH pANDavAnAM pitAmahaH || 13\.119|| \EN{13\.120/1}kAlI vichitravIrya.n tu janayAmAsa bho dvijAH | \EN{13\.120/2}shA.ntanordayitaM putra.n dharmAtmAnamakalmaSham || 13\.120|| \EN{13\.121/1}kR^iShNadvaipAyanAchchaiva kShetre vaichitravIryake | \EN{13\.121/2}dhR^itarAShTra.n cha pANDu.n cha vidura.n chApyajIjanat || 13\.121|| \EN{13\.122/1}dhR^itarAShTrastu gAndhAryAM putrAn utpAdayachChatam | \EN{13\.122/2}teShA.n duryodhanaH shreShThaH sarveShAmapi sa prabhuH || 13\.122|| \EN{13\.123/1}pANDordhana.njayaH putraH saubhadrastasya chAtmajaH | \EN{13\.123/2}abhimanyoH parIkShit tu pitA pArIkShitasya ha || 13\.123|| \EN{13\.124/1}pArIkShitasya kAshyAyA.n dvau putrau sambabhUvatuH | \EN{13\.124/2}chandrApIDastu nR^ipatiH sUryApIDashcha mokShavit || 13\.124|| \EN{13\.125/1}chandrApIDasya putrANA.n shatamuttamadhanvinAm | \EN{13\.125/2}jAnamejayamityeva.n kShAtraM bhuvi parishrutam || 13\.125|| \EN{13\.126/1}teShA.n jyeShThastu tatrAsIt pure vAraNasAhvaye | \EN{13\.126/2}satyakarNo mahAbAhuryajvA vipuladakShiNaH || 13\.126|| \EN{13\.127/1}satyakarNasya dAyAdaH shvetakarNaH pratApavAn | \EN{13\.127/2}aputraH sa tu dharmAtmA pravivesha tapovanam || 13\.127|| \EN{13\.128/1}tasmAd vanagatA garbha.n yAdavI pratyapadyata | \EN{13\.128/2}suchArorduhitA subhrUrmAlinI grAhamAlinI || 13\.128|| \EN{13\.129/1}sambhUte sa cha garbhe cha shvetakarNaH prajeshvaraH | \EN{13\.129/2}anvagachChat kR^itaM pUrvaM mahAprasthAnamachyutam || 13\.129|| \EN{13\.130/1}sA tu dR^iShTvA priya.n ta.n tu mAlinI pR^iShThato.anvagAt | \EN{13\.130/2}suchArorduhitA sAdhvI vane rAjIvalochanA || 13\.130|| \EN{13\.131/1}pathi sA suShuve bAlA sukumAra.n kumArakam | \EN{13\.131/2}tamapAsyAtha tatraiva rAjAna.n sAnvagachChata || 13\.131|| \EN{13\.132/1}pativratA mahAbhAgA draupadIva purA satI | \EN{13\.132/2}kumAraH sukumAro.asau giripR^iShThe ruroda ha || 13\.132|| \EN{13\.133/1}dayArtha.n tasya meghAstu prAdurAsan mahAtmanaH | \EN{13\.133/2}shraviShThAyAstu putrau dvau paippalAdishcha kaushikaH || 13\.133|| \EN{13\.134/1}dR^iShTvA kR^ipAnvitau gR^ihya tau prAkShAlayatA.n jale | \EN{13\.134/2}nighR^iShTau tasya pArshvau tu shilAyA.n rudhiraplutau || 13\.134|| \EN{13\.135/1}ajashyAmaH sa pArshvAbhyA.n ghR^iShTAbhyA.n susamAhitaH | \EN{13\.135/2}ajashyAmau tu tatpArshvau devena sambabhUvatuH || 13\.135|| \EN{13\.136/1}athAjapArshva iti vai chakrAte nAma tasya tau | \EN{13\.136/2}sa tu remakashAlAyA.n dvijAbhyAmabhivardhitaH || 13\.136|| \EN{13\.137/1}remakasya tu bhAryA tamudvahat putrakAraNAt | \EN{13\.137/2}rematyAH sa tu putro.abhUd brAhmaNau sachivau tu tau || 13\.137|| \EN{13\.138/1}teShAM putrAshcha pautrAshcha yugapattulyajIvinaH | \EN{13\.138/2}sa eSha pauravo va.nshaH pANDavAnAM mahAtmanAm || 13\.138|| \EN{13\.139/1}shloko.api chAtra gIto.aya.n nAhuSheNa yayAtinA | \EN{13\.139/2}jarAsa.nkramaNe pUrva.n tadA prItena dhImatA || 13\.139|| \EN{13\.140/1}achandrArkagrahA bhUmirbhaved iyamasa.nshayam | \EN{13\.140/2}apauravA mahI naiva bhaviShyati kadAchana || 13\.140|| \EN{13\.141/1}eSha vaH pauravo va.nsho vikhyAtaH kathito mayA | \EN{13\.141/2}turvasostu pravakShyAmi druhyoshchAnoryadostathA || 13\.141|| \EN{13\.142/1}turvasostu suto vahnirgobhAnustasya chAtmajaH | \EN{13\.142/2}gobhAnostu suto rAjA aishAnuraparAjitaH || 13\.142|| \EN{13\.143/1}kara.ndhamastu aishAnormaruttastasya chAtmajaH | \EN{13\.143/2}anyastvAvikShito rAjA maruttaH kathito mayA || 13\.143|| \EN{13\.144/1}anapatyo.abhavad rAjA yajvA vipuladakShiNaH | \EN{13\.144/2}duhitA sa.nyatA nAma tasyAsIt pR^ithivIpateH || 13\.144|| \EN{13\.145/1}dakShiNArtha.n tu sA dattA sa.nvartAya mahAtmane | \EN{13\.145/2}duShyantaM paurava.n chApi lebhe putramakalmaSham || 13\.145|| \EN{13\.146/1}eva.n yayAtishApena jarAsa.nkramaNe tadA | \EN{13\.146/2}paurava.n turvasorva.nshaM pravivesha dvijottamAH || 13\.146|| \EN{13\.147/1}duShyantasya tu dAyAdaH karUromaH prajeshvaraH | \EN{13\.147/2}karUromAd athAhrIdashchatvArastasya chAtmajAH || 13\.147|| \EN{13\.148/1}pANDyashcha keralashchaiva kAlashcholashcha pArthivaH | \EN{13\.148/2}druhyoshcha tanayo rAjan babhrusetushcha pArthivaH || 13\.148|| \EN{13\.149/1}a~NgArasetustatputro marutAM patiruchyate | \EN{13\.149/2}yauvanAshvena samare kR^ichChreNa nihato balI || 13\.149|| \EN{13\.150/1}yuddha.n sumahad apyAsIn mAsAn paricharad dasha | \EN{13\.150/2}a~NgArasetordAyAdo gAndhAro nAma pArthivaH || 13\.150|| \EN{13\.151/1}khyAyate yasya nAmnA vai gAndhAraviShayo mahAn | \EN{13\.151/2}gAndhAradeshajAshchaiva turagA vAjinA.n varAH || 13\.151|| \EN{13\.152/1}anostu putro dharmo.abhUd dyUtastasyAtmajo.abhavat | \EN{13\.152/2}dyUtAd vanaduho jaj~ne prachetAstasya chAtmajaH || 13\.152|| \EN{13\.153/1}prachetasaH suchetAstu kIrtitAstvanavo mayA | \EN{13\.153/2}babhUvustu yadoH putrAH pa~ncha devasutopamAH || 13\.153|| \EN{13\.154/1}sahasrAdaH payodashcha kroShTA nIlo.a~njikastathA | \EN{13\.154/2}sahasrAdasya dAyAdAstrayaH paramadhArmikAH || 13\.154|| \EN{13\.155/1}haihayashcha hayashchaiva rAjA veNuhayastathA | \EN{13\.155/2}haihayasyAbhavat putro dharmanetra iti shrutaH || 13\.155|| \EN{13\.156/1}dharmanetrasya kArtastu sAha~njastasya chAtmajaH | \EN{13\.156/2}sAha~njanI nAma purI tena rAj~nA niveshitA || 13\.156|| \EN{13\.157/1}AsIn mahiShmataH putro bhadrashreNyaH pratApavAn | \EN{13\.157/2}bhadrashreNyasya dAyAdo durdamo nAma vishrutaH || 13\.157|| \EN{13\.158/1}durdamasya suto dhImAn kanako nAma nAmataH | \EN{13\.158/2}kanakasya tu dAyAdAshchatvAro lokavishrutAH || 13\.158|| \EN{13\.159/1}kR^itavIryaH kR^itaujAshcha kR^itadhanvA tathaiva cha | \EN{13\.159/2}kR^itAgnistu chaturtho.abhUt kR^itavIryAd athArjunaH || 13\.159|| \EN{13\.160/1}yo.asau bAhusahasreNa saptadvIpeshvaro.abhavat | \EN{13\.160/2}jigAya pR^ithivImeko rathenAdityavarchasA || 13\.160|| \EN{13\.161/1}sa hi varShAyuta.n taptvA tapaH paramadushcharam | \EN{13\.161/2}dattamArAdhayAmAsa kArtavIryo.atrisambhavam || 13\.161|| \EN{13\.162/1}tasmai datto varAn prAdAchchaturo bhUritejasaH | \EN{13\.162/2}pUrvaM bAhusahasra.n tu prArthita.n sumahad varam || 13\.162|| \EN{13\.163/1}adharme.adhIyamAnasya sadbhistatra nivAraNam | \EN{13\.163/2}ugreNa pR^ithivI.n jitvA dharmeNaivAnura~njanam || 13\.163|| \EN{13\.164/1}sa.ngrAmAn subahU~n jitvA hatvA chArIn sahasrashaH | \EN{13\.164/2}sa.ngrAme vartamAnasya vadha.n chAbhyadhikAd raNe || 13\.164|| \EN{13\.165/1}tasya bAhusahasra.n tu yudhyataH kila bho dvijAH | \EN{13\.165/2}yogAd yogIshvarasyeva prAdurbhavati mAyayA || 13\.165|| \EN{13\.166/1}teneyaM pR^ithivI sarvA saptadvIpA sapattanA | \EN{13\.166/2}sasamudrA sanagarA ugreNa vidhinA jitA || 13\.166|| \EN{13\.167/1}tena saptasu dvIpeShu sapta yaj~nashatAni cha | \EN{13\.167/2}prAptAni vidhinA rAj~nA shrUyante munisattamAH || 13\.167|| \EN{13\.168/1}sarve yaj~nA munishreShThAH sahasrashatadakShiNAH | \EN{13\.168/2}sarve kA~nchanayUpAshcha sarve kA~nchanavedayaH || 13\.168|| \EN{13\.169/1}sarve devairmunishreShThA vimAnasthairala.nkR^itaiH | \EN{13\.169/2}gandharvairapsarobhishcha nityamevopashobhitAH || 13\.169|| \EN{13\.170/1}yasya yaj~ne jagau gAthA.n gandharvo nAradastathA | \EN{13\.170/2}varIdAsAtmajo vidvAn mahimnA tasya vismitaH || 13\.170|| \EN{13\.171/1}nArada uvAcha | na nUna.n kArtavIryasya gati.n yAsyanti pArthivAH | \EN{13\.171/2}yaj~nairdAnaistapobhishcha vikrameNa shrutena cha || 13\.171|| \EN{13\.172/1}sa hi saptasu dvIpeShu charmI khaDgI sharAsanI | \EN{13\.172/2}rathI dvIpAn anucharan yogI sa.ndR^ishyate nR^ibhiH || 13\.172|| \EN{13\.173/1}anaShTadravyatA chaiva na shoko na cha vibhramaH | \EN{13\.173/2}prabhAveNa mahArAj~naH prajA dharmeNa rakShataH || 13\.173|| \EN{13\.174/1}sa sarvaratnabhAk samrAT chakravartI babhUva ha | \EN{13\.174/2}sa eva pashupAlo.abhUt kShetrapAlaH sa eva cha || 13\.174|| \EN{13\.175/1}saiva vR^iShTyA parjanyo yogitvAd arjuno.abhavat | \EN{13\.175/2}sa vai bAhusahasreNa jyAghAtakaThinatvachA || 13\.175|| \EN{13\.176/1}bhAti rashmisahasreNa sharadIva cha bhAskaraH | \EN{13\.176/2}sa hi nAgAn manuShyeShu mAhiShmatyAM mahAdyutiH || 13\.176|| \EN{13\.177/1}karkoTakasutA~n jitvA puryA.n tasyA.n nyaveshayat | \EN{13\.177/2}sa vai vega.n samudrasya prAvR^iTkAle.ambujekShaNaH || 13\.177|| \EN{13\.178/1}krIDann iva bhujodbhinnaM pratisrotashchakAra ha | \EN{13\.178/2}luNThitA krIDatA tena nadI tadgrAmamAlinI || 13\.178|| \EN{13\.179/1}chaladUrmisahasreNa sha~NkitAbhyeti narmadA | \EN{13\.179/2}tasya bAhusahasreNa kShipyamANe mahodadhau || 13\.179|| \EN{13\.180/1}bhayAn nilInA nishcheShThAH pAtAlasthA mahIsurAH | \EN{13\.180/2}chUrNIkR^itamahAvIchi.n chalanmInamahAtimim || 13\.180|| \EN{13\.181/1}mArutAviddhaphenaughamAvartakShobhasa.nkulam | \EN{13\.181/2}prAvartayat tadA rAjA sahasreNa cha bAhunA || 13\.181|| \EN{13\.182/1}devAsurasamAkShiptaH kShIrodamiva mandaraH | \EN{13\.182/2}mandarakShobhachakitA amR^itotpAdasha~NkitAH || 13\.182|| \EN{13\.183/1}sahasotpatitA bhItA bhIma.n dR^iShTvA nR^ipottamam | \EN{13\.183/2}natA nishchalamUrdhAno babhUvuste mahoragAH || 13\.183|| \EN{13\.184/1}sAyAhne kadalIkhaNDAH kampitA iva vAyunA | \EN{13\.184/2}sa vai baddhvA dhanurjyAbhirutsiktaM pa~nchabhiH sharaiH || 13\.184|| \EN{13\.185/1}la~NkeshaM mohayitvA tu sabala.n rAvaNaM balAt | \EN{13\.185/2}nirjitya vashamAnIya mAhiShmatyAM babandha tam || 13\.185|| \EN{13\.186/1}shrutvA tu baddhaM paulastya.n rAvaNa.n tvarjunena cha | \EN{13\.186/2}tato gatvA pulastyastamarjuna.n dadR^ishe svayam || 13\.186|| \EN{13\.187/1}mumocha rakShaH paulastyaM pulastyenAbhiyAchitaH | \EN{13\.187/2}yasya bAhusahasrasya babhUva jyAtalasvanaH || 13\.187|| \EN{13\.188/1}yugAnte toyadasyeva sphuTato hyashaneriva | \EN{13\.188/2}aho bata mR^idhe vIryaM bhArgavasya yad achChinat || 13\.188|| \EN{13\.189/1}rAj~no bAhusahasrasya haima.n tAlavana.n yathA | \EN{13\.189/2}tR^iShitena kadAchit sa bhikShitashchitrabhAnunA || 13\.189|| \EN{13\.190/1}sa bhikShAmadadAd vIraH sapta dvIpAn vibhAvasoH | \EN{13\.190/2}purANi grAmaghoShA.nshcha viShayA.nshchaiva sarvashaH || 13\.190|| \EN{13\.191/1}jajvAla tasya sarvANi chitrabhAnurdidhR^ikShayA | \EN{13\.191/2}sa tasya puruShendrasya prabhAveNa mahAtmanaH || 13\.191|| \EN{13\.192/1}dadAha kArtavIryasya shailA.nshchaiSha vanAni cha | \EN{13\.192/2}sa shUnyamAshrama.n ramya.n varuNasyAtmajasya vai || 13\.192|| \EN{13\.193/1}dadAha balavadbhItashchitrabhAnuH sa haihayaH | \EN{13\.193/2}ya.n lebhe varuNaH putraM purA bhAsvantamuttamam || 13\.193|| \EN{13\.194/1}vasiShTha.n nAma sa muniH khyAta Apava ityuta | \EN{13\.194/2}yatrApavastu ta.n krodhAchChaptavAn arjuna.n vibhuH || 13\.194|| \EN{13\.195/1}yasmAn na varjitamida.n vana.n te mama haihaya | \EN{13\.195/2}tasmAt te duShkara.n karma kR^itamanyo haniShyati || 13\.195|| \EN{13\.196/1}rAmo nAma mahAbAhurjAmadagnyaH pratApavAn | \EN{13\.196/2}ChittvA bAhusahasra.n te pramathya tarasA balI || 13\.196|| \EN{13\.197/1}tapasvI brAhmaNastvA.n tu haniShyati sa bhArgavaH | \EN{13\.197/2}anaShTadravyatA yasya babhUvAmitrakarShiNaH || 13\.197|| \EN{13\.198/1}pratApena narendrasya prajA dharmeNa rakShataH | \EN{13\.198/2}prAptastato.asya mR^ityurvai tasya shApAn mahAmuneH || 13\.198|| \EN{13\.199/1}varastathaiva bho viprAH svayameva vR^itaH purA | \EN{13\.199/2}tasya putrashata.n tvAsIt pa~ncha sheShA mahAtmanaH || 13\.199|| \EN{13\.200/1}kR^itAstrA balinaH shUrA dharmAtmAno yashasvinaH | \EN{13\.200/2}shUrasenashcha shUrashcha vR^iShaNo madhupadhvajaH || 13\.200|| \EN{13\.201/1}jayadhvajashcha nAmnAsId Avantyo nR^ipatirmahAn | \EN{13\.201/2}kArtavIryasya tanayA vIryavanto mahAbalAH || 13\.201|| \EN{13\.202/1}jayadhvajasya putrastu tAlaja~Ngho mahAbalaH | \EN{13\.202/2}tasya putrashata.n khyAtAstAlaja~NghA iti smR^itAH || 13\.202|| \EN{13\.203/1}teShA.n kule munishreShThA haihayAnAM mahAtmanAm | \EN{13\.203/2}vItihotrAH sujAtAshcha bhojAshchAvantayaH smR^itAH || 13\.203|| \EN{13\.204/1}tauNDikerAshcha vikhyAtAstAlaja~NghAstathaiva cha | \EN{13\.204/2}bharatAshcha sujAtAshcha bahutvAn nAnukIrtitAH || 13\.204|| \EN{13\.205/1}vR^iShaprabhR^itayo viprA yAdavAH puNyakarmiNaH | \EN{13\.205/2}vR^iSho va.nshadharastatra tasya putro.abhavan madhuH || 13\.205|| \EN{13\.206/1}madhoH putrashata.n tvAsId vR^iShaNastasya va.nshakR^it | \EN{13\.206/2}vR^iShaNAd vR^iShNayaH sarve madhostu mAdhavAH smR^itAH || 13\.206|| \EN{13\.207/1}yAdavA yadunAmnA te niruchyante cha haihayAH | \EN{13\.207/2}na tasya vittanAshaH syAn naShTaM prati labhechcha saH || 13\.207|| \EN{13\.208/1}kArtavIryasya yo janma kathayed iha nityashaH | \EN{13\.208/2}ete yayAtiputrANAM pa~ncha va.nshA dvijottamAH || 13\.208|| \EN{13\.209/1}kIrtitA lokavIrANA.n ye lokAn dhArayanti vai | \EN{13\.209/2}bhUtAnIva munishreShThAH pa~ncha sthAvaraja~NgamAn || 13\.209|| \EN{13\.210/1}shrutvA pa~ncha visargA.nstu rAjA dharmArthakovidaH | \EN{13\.210/2}vashI bhavati pa~nchAnAmAtmajAnA.n tatheshvaraH || 13\.210|| \EN{13\.211/1}labhet pa~ncha varA.nshchaiva durlabhAn iha laukikAn | \EN{13\.211/2}AyuH kIrti.n tathA putrAn aishvaryaM bhUtimeva cha || 13\.211|| \EN{13\.212/1}dhAraNAchChravaNAchchaiva pa~nchavargasya bho dvijAH | \EN{13\.212/2}kroShTorva.nshaM munishreShThAH shR^iNudhva.n gadato mama || 13\.212|| \EN{13\.213/1}yadorva.nshadharasyAtha yajvinaH puNyakarmiNaH | \EN{13\.213/2}kroShTorva.nsha.n hi shrutvaiva sarvapApaiH pramuchyate | \EN{13\.213/3}yasyAnvavAyajo viShNurharirvR^iShNikulodvahaH || 13\.213|| \EN{14\.1/1}lomaharShaNa uvAcha | gAndhArI chaiva mAdrI cha kroShTorbhArye babhUvatuH | \EN{14\.1/2}gAndhArI janayAmAsa anamitraM mahAbalam || 14\.1|| \EN{14\.2/1}mAdrI yudhAjitaM putra.n tato.anya.n devamIDhuSham | \EN{14\.2/2}teShA.n va.nshastridhA bhUto vR^iShNInA.n kulavardhanaH || 14\.2|| \EN{14\.3/1}mAdryAH putrau tu jaj~nAte shrutau vR^iShNyandhakAvubhau | \EN{14\.3/2}jaj~nAte tanayau vR^iShNeH shvaphalkashchitrakastathA || 14\.3|| \EN{14\.4/1}shvaphalkastu munishreShThA dharmAtmA yatra vartate | \EN{14\.4/2}nAsti vyAdhibhaya.n tatra nAvarShastapameva cha || 14\.4|| \EN{14\.5/1}kadAchit kAshirAjasya viShaye munisattamAH | \EN{14\.5/2}trINi varShANi pUrNAni nAvarShat pAkashAsanaH || 14\.5|| \EN{14\.6/1}sa tatra chAnayAmAsa shvaphalkaM paramArchitam | \EN{14\.6/2}shvaphalkaparivartena vavarSha harivAhanaH || 14\.6|| \EN{14\.7/1}shvaphalkaH kAshirAjasya sutAM bhAryAmavindata | \EN{14\.7/2}gAndinI.n nAma gA.n sA cha dadau viprAya nityashaH || 14\.7|| \EN{14\.8/1}dAtA yajvA cha vIrashcha shrutavAn atithipriyaH | \EN{14\.8/2}akrUraH suShuve tasmAchChvaphalkAd bhUridakShiNaH || 14\.8|| \EN{14\.9/1}upamadgustathA madgurmedurashchArimejayaH | \EN{14\.9/2}avikShitastathAkShepaH shatrughnashchArimardanaH || 14\.9|| \EN{14\.10/1}dharmadhR^ig yatidharmA cha dharmokShAndhakarustathA | \EN{14\.10/2}AvAhaprativAhau cha sundarI cha varA~NganA || 14\.10|| \EN{14\.11/1}akrUreNograsenAyA.n sugAtryA.n dvijasattamAH | \EN{14\.11/2}prasenashchopadevashcha jaj~nAte devavarchasau || 14\.11|| \EN{14\.12/1}chitrakasyAbhavan putrAH pR^ithurvipR^ithureva cha | \EN{14\.12/2}ashvagrIvo.ashvabAhushcha svapArshvakagaveShaNau || 14\.12|| \EN{14\.13/1}ariShTanemirashvashcha sudharmA dharmabhR^it tathA | \EN{14\.13/2}subAhurbahubAhushcha shraviShThAshravaNe striyau || 14\.13|| \EN{14\.14/1}asiknyA.n janayAmAsa shUra.n vai devamIDhuSham | \EN{14\.14/2}mahiShyA.n jaj~nire shUrA bhojyAyAM puruShA dasha || 14\.14|| \EN{14\.15/1}vasudevo mahAbAhuH pUrvamAnakadundubhiH | \EN{14\.15/2}jaj~ne yasya prasUtasya dundubhyaH prANadan divi || 14\.15|| \EN{14\.16/1}AnakAnA.n cha sa.nhrAdaH sumahAn abhavad divi | \EN{14\.16/2}papAta puShpavarShashcha shUrasya janane mahAn || 14\.16|| \EN{14\.17/1}manuShyaloke kR^itsne.api rUpe nAsti samo bhuvi | \EN{14\.17/2}yasyAsIt puruShAgryasya kAntishchandramaso yathA || 14\.17|| \EN{14\.18/1}devabhAgastato jaj~ne tathA devashravAH punaH | \EN{14\.18/2}anAdhR^iShTiH kanavako vatsavAn atha gR^i~njamaH || 14\.18|| \EN{14\.19/1}shyAmaH shamIko gaNDUShaH pa~ncha chAsya varA~NganAH | \EN{14\.19/2}pR^ithukIrtiH pR^ithA chaiva shrutadevA shrutashravA || 14\.19|| \EN{14\.20/1}rAjAdhidevI cha tathA pa~nchaitA vIramAtaraH | \EN{14\.20/2}shrutashravAyA.n chaidyastu shishupAlo.abhavan nR^ipaH || 14\.20|| \EN{14\.21/1}hiraNyakashipuryo.asau daityarAjo.abhavat purA | \EN{14\.21/2}pR^ithukIrtyA.n tu sa.njaj~ne tanayo vR^iddhasharmaNaH || 14\.21|| \EN{14\.22/1}karUShAdhipatirvIro dantavakro mahAbalaH | \EN{14\.22/2}pR^ithA.n duhitara.n chakre kuntistAM pANDurAvahat || 14\.22|| \EN{14\.23/1}yasyA.n sa dharmavid rAjA dharmo jaj~ne yudhiShThiraH | \EN{14\.23/2}bhImasenastathA vAtAd indrAchchaiva dhana.njayaH || 14\.23|| \EN{14\.24/1}loke pratiratho vIraH shakratulyaparAkramaH | \EN{14\.24/2}anamitrAchChanirjaj~ne kaniShThAd vR^iShNinandanAt || 14\.24|| \EN{14\.25/1}shaineyaH satyakastasmAd yuyudhAnashcha sAtyakiH | \EN{14\.25/2}uddhavo devabhAgasya mahAbhAgaH suto.abhavat || 14\.25|| \EN{14\.26/1}paNDitAnAM paraM prAhurdevashravasamuttamam | \EN{14\.26/2}ashmakyaM prAptavAn putramanAdhR^iShTiryashasvinam || 14\.26|| \EN{14\.27/1}nivR^ittashatru.n shatrughna.n shrutadevA tvajAyata | \EN{14\.27/2}shrutadevAtmajAste tu naiShAdiryaH parishrutaH || 14\.27|| \EN{14\.28/1}ekalavyo munishreShThA niShAdaiH parivardhitaH | \EN{14\.28/2}vatsavate tvaputrAya vasudevaH pratApavAn | \EN{14\.28/3}adbhirdadau suta.n vIra.n shauriH kaushikamaurasam || 14\.28|| \EN{14\.29/1}gaNDUShAya hyaputrAya viShvakseno dadau sutAn | \EN{14\.29/2}chArudeShNa.n sudeShNa.n cha pa~nchAla.n kR^italakShaNam || 14\.29|| \EN{14\.30/1}asa.ngrAmeNa yo vIro nAvartata kadAchana | \EN{14\.30/2}raukmiNeyo mahAbAhuH kanIyAn dvijasattamAH || 14\.30|| \EN{14\.31/1}vAyasAnA.n sahasrANi ya.n yAntaM pR^iShThato.anvayuH | \EN{14\.31/2}chArUn adyopabhokShyAmashchArudeShNahatAn iti || 14\.31|| \EN{14\.32/1}tantrijastantripAlashcha sutau kanavakasya tau | \EN{14\.32/2}vIrushchAshvahanushchaiva vIrau tAvatha gR^i~njimau || 14\.32|| \EN{14\.33/1}shyAmaputraH shamIkastu shamIko rAjyamAvahat | \EN{14\.33/2}jugupsamAno bhojatvAd rAjasUyamavApa saH || 14\.33|| \EN{14\.34/1}ajAtashatruH shatrUNA.n jaj~ne tasya vinAshanaH | \EN{14\.34/2}vasudevasutAn vIrAn kIrtayiShyAmyataH param || 14\.34|| \EN{14\.35/1}vR^iShNestrividhameva.n tu bahushAkhaM mahaujasam | \EN{14\.35/2}dhArayan vipula.n va.nsha.n nAnarthairiha yujyate || 14\.35|| \EN{14\.36/1}yAH patnyo vasudevasya chaturdasha varA~NganAH | \EN{14\.36/2}pauravI rohiNI nAma madirAditathAvarA || 14\.36|| \EN{14\.37/1}vaishAkhI cha tathA bhadrA sunAmnI chaiva pa~nchamI | \EN{14\.37/2}sahadevA shAntidevA shrIdevI devarakShitA || 14\.37|| \EN{14\.38/1}vR^ikadevyupadevI cha devakI chaiva saptamI | \EN{14\.38/2}sutanurvaDavA chaiva dve ete parichArike || 14\.38|| \EN{14\.39/1}pauravI rohiNI nAma bAhlikasyAtmajAbhavat | \EN{14\.39/2}jyeShThA patnI munishreShThA dayitAnakadundubheH || 14\.39|| \EN{14\.40/1}lebhe jyeShTha.n suta.n rAma.n sharaNya.n shaThameva cha | \EN{14\.40/2}durdama.n damana.n shubhraM piNDArakamushInaram || 14\.40|| \EN{14\.41/1}chitrA nAma kumArI cha rohiNItanayA nava | \EN{14\.41/2}chitrA subhadreti punarvikhyAtA munisattamAH || 14\.41|| \EN{14\.42/1}vasudevAchcha devakyA.n jaj~ne shaurirmahAyashAH | \EN{14\.42/2}rAmAchcha nishaTho jaj~ne revatyA.n dayitaH sutaH || 14\.42|| \EN{14\.43/1}subhadrAyA.n rathI pArthAd abhimanyurajAyata | \EN{14\.43/2}akrUrAt kAshikanyAyA.n satyaketurajAyata || 14\.43|| \EN{14\.44/1}vasudevasya bhAryAsu mahAbhAgAsu saptasu | \EN{14\.44/2}ye putrA jaj~nire shUrAH samastA.nstAn nibodhata || 14\.44|| \EN{14\.45/1}bhojashcha vijayashchaiva shAntidevAsutAvubhau | \EN{14\.45/2}vR^ikadevaH sunAmAyA.n gadashchAstA.n sutAvubhau || 14\.45|| \EN{14\.46/1}agAvahaM mahAtmAna.n vR^ikadevI vyajAyata | \EN{14\.46/2}kanyA trigartarAjasya bhAryA vai shishirAyaNeH || 14\.46|| \EN{14\.47/1}jij~nAsAM pauruShe chakre na chaskande cha pauruSham | \EN{14\.47/2}kR^iShNAyasasamaprakhyo varShe dvAdashame tathA || 14\.47|| \EN{14\.48/1}mithyAbhishasto gArgyastu manyunAtisamIritaH | \EN{14\.48/2}ghoShakanyAmupAdAya maithunAyopachakrame || 14\.48|| \EN{14\.49/1}gopAlI chApsarAstasya gopastrIveShadhAriNI | \EN{14\.49/2}dhArayAmAsa gArgyasya garbha.n durdharamachyutam || 14\.49|| \EN{14\.50/1}mAnuShyA.n gargabhAryAyA.n niyogAchChUlapANinaH | \EN{14\.50/2}sa kAlayavano nAma jaj~ne rAjA mahAbalaH || 14\.50|| \EN{14\.51/1}vR^ittapUrvArdhakAyastu si.nhasa.nhanano yuvA | \EN{14\.51/2}aputrasya sa rAj~nastu vavR^idhe.antaHpure shishuH || 14\.51|| \EN{14\.52/1}yavanasya munishreShThAH sa kAlayavano.abhavat | \EN{14\.52/2}AyudhyamAno nR^ipatiH paryapR^ichChad dvijottamam || 14\.52|| \EN{14\.53/1}vR^iShNyandhakakula.n tasya nArado.akathayad vibhuH | \EN{14\.53/2}akShauhiNyA tu sainyasya mathurAmabhyayAt tadA || 14\.53|| \EN{14\.54/1}dUta.n sampreShayAmAsa vR^iShNyandhakaniveshanam | \EN{14\.54/2}tato vR^iShNyandhakAH kR^iShNaM puraskR^itya mahAmatim || 14\.54|| \EN{14\.55/1}sametA mantrayAmAsuryavanasya bhayAt tadA | \EN{14\.55/2}kR^itvA vinishchaya.n sarve palAyanamarochayan || 14\.55|| \EN{14\.56/1}vihAya mathurA.n ramyAM mAnayantaH pinAkinam | \EN{14\.56/2}kushasthalI.n dvAravatI.n niveshayitumIpsavaH || 14\.56|| \EN{14\.59/1}iti kR^iShNasya janmeda.n yaH shuchirniyatendriyaH | \EN{14\.59/2}parvasu shrAvayed vidvAn anR^iNaH sa sukhI bhavet || 14\.59|| \EN{15\.1/1}lomaharShaNa uvAcha | kroShTorathAbhavat putro vR^ijinIvAn mahAyashAH | \EN{15\.1/2}vArjinIvatamichChanti svAhi.n svAhAkR^itA.n varam || 15\.1|| \EN{15\.2/1}svAhiputro.abhavad rAjA uShadgurvadatA.n varaH | \EN{15\.2/2}mahAkratubhirIje yo vividhairbhUridakShiNaiH || 15\.2|| \EN{15\.3/1}tataH prasUtimichChan vai uShadguH so.agryamAtmajam | \EN{15\.3/2}jaj~ne chitrarathastasya putraH karmabhiranvitaH || 15\.3|| \EN{15\.4/1}AsIchchaitrarathirvIro yajvA vipuladakShiNaH | \EN{15\.4/2}shashabinduH para.n vR^itta.n rAjarShINAmanuShThitaH || 15\.4|| \EN{15\.5/1}pR^ithushravAH pR^ithuyashA rAjAsIchChAshibindavaH | \EN{15\.5/2}sha.nsanti cha purANaj~nAH pArthashravasamantaram || 15\.5|| \EN{15\.6/1}antarasya suyaj~nastu suyaj~natanayo.abhavat | \EN{15\.6/2}uShato yaj~namakhila.n svadharme cha kR^itAdaraH || 15\.6|| \EN{15\.7/1}shineyurabhavat putra uShataH shatrutApanaH | \EN{15\.7/2}marutastasya tanayo rAjarShirabhavan nR^ipaH || 15\.7|| \EN{15\.8/1}maruto.alabhata jyeShTha.n suta.n kambalabarhiSham | \EN{15\.8/2}chachAra vipula.n dharmamamarShAt pratyabhAg api || 15\.8|| \EN{15\.9/1}sa satprasUtimichChan vai suta.n kambalabarhiShaH | \EN{15\.9/2}babhUva rukmakavachaH shataprasavataH sutaH || 15\.9|| \EN{15\.10/1}nihatya rukmakavachaH shata.n kavachinA.n raNe | \EN{15\.10/2}dhanvinA.n nishitairbANairavApa shriyamuttamAm || 15\.10|| \EN{15\.11/1}jaj~ne cha rukmakavachAt parajit paravIrahA | \EN{15\.11/2}jaj~nire pa~ncha putrAstu mahAvIryAH parAjitAH || 15\.11|| \EN{15\.12/1}rukmeShuH pR^ithurukmashcha jyAmaghaH pAlito hariH | \EN{15\.12/2}pAlita.n cha hari.n chaiva videhebhyaH pitA dadau || 15\.12|| \EN{15\.13/1}rukmeShurabhavad rAjA pR^ithurukmasya sa.nshrayAt | \EN{15\.13/2}tAbhyAM pravrAjito rAjA jyAmagho.avasad Ashrame || 15\.13|| \EN{15\.14/1}prashAntashcha tadA rAjA brAhmaNaishchAvabodhitaH | \EN{15\.14/2}jagAma dhanurAdAya deshamanya.n dhvajI rathI || 15\.14|| \EN{15\.15/1}narmadAkUlamekAkImekalAM mR^ittikAvatIm | \EN{15\.15/2}R^ikShavanta.n giri.n jitvA shuktimatyAmuvAsa saH || 15\.15|| \EN{15\.16/1}jyAmaghasyAbhavad bhAryA shaibyA balavatI satI | \EN{15\.16/2}aputro.api sa rAjA vai nAnyAM bhAryAmavindata || 15\.16|| \EN{15\.17/1}tasyAsId vijayo yuddhe tatra kanyAmavApa saH | \EN{15\.17/2}bhAryAmuvAcha sa.ntrastaH snuSheti sa janeshvaraH || 15\.17|| \EN{15\.18/1}etachChrutvAbravId devI kasya deva snuSheti vai | \EN{15\.18/2}abravIt tad upashrutya jyAmagho rAjasattamaH || 15\.18|| \EN{15\.19/1}rAjovAcha | yaste janiShyate putrastasya bhAryopapAditA || 15\.19|| \EN{15\.20/1}lomaharShaNa uvAcha | ugreNa tapasA tasyAH kanyAyAH sA vyajAyata | \EN{15\.20/2}putra.n vidarbha.n subhAgA shaibyA pariNatA satI || 15\.20|| \EN{15\.21/1}rAjaputryA.n tu vidvA.nsau snuShAyA.n krathakaishikau | \EN{15\.21/2}pashchAd vidarbho.ajanayachChUrau raNavishAradau || 15\.21|| \EN{15\.22/1}bhImo vidarbhasya sutaH kuntistasyAtmajo.abhavat | \EN{15\.22/2}kunterdhR^iShTaH suto jaj~ne raNadhR^iShTaH pratApavAn || 15\.22|| \EN{15\.23/1}dhR^iShTasya jaj~nire shUrAstrayaH paramadhArmikAH | \EN{15\.23/2}Avantashcha dashArhashcha balI viShaharashcha saH || 15\.23|| \EN{15\.24/1}dashArhasya suto vyomA vyomno jImUta uchyate | \EN{15\.24/2}jImUtaputro vikR^itistasya bhImarathaH smR^itaH || 15\.24|| \EN{15\.25/1}atha bhImarathasyAsIt putro navarathastathA | \EN{15\.25/2}tasya chAsId dasharathaH shakunistasya chAtmajaH || 15\.25|| \EN{15\.26/1}tasmAt karambhaH kArambhirdevarAto.abhavan nR^ipaH | \EN{15\.26/2}devakShatro.abhavat tasya vR^iddhakShatro mahAyashAH || 15\.26|| \EN{15\.27/1}devagarbhasamo jaj~ne devakShatrasya nandanaH | \EN{15\.27/2}madhUnA.n va.nshakR^id rAjA madhurmadhuravAg api || 15\.27|| \EN{15\.28/1}madhorjaj~ne.atha vaidarbhyAM purudvAn puruShottamaH | \EN{15\.28/2}aikShvAkI chAbhavad bhAryA madhostasyA.n vyajAyata || 15\.28|| \EN{15\.29/1}satvAn sarvaguNopetaH sAtvatA kIrtivardhanaH | \EN{15\.29/2}imA.n visR^iShTi.n vij~nAya jyAmaghasya mahAtmanaH | \EN{15\.29/3}yujyate paramaprItyA prajAvA.nshcha bhavet sadA || 15\.29|| \EN{15\.30/1}lomaharShaNa uvAcha | satvataH sattvasampannAn kaushalyA suShuve sutAn | \EN{15\.30/2}bhAginaM bhajamAna.n cha divya.n devAvR^idha.n nR^ipam || 15\.30|| \EN{15\.31/1}andhaka.n cha mahAbAhu.n vR^iShNi.n cha yadunandanam | \EN{15\.31/2}teShA.n visargAshchatvAro vistareNeha kIrtitAH || 15\.31|| \EN{15\.32/1}bhajamAnasya sR^i~njayyau bAhyakAthopabAhyakA | \EN{15\.32/2}AstAM bhArye tayostasmAjjaj~nire bahavaH sutAH || 15\.32|| \EN{15\.33/1}krimishcha kramaNashchaiva dhR^iShTaH shUraH pura.njayaH | \EN{15\.33/2}ete bAhyakasR^i~njayyAM bhajamAnAd vijaj~nire || 15\.33|| \EN{15\.34/1}AyutAjit sahasrAjichChatAjit tvatha dAsakaH | \EN{15\.34/2}upabAhyakasR^i~njayyAM bhajamAnAd vijaj~nire || 15\.34|| \EN{15\.35/1}yajvA devAvR^idho rAjA chachAra vipula.n tapaH | \EN{15\.35/2}putraH sarvaguNopeto mama syAd iti nishchitaH || 15\.35|| \EN{15\.36/1}sa.nyujyamAnastapasA parNAshAyA jala.n spR^ishan | \EN{15\.36/2}sadopaspR^ishatastasya chakAra priyamApagA || 15\.36|| \EN{15\.37/1}chintayAbhiparItA sA na jagAmaiva nishchayam | \EN{15\.37/2}kalyANatvAn narapatestasya sA nimnagottamA || 15\.37|| \EN{15\.38/1}nAdhyagachChat tu tA.n nArI.n yasyAmeva.nvidhaH sutaH | \EN{15\.38/2}bhavet tasmAt svaya.n gatvA bhavAmyasya sahAnugA || 15\.38|| \EN{15\.39/1}atha bhUtvA kumArI sA bibhratI parama.n vapuH | \EN{15\.39/2}varayAmAsa nR^ipati.n tAmiyeSha cha sa prabhuH || 15\.39|| \EN{15\.40/1}tasyAmAdhatta garbha.n sa tejasvinamudAradhIH | \EN{15\.40/2}atha sA dashame mAsi suShuve saritA.n varA || 15\.40|| \EN{15\.41/1}putra.n sarvaguNopetaM babhru.n devAvR^idha.n dvijAH | \EN{15\.41/2}atra va.nshe purANaj~nA gAyantIti parishrutam || 15\.41|| \EN{15\.42/1}guNAn devAvR^idhasyApi kIrtayanto mahAtmanaH | \EN{15\.42/2}yathaivAgre tathA dUrAt pashyAmastAvad antikAt || 15\.42|| \EN{15\.43/1}babhruH shreShTho manuShyANA.n devairdevAvR^idhaH samaH | \EN{15\.43/2}ShaShTishcha ShaT cha puruShAH sahasrANi cha sapta cha || 15\.43|| \EN{15\.44/1}ete.amR^itatvaM prAptA vai babhrordevAvR^idhAd api | \EN{15\.44/2}yajvA dAnapatirdhImAn brahmaNyaH sudR^iDhAyudhaH || 15\.44|| \EN{15\.45/1}tasyAnvavAyaH sumahAn bhojA ye sArtikAvatAH | \EN{15\.45/2}andhakAt kAshyaduhitA chaturo.alabhatAtmajAn || 15\.45|| \EN{15\.46/1}kukuraM bhajamAna.n cha sasakaM balabarhiSham | \EN{15\.46/2}kukurasya suto vR^iShTirvR^iShTestu tanayastathA || 15\.46|| \EN{15\.47/1}kapotaromA tasyAtha tiliristanayo.abhavat | \EN{15\.47/2}jaj~ne punarvasustasmAd abhijichcha punarvasoH || 15\.47|| \EN{15\.48/1}tathA vai putramithunaM babhUvAbhijitaH kila | \EN{15\.48/2}AhukaH shrAhukashchaiva khyAtau khyAtimatA.n varau || 15\.48|| \EN{15\.49/1}imA.n chodAharantyatra gAthAM prati tamAhukam | \EN{15\.49/2}shvetena parivAreNa kishorapratimo mahAn || 15\.49|| \EN{15\.50/1}ashItivarmaNA yukta AhukaH prathama.n vrajet | \EN{15\.50/2}nAputravAn nAshatado nAsahasrashatAyuShaH || 15\.50|| \EN{15\.51/1}nAshuddhakarmA nAyajvA yo bhojamabhito vrajet | \EN{15\.51/2}pUrvasyA.n dishi nAgAnAM bhojasya prayayuH kila || 15\.51|| \EN{15\.52/1}somAt sa~NgAnukarShANA.n dhvajinA.n savarUthinAm | \EN{15\.52/2}rathAnAM meghaghoShANA.n sahasrANi dashaiva tu || 15\.52|| \EN{15\.53/1}raupyakA~nchanakakShANA.n sahasrANyekavi.nshatiH | \EN{15\.53/2}tAvatyeva sahasrANi uttarasyA.n tathA dishi || 15\.53|| \EN{15\.54/1}AbhUmipAlA bhojAstu santi jyAki~NkiNIkinaH | \EN{15\.54/2}AhuH ki.n chApyavantibhyaH svasAra.n dadurandhakAH || 15\.54|| \EN{15\.55/1}Ahukasya tu kAshyAyA.n dvau putrau sambabhUvatuH | \EN{15\.55/2}devakashchograsenashcha devagarbhasamAvubhau || 15\.55|| \EN{15\.56/1}devakasyAbhavan putrAshchatvArastridashopamAH | \EN{15\.56/2}devavAn upadevashcha sa.ndevo devarakShitaH || 15\.56|| \EN{15\.57/1}kumAryaH sapta chAsyAtha vasudevAya tA dadau | \EN{15\.57/2}devakI shAntidevA cha sudevA devarakShitA || 15\.57|| \EN{15\.58/1}vR^ikadevyupadevI cha sunAmnI chaiva saptamI | \EN{15\.58/2}navograsenasya sutAsteShA.n ka.nsastu pUrvajaH || 15\.58|| \EN{15\.59/1}nyagrodhashcha sunAmA cha tathA ka~NkaH subhUShaNaH | \EN{15\.59/2}rAShTrapAlo.atha sutanuranAvR^iShTistu puShTimAn || 15\.59|| \EN{15\.60/1}teShA.n svasAraH pa~nchAsan ka.nsA ka.nsavatI tathA | \EN{15\.60/2}sutanU rAShTrapAlI cha ka~NkA chaiva varA~NganA || 15\.60|| \EN{15\.61/1}ugrasenaH sahApatyo vyAkhyAtaH kukurodbhavaH | \EN{15\.61/2}kukurANAmima.n va.nsha.n dhArayann amitaujasAm || 15\.61|| \EN{15\.62/1}Atmano vipula.n va.nshaM prajAvAn ApnuyAn naraH || 15\.62|| \EN{16\.1/1}lomaharShaNa uvAcha | bhajamAnasya putro.atha rathamukhyo vidUrathaH | \EN{16\.1/2}rAjAdhidevaH shUrastu vidUrathasuto.abhavat || 16\.1|| \EN{16\.2/1}rAjAdhidevasya sutA jaj~nire vIryavattarAH | \EN{16\.2/2}dattAtidattau balinau shoNAshvaH shvetavAhanaH || 16\.2|| \EN{16\.3/1}shamI cha daNDasharmA cha dantashatrushcha shatrujit | \EN{16\.3/2}shravaNA cha shraviShThA cha svasArau sambabhUvatuH || 16\.3|| \EN{16\.4/1}shamiputraH pratikShatraH pratikShatrasya chAtmajaH | \EN{16\.4/2}svayambhojaH svayambhojAd bhadikaH sambabhUva ha || 16\.4|| \EN{16\.5/1}tasya putrA babhUvurhi sarve bhImaparAkramAH | \EN{16\.5/2}kR^itavarmAgrajasteShA.n shatadhanvA tu madhyamaH || 16\.5|| \EN{16\.6/1}devAntashcha narAntashcha bhiShagvaitaraNashcha yaH | \EN{16\.6/2}sudAntashchAtidAntashcha nikAshyaH kAmadambhakaH || 16\.6|| \EN{16\.7/1}devAntasyAbhavat putro vidvAn kambalabarhiShaH | \EN{16\.7/2}asamaujAH sutastasya nAsamaujAshcha tAvubhau || 16\.7|| \EN{16\.8/1}ajAtaputrAya sutAn pradadAvasamaujase | \EN{16\.8/2}suda.nShTrashcha suchArushcha kR^iShNa ityandhakAH smR^itAH || 16\.8|| \EN{16\.9/1}gAndhArI chaiva mAdrI cha kroShTubhArye babhUvatuH | \EN{16\.9/2}gAndhArI janayAmAsa anamitraM mahAbalam || 16\.9|| \EN{16\.10/1}mAdrI yudhAjitaM putra.n tato vai devamIdhuSham | \EN{16\.10/2}anamitramamitrANA.n jetAramaparAjitam || 16\.10|| \EN{16\.11/1}anamitrasuto nighno nighnato dvau babhUvatuH | \EN{16\.11/2}prasenashchAtha satrAjichChatrusenAjitAvubhau || 16\.11|| \EN{16\.12/1}praseno dvAravatyA.n tu nivasan yo mahAmaNim | \EN{16\.12/2}divya.n syamantaka.n nAma sa sUryAd upalabdhavAn || 16\.12|| \EN{16\.13/1}tasya satrAjitaH sUryaH sakhA prANasamo.abhavat | \EN{16\.13/2}sa kadAchin nishApAye rathena rathinA.n varaH || 16\.13|| \EN{16\.14/1}toyakUlamapaH spraShTumupasthAtu.n yayau ravim | \EN{16\.14/2}tasyopatiShThataH sUrya.n vivasvAn agrataH sthitaH || 16\.14|| \EN{16\.15/1}vispaShTamUrtirbhagavA.nstejomaNDalavAn vibhuH | \EN{16\.15/2}atha rAjA vivasvantamuvAcha sthitamagrataH || 16\.15|| \EN{16\.16/1}yathaiva vyomni pashyAmi sadA tvA.n jyotiShAM pate | \EN{16\.16/2}tejomaNDalina.n deva.n tathaiva purataH sthitam || 16\.16|| \EN{16\.17/1}ko visheSho.asti me tvattaH sakhyenopagatasya vai | \EN{16\.17/2}etachChrutvA tu bhagavAn maNiratna.n syamantakam || 16\.17|| \EN{16\.18/1}svakaNThAd avamuchyAtha ekAnte nyastavAn vibhuH | \EN{16\.18/2}tato vigrahavanta.n ta.n dadarsha nR^ipatistadA || 16\.18|| \EN{16\.19/1}prItimAn atha ta.n dR^iShTvA muhUrta.n kR^itavAn kathAm | \EN{16\.19/2}tamabhiprasthitaM bhUyo vivasvanta.n sa satrajit || 16\.19|| \EN{16\.20/1}lokAn bhAsayase sarvAn yena tva.n satataM prabho | \EN{16\.20/2}tad etan maNiratnaM me bhagavan dAtumarhasi || 16\.20|| \EN{16\.21/1}tataH syamantakamaNi.n dattavAn bhAskarastadA | \EN{16\.21/2}sa tamAbadhya nagarIM pravivesha mahIpatiH || 16\.21|| \EN{16\.22/1}ta.n janAH paryadhAvanta sUryo.aya.n gachChatIti ha | \EN{16\.22/2}svAM purI.n sa visiShmAya rAjA tvantaHpura.n tathA || 16\.22|| \EN{16\.23/1}taM prasenajita.n divyaM maNiratna.n syamantakam | \EN{16\.23/2}dadau bhrAtre narapatiH premNA satrAjid uttamam || 16\.23|| \EN{16\.24/1}sa maNiH syandate rukma.n vR^iShNyandhakaniveshane | \EN{16\.24/2}kAlavarShI cha parjanyo na cha vyAdhibhaya.n hyabhUt || 16\.24|| \EN{16\.25/1}lipsA.n chakre prasenasya maNiratne syamantake | \EN{16\.25/2}govindo na cha ta.n lebhe shakto.api na jahAra saH || 16\.25|| \EN{16\.26/1}kadAchin mR^igayA.n yAtaH prasenastena bhUShitaH | \EN{16\.26/2}syamantakakR^ite si.nhAd vadhaM prApa vanecharAt || 16\.26|| \EN{16\.27/1}atha si.nhaM pradhAvantam R^ikSharAjo mahAbalaH | \EN{16\.27/2}nihatya maNiratna.n tad AdAya prAvishad guhAm || 16\.27|| \EN{16\.28/1}tato vR^iShNyandhakAH kR^iShNaM prasenavadhakAraNAt | \EN{16\.28/2}prArthanA.n tAM maNerbaddhvA sarva eva shasha~Nkire || 16\.28|| \EN{16\.29/1}sa sha~NkyamAno dharmAtmA akArI tasya karmaNaH | \EN{16\.29/2}AhariShye maNimiti pratij~nAya vana.n yayau || 16\.29|| \EN{16\.30/1}yatra praseno mR^igayA.n vyacharat tatra chApyatha | \EN{16\.30/2}prasenasya pada.n gR^ihya puruShairAptakAribhiH || 16\.30|| \EN{16\.31/1}R^ikShavanta.n girivara.n vindhya.n cha girimuttamam | \EN{16\.31/2}anveShayan parishrAntaH sa dadarsha mahAmanAH || 16\.31|| \EN{16\.32/1}sAshva.n hataM prasena.n tu nAvindata cha tanmaNim | \EN{16\.32/2}atha si.nhaH prasenasya sharIrasyAvidUrataH || 16\.32|| \EN{16\.33/1}R^ikSheNa nihato dR^iShTaH padairR^ikShastu sUchitaH | \EN{16\.33/2}padaistairanviyAyAtha guhAm R^ikShasya mAdhavaH || 16\.33|| \EN{16\.34/1}sa hi R^ikShabile vANI.n shushrAva pramaderitAm | \EN{16\.34/2}dhAtryA kumAramAdAya suta.n jAmbavato dvijAH || 16\.34|| \EN{16\.35/1}krIDayantyA cha maNinA mA rodIrityatheritAm || 16\.35|| \EN{16\.36/1}dhAtryuvAcha | si.nhaH prasenamavadhIt si.nho jAmbavatA hataH | \EN{16\.36/2}sukumAraka mA rodIstava hyeSha syamantakaH || 16\.36|| \EN{16\.37/1}vyaktitastasya shabdasya tUrNameva bila.n yayau | \EN{16\.37/2}pravishya tatra bhagavA.nstad R^ikShabilama~njasA || 16\.37|| \EN{16\.38/1}sthApayitvA biladvAre yadU.nllA~NgalinA saha | \EN{16\.38/2}shAr~NgadhanvA bilastha.n tu jAmbavanta.n dadarsha saH || 16\.38|| \EN{16\.39/1}yuyudhe vAsudevastu bile jAmbavatA saha | \EN{16\.39/2}bAhubhyAmeva govindo divasAn ekavi.nshatim || 16\.39|| \EN{16\.40/1}praviShTe.atha bile kR^iShNe baladevapuraHsarAH | \EN{16\.40/2}purI.n dvAravatImetya hata.n kR^iShNa.n nyavedayan || 16\.40|| \EN{16\.41/1}vAsudevo.api nirjitya jAmbavantaM mahAbalam | \EN{16\.41/2}lebhe jAmbavatI.n kanyAm R^ikSharAjasya sammatAm || 16\.41|| \EN{16\.42/1}maNi.n syamantaka.n chaiva jagrAhAtmavishuddhaye | \EN{16\.42/2}anunIyarkSharAja.n tu niryayau cha tato bilAt || 16\.42|| \EN{16\.43/1}upAyAd dvArakA.n kR^iShNaH sa vinItaiH puraHsaraiH | \EN{16\.43/2}eva.n sa maNimAhR^itya vishodhyAtmAnamachyutaH || 16\.43|| \EN{16\.44/1}dadau satrAjite ta.n vai sarvasAtvatasa.nsadi | \EN{16\.44/2}evaM mithyAbhishastena kR^iShNenAmitraghAtinA || 16\.44|| \EN{16\.45/1}AtmA vishodhitaH pApAd vinirjitya syamantakam | \EN{16\.45/2}satrAjito dasha tvAsan bhAryAstAsA.n shata.n sutAH || 16\.45|| \EN{16\.46/1}khyAtimantastrayasteShAM bhaga.nkArastu pUrvajaH | \EN{16\.46/2}vIro vAtapatishchaiva vasumedhastathaiva cha || 16\.46|| \EN{16\.47/1}kumAryashchApi tisro vai dikShu khyAtA dvijottamAH | \EN{16\.47/2}satyabhAmottamA tAsA.n vratinI cha dR^iDhavratA || 16\.47|| \EN{16\.48/1}tathA prasvApinI chaiva bhAryA.n kR^iShNAya tA.n dadau | \EN{16\.48/2}sabhAkSho bha~NgakAristu nAveyashcha narottamau || 16\.48|| \EN{16\.49/1}jaj~nAte guNasampannau vishrutau rUpasampadA | \EN{16\.49/2}mAdryAH putro.atha jaj~ne.atha vR^iShNiputro yudhAjitaH || 16\.49|| \EN{16\.50/1}jaj~nAte tanayau vR^iShNeH shvaphalkashchitrakastathA | \EN{16\.50/2}shvaphalkaH kAshirAjasya sutAM bhAryAmavindata || 16\.50|| \EN{16\.51/1}gAndinI.n nAma tasyAshcha gAH sadA pradadau pitA | \EN{16\.51/2}tasyA.n jaj~ne mahAbAhuH shrutavAn atithipriyaH || 16\.51|| \EN{16\.52/1}akrUro.atha mahAbhAgo jaj~ne vipuladakShiNaH | \EN{16\.52/2}upamadgustathA madgurmudarashchArimardanaH || 16\.52|| \EN{16\.53/1}ArikShepastathopekShaH shatruhA chArimejayaH | \EN{16\.53/2}dharmabhR^ichchApi dharmA cha gR^idhrabhojAndhakastathA || 16\.53|| \EN{16\.54/1}AvAhaprativAhau cha sundarI cha varA~NganA | \EN{16\.54/2}vishrutAshvasya mahiShI kanyA chAsya vasu.ndharA || 16\.54|| \EN{16\.55/1}rUpayauvanasampannA sarvasattvamanoharA | \EN{16\.55/2}akrUreNograsenAyA.n sutau vai kulanandanau || 16\.55|| \EN{16\.56/1}vasudevashchopadevashcha jaj~nAte devavarchasau | \EN{16\.56/2}chitrakasyAbhavan putrAH pR^ithurvipR^ithureva cha || 16\.56|| \EN{16\.57/1}ashvagrIvo.ashvabAhushcha supArshvakagaveShaNau | \EN{16\.57/2}ariShTanemishcha sutA dharmo dharmabhR^id eva cha || 16\.57|| \EN{16\.58/1}subAhurbahubAhushcha shraviShThAshravaNe striyau | \EN{16\.58/2}imAM mithyAbhishasti.n yaH kR^iShNasya samudAhR^itAm || 16\.58|| \EN{16\.59/1}veda mithyAbhishApAsta.n na spR^ishanti kadAchana || 16\.59|| \EN{17\.1/1}lomaharShaNa uvAcha | yat tu satrAjite kR^iShNo maNiratna.n syamantakam | \EN{17\.1/2}dadAvahArayad babhrurbhojena shatadhanvanA || 17\.1|| \EN{17\.2/1}sadA hi prArthayAmAsa satyabhAmAmaninditAm | \EN{17\.2/2}akrUro.antaramanviShyan maNi.n chaiva syamantakam || 17\.2|| \EN{17\.3/1}satrAjita.n tato hatvA shatadhanvA mahAbalaH | \EN{17\.3/2}rAtrau taM maNimAdAya tato.akrUrAya dattavAn || 17\.3|| \EN{17\.4/1}akrUrastu tadA viprA ratnamAdAya chottamam | \EN{17\.4/2}samaya.n kArayA.n chakre nAvedyo.aha.n tvayetyuta || 17\.4|| \EN{17\.5/1}vayamabhyutprapatsyAmaH kR^iShNena tvAM pradharShitam | \EN{17\.5/2}mamAdya dvArakA sarvA vashe tiShThatyasa.nshayam || 17\.5|| \EN{17\.6/1}hate pitari duHkhArtA satyabhAmA manasvinI | \EN{17\.6/2}prayayau rathamAruhya nagara.n vAraNAvatam || 17\.6|| \EN{17\.7/1}satyabhAmA tu tad vR^ittaM bhojasya shatadhanvanaH | \EN{17\.7/2}bharturnivedya duHkhArtA pArshvasthAshrUNyavartayat || 17\.7|| \EN{17\.8/1}pANDavAnA.n cha dagdhAnA.n hariH kR^itvodakakriyAm | \EN{17\.8/2}kulyArthe chApi pANDUnA.n nyayojayata sAtyakim || 17\.8|| \EN{17\.9/1}tatastvaritamAgamya dvArakAM madhusUdanaH | \EN{17\.9/2}pUrvaja.n halina.n shrImAn ida.n vachanamabravIt || 17\.9|| \EN{17\.10/1}shrIkR^iShNa uvAcha | hataH prasenaH si.nhena satrAjichChatadhanvanA | \EN{17\.10/2}syamantakastu madnAmI tasya prabhuraha.n vibho || 17\.10|| \EN{17\.11/1}tad Aroha ratha.n shIghraM bhoja.n hatvA mahAratham | \EN{17\.11/2}syamantako mahAbAho asmAka.n sa bhaviShyati || 17\.11|| \EN{17\.12/1}lomaharShaNa uvAcha | tataH pravavR^ite yuddha.n tumulaM bhojakR^iShNayoH | \EN{17\.12/2}shatadhanvA tato.akrUra.n sarvatodishamaikShata || 17\.12|| \EN{17\.13/1}sa.nrabdhau tAvubhau tatra dR^iShTvA bhojajanArdanau | \EN{17\.13/2}shakto.api shApAd dhArdikyamakrUro nAnvapadyata || 17\.13|| \EN{17\.14/1}apayAne tato buddhiM bhojashchakre bhayArditaH | \EN{17\.14/2}yojanAnA.n shata.n sAgra.n hR^idayA pratyapadyata || 17\.14|| \EN{17\.15/1}vikhyAtA hR^idayA nAma shatayojanagAminI | \EN{17\.15/2}bhojasya vaDavA viprA yayA kR^iShNamayodhayat || 17\.15|| \EN{17\.16/1}kShINA.n javena hR^idayAmadhvanaH shatayojane | \EN{17\.16/2}dR^iShTvA rathasya svA.n vR^iddhi.n shatadhanvAnamardayat || 17\.16|| \EN{17\.17/1}tatastasyA hatAyAstu shramAt khedAchcha bho dvijAH | \EN{17\.17/2}khamutpeturatha prANAH kR^iShNo rAmamathAbravIt || 17\.17|| \EN{17\.18/1}shrIkR^iShNa uvAcha | tiShTheha tvaM mahAbAho dR^iShTadoShA hayA mayA | \EN{17\.18/2}padbhyA.n gatvA hariShyAmi maNiratna.n syamantakam || 17\.18|| \EN{17\.19/1}padbhyAmeva tato gatvA shatadhanvAnamachyutaH | \EN{17\.19/2}mithilAmabhito viprA jaghAna paramAstravit || 17\.19|| \EN{17\.20/1}syamantaka.n cha nApashyad dhatvA bhojaM mahAbalam | \EN{17\.20/2}nivR^itta.n chAbravIt kR^iShNaM maNi.n dehIti lA~NgalI || 17\.20|| \EN{17\.21/1}nAstIti kR^iShNashchovAcha tato rAmo ruShAnvitaH | \EN{17\.21/2}dhikShabdapUrvamasakR^it pratyuvAcha janArdanam || 17\.21|| \EN{17\.22/1}balarAma uvAcha | bhrAtR^itvAn marShayAmyeSha svasti te.astu vrajAmyaham | \EN{17\.22/2}kR^itya.n na me dvArakayA na tvayA na cha vR^iShNibhiH || 17\.22|| \EN{17\.23/1}pravivesha tato rAmo mithilAmarimardanaH | \EN{17\.23/2}sarvakAmairupahR^itairmithilenAbhipUjitaH || 17\.23|| \EN{17\.24/1}etasminn eva kAle tu babhrurmatimatA.n varaH | \EN{17\.24/2}nAnArUpAn kratUn sarvAn AjahAra nirargalAn || 17\.24|| \EN{17\.25/1}dIkShAmaya.n sa kavacha.n rakShArthaM pravivesha ha | \EN{17\.25/2}syamantakakR^ite prAj~no gAndIputro mahAyashAH || 17\.25|| \EN{17\.26/1}atha ratnAni chAnyAni dhanAni vividhAni cha | \EN{17\.26/2}ShaShTi.n varShANi dharmAtmA yaj~neShveva nyayojayat || 17\.26|| \EN{17\.27/1}akrUrayaj~nA iti te khyAtAstasya mahAtmanaH | \EN{17\.27/2}bahvannadakShiNAH sarve sarvakAmapradAyinaH || 17\.27|| \EN{17\.28/1}atha duryodhano rAjA gatvA sa mithilAM prabhuH | \EN{17\.28/2}gadAshikShA.n tato divyAM baladevAd avAptavAn || 17\.28|| \EN{17\.29/1}samprasAdya tato rAmo vR^iShNyandhakamahArathaiH | \EN{17\.29/2}AnIto dvArakAmeva kR^iShNena cha mahAtmanA || 17\.29|| \EN{17\.30/1}akrUrashchAndhakaiH sArdhamAyAtaH puruSharShabhaH | \EN{17\.30/2}hatvA satrAjita.n supta.n sahabandhuM mahAbalaH || 17\.30|| \EN{17\.31/1}j~nAtibhedabhayAt kR^iShNastamupekShitavA.nstadA | \EN{17\.31/2}apayAte tadAkrUre nAvarShat pAkashAsanaH || 17\.31|| \EN{17\.32/1}anAvR^iShTyA tadA rAShTramabhavad bahudhA kR^isham | \EN{17\.32/2}tataH prasAdayAmAsurakrUra.n kukurAndhakAH || 17\.32|| \EN{17\.33/1}punardvAravatIM prApte tasmin dAnapatau tataH | \EN{17\.33/2}pravavarSha sahasrAkShaH kakShe jalanidhestadA || 17\.33|| \EN{17\.34/1}kanyA.n cha vAsudevAya svasAra.n shIlasammatAm | \EN{17\.34/2}akrUraH pradadau dhImAn prItyarthaM munisattamAH || 17\.34|| \EN{17\.35/1}atha vij~nAya yogena kR^iShNo babhrugataM maNim | \EN{17\.35/2}sabhAmadhyagataH prAha tamakrUra.n janArdanaH || 17\.35|| \EN{17\.36/1}shrIkR^iShNa uvAcha | yat tad ratnaM maNivara.n tava hastagata.n vibho | \EN{17\.36/2}tat prayachCha cha mAnArha mayi mAnAryaka.n kR^ithAH || 17\.36|| \EN{17\.37/1}ShaShTivarShagate kAle yo roSho.abhUn mamAnagha | \EN{17\.37/2}sa sa.nrUDho.asakR^it prAptastataH kAlAtyayo mahAn || 17\.37|| \EN{17\.38/1}sa tataH kR^iShNavachanAt sarvasAtvatasa.nsadi | \EN{17\.38/2}pradadau taM maNiM babhrurakleshena mahAmatiH || 17\.38|| \EN{17\.39/1}tatastamArjavAt prAptaM babhrorhastAd ari.ndamaH | \EN{17\.39/2}dadau hR^iShTamanAH kR^iShNastaM maNiM babhrave punaH || 17\.39|| \EN{17\.40/1}sa kR^iShNahastAt samprAptaM maNiratna.n syamantakam | \EN{17\.40/2}Abadhya gAndinIputro virarAjA.nshumAn iva || 17\.40|| \EN{18\.1/1}munaya UchuH | aho sumahad AkhyAnaM bhavatA parikIrtitam | \EN{18\.1/2}bhAratAnA.n cha sarveShAM pArthivAnA.n tathaiva cha || 18\.1|| \EN{18\.2/1}devAnA.n dAnavAnA.n cha gandharvoragarakShasAm | \EN{18\.2/2}daityAnAmatha siddhAnA.n guhyakAnA.n tathaiva cha || 18\.2|| \EN{18\.3/1}atyadbhutAni karmANi vikramA dharmanishchayAH | \EN{18\.3/2}vividhAshcha kathA divyA janma chAgryamanuttamam || 18\.3|| \EN{18\.4/1}sR^iShTiH prajApateH samyak tvayA proktA mahAmate | \EN{18\.4/2}prajApatInA.n sarveShA.n guhyakApsarasA.n tathA || 18\.4|| \EN{18\.5/1}sthAvara.n ja~Ngama.n sarvamutpanna.n vividha.n jagat | \EN{18\.5/2}tvayA proktaM mahAbhAga shruta.n chaitan manoharam || 18\.5|| \EN{18\.6/1}kathitaM puNyaphaladaM purANa.n shlakShNayA girA | \EN{18\.6/2}manaHkarNasukha.n samyak prINAtyamR^itasammitam || 18\.6|| \EN{18\.7/1}idAnI.n shrotumichChAmaH sakalaM maNDalaM bhuvaH | \EN{18\.7/2}vaktumarhasi sarvaj~na para.n kautUhala.n hi naH || 18\.7|| \EN{18\.8/1}yAvantaH sAgarA dvIpAstathA varShANi parvatAH | \EN{18\.8/2}vanAni saritaH puNya+ |devAdInAM mahAmate || 18\.8|| \EN{18\.9/1}yatpramANamida.n sarva.n yadAdhAra.n yadAtmakam | \EN{18\.9/2}sa.nsthAnamasya jagato yathAvad vaktumarhasi || 18\.9|| \EN{18\.10/1}lomaharShaNa uvAcha | munayaH shrUyatAmetat sa.nkShepAd vadato mama | \EN{18\.10/2}nAsya varShashatenApi vaktu.n shakyo.ativistaraH || 18\.10|| \EN{18\.11/1}jambUplakShAhvayau dvIpau shAlmalashchAparo dvijAH | \EN{18\.11/2}kushaH krau~nchastathA shAkaH puShkarashchaiva saptamaH || 18\.11|| \EN{18\.12/1}ete dvIpAH samudraistu sapta saptabhirAvR^itAH | \EN{18\.12/2}lavaNekShusurAsarpirdadhidugdhajalaiH samam || 18\.12|| \EN{18\.13/1}jambUdvIpaH samastAnAmeteShAM madhyasa.nsthitaH | \EN{18\.13/2}tasyApi madhye viprendrA meruH kanakaparvataH || 18\.13|| \EN{18\.14/1}chaturashItisAhasrairyojanaistasya chochChrayaH | \EN{18\.14/2}praviShTaH ShoDashAdhastAd dvAtri.nshan mUrdhni vistR^itaH || 18\.14|| \EN{18\.15/1}mUle ShoDashasAhasrairvistArastasya sarvataH | \EN{18\.15/2}bhUpadmasyAsya shailo.asau karNikAkArasa.nsthitaH || 18\.15|| \EN{18\.16/1}himavAn hemakUTashcha niShadhastasya dakShiNe | \EN{18\.16/2}nIlaH shvetashcha shR^i~NgI cha uttare varShaparvatAH || 18\.16|| \EN{18\.17/1}lakShapramANau dvau madhye dashahInAstathApare | \EN{18\.17/2}sahasradvitayochChrAyAstAvadvistAriNashcha te || 18\.17|| \EN{18\.18/1}bhArataM prathama.n varSha.n tataH kimpuruSha.n smR^itam | \EN{18\.18/2}harivarSha.n tathaivAnyan merordakShiNato dvijAH || 18\.18|| \EN{18\.19/1}ramyaka.n chottara.n varSha.n tasyaiva tu hiraNmayam | \EN{18\.19/2}uttarAH kuravashchaiva yathA vai bhArata.n tathA || 18\.19|| \EN{18\.20/1}navasAhasramekaikameteShA.n dvijasattamAH | \EN{18\.20/2}ilAvR^ita.n cha tanmadhye sauvarNo meruruchChritaH || 18\.20|| \EN{18\.21/1}meroshchaturdisha.n tatra navasAhasravistR^itam | \EN{18\.21/2}ilAvR^itaM mahAbhAgAshchatvArashchAtra parvatAH || 18\.21|| \EN{18\.22/1}viShkambhA vitatA meroryojanAyutavistR^itAH | \EN{18\.22/2}pUrveNa mandaro nAma dakShiNe gandhamAdanaH || 18\.22|| \EN{18\.23/1}vipulaH pashchime pArshve supArshvashchottare sthitaH | \EN{18\.23/2}kadambasteShu jambUshcha pippalo vaTa eva cha || 18\.23|| \EN{18\.24/1}ekAdashashatAyAmAH pAdapA giriketavaH | \EN{18\.24/2}jambUdvIpasya sA jambUrnAmaheturdvijottamAH || 18\.24|| \EN{18\.25/1}mahAgajapramANAni jambvAstasyAH phalAni vai | \EN{18\.25/2}patanti bhUbhR^itaH pR^iShThe shIryamANAni sarvataH || 18\.25|| \EN{18\.26/1}rasena teShA.n vikhyAtA tatra jambUnadIti vai | \EN{18\.26/2}sarit pravartate sA cha pIyate tannivAsibhiH || 18\.26|| \EN{18\.27/1}na khedo na cha daurgandhya.n na jarA nendriyakShayaH | \EN{18\.27/2}tatpAnasvasthamanasA.n janAnA.n tatra jAyate || 18\.27|| \EN{18\.28/1}tIramR^it tadrasaM prApya sukhavAyuvishoShitA | \EN{18\.28/2}jAmbUnadAkhyaM bhavati suvarNa.n siddhabhUShaNam || 18\.28|| \EN{18\.29/1}bhadrAshvaM pUrvato meroH ketumAla.n cha pashchime | \EN{18\.29/2}varShe dve tu munishreShThAstayormadhye tvilAvR^itam || 18\.29|| \EN{18\.30/1}vana.n chaitrarathaM pUrve dakShiNe gandhamAdanam | \EN{18\.30/2}vaibhrAjaM pashchime tadvad uttare nandana.n smR^itam || 18\.30|| \EN{18\.31/1}aruNodaM mahAbhadramasitoda.n samAnasam | \EN{18\.31/2}sarA.nsyetAni chatvAri devabhogyAni sarvadA || 18\.31|| \EN{18\.32/1}shAntavA.nshchakraku~njashcha kurarI mAlyavA.nstathA | \EN{18\.32/2}vaika~NkapramukhA meroH pUrvataH kesarAchalAH || 18\.32|| \EN{18\.33/1}trikUTaH shishirashchaiva pata.ngo ruchakastathA | \EN{18\.33/2}niShadhAdayo dakShiNatastasya kesaraparvatAH || 18\.33|| \EN{18\.34/1}shikhivAsaH savaidUryaH kapilo gandhamAdanaH | \EN{18\.34/2}jAnudhipramukhAstadvat pashchime kesarAchalAH || 18\.34|| \EN{18\.35/1}meroranantarAste cha jaTharAdiShvavasthitAH | \EN{18\.35/2}sha~NkhakUTo.atha R^iShabho ha.nso nAgastathAparAH || 18\.35|| \EN{18\.36/1}kAla~njarAdyAshcha tathA uttare kesarAchalAH | \EN{18\.36/2}chaturdasha sahasrANi yojanAnAM mahApurI || 18\.36|| \EN{18\.37/1}merorupari viprendrA brahmaNaH kathitA divi | \EN{18\.37/2}tasyA.n samantatashchAShTau dishAsu vidishAsu cha || 18\.37|| \EN{18\.38/1}indrAdilokapAlAnAM prakhyAtAH pravarAH puraH | \EN{18\.38/2}viShNupAdaviniShkrAntA plAvayantIndumaNDalam || 18\.38|| \EN{18\.39/1}samantAd brahmaNaH puryA.n ga~NgA patati vai divi | \EN{18\.39/2}sA tatra patitA dikShu chaturdhA pratyapadyata || 18\.39|| \EN{18\.40/1}sItA chAlakanandA cha chakShurbadhrA cha vai kramAt | \EN{18\.40/2}pUrveNa sItA shailAchcha shaila.n yAntyantarikShagA || 18\.40|| \EN{18\.41/1}tatashcha pUrvavarSheNa bhadrAshvenaiti sArNavam | \EN{18\.41/2}tathaivAlakanandA cha dakShiNenaitya bhAratam || 18\.41|| \EN{18\.42/1}prayAti sAgaraM bhUtvA saptabhedA dvijottamAH | \EN{18\.42/2}chakShushcha pashchimagirIn atItya sakalA.nstataH || 18\.42|| \EN{18\.43/1}pashchima.n ketumAlAkhya.n varShamanveti sArNavam | \EN{18\.43/2}bhadrA tathottaragirIn uttarA.nshcha tathA kurUn || 18\.43|| \EN{18\.44/1}atItyottaramambhodhi.n samabhyeti dvijottamAH | \EN{18\.44/2}AnIlaniShadhAyAmau mAlyavadgandhamAdanau || 18\.44|| \EN{18\.45/1}tayormadhyagato meruH karNikAkArasa.nsthitaH | \EN{18\.45/2}bhAratAH ketumAlAshcha bhadrAshvAH kuravastathA || 18\.45|| \EN{18\.46/1}pattrANi lokashailasya maryAdAshailabAhyataH | \EN{18\.46/2}jaTharo devakUTashcha maryAdAparvatAvubhau || 18\.46|| \EN{18\.47/1}tau dakShiNottarAyAmAvAnIlaniShadhAyatau | \EN{18\.47/2}gandhamAdanakailAsau pUrvapashchAt tu tAvubhau || 18\.47|| \EN{18\.48/1}ashItiyojanAyAmAvarNavAntarvyavasthitau | \EN{18\.48/2}niShadhaH pAriyAtrashcha maryAdAparvatAvubhau || 18\.48|| \EN{18\.49/1}tau dakShiNottarAyAmAvAnIlaniShadhAyatau | \EN{18\.49/2}meroH pashchimadigbhAge yathA pUrvau tathA sthitau || 18\.49|| \EN{18\.50/1}trishR^i~Ngo jArudhishchaiva uttarau varShaparvatau | \EN{18\.50/2}pUrvapashchAyatAvetAvarNavAntarvyavasthitau || 18\.50|| \EN{18\.51/1}ityete hi mayA proktA maryAdAparvatA dvijAH | \EN{18\.51/2}jaTharAvasthitA meroryeShA.n dvau dvau chaturdisham || 18\.51|| \EN{18\.52/1}meroshchaturdisha.n ye tu proktAH kesaraparvatAH | \EN{18\.52/2}shItAntAdyA dvijAsteShAmatIva hi manoharAH || 18\.52|| \EN{18\.53/1}shailAnAmantaradroNyaH siddhachAraNasevitAH | \EN{18\.53/2}suramyANi tathA tAsu kAnanAni purANi cha || 18\.53|| \EN{18\.54/1}lakShmIviShNvagnisUryendra+ |devAnAM munisattamAH | \EN{18\.54/2}tAsvAyatanavaryANi juShTAni naraki.nnaraiH || 18\.54|| \EN{18\.55/1}gandharvayakSharakShA.nsi tathA daiteyadAnavAH | \EN{18\.55/2}krIDanti tAsu ramyAsu shailadroNIShvaharnisham || 18\.55|| \EN{18\.56/1}bhaumA hyete smR^itAH svargA dharmiNAmAlayA dvijAH | \EN{18\.56/2}naiteShu pApakartAro yAnti janmashatairapi || 18\.56|| \EN{18\.57/1}bhadrAshve bhagavAn viShNurAste hayashirA dvijAH | \EN{18\.57/2}vArAhaH ketumAle tu bhArate kUrmarUpadhR^ik || 18\.57|| \EN{18\.58/1}matsyarUpashcha govindaH kuruShvAste sanAtanaH | \EN{18\.58/2}vishvarUpeNa sarvatra sarvaH sarveshvaro hariH || 18\.58|| \EN{18\.59/1}sarvasyAdhArabhUto.asau dvijA Aste.akhilAtmakaH | \EN{18\.59/2}yAni kimpuruShAdyAni varShANyaShTau dvijottamAH || 18\.59|| \EN{18\.60/1}na teShu shoko nAyAso nodvegaH kShudbhayAdikam | \EN{18\.60/2}susthAH prajA nirAta~NkAH sarvaduHkhavivarjitAH || 18\.60|| \EN{18\.61/1}dashadvAdashavarShANA.n sahasrANi sthirAyuShaH | \EN{18\.61/2}naiteShu bhaumAnyanyAni kShutpipAsAdi no dvijAH || 18\.61|| \EN{18\.62/1}kR^itatretAdikA naiva teShu sthAneShu kalpanA | \EN{18\.62/2}sarveShveteShu varSheShu sapta sapta kulAchalAH | \EN{18\.62/3}nadyashcha shatashastebhyaH prasUtA yA dvijottamAH || 18\.62|| \EN{19\.1/1}lomaharShaNa uvAcha | uttareNa samudrasya himAdreshchaiva dakShiNe | \EN{19\.1/2}varSha.n tad bhArata.n nAma bhAratI yatra sa.ntatiH || 19\.1|| \EN{19\.2/1}navayojanasAhasro vistArashcha dvijottamAH | \EN{19\.2/2}karmabhUmiriya.n svargamapavarga.n cha pR^ichChatAm || 19\.2|| \EN{19\.3/1}mahendro malayaH sahyaH shuktimAn R^ikShaparvataH | \EN{19\.3/2}vindhyashcha pAriyAtrashcha saptAtra kulaparvatAH || 19\.3|| \EN{19\.4/1}ataH samprApyate svargo muktimasmAt prayAti vai | \EN{19\.4/2}tiryaktva.n naraka.n chApi yAntyataH puruShA dvijAH || 19\.4|| \EN{19\.5/1}itaH svargashcha mokShashcha madhya.n chAnte cha gachChati | \EN{19\.5/2}na khalvanyatra martyAnA.n karma bhUmau vidhIyate || 19\.5|| \EN{19\.6/1}bhAratasyAsya varShasya nava bhedAn nishAmaya | \EN{19\.6/2}indradvIpaH kasetumA.nstAmraparNo gabhastimAn || 19\.6|| \EN{19\.7/1}nAgadvIpastathA saumyo gandharvastvatha vAruNaH | \EN{19\.7/2}aya.n tu navamasteShA.n dvIpaH sAgarasa.nvR^itaH || 19\.7|| \EN{19\.8/1}yojanAnA.n sahasra.n cha dvIpo.aya.n dakShiNottarAt | \EN{19\.8/2}pUrve kirAtAstiShThanti pashchime yavanAH sthitAH || 19\.8|| \EN{19\.9/1}brAhmaNAH kShatriyA vaishyA madhye shUdrAshcha bhAgashaH | \EN{19\.9/2}ijyAyuddhavaNijyAdya+ |vR^ittimanto vyavasthitAH || 19\.9|| \EN{19\.10/1}shatadruchandrabhAgAdyA himavatpAdaniHsR^itAH | \EN{19\.10/2}vedasmR^itimukhAshchAnyAH pAriyAtrodbhavA mune || 19\.10|| \EN{19\.11/1}narmadAsuramAdyAshcha nadyo vindhyaviniHsR^itAH | \EN{19\.11/2}tApIpayoShNInirvindhyA+ |kAverIpramukhA nadIH || 19\.11|| \EN{19\.12/1}R^ikShapAdodbhavA hyetAH shrutAH pApa.n haranti yAH | \EN{19\.12/2}godAvarIbhImarathI+ |kR^iShNaveNyAdikAstathA || 19\.12|| \EN{19\.13/1}sahyapAdodbhavA nadyaH smR^itAH pApabhayApahAH | \EN{19\.13/2}kR^itamAlAtAmraparNI+ |pramukhA malayodbhavAH || 19\.13|| \EN{19\.14/1}trisA.ndhyarShikulyAdyA mahendraprabhavAH smR^itAH | \EN{19\.14/2}R^iShikulyAkumArAdyAH shuktimatpAdasambhavAH || 19\.14|| \EN{19\.15/1}AsA.n nadyupanadyashcha santyanyAstu sahasrashaH | \EN{19\.15/2}tAsvime kurupa~nchAla+ |madhyadeshAdayo janAH || 19\.15|| \EN{19\.16/1}pUrvadeshAdikAshchaiva kAmarUpanivAsinaH | \EN{19\.16/2}pauNDrAH kali~NgA magadhA dAkShiNAtyAshcha sarvashaH || 19\.16|| \EN{19\.17/1}tathA parAntyAH saurAShTrAH shUdrAbhIrAstathArbudAH | \EN{19\.17/2}mArukA mAlavAshchaiva pAriyAtranivAsinaH || 19\.17|| \EN{19\.18/1}sauvIrAH saindhavApannAH shAlvAH shAkalavAsinaH | \EN{19\.18/2}madrArAmAstathAmbaShThAH pArasIkAdayastathA || 19\.18|| \EN{19\.19/1}AsAM pibanti salila.n vasanti saritA.n sadA | \EN{19\.19/2}samopetA mahAbhAga hR^iShTapuShTajanAkulAH || 19\.19|| \EN{19\.20/1}vasanti bhArate varShe yugAnyatra mahAmune | \EN{19\.20/2}kR^ita.n tretA dvApara.n cha kalishchAnyatra na kvachit || 19\.20|| \EN{19\.21/1}tapastapyanti yatayo juhvate chAtra yajvinaH | \EN{19\.21/2}dAnAni chAtra dIyante paralokArthamAdarAt || 19\.21|| \EN{19\.22/1}puruShairyaj~napuruSho jambUdvIpe sadejyate | \EN{19\.22/2}yaj~nairyaj~namayo viShNuranyadvIpeShu chAnyathA || 19\.22|| \EN{19\.23/1}atrApi bhArata.n shreShTha.n jambUdvIpe mahAmune | \EN{19\.23/2}yato hi karmabhUreShA yato.anyA bhogabhUmayaH || 19\.23|| \EN{19\.24/1}atra janmasahasrANA.n sahasrairapi sattama | \EN{19\.24/2}kadAchillabhate janturmAnuShyaM puNyasa.nchayan || 19\.24|| \EN{19\.25/1}gAyanti devAH kila gItakAni | \EN{19\.25/2}dhanyAstu ye bhAratabhUmibhAge | \EN{19\.25/3}svargApavargAspadahetubhUte | \EN{19\.25/4}bhavanti bhUyaH puruShA manuShyAH || 19\.25|| \EN{19\.26/1}karmANyasa.nkalpitatatphalAni | \EN{19\.26/2}sa.nnyasya viShNau paramAtmarUpe | \EN{19\.26/3}avApya tA.n karmamahImanante | \EN{19\.26/4}tasmi.nllaya.n ye tvamalAH prayAnti || 19\.26|| \EN{19\.27/1}jAnIma no tatkUvaya.n vilIne | \EN{19\.27/2}svargaprade karmaNi dehabandham | \EN{19\.27/3}prApsyanti dhanyAH khalu te manuShyA | \EN{19\.27/4}ye bhAratenendriyaviprahInAH || 19\.27|| \EN{19\.28/1}navavarSha.n cha bho viprA jambUdvIpamidaM mayA | \EN{19\.28/2}lakShayojanavistAra.n sa.nkShepAt kathita.n dvijAH || 19\.28|| \EN{19\.29/1}jambUdvIpa.n samAvR^itya lakShayojanavistaraH | \EN{19\.29/2}bho dvijA valayAkAraH sthitaH kShIrodadhirbahiH || 19\.29|| \EN{20\.1/1}lomaharShaNa uvAcha | kShArodena yathA dvIpo jambUsa.nj~no.abhiveShTitaH | \EN{20\.1/2}sa.nveShTya kShAramudadhiM plakShadvIpastathA sthitaH || 20\.1|| \EN{20\.2/1}jambUdvIpasya vistAraH shatasAhasrasammitaH | \EN{20\.2/2}sa eva dviguNo viprAH plakShadvIpe.apyudAhR^itaH || 20\.2|| \EN{20\.3/1}sapta medhAtitheH putrAH plakShadvIpeshvarasya vai | \EN{20\.3/2}shreShThaH shAntabhayo nAma shishirastadanantaram || 20\.3|| \EN{20\.4/1}sukhodayastathAnandaH shivaH kShemaka eva cha | \EN{20\.4/2}dhruvashcha saptamasteShAM plakShadvIpeshvarA hi te || 20\.4|| \EN{20\.5/1}pUrva.n shAntabhaya.n varSha.n shishira.n sukhada.n tathA | \EN{20\.5/2}Ananda.n cha shiva.n chaiva kShemaka.n dhruvameva cha || 20\.5|| \EN{20\.6/1}maryAdAkArakAsteShA.n tathAnye varShaparvatAH | \EN{20\.6/2}saptaiva teShA.n nAmAni shR^iNudhvaM munisattamAH || 20\.6|| \EN{20\.7/1}gomedashchaiva chandrashcha nArado dandubhistathA | \EN{20\.7/2}somakaH sumanAH shailo vaibhrAjashchaiva saptamaH || 20\.7|| \EN{20\.8/1}varShAchaleShu ramyeShu varSheShveteShu chAnaghAH | \EN{20\.8/2}vasanti devagandharva+ |sahitAH sahitaM prajAH || 20\.8|| \EN{20\.9/1}teShu puNyA janapadA vIrA na mriyate janaH | \EN{20\.9/2}nAdhayo vyAdhayo vApi sarvakAlasukha.n hi tat || 20\.9|| \EN{20\.10/1}teShA.n nadyashcha saptaiva varShANA.n tu samudragAH | \EN{20\.10/2}nAmatastAH pravakShyAmi shrutAH pApa.n haranti yAH || 20\.10|| \EN{20\.11/1}anutaptA shikhA chaiva viprAshA tridivA kramuH | \EN{20\.11/2}amR^itA sukR^itA chaiva saptaitAstatra nimnagAH || 20\.11|| \EN{20\.12/1}ete shailAstathA nadyaH pradhAnAH kathitA dvijAH | \EN{20\.12/2}kShudranadyastathA shailAstatra santi sahasrashaH || 20\.12|| \EN{20\.13/1}tAH pibanti sadA hR^iShTA nadIrjanapadAstu te | \EN{20\.13/2}avasarpiNI nadI teShA.n na chaivotsarpiNI dvijAH || 20\.13|| \EN{20\.14/1}na teShvasti yugAvasthA teShu sthAneShu saptasu | \EN{20\.14/2}tretAyugasamaH kAlaH sarvadaiva dvijottamAH || 20\.14|| \EN{20\.15/1}plakShadvIpAdike viprAH shAkadvIpAntikeShu vai | \EN{20\.15/2}pa~nchavarShasahasrANi janA jIvantyanAmayAH || 20\.15|| \EN{20\.16/1}dharmashchaturvidhasteShu varNAshramavibhAgajaH | \EN{20\.16/2}varNAshcha tatra chatvArastAn budhAH pravadAmi vaH || 20\.16|| \EN{20\.17/1}AryakAH kuravashchaiva vivishvA bhAvinashcha ye | \EN{20\.17/2}viprakShatriyavaishyAste shUdrAshcha munisattamAH || 20\.17|| \EN{20\.18/1}jambUvR^ikShapramANastu tanmadhye sumahAtaruH | \EN{20\.18/2}plakShastannAmasa.nj~no.ayaM plakShadvIpo dvijottamAH || 20\.18|| \EN{20\.19/1}ijyate tatra bhagavA.nstairvarNairAryakAdibhiH | \EN{20\.19/2}somarUpI jagatsraShTA sarvaH sarveshvaro hariH || 20\.19|| \EN{20\.20/1}plakShadvIpapramANena plakShadvIpaH samAvR^itaH | \EN{20\.20/2}tathaivekShurasodena pariveShAnukAriNA || 20\.20|| \EN{20\.21/1}ityetad vo munishreShThAH plakShadvIpa udAhR^itaH | \EN{20\.21/2}sa.nkShepeNa mayA bhUyaH shAlmala.n ta.n nibodhata || 20\.21|| \EN{20\.22/1}shAlmalasyeshvaro vIro vapuShmA.nstatsutA dvijAH | \EN{20\.22/2}teShA.n tu nAma sa.nj~nAni saptavarShANi tAni vai || 20\.22|| \EN{20\.23/1}shveto.atha haritashchaiva jImUto rohitastathA | \EN{20\.23/2}vaidyuto mAnasashchaiva suprabhashcha dvijottamAH || 20\.23|| \EN{20\.24/1}shAlmanashcha samudro.asau dvIpenekShurasodakaH | \EN{20\.24/2}vistArAd dviguNenAtha sarvataH sa.nvR^itaH sthitaH || 20\.24|| \EN{20\.25/1}tatrApi parvatAH sapta vij~neyA ratnayonayaH | \EN{20\.25/2}varShAbhivya~njakAste tu tathA saptaiva nimnagAH || 20\.25|| \EN{20\.26/1}kumudashchonnatashchaiva tR^itIyastu balAhakaH | \EN{20\.26/2}droNo yatra mahauShadhyaH sa chaturtho mahIdharaH || 20\.26|| \EN{20\.27/1}ka~Nkastu pa~nchamaH ShaShTho mahiShaH saptamastathA | \EN{20\.27/2}kakudmAn parvatavaraH sarinnAmAnyato dvijAH || 20\.27|| \EN{20\.28/1}shroNI toyA vitR^iShNA cha chandrA shukrA vimochanI | \EN{20\.28/2}nivR^ittiH saptamI tAsA.n smR^itAstAH pApashAntidAH || 20\.28|| \EN{20\.29/1}shveta.n cha lohita.n chaiva jImUta.n harita.n tathA | \EN{20\.29/2}vaidyutaM mAnasa.n chaiva suprabha.n nAma saptamam || 20\.29|| \EN{20\.30/1}saptaitAni tu varShANi chAturvarNyayutAni cha | \EN{20\.30/2}varNAshcha shAlmale ye cha vasantyeShu dvijottamAH || 20\.30|| \EN{20\.31/1}kapilAshchAruNAH pItAH kR^iShNAshchaiva pR^ithak pR^ithak | \EN{20\.31/2}brAhmaNAH kShatriyA vaishyAH shUdrAshchaiva yajanti tam || 20\.31|| \EN{20\.32/1}bhagavanta.n samastasya viShNumAtmAnamavyayam | \EN{20\.32/2}vAyubhUtaM makhashreShThairyajvAno yaj~nasa.nsthitam || 20\.32|| \EN{20\.33/1}devAnAmatra sA.nnidhyamatIva sumanohare | \EN{20\.33/2}shAlmalishcha mahAvR^ikSho nAmanirvR^ittikArakaH || 20\.33|| \EN{20\.34/1}eSha dvIpaH samudreNa surodena samAvR^itaH | \EN{20\.34/2}vistArAchChAlmaleshchaiva samena tu samantataH || 20\.34|| \EN{20\.35/1}surodakaH parivR^itaH kushadvIpena sarvataH | \EN{20\.35/2}shAlmalasya tu vistArAd dviguNena samantataH || 20\.35|| \EN{20\.36/1}jyotiShmataH kushadvIpe shR^iNudhva.n tasya putrakAn | \EN{20\.36/2}udbhido veNumA.nshchaiva svairatho randhano dhR^itiH || 20\.36|| \EN{20\.37/1}prabhAkaro.atha kapilastannAmnA varShapaddhatiH | \EN{20\.37/2}tasyA.n vasanti manujaiH saha daiteyadAnavAH || 20\.37|| \EN{20\.38/1}tathaiva devagandharvA yakShakimpuruShAdayaH | \EN{20\.38/2}varNAstatrApi chatvAro nijAnuShThAnatatparAH || 20\.38|| \EN{20\.39/1}daminaH shuShmiNaH snehA mAndahAshcha dvijottamAH | \EN{20\.39/2}brAhmaNAH kShatriyA vaishyAH shUdrAshchAnukramoditAH || 20\.39|| \EN{20\.40/1}yathoktakarmakartR^itvAt svAdhikArakShayAya te | \EN{20\.40/2}tatra te tu kushadvIpe brahmarUpa.n janArdanam || 20\.40|| \EN{20\.41/1}yajantaH kShapayantyugramadhikAraphalapradam | \EN{20\.41/2}vidrumo hemashailashcha dyutimAn puShTimA.nstathA || 20\.41|| \EN{20\.42/1}kusheshayo harishchaiva saptamo mandarAchalaH | \EN{20\.42/2}varShAchalAstu saptaite dvIpe tatra dvijottamAH || 20\.42|| \EN{20\.43/1}nadyashcha sapta tAsA.n tu vakShye nAmAnyanukramAt | \EN{20\.43/2}dhUtapApA shivA chaiva pavitrA sammatistathA || 20\.43|| \EN{20\.44/1}vidyud ambho mahI chAnyA sarvapApaharAstvimAH | \EN{20\.44/2}anyAH sahasrashastatra kShudranadyastathAchalAH || 20\.44|| \EN{20\.45/1}kushadvIpe kushastambaH sa.nj~nayA tasya tat smR^itam | \EN{20\.45/2}tatpramANena sa dvIpo ghR^itodena samAvR^itaH || 20\.45|| \EN{20\.46/1}ghR^itodashcha samudro vai krau~nchadvIpena sa.nvR^itaH | \EN{20\.46/2}krau~nchadvIpo munishreShThAH shrUyatA.n chAparo mahAn || 20\.46|| \EN{20\.47/1}kushadvIpasya vistArAd dviguNo yasya vistaraH | \EN{20\.47/2}krau~nchadvIpe dyutimataH putrAH sapta mahAtmanaH || 20\.47|| \EN{20\.48/1}tannAmAni cha varShANi teShA.n chakre mahAmanAH | \EN{20\.48/2}kushago mandagashchoShNaH pIvaro.athAndhakArakaH || 20\.48|| \EN{20\.49/1}munishcha dundubhishchaiva saptaite tatsutA dvijAH | \EN{20\.49/2}tatrApi devagandharva+ |sevitAH sumanoramAH || 20\.49|| \EN{20\.50/1}varShAchalA munishreShThAsteShA.n nAmAni bho dvijAH | \EN{20\.50/2}krau~nchashcha vAmanashchaiva tR^itIyashchAndhakArakaH || 20\.50|| \EN{20\.51/1}devavrato dhamashchaiva tathAnyaH puNDarIkavAn | \EN{20\.51/2}dundubhishcha mahAshailo dviguNAste parasparam || 20\.51|| \EN{20\.52/1}dvIpAd dvIpeShu ye shailAstathA dvIpAni te tathA | \EN{20\.52/2}varSheShveteShu ramyeShu varShashailavareShu cha || 20\.52|| \EN{20\.53/1}nivasanti nirAta~NkAH saha devagaNaiH prajAH | \EN{20\.53/2}puShkalA puShkarA dhanyAste khyAtAshcha dvijottamAH || 20\.53|| \EN{20\.54/1}brAhmaNAH kShatriyA vaishyAH shUdrAshchAnukramoditAH | \EN{20\.54/2}tatra nadyo munishreShThA yAH pibanti tu te sadA || 20\.54|| \EN{20\.55/1}sapta pradhAnAH shatashastathAnyAH kShudranimnagAH | \EN{20\.55/2}gaurI kumudvatI chaiva sa.ndhyA rAtrirmanojavA || 20\.55|| \EN{20\.56/1}khyAtishcha puNDarIkA cha saptaitA varShanimnagAH | \EN{20\.56/2}tatrApi varNairbhagavAn puShkarAdyairjanArdanaH || 20\.56|| \EN{20\.57/1}dhyAnayogai rudrarUpa Ijyate yaj~nasa.nnidhau | \EN{20\.57/2}krau~nchadvIpaH samudreNa dadhimaNDodakena tu || 20\.57|| \EN{20\.58/1}AvR^itaH sarvataH krau~ncha+ |dvIpatulyena mAnataH | \EN{20\.58/2}dadhimaNDodakashchApi shAkadvIpena sa.nvR^itaH || 20\.58|| \EN{20\.59/1}krau~nchadvIpasya vistAra+ |dviguNena dvijottamAH | \EN{20\.59/2}shAkadvIpeshvarasyApi bhavyasya sumahAtmanaH || 20\.59|| \EN{20\.60/1}saptaiva tanayAsteShA.n dadau varShANi sapta saH | \EN{20\.60/2}jaladashcha kumArashcha sukumAro manIrakaH || 20\.60|| \EN{20\.61/1}kusamodashcha modAkiH saptamashcha mahAdrumaH | \EN{20\.61/2}tatsa.nj~nAnyeva tatrApi sapta varShANyanukramAt || 20\.61|| \EN{20\.62/1}tatrApi parvatAH sapta varShavichChedakArakAH | \EN{20\.62/2}pUrvastatrodayagirirjaladhArastathAparaH || 20\.62|| \EN{20\.63/1}tathA raivatakaH shyAmastathaivAmbhogirirdvijAH | \EN{20\.63/2}AstikeyastathA ramyaH kesarI parvatottamaH || 20\.63|| \EN{20\.64/1}shAkashchAtra mahAvR^ikShaH siddhagandharvasevitaH | \EN{20\.64/2}yatpattravAtasa.nsparshAd AhlAdo jAyate paraH || 20\.64|| \EN{20\.65/1}tatra puNyA janapadAshchAturvarNyasamanvitAH | \EN{20\.65/2}nivasanti mahAtmAno nirAta~NkA nirAmayAH || 20\.65|| \EN{20\.66/1}nadyashchAtra mahApuNyAH sarvapApabhayApahAH | \EN{20\.66/2}sukumArI kumArI cha nalinI reNukA cha yA || 20\.66|| \EN{20\.67/1}ikShushcha dhenukA chaiva gabhastI saptamI tathA | \EN{20\.67/2}anyAstvayutashastatra kShudranadyo dvijottamAH || 20\.67|| \EN{20\.68/1}mahIdharAstathA santi shatasho.atha sahasrashaH | \EN{20\.68/2}tAH pibanti mudA yuktA jaladAdiShu ye sthitAH || 20\.68|| \EN{20\.69/1}varSheShu ye janapadAshchaturthArthasamanvitAH | \EN{20\.69/2}nadyashchAtra mahApuNyAH svargAd abhyetya medinIm || 20\.69|| \EN{20\.70/1}dharmahAnirna teShvasti na sa.nharSho na shuk tathA | \EN{20\.70/2}maryAdAvyutkramashchApi teShu desheShu saptasu || 20\.70|| \EN{20\.71/1}magAshcha mAgadhAshchaiva mAnasA mandagAstathA | \EN{20\.71/2}magA brAhmaNabhUyiShThA mAgadhAH kShatriyAstu te || 20\.71|| \EN{20\.72/1}vaishyAstu mAnasAsteShA.n shUdrA j~neyAstu mandagAH | \EN{20\.72/2}shAkadvIpe sthitairviShNuH sUryarUpadharo hariH || 20\.72|| \EN{20\.73/1}yathoktairijyate samyak karmabhirniyatAtmabhiH | \EN{20\.73/2}shAkadvIpastato viprAH kShIrodena samantataH || 20\.73|| \EN{20\.74/1}shAkadvIpapramANena valayeneva veShTitaH | \EN{20\.74/2}kShIrAbdhiH sarvato viprAH puShkarAkhyena veShTitaH || 20\.74|| \EN{20\.75/1}dvIpena shAkadvIpAt tu dviguNena samantataH | \EN{20\.75/2}puShkare savanasyApi mahAvIto.abhavat sutaH || 20\.75|| \EN{20\.76/1}dhAtakishcha tayostadvad dve varShe nAmasa.nj~nite | \EN{20\.76/2}mahAvIta.n tathaivAnyad dhAtakIkhaNDasa.nj~nitam || 20\.76|| \EN{20\.77/1}ekashchAtra mahAbhAgAH prakhyAto varShaparvataH | \EN{20\.77/2}mAnasottarasa.nj~no vai madhyato valayAkR^itiH || 20\.77|| \EN{20\.78/1}yojanAnA.n sahasrANi UrdhvaM pa~nchAshad uchChritaH | \EN{20\.78/2}tAvad eva cha vistIrNaH sarvataH parimaNDalaH || 20\.78|| \EN{20\.79/1}puShkaradvIpavalayaM madhyena vibhajann iva | \EN{20\.79/2}sthito.asau tena vichChinna.n jAta.n varShadvaya.n hi tat || 20\.79|| \EN{20\.80/1}valayAkAramekaika.n tayormadhye mahAgiriH | \EN{20\.80/2}dashavarShasahasrANi tatra jIvanti mAnavAH || 20\.80|| \EN{20\.81/1}nirAmayA vishokAshcha rAgadveShavivarjitAH | \EN{20\.81/2}adhamottamau na teShvAstA.n na vadhyavadhakau dvijAH || 20\.81|| \EN{20\.82/1}nerShyAsUyA bhaya.n roSho doSho lobhAdika.n na cha | \EN{20\.82/2}mahAvItaM bahirvarSha.n dhAtakIkhaNDamantataH || 20\.82|| \EN{20\.83/1}mAnasottarashailasya devadaityAdisevitam | \EN{20\.83/2}satyAnR^ite na tatrAstA.n dvIpe puShkarasa.nj~nite || 20\.83|| \EN{20\.84/1}na tatra nadyaH shailA vA dvIpe varShadvayAnvite | \EN{20\.84/2}tulyaveShAstu manujA devaistatraikarUpiNaH || 20\.84|| \EN{20\.85/1}varNAshramAchArahIna.n dharmAharaNavarjitam | \EN{20\.85/2}trayIvArttAdaNDanIti+ |shushrUShArahita.n cha tat || 20\.85|| \EN{20\.86/1}varShadvaya.n tato viprA bhaumasvargo.ayamuttamaH | \EN{20\.86/2}sarvasya sukhadaH kAlo jarArogavivarjitaH || 20\.86|| \EN{20\.87/1}puShkare dhAtakIkhaNDe mahAvIte cha vai dvijAH | \EN{20\.87/2}nyagrodhaH puShkaradvIpe brahmaNaH sthAnamuttamam || 20\.87|| \EN{20\.88/1}tasmin nivasati brahmA pUjyamAnaH surAsuraiH | \EN{20\.88/2}svAdUdakenodadhinA puShkaraH pariveShTitaH || 20\.88|| \EN{20\.89/1}samena puShkarasyaiva vistArAn maNDalAt tathA | \EN{20\.89/2}eva.n dvIpAH samudraistu sapta saptabhirAvR^itAH || 20\.89|| \EN{20\.90/1}dvIpashchaiva samudrashcha samAnau dviguNau parau | \EN{20\.90/2}payA.nsi sarvadA sarva+ |samudreShu samAni vai || 20\.90|| \EN{20\.91/1}nyUnAtiriktatA teShA.n kadAchin naiva jAyate | \EN{20\.91/2}sthAlIsthamagnisa.nyogAd udreki salila.n yathA || 20\.91|| \EN{20\.92/1}tathenduvR^iddhau salilamambhodhau munisattamAH | \EN{20\.92/2}anyUnAnatiriktAshcha vardhantyApo hrasanti cha || 20\.92|| \EN{20\.93/1}udayAstamane tvindoH pakShayoH shuklakR^iShNayoH | \EN{20\.93/2}dashottarANi pa~nchaiva a~NgulAnA.n shatAni cha || 20\.93|| \EN{20\.94/1}apA.n vR^iddhikShayau dR^iShTau sAmudrINA.n dvijottamAH | \EN{20\.94/2}bhojanaM puShkaradvIpe tatra svayamupasthitam || 20\.94|| \EN{20\.95/1}bhu~njanti ShaDrasa.n viprAH prajAH sarvAH sadaiva hi | \EN{20\.95/2}svAdUdakasya parito dR^ishyate lokasa.nsthitiH || 20\.95|| \EN{20\.96/1}dviguNA kA~nchanI bhUmiH sarvajantuvivarjitA | \EN{20\.96/2}lokAlokastataH shailo yojanAyutavistR^itaH || 20\.96|| \EN{20\.97/1}uchChrayeNApi tAvanti sahasrANyAvalohi saH | \EN{20\.97/2}tatastamaH samAvR^itya ta.n shaila.n sarvataH sthitam || 20\.97|| \EN{20\.98/1}tamashchANDakaTAhena samantAt pariveShTitam | \EN{20\.98/2}pa~nchAshatkoTivistArA seyamurvI dvijottamAH || 20\.98|| \EN{20\.99/1}sahaivANDakaTAhena sadvIpA samahIdharA | \EN{20\.99/2}seya.n dhAtrI vidhAtrI cha sarvabhUtaguNAdhikA | \EN{20\.99/3}AdhArabhUtA jagatA.n sarveShA.n sA dvijottamAH || 20\.99|| \EN{21\.1/1}lomaharShaNa uvAcha | vistAra eSha kathitaH pR^ithivyA munisattamAH | \EN{21\.1/2}saptatistu sahasrANi taduchChrAyo.api kathyate || 21\.1|| \EN{21\.2/1}dashasAhasramekaikaM pAtAlaM munisattamAH | \EN{21\.2/2}atala.n vitala.n chaiva nitala.n sutala.n tathA || 21\.2|| \EN{21\.3/1}talAtala.n rasAtalaM pAtAla.n chApi saptamam | \EN{21\.3/2}kR^iShNA shuklAruNA pItA sharkarA shailakA~nchanI || 21\.3|| \EN{21\.4/1}bhUmayo yatra viprendrA varaprAsAdashobhitAH | \EN{21\.4/2}teShu dAnavadaiteyajAtayaH shatashaH sthitAH || 21\.4|| \EN{21\.5/1}nAgAnA.n cha mahA~NgAnA.n j~nAtayashcha dvijottamAH | \EN{21\.5/2}svarlokAd api ramyANi pAtAlAnIti nAradaH || 21\.5|| \EN{21\.6/1}prAha svargasadomadhye pAtAlebhyo gato divam | \EN{21\.6/2}AhlAdakAriNaH shubhrA maNayo yatra suprabhAH || 21\.6|| \EN{21\.7/1}nAgAbharaNabhUShAshcha pAtAla.n kena tatsamam | \EN{21\.7/2}daityadAnavakanyAbhiritashchetashcha shobhite || 21\.7|| \EN{21\.8/1}pAtAle kasya na prItirvimuktasyApi jAyate | \EN{21\.8/2}divArkarashmayo yatra prabhAstanvanti nAtapam || 21\.8|| \EN{21\.9/1}shashinashcha na shItAya nishi dyotAya kevalam | \EN{21\.9/2}bhakShyabhojyamahApAna+ |madamattaishcha bhogibhiH || 21\.9|| \EN{21\.10/1}yatra na j~nAyate kAlo gato.api danujAdibhiH | \EN{21\.10/2}vanAni nadyo ramyANi sarA.nsi kamalAkarAH || 21\.10|| \EN{21\.11/1}pu.nskokilAdilApAshcha manoj~nAnyambarANi cha | \EN{21\.11/2}bhUShaNAnyatiramyANi gandhAdya.n chAnulepanam || 21\.11|| \EN{21\.12/1}vINAveNumR^ida~NgAnA.n niHsvanAshcha sadA dvijAH | \EN{21\.12/2}etAnyanyAni ramyANi bhAgyabhogyAni dAnavaiH || 21\.12|| \EN{21\.13/1}daityoragaishcha bhujyante pAtAlAntaragocharaiH | \EN{21\.13/2}pAtAlAnAmadhashchAste viShNoryA tAmasI tanuH || 21\.13|| \EN{21\.14/1}sheShAkhyA yadguNAn vaktu.n na shaktA daityadAnavAH | \EN{21\.14/2}yo.anantaH paThyate siddhairdevadevarShipUjitaH || 21\.14|| \EN{21\.15/1}sahasrashirasA vyaktaH svastikAmalabhUShaNaH | \EN{21\.15/2}phaNAmaNisahasreNa yaH sa vidyotayan dishaH || 21\.15|| \EN{21\.16/1}sarvAn karoti nirvIryAn hitAya jagato.asurAn | \EN{21\.16/2}madAghUrNitanetro.asau yaH sadaivaikakuNDalaH || 21\.16|| \EN{21\.17/1}kirITI sragdharo bhAti sAgnishveta ivAchalaH | \EN{21\.17/2}nIlavAsA madotsiktaH shvetahAropashobhitaH || 21\.17|| \EN{21\.18/1}sAbhraga~NgAprapAto.asau kailAsAdririvottamaH | \EN{21\.18/2}lA~NgalAsaktahastAgro bibhran mushalamuttamam || 21\.18|| \EN{21\.19/1}upAsyate svaya.n kAntyA yo vAruNyA cha mUrtayA | \EN{21\.19/2}kalpAnte yasya vaktrebhyo viShAnalashikhojjvalaH || 21\.19|| \EN{21\.20/1}sa.nkarShaNAtmako rudro niShkramyAtti jagattrayam | \EN{21\.20/2}sa bibhrachChikharIbhUtamasheSha.n kShitimaNDalam || 21\.20|| \EN{21\.21/1}Aste pAtAlamUlasthaH sheSho.asheShasurArchitaH | \EN{21\.21/2}tasya vIryaM prabhAvashcha svarUpa.n rUpameva cha || 21\.21|| \EN{21\.22/1}nahi varNayitu.n shakya.n j~nAtu.n vA tridashairapi | \EN{21\.22/2}yasyaiShA sakalA pR^ithvI phaNAmaNishikhAruNA || 21\.22|| \EN{21\.23/1}Aste kusumamAleva kastadvIrya.n vadiShyati | \EN{21\.23/2}yadA vijR^imbhate.ananto madAghUrNitalochanaH || 21\.23|| \EN{21\.24/1}tadA chalati bhUreShA sAdritoyAdhikAnanA | \EN{21\.24/2}gandharvApsarasaH siddhAH ki.nnaroragavAraNAH || 21\.24|| \EN{21\.25/1}nAnta.n guNAnA.n gachChanti tato.ananto.ayamavyayaH | \EN{21\.25/2}yasya nAgavadhUhastairlApita.n harichandanam || 21\.25|| \EN{21\.26/1}muhuH shvAsAnilAyasta.n yAti dikpaTavAsatAm | \EN{21\.26/2}yamArAdhya purANarShirgargo jyotI.nShi tattvataH || 21\.26|| \EN{21\.27/1}j~nAtavAn sakala.n chaiva nimittapaThitaM phalam | \EN{21\.27/2}teneya.n nAgavaryeNa shirasA vidhR^itA mahI | \EN{21\.27/3}bibharti sakalA.nllokAn sadevAsuramAnuShAn || 21\.27|| \EN{22\.1/1}lomaharShaNa uvAcha | tatashchAnantara.n viprA narakA rauravAdayaH | \EN{22\.1/2}pApino yeShu pAtyante tA~n shR^iNudhva.n dvijottamAH || 22\.1|| \EN{22\.2/1}rauravaH shaukaro rodhastAno vishasanastathA | \EN{22\.2/2}mahAjvAlastaptakuDyo mahAlobho vimohanaH || 22\.2|| \EN{22\.3/1}rudhirAndho vasAtaptaH kR^imIshaH kR^imibhojanaH | \EN{22\.3/2}asipattravana.n kR^iShNo lAlAbhakShashcha dAruNaH || 22\.3|| \EN{22\.4/1}tathA pUyavahaH pApo vahnijvAlo hyadhaHshirAH | \EN{22\.4/2}sada.nshaH kR^iShNasUtrashcha tamashchAvIchireva cha || 22\.4|| \EN{22\.5/1}shvabhojano.athApratiShThoma+ |AvIchishcha tathAparaH | \EN{22\.5/2}ityevamAdayashchAnye narakA bhR^ishadAruNAH || 22\.5|| \EN{22\.6/1}yamasya viShaye ghorAH shastrAgniviShadarshinaH | \EN{22\.6/2}patanti yeShu puruShAH pApakarmaratAshcha ye || 22\.6|| \EN{22\.7/1}kUTasAkShI tathA samyak pakShapAtena yo vadet | \EN{22\.7/2}yashchAnyad anR^ita.n vakti sa naro yAti rauravam || 22\.7|| \EN{22\.8/1}bhrUNahA purahantA cha goghnashcha munisattamAH | \EN{22\.8/2}yAnti te raurava.n ghora.n yashchochChvAsanirodhakaH || 22\.8|| \EN{22\.9/1}surApo brahmahA hartA suvarNasya cha shUkare | \EN{22\.9/2}prayAti narake yashcha taiH sa.nsargamupaiti vai || 22\.9|| \EN{22\.10/1}rAjanyavaishyahA chaiva tathaiva gurutalpagaH | \EN{22\.10/2}taptakumbhe svasR^igAmI hanti rAjabhaTa.n cha yaH || 22\.10|| \EN{22\.11/1}mAdhvIvikrayakR^in vadhyapAlaH kesaravikrayI | \EN{22\.11/2}taptalohe patantyete yashcha bhaktaM parityajet || 22\.11|| \EN{22\.12/1}sutA.n snuShA.n chApi gatvA mahAjvAle nipAtyate | \EN{22\.12/2}avamantA gurUNA.n yo yashchAkroShTA narAdhamaH || 22\.12|| \EN{22\.13/1}vedadUShayitA yashcha vedavikrayakashcha yaH | \EN{22\.13/2}agamyagAmI yashcha syAt te yAnti shabala.n dvijAH || 22\.13|| \EN{22\.14/1}chauro vimohe patati maryAdAdUShakastathA | \EN{22\.14/2}devadvijapitR^idveShTA ratnadUShayitA cha yaH || 22\.14|| \EN{22\.15/1}sa yAti kR^imibhakShye vai kR^imIshe tu duriShTikR^it | \EN{22\.15/2}pitR^idevAtithIn yastu paryashnAti narAdhamaH || 22\.15|| \EN{22\.16/1}lAlAbhakShye sa yAtyugre sharakartA cha vedhake | \EN{22\.16/2}karoti karNino yashcha yashcha khaDgAdikR^in naraH || 22\.16|| \EN{22\.17/1}prayAntyete vishasane narake bhR^ishadAruNe | \EN{22\.17/2}asatpratigrahItA cha narake yAtyadhomukhe || 22\.17|| \EN{22\.18/1}ayAjyayAjakastatra tathA nakShatrasUchakaH | \EN{22\.18/2}kR^imipUye narashchaiko yAti miShTAnnabhuk sadA || 22\.18|| \EN{22\.19/1}lAkShAmA.nsarasAnA.n cha tilAnA.n lavaNasya cha | \EN{22\.19/2}vikretA brAhmaNo yAti tameva naraka.n dvijAH || 22\.19|| \EN{22\.20/1}mArjArakukkuTachChAga+ |shvavarAhaviha.ngamAn | \EN{22\.20/2}poShayan naraka.n yAti tameva dvijasattamAH || 22\.20|| \EN{22\.21/1}ra~NgopajIvI kaivartaH kuNDAshI garadastathA | \EN{22\.21/2}sUchI mAhiShikashchaiva parvagAmI cha yo dvijaH || 22\.21|| \EN{22\.22/1}agAradAhI mitraghnaH shakunigrAmayAjakaH | \EN{22\.22/2}rudhirAndhe patantyete soma.n vikrINate cha ye || 22\.22|| \EN{22\.23/1}madhuhA grAmahantA cha yAti vaitaraNI.n naraH | \EN{22\.23/2}retaHpAnAdikartAro maryAdAbhedinashcha ye || 22\.23|| \EN{22\.24/1}te kR^ichChre yAntyashauchAshcha kuhakAjIvinashcha ye | \EN{22\.24/2}asipattravana.n yAti vanachChedI vR^ithaiva yaH || 22\.24|| \EN{22\.25/1}aurabhrikA mR^igavyAdhA vahnijvAle patanti vai | \EN{22\.25/2}yAnti tatraiva te viprA yashchApAkeShu vahnidaH || 22\.25|| \EN{22\.26/1}vratopalopako yashcha svAshramAd vichyutashcha yaH | \EN{22\.26/2}sa.nda.nshayAtanAmadhye patatastAvubhAvapi || 22\.26|| \EN{22\.27/1}divA svapneShu syandante ye narA brahmachAriNaH | \EN{22\.27/2}putrairadhyApitA ye tu te patanti shvabhojane || 22\.27|| \EN{22\.28/1}ete chAnye cha narakAH shatasho.atha sahasrashaH | \EN{22\.28/2}yeShu duShkR^itakarmANaH pachyante yAtanAgatAH || 22\.28|| \EN{22\.29/1}tathaiva pApAnyetAni tathAnyAni sahasrashaH | \EN{22\.29/2}bhujyante jAtipuruShairnarakAntaragocharaiH || 22\.29|| \EN{22\.30/1}varNAshramaviruddha.n cha karma kurvanti ye narAH | \EN{22\.30/2}karmaNA manasA vAchA nirayeShu patanti te || 22\.30|| \EN{22\.31/1}adhaHshirobhirdR^ishyante nArakairdivi devatAH | \EN{22\.31/2}devAshchAdhomukhAn sarvAn adhaH pashyanti nArakAn || 22\.31|| \EN{22\.32/1}sthAvarAH kR^imayo.ajvAshcha pakShiNaH pashavo narAH | \EN{22\.32/2}dhArmikAstridashAstadvan mokShiNashcha yathAkramam || 22\.32|| \EN{22\.33/1}sahasrabhAgaH prathamAd dvitIyo.anukramAt tathA | \EN{22\.33/2}sarve hyete mahAbhAgA yAvan muktisamAshrayAH || 22\.33|| \EN{22\.34/1}yAvanto jantavaH svarge tAvanto narakaukasaH | \EN{22\.34/2}pApakR^id yAti narakaM prAyashchittaparA~NmukhaH || 22\.34|| \EN{22\.35/1}pApAnAmanurUpANi prAyashchittAni yad yathA | \EN{22\.35/2}tathA tathaiva sa.nsmR^itya proktAni paramarShibhiH || 22\.35|| \EN{22\.36/1}pApe gurUNi guruNi svalpAnyalpe cha tadvidaH | \EN{22\.36/2}prAyashchittAni viprendrA jaguH svAyambhuvAdayaH || 22\.36|| \EN{22\.37/1}prAyashchittAnyasheShANi tapaHkarmAtmakAni vai | \EN{22\.37/2}yAni teShAmasheShANA.n kR^iShNAnusmaraNaM param || 22\.37|| \EN{22\.38/1}kR^ite pApe.anutApo vai yasya pu.nsaH prajAyate | \EN{22\.38/2}prAyashchitta.n tu tasyaika.n harisa.nsmaraNaM param || 22\.38|| \EN{22\.39/1}prAtarnishi tathA sa.ndhyA+ |madhyAhnAdiShu sa.nsmaran | \EN{22\.39/2}nArAyaNamavApnoti sadyaH pApakShayAn naraH || 22\.39|| \EN{22\.40/1}viShNusa.nsmaraNAt kShINa+ |samastakleshasa.nchayaH | \EN{22\.40/2}muktiM prayAti bho viprA viShNostasyAnukIrtanAt || 22\.40|| \EN{22\.41/1}vAsudeve mano yasya japahomArchanAdiShu | \EN{22\.41/2}tasyAntarAyo viprendrA devendratvAdikaM phalam || 22\.41|| \EN{22\.42/1}kva nAkapR^iShThagamanaM punarAvR^ittilakShaNam | \EN{22\.42/2}kva japo vAsudeveti muktibIjamanuttamam || 22\.42|| \EN{22\.43/1}tasmAd aharnisha.n viShNu.n sa.nsmaran puruSho dvijaH | \EN{22\.43/2}na yAti naraka.n shuddhaH sa.nkShINAkhilapAtakaH || 22\.43|| \EN{22\.44/1}manaHprItikaraH svargo narakastadviparyayaH | \EN{22\.44/2}narakasvargasa.nj~ne vai pApapuNye dvijottamAH || 22\.44|| \EN{22\.45/1}vastvekameva duHkhAya sukhAyerShyodayAya cha | \EN{22\.45/2}kopAya cha yatastasmAd vastu duHkhAtmaka.n kutaH || 22\.45|| \EN{22\.46/1}tad eva prItaye bhUtvA punarduHkhAya jAyate | \EN{22\.46/2}tad eva kopAlayataH prasAdAya cha jAyate || 22\.46|| \EN{22\.47/1}tasmAd duHkhAtmaka.n nAsti na cha ki.nchit sukhAtmakam | \EN{22\.47/2}manasaH pariNAmo.aya.n sukhaduHkhAdilakShaNaH || 22\.47|| \EN{22\.48/1}j~nAnameva paraM brahmA+ |j~nAnaM bandhAya cheShyate | \EN{22\.48/2}j~nAnAtmakamida.n vishva.n na j~nAnAd vidyate param || 22\.48|| \EN{22\.49/1}vidyAvidye hi bho viprA j~nAnamevAvadhAryatAm | \EN{22\.49/2}evametad mayAkhyAtaM bhavatAM maNDalaM bhuvaH || 22\.49|| \EN{22\.50/1}pAtAlAni cha sarvANi tathaiva narakA dvijAH | \EN{22\.50/2}samudrAH parvatAshchaiva dvIpA varShANi nimnagAH | \EN{22\.50/3}sa.nkShepAt sarvamAkhyAta.n kiM bhUyaH shrotumichChatha || 22\.50|| \EN{23\.1/1}munaya UchuH | kathitaM bhavatA sarvamasmAka.n sakala.n tathA | \EN{23\.1/2}bhuvarlokAdikA.nllokA~n shrotumichChAmahe vayam || 23\.1|| \EN{23\.2/1}tathaiva grahasa.nsthAnaM pramANAni yathA tathA | \EN{23\.2/2}samAchakShva mahAbhAga yathAvallomaharShaNa || 23\.2|| \EN{23\.3/1}lomaharShaNa uvAcha | ravichandramasoryAvan mayUkhairavabhAsyate | \EN{23\.3/2}sasamudrasarichChailA tAvatI pR^ithivI smR^itA || 23\.3|| \EN{23\.4/1}yAvatpramANA pR^ithivI vistAraparimaNDalA | \EN{23\.4/2}nabhastAvatpramANa.n hi vistAraparimaNDalam || 23\.4|| \EN{23\.5/1}bhUmeryojanalakShe tu saura.n viprAstu maNDalam | \EN{23\.5/2}lakShe divAkarAchchApi maNDala.n shashinaH sthitam || 23\.5|| \EN{23\.6/1}pUrNe shatasahasre tu yojanAnA.n nishAkarAt | \EN{23\.6/2}nakShatramaNDala.n kR^itsnamupariShTAt prakAshate || 23\.6|| \EN{23\.7/1}dvilakShe chottare viprA budho nakShatramaNDalAt | \EN{23\.7/2}tAvatpramANabhAge tu budhasyApyushanA sthitaH || 23\.7|| \EN{23\.8/1}a~NgArako.api shukrasya tatpramANe vyavasthitaH | \EN{23\.8/2}lakShadvayena bhaumasya sthito devapurohitaH || 23\.8|| \EN{23\.9/1}saurirbR^ihaspaterUrdhva.n dvilakShe samavasthitaH | \EN{23\.9/2}saptarShimaNDala.n tasmAllakShameka.n dvijottamAH || 23\.9|| \EN{23\.10/1}R^iShibhyastu sahasrANA.n shatAd Urdhva.n vyavasthitaH | \EN{23\.10/2}meDhIbhUtaH samastasya jyotishchakrasya vai dhruvaH || 23\.10|| \EN{23\.11/1}trailokyametat kathita.n sa.nkShepeNa dvijottamAH | \EN{23\.11/2}ijyAphalasya bhUreShA ijyA chAtra pratiShThitA || 23\.11|| \EN{23\.12/1}dhruvAd UrdhvaM maharloko yatra te kalpavAsinaH | \EN{23\.12/2}ekayojanakoTI tu maharloko vidhIyate || 23\.12|| \EN{23\.13/1}dve koTyau tu jano loko yatra te brahmaNaH sutAH | \EN{23\.13/2}sanandanAdyAH kathitA viprAshchAmalachetasaH || 23\.13|| \EN{23\.14/1}chaturguNottara.n chordhva.n janalokAt tapaH smR^itam | \EN{23\.14/2}vairAjA yatra te devAH sthitA dehavivarjitAH || 23\.14|| \EN{23\.15/1}ShaDguNena tapolokAt satyaloko virAjate | \EN{23\.15/2}apunarmAraka.n yatra siddhAdimunisevitam || 23\.15|| \EN{23\.16/1}pAdagamya.n tu yat ki.nchid vastvasti pR^ithivImayam | \EN{23\.16/2}sa bhUrlokaH samAkhyAto vistAro.asya mayoditaH || 23\.16|| \EN{23\.17/1}bhUmisUryAntara.n yat tu siddhAdimunisevitam | \EN{23\.17/2}bhuvarlokastu so.apyukto dvitIyo munisattamAH || 23\.17|| \EN{23\.18/1}dhruvasUryAntara.n yat tu niyutAni chaturdasha | \EN{23\.18/2}svarlokaH so.api kathito lokasa.nsthAnachintakaiH || 23\.18|| \EN{23\.19/1}trailokyametat kR^itaka.n vipraishcha paripaThyate | \EN{23\.19/2}janastapastathA satyamiti chAkR^itaka.n trayam || 23\.19|| \EN{23\.20/1}kR^itakAkR^itako madhye maharloka iti smR^itaH | \EN{23\.20/2}shUnyo bhavati kalpAnte yo.anta.n na cha vinashyati || 23\.20|| \EN{23\.21/1}ete sapta mahAlokA mayA vaH kathitA dvijAH | \EN{23\.21/2}pAtAlAni cha saptaiva brahmANDasyaiSha vistaraH || 23\.21|| \EN{23\.22/1}etad aNDakaTAhena tiryag UrdhvamadhastathA | \EN{23\.22/2}kapitthasya yathA bIja.n sarvato vai samAvR^itam || 23\.22|| \EN{23\.23/1}dashottareNa payasA dvijAshchANDa.n cha tad vR^itam | \EN{23\.23/2}sa chAmbuparivAro.asau vahninA veShTito bahiH || 23\.23|| \EN{23\.24/1}vahnistu vAyunA vAyurviprAstu nabhasAvR^itaH | \EN{23\.24/2}AkAsho.api munishreShThA mahatA pariveShTitaH || 23\.24|| \EN{23\.25/1}dashottarANyasheShANi viprAshchaitAni sapta vai | \EN{23\.25/2}mahAnta.n cha samAvR^itya pradhAna.n samavasthitam || 23\.25|| \EN{23\.26/1}anantasya na tasyAntaH sa.nkhyAna.n chApi vidyate | \EN{23\.26/2}tad anantamasa.nkhyAtaM pramANenApi vai yataH || 23\.26|| \EN{23\.27/1}hetubhUtamasheShasya prakR^itiH sA parA dvijAH | \EN{23\.27/2}aNDAnA.n tu sahasrANA.n sahasrANyayutAni cha || 23\.27|| \EN{23\.28/1}IdR^ishAnA.n tathA tatra koTikoTishatAni cha | \EN{23\.28/2}dAruNyagniryathA taila.n tile tadvat pumAn iha || 23\.28|| \EN{23\.29/1}pradhAne.avasthito vyApI chetanAtmanivedanaH | \EN{23\.29/2}pradhAna.n cha pumA.nshchaiva sarvabhUtAnubhUtayA || 23\.29|| \EN{23\.30/1}viShNushaktyA dvijashreShThA dhR^itau sa.nshrayadharmiNau | \EN{23\.30/2}tayoH saiva pR^ithagbhAve kAraNa.n sa.nshrayasya cha || 23\.30|| \EN{23\.31/1}kShobhakAraNabhUtA cha sargakAle dvijottamAH | \EN{23\.31/2}yathA shaitya.n jale vAto bibharti kaNikAgatam || 23\.31|| \EN{23\.32/1}jagachChaktistathA viShNoH pradhAnapuruShAtmakam | \EN{23\.32/2}yathA cha pAdapo mUla+ |skandhashAkhAdisa.nyutaH || 23\.32|| \EN{23\.33/1}AdyabIjAt prabhavati bIjAnyanyAni vai tataH | \EN{23\.33/2}prabhavanti tatastebhyo bhavantyanye pare drumAH || 23\.33|| \EN{23\.34/1}te.api tallakShaNadravya+ |kAraNAnugatA dvijAH | \EN{23\.34/2}evamavyAkR^itAt pUrva.n jAyante mahadAdayaH || 23\.34|| \EN{23\.35/1}visheShAntAstatastebhyaH sambhavanti surAdayaH | \EN{23\.35/2}tebhyashcha putrAsteShA.n tu putrANAM parame sutAH || 23\.35|| \EN{23\.36/1}bIjAd vR^ikShapraroheNa yathA nApachayastaroH | \EN{23\.36/2}bhUtAnAM bhUtasargeNa naivAstyapachayastathA || 23\.36|| \EN{23\.37/1}sa.nnidhAnAd yathAkAsha+ |kAlAdyAH kAraNa.n taroH | \EN{23\.37/2}tathaivApariNAmena vishvasya bhagavAn hariH || 23\.37|| \EN{23\.38/1}vrIhibIje yathA mUla.n nAlaM pattrA~Nkurau tathA | \EN{23\.38/2}kANDakoShAstathA puShpa.n kShIra.n tadvachcha taNDulaH || 23\.38|| \EN{23\.39/1}tuShAH kaNAshcha santo vai yAntyAvirbhAvamAtmanaH | \EN{23\.39/2}prarohahetusAmagryamAsAdya munisattamAH || 23\.39|| \EN{23\.40/1}tathA karmasvanekeShu devAdyAstanavaH sthitAH | \EN{23\.40/2}viShNushakti.n samAsAdya prarohamupayAnti vai || 23\.40|| \EN{23\.41/1}sa cha viShNuH paraM brahma yataH sarvamida.n jagat | \EN{23\.41/2}jagachcha yo yatra cheda.n yasmin vilayameShyati || 23\.41|| \EN{23\.42/1}tad brahma parama.n dhAma sadasat paramaM padam | \EN{23\.42/2}yasya sarvamabhedena jagad etachcharAcharam || 23\.42|| \EN{23\.43/1}sa eva mUlaprakR^itirvyaktarUpI jagachcha saH | \EN{23\.43/2}tasminn eva laya.n sarva.n yAti tatra cha tiShThati || 23\.43|| \EN{23\.44/1}kartA kriyANA.n sa cha ijyate kratuH | \EN{23\.44/2}sa eva tatkarmaphala.n cha tasya yat | \EN{23\.44/3}yugAdi yasmAchcha bhaved asheShato | \EN{23\.44/4}harerna ki.nchid vyatiriktamasti tat || 23\.44|| \EN{24\.1/1}lomaharShaNa uvAcha | tArAmayaM bhagavataH shishumArAkR^iti prabhoH | \EN{24\.1/2}divi rUpa.n hareryat tu tasya puchChe sthito dhruvaH || 24\.1|| \EN{24\.2/1}saeSha bhraman bhrAmayati chandrAdityAdikAn grahAn | \EN{24\.2/2}bhramantamanu ta.n yAnti nakShatrANi cha chakravat || 24\.2|| \EN{24\.3/1}sUryAchandramasau tArA nakShatrANi grahaiH saha | \EN{24\.3/2}vAtAnIkamayairbandhairdhruve baddhAni tAni vai || 24\.3|| \EN{24\.4/1}shishumArAkR^iti prokta.n yad rUpa.n jyotiShA.n divi | \EN{24\.4/2}nArAyaNaH para.n dhAma tasyAdhAraH svaya.n hR^idi || 24\.4|| \EN{24\.5/1}uttAnapAdatanayastamArAdhya prajApatim | \EN{24\.5/2}sa tArAshishumArasya dhruvaH puchChe vyavasthitaH || 24\.5|| \EN{24\.6/1}AdhAraH shishumArasya sarvAdhyakSho janArdanaH | \EN{24\.6/2}dhruvasya shishumArashcha dhruve bhAnurvyavasthitaH || 24\.6|| \EN{24\.7/1}tad AdhAra.n jagachcheda.n sadevAsuramAnuSham | \EN{24\.7/2}yena viprA vidhAnena tan me shR^iNuta sAmpratam || 24\.7|| \EN{24\.8/1}vivasvAn aShTabhirmAsairgrasatyapo rasAtmikAH | \EN{24\.8/2}varShatyambu tatashchAnnamannAdamakhila.n jagat || 24\.8|| \EN{24\.9/1}vivasvAn a.nshubhistIkShNairAdAya jagato jalam | \EN{24\.9/2}somaM puShyatyathendushcha vAyunADImayairdivi || 24\.9|| \EN{24\.10/1}jalairvikShipyate.abhreShu dhUmAgnyanilamUrtiShu | \EN{24\.10/2}na bhrashyanti yatastebhyo jalAnyabhrANi tAnyataH || 24\.10|| \EN{24\.11/1}abhrasthAH prapatantyApo vAyunA samudIritAH | \EN{24\.11/2}sa.nskAra.n kAlajanita.n viprAshchAsAdya nirmalAH || 24\.11|| \EN{24\.12/1}saritsamudrA bhaumAstu tathApaH prANisambhavAH | \EN{24\.12/2}chatuShprakArA bhagavAn Adatte savitA dvijAH || 24\.12|| \EN{24\.13/1}AkAshaga~NgAsalila.n tathAhR^itya gabhastimAn | \EN{24\.13/2}anabhragatamevorvyA.n sadyaH kShipati rashmibhiH || 24\.13|| \EN{24\.14/1}tasya sa.nsparshanirdhUta+ |pApapa~Nko dvijottamAH | \EN{24\.14/2}na yAti narakaM martyo divya.n snAna.n hi tat smR^itam || 24\.14|| \EN{24\.15/1}dR^iShTasUrya.n hi tad vAri patatyabhrairvinA divaH | \EN{24\.15/2}AkAshaga~NgAsalila.n tad gobhiH kShipyate raveH || 24\.15|| \EN{24\.16/1}kR^ittikAdiShu R^ikSheShu viShameShvambu yad divaH | \EN{24\.16/2}dR^iShTvArkaM patita.n j~neya.n tad gA~Nga.n diggajohnitam || 24\.16|| \EN{24\.17/1}yugmarkSheShu tu yat toyaM patatyarkodgita.n divaH | \EN{24\.17/2}tat sUryarashmibhiH sadyaH samAdAya nirasyate || 24\.17|| \EN{24\.18/1}ubhayaM puNyamatyartha.n nR^iNAM pApahara.n dvijAH | \EN{24\.18/2}AkAshaga~NgAsalila.n divya.n snAna.n dvijottamAH || 24\.18|| \EN{24\.19/1}yat tu meghaiH samutsR^iShTa.n vAri tat prANinA.n dvijAH | \EN{24\.19/2}puShNAtyoShadhayaH sarvA jIvanAyAmR^ita.n hi tat || 24\.19|| \EN{24\.20/1}tena vR^iddhiM parA.n nItaH sakalashchauShadhIgaNaH | \EN{24\.20/2}sAdhakaH phalapAkAntaH prajAnA.n tu prajAyate || 24\.20|| \EN{24\.21/1}tena yaj~nAn yathAproktAn mAnavAH shAstrachakShuShaH | \EN{24\.21/2}kurvate.aharahashchaiva devAn ApyAyayanti te || 24\.21|| \EN{24\.22/1}eva.n yaj~nAshcha vedAshcha varNAshcha dvijapUrvakAH | \EN{24\.22/2}sarvadevanikAyAshcha pashubhUtagaNAshcha ye || 24\.22|| \EN{24\.23/1}vR^iShTyA dhR^itamida.n sarva.n jagat sthAvaraja~Ngamam | \EN{24\.23/2}sApi niShpAdyate vR^iShTiH savitrA munisattamAH || 24\.23|| \EN{24\.24/1}AdhArabhUtaH saviturdhruvo munivarottamAH | \EN{24\.24/2}dhruvasya shishumAro.asau so.api nArAyaNAshrayaH || 24\.24|| \EN{24\.25/1}hR^idi nArAyaNastasya shishumArasya sa.nsthitaH | \EN{24\.25/2}vibhartA sarvabhUtAnAmAdibhUtaH sanAtanaH || 24\.25|| \EN{24\.26/1}evaM mayA munishreShThA brahmANDa.n samudAhR^itam | \EN{24\.26/2}bhUsamudrAdibhiryukta.n kimanyachChrotumichChatha || 24\.26|| \EN{25\.1/1}munaya UchuH | pR^ithivyA.n yAni tIrthAni puNyAnyAyatanAni cha | \EN{25\.1/2}vaktumarhasi dharmaj~na shrotu.n no vartate manaH || 25\.1|| \EN{25\.2/1}lomaharShaNa uvAcha | yasya hastau cha pAdau cha manashchaiva susa.nyatam | \EN{25\.2/2}vidyA tapashcha kIrtishcha sa tIrthaphalamashnute || 25\.2|| \EN{25\.3/1}mano vishuddhaM puruShasya tIrtham | \EN{25\.3/2}vAchA.n tathA chendriyanigrahashcha | \EN{25\.3/3}etAni tIrthAni sharIrajAni | \EN{25\.3/4}svargasya mArgaM pratibodhayanti || 25\.3|| \EN{25\.4/1}chittamantargata.n duShTa.n tIrthasnAnairna shudhyati | \EN{25\.4/2}shatasho.api jalairdhauta.n surAbhANDamivAshuchi || 25\.4|| \EN{25\.5/1}na tIrthAni na dAnAni na vratAni na chAshramAH | \EN{25\.5/2}duShTAshaya.n dambharuchiM punanti vyutthitendriyam || 25\.5|| \EN{25\.6/1}indriyANi vashe kR^itvA yatra yatra vasen naraH | \EN{25\.6/2}tatra tatra kurukShetraM prayAgaM puShkara.n tathA || 25\.6|| \EN{25\.7/1}tasmAchChR^iNudhva.n vakShyAmi tIrthAnyAyatanAni cha | \EN{25\.7/2}sa.nkShepeNa munishreShThAH pR^ithivyA.n yAni kAni vai || 25\.7|| \EN{25\.8/1}vistareNa na shakyante vaktu.n varShashatairapi | \EN{25\.8/2}prathamaM puShkara.n tIrtha.n naimiShAraNyameva cha || 25\.8|| \EN{25\.9/1}prayAga.n cha pravakShyAmi dharmAraNya.n dvijottamAH | \EN{25\.9/2}dhenuka.n champakAraNya.n saindhavAraNyameva cha || 25\.9|| \EN{25\.10/1}puNya.n cha magadhAraNya.n daNDakAraNyameva cha | \EN{25\.10/2}gayA prabhAsa.n shrItIrtha.n divya.n kanakhala.n tathA || 25\.10|| \EN{25\.11/1}bhR^igutu~Nga.n hiraNyAkShaM bhImAraNya.n kushasthalIm | \EN{25\.11/2}lohAkula.n sakedAraM mandarAraNyameva cha || 25\.11|| \EN{25\.12/1}mahAbala.n koTitIrtha.n sarvapApahara.n tathA | \EN{25\.12/2}rUpatIrtha.n shUkarava.n chakratIrthaM mahAphalam || 25\.12|| \EN{25\.13/1}yogatIrtha.n somatIrtha.n tIrtha.n sAhoTaka.n tathA | \EN{25\.13/2}tIrtha.n kokAmukhaM puNyaM badarIshailameva cha || 25\.13|| \EN{25\.14/1}somatIrtha.n tu~NgakUTa.n tIrtha.n skandAshrama.n tathA | \EN{25\.14/2}koTitIrtha.n chAgnipada.n tIrthaM pa~nchashikha.n tathA || 25\.14|| \EN{25\.15/1}dharmodbhava.n koTitIrtha.n tIrthaM bAdhapramochanam | \EN{25\.15/2}ga~NgAdvAraM pa~nchakUTaM madhyakesarameva cha || 25\.15|| \EN{25\.16/1}chakraprabhaM mata~Nga.n cha krushadaNDa.n cha vishrutam | \EN{25\.16/2}da.nShTrAkuNDa.n viShNutIrtha.n sArvakAmikameva cha || 25\.16|| \EN{25\.17/1}tIrthaM matsyatila.n chaiva badarI suprabha.n tathA | \EN{25\.17/2}brahmakuNDa.n vahnikuNDa.n tIrtha.n satyapada.n tathA || 25\.17|| \EN{25\.18/1}chatuHsrotashchatuHshR^i~Nga.n shaila.n dvAdashadhArakam | \EN{25\.18/2}mAnasa.n sthUlashR^i~Nga.n cha sthUladaNDa.n tathorvashI || 25\.18|| \EN{25\.19/1}lokapAlaM manuvara.n somAhvashailameva cha | \EN{25\.19/2}sadAprabhaM merukuNDa.n tIrtha.n somAbhiShechanam || 25\.19|| \EN{25\.20/1}mahAsrota.n koTarakaM pa~nchadhAra.n tridhArakam | \EN{25\.20/2}saptadhAraikadhAra.n cha tIrtha.n chAmarakaNTakam || 25\.20|| \EN{25\.21/1}shAlagrAma.n chakratIrtha.n koTidrumamanuttamam | \EN{25\.21/2}bilvaprabha.n devahrada.n tIrtha.n viShNuhrada.n tathA || 25\.21|| \EN{25\.22/1}sha~Nkhaprabha.n devakuNDa.n tIrtha.n vajrAyudha.n tathA | \EN{25\.22/2}agniprabha.n cha pu.nnAga.n devaprabhamanuttamam || 25\.22|| \EN{25\.23/1}vidyAdhara.n sagAndharva.n shrItIrthaM brahmaNo hradam | \EN{25\.23/2}sAtIrtha.n lokapAlAkhyaM maNipuragiri.n tathA || 25\.23|| \EN{25\.24/1}tIrthaM pa~nchahrada.n chaiva puNyaM piNDAraka.n tathA | \EN{25\.24/2}malavya.n goprabhAva.n cha govara.n vaTamUlakam || 25\.24|| \EN{25\.25/1}snAnadaNDaM prayAga.n cha guhya.n viShNupada.n tathA | \EN{25\.25/2}kanyAshrama.n vAyukuNDa.n jambUmArga.n tathottamam || 25\.25|| \EN{25\.26/1}gabhastitIrtha.n cha tathA yayAtipatana.n shuchi | \EN{25\.26/2}koTitIrthaM bhadravaTaM mahAkAlavana.n tathA || 25\.26|| \EN{25\.27/1}narmadAtIrthamapara.n tIrthavajra.n tathArbudam | \EN{25\.27/2}pi~NgutIrtha.n savAsiShTha.n tIrtha.n cha pR^ithasa.ngamam || 25\.27|| \EN{25\.28/1}tIrtha.n daurvAsika.n nAma tathA pi~njaraka.n shubham | \EN{25\.28/2}R^iShitIrthaM brahmatu~Nga.n vasutIrtha.n kumArikam || 25\.28|| \EN{25\.29/1}shakratIrthaM pa~nchanada.n reNukAtIrthameva cha | \EN{25\.29/2}paitAmaha.n cha vimala.n rudrapAda.n tathottamam || 25\.29|| \EN{25\.30/1}maNimatta.n cha kAmAkhya.n kR^iShNatIrtha.n kushAvilam | \EN{25\.30/2}yajana.n yAjana.n chaiva tathaiva brahmavAlukam || 25\.30|| \EN{25\.31/1}puShpanyAsaM puNDarIkaM maNipUra.n tathottaram | \EN{25\.31/2}dIrghasattra.n hayapada.n tIrtha.n chAnashana.n tathA || 25\.31|| \EN{25\.32/1}ga~Ngodbheda.n shivodbheda.n narmadodbhedameva cha | \EN{25\.32/2}vastrApada.n dAruvala.n ChAyArohaNameva cha || 25\.32|| \EN{25\.33/1}siddheshvaraM mitravala.n kAlikAshramameva cha | \EN{25\.33/2}vaTAvaTaM bhadravaTa.n kaushAmbI cha divAkaram || 25\.33|| \EN{25\.34/1}dvIpa.n sArasvata.n chaiva vijaya.n kAmada.n tathA | \EN{25\.34/2}rudrakoTi.n sumanasa.n tIrtha.n sadrAvanAmitam || 25\.34|| \EN{25\.35/1}syamantapa~nchaka.n tIrthaM brahmatIrtha.n sudarshanam | \EN{25\.35/2}satataM pR^ithivIsarvaM pAriplavapR^ithUdakau || 25\.35|| \EN{25\.36/1}dashAshvamedhika.n tIrtha.n sarpija.n viShayAntikam | \EN{25\.36/2}koTitIrthaM pa~nchanada.n vArAha.n yakShiNIhradam || 25\.36|| \EN{25\.37/1}puNDarIka.n somatIrthaM mu~njavaTa.n tathottamam | \EN{25\.37/2}badarIvanamAsIna.n ratnamUlakameva cha || 25\.37|| \EN{25\.38/1}lokadvAraM pa~nchatIrtha.n kapilAtIrthameva cha | \EN{25\.38/2}sUryatIrtha.n sha~NkhinI cha gavAM bhavanameva cha || 25\.38|| \EN{25\.39/1}tIrtha.n cha yakSharAjasya brahmAvarta.n sutIrthakam | \EN{25\.39/2}kAmeshvaraM mAtritIrtha.n tIrtha.n shItavana.n tathA || 25\.39|| \EN{25\.40/1}snAnalomApaha.n chaiva mAsasa.nsaraka.n tathA | \EN{25\.40/2}dashAshvamedha.n kedAraM brahmodumbarameva cha || 25\.40|| \EN{25\.41/1}saptarShikuNDa.n cha tathA tIrtha.n devyAH sujambukam | \EN{25\.41/2}ITAspada.n koTikUTa.n ki.ndAna.n ki.njapa.n tathA || 25\.41|| \EN{25\.42/1}kAraNDava.n chAvedhya.n cha triviShTapamathAparam | \EN{25\.42/2}pANiShAtaM mishraka.n cha madhUvaTamanojavau || 25\.42|| \EN{25\.43/1}kaushikI devatIrtha.n cha tIrtha.n cha R^iNamochanam | \EN{25\.43/2}divya.n cha nR^igadhUmAkhya.n tIrtha.n viShNupada.n tathA || 25\.43|| \EN{25\.44/1}amarANA.n hradaM puNya.n koTitIrtha.n tathAparam | \EN{25\.44/2}shrIku~nja.n shAlitIrtha.n cha naimiSheya.n cha vishrutam || 25\.44|| \EN{25\.45/1}brahmasthAna.n somatIrtha.n kanyAtIrtha.n tathaiva cha | \EN{25\.45/2}brahmatIrthaM manastIrtha.n tIrtha.n vai kArupAvanam || 25\.45|| \EN{25\.46/1}saugandhikavana.n chaiva maNitIrtha.n sarasvatI | \EN{25\.46/2}IshAnatIrthaM pravaraM pAvanaM pA~nchayaj~nikam || 25\.46|| \EN{25\.47/1}trishUladhAraM mAhendra.n devasthAna.n kR^itAlayam | \EN{25\.47/2}shAkambharI devatIrtha.n suvarNAkhya.n kila.n hradam || 25\.47|| \EN{25\.48/1}kShIrashrava.n virUpAkShaM bhR^igutIrtha.n kushodbhavam | \EN{25\.48/2}brahmatIrthaM brahmayoni.n nIlaparvatameva cha || 25\.48|| \EN{25\.49/1}kubjAmbakaM bhadravaTa.n vasiShThapadameva cha | \EN{25\.49/2}svargadvAraM prajAdvAra.n kAlikAshramameva cha || 25\.49|| \EN{25\.50/1}rudrAvarta.n sugandhAshva.n kapilAvanameva cha | \EN{25\.50/2}bhadrakarNahrada.n chaiva sha~NkukarNahrada.n tathA || 25\.50|| \EN{25\.51/1}saptasArasvata.n chaiva tIrthamaushanasa.n tathA | \EN{25\.51/2}kapAlamochana.n chaiva avakIrNa.n cha kAmyakam || 25\.51|| \EN{25\.52/1}chatuHsAmudrika.n chaiva shataki.n cha sahasrikam | \EN{25\.52/2}reNukaM pa~nchavaTaka.n vimochanamathaujasam || 25\.52|| \EN{25\.53/1}sthANutIrtha.n kurostIrtha.n svargadvAra.n kushadhvajam | \EN{25\.53/2}vishveshvaraM mAnavaka.n kUpa.n nArAyaNAshrayam || 25\.53|| \EN{25\.54/1}ga~NgAhrada.n vaTa.n chaiva badarIpATana.n tathA | \EN{25\.54/2}indramArgamekarAtra.n kShIrakAvAsameva cha || 25\.54|| \EN{25\.55/1}somatIrtha.n dadhIcha.n cha shrutatIrtha.n cha bho dvijAH | \EN{25\.55/2}koTitIrthasthalI.n chaiva bhadrakAlIhrada.n tathA || 25\.55|| \EN{25\.56/1}arundhatIvana.n chaiva brahmAvarta.n tathottamam | \EN{25\.56/2}ashvavedI kubjAvana.n yamunAprabhava.n tathA || 25\.56|| \EN{25\.57/1}vIraM pramokSha.n sindhUttham R^iSha kulyA sakR^ittikam | \EN{25\.57/2}urvIsa.nkramaNa.n chaiva mAyAvidyodbhava.n tathA || 25\.57|| \EN{25\.58/1}mahAshramo vaitasikA+ |rUpa.n sundarikAshramam | \EN{25\.58/2}bAhutIrtha.n chArunadI.n vimalAshokameva cha || 25\.58|| \EN{25\.59/1}tIrthaM pa~nchanada.n chaiva mArkaNDeyasya dhImataH | \EN{25\.59/2}somatIrtha.n sitoda.n cha tIrthaM matsyodarI.n tathA || 25\.59|| \EN{25\.60/1}sUryaprabha.n sUryatIrthamashokavanameva cha | \EN{25\.60/2}aruNAspada.n kAmada.n cha shukratIrtha.n savAlukam || 25\.60|| \EN{25\.61/1}pishAchamochana.n chaiva subhadrAhradameva cha | \EN{25\.61/2}kuNDa.n vimaladaNDasya tIrtha.n chaNDeshvarasya cha || 25\.61|| \EN{25\.62/1}jyeShThasthAnahrada.n chaiva puNyaM brahmasara.n tathA | \EN{25\.62/2}jaigIShavyaguhA chaiva harikeshavana.n tathA || 25\.62|| \EN{25\.63/1}ajAmukhasara.n chaiva ghaNTAkarNahrada.n tathA | \EN{25\.63/2}puNDarIkahrada.n chaiva vApI karkoTakasya cha || 25\.63|| \EN{25\.64/1}suvarNasyodapAna.n cha shvetatIrthahrada.n tathA | \EN{25\.64/2}kuNDa.n ghargharikAyAshcha shyAmakUpa.n cha chandrikA || 25\.64|| \EN{25\.65/1}shmashAnastambhakUpa.n cha vinAyakahrada.n tathA | \EN{25\.65/2}kUpa.n sindhUdbhava.n chaiva puNyaM brahmasara.n tathA || 25\.65|| \EN{25\.66/1}rudrAvAsa.n tathA tIrtha.n nAgatIrthaM pulomakam | \EN{25\.66/2}bhaktahrada.n kShIrasaraH pretAdhAra.n kumArakam || 25\.66|| \EN{25\.67/1}brahmAvarta.n kushAvarta.n dadhikarNodapAnakam | \EN{25\.67/2}shR^i~NgatIrthaM mahAtIrtha.n tIrthashreShThA mahAnadI || 25\.67|| \EN{25\.68/1}divyaM brahmasaraM puNya.n gayAshIrShAkShaya.n vaTam | \EN{25\.68/2}dakShiNa.n chottara.n chaiva gomaya.n rUpashItikam || 25\.68|| \EN{25\.69/1}kapilAhrada.n gR^idhravaTa.n sAvitrIhradameva cha | \EN{25\.69/2}prabhAsana.n sItavana.n yonidvAra.n cha dhenukam || 25\.69|| \EN{25\.70/1}dhanyaka.n kokilAkhya.n cha mata~Ngahradameva cha | \EN{25\.70/2}pitR^ikUpa.n rudratIrtha.n shakratIrtha.n sumAlinam || 25\.70|| \EN{25\.71/1}brahmasthAna.n saptakuNDaM maNiratnahrada.n tathA | \EN{25\.71/2}kaushikyaM bharata.n chaiva tIrtha.n jyeShThAlikA tathA || 25\.71|| \EN{25\.72/1}vishveshvara.n kalpasaraH kanyAsa.nvetyameva cha | \EN{25\.72/2}nishchIvA prabhavashchaiva vasiShThAshramameva cha || 25\.72|| \EN{25\.73/1}devakUTa.n cha kUpa.n cha vasiShThAshramameva cha | \EN{25\.73/2}vIrAshramaM brahmasaro brahmavIrAvakApilI || 25\.73|| \EN{25\.74/1}kumAradhArA shrIdhArA gaurIshikharameva cha | \EN{25\.74/2}shunaH kuNDo.atha tIrtha.n cha nanditIrtha.n tathaiva cha || 25\.74|| \EN{25\.75/1}kumAravAsa.n shrIvAsamaurvIshItArthameva cha | \EN{25\.75/2}kumbhakarNahrada.n chaiva kaushikIhradameva cha || 25\.75|| \EN{25\.76/1}dharmatIrtha.n kAmatIrtha.n tIrthamuddAlaka.n tathA | \EN{25\.76/2}sa.ndhyAtIrtha.n kAratoya.n kapila.n lohitArNavam || 25\.76|| \EN{25\.77/1}shoNodbhava.n va.nshagulmam R^iShabha.n kalatIrthakam | \EN{25\.77/2}puNyAvatIhrada.n tIrtha.n tIrthaM badarikAshramam || 25\.77|| \EN{25\.78/1}rAmatIrthaM pitR^ivana.n virajAtIrthameva cha | \EN{25\.78/2}mArkaNDeyavana.n chaiva kR^iShNatIrtha.n tathA vaTam || 25\.78|| \EN{25\.79/1}rohiNIkUpapravaramindradyumnasara.n cha yat | \EN{25\.79/2}sAnugarta.n samAhendra.n shrItIrtha.n shrInada.n tathA || 25\.79|| \EN{25\.80/1}iShutIrtha.n vArShabha.n cha kAverIhradameva cha | \EN{25\.80/2}kanyAtIrtha.n cha gokarNa.n gAyatrIsthAnameva cha || 25\.80|| \EN{25\.81/1}badarIhradamanyachcha madhyasthAna.n vikarNakam | \EN{25\.81/2}jAtIhrada.n devakUpa.n kushapravaNameva cha || 25\.81|| \EN{25\.82/1}sarvadevavrata.n chaiva kanyAshramahrada.n tathA | \EN{25\.82/2}tathAnyad vAlakhilyAnA.n sapUrvANA.n tathAparam || 25\.82|| \EN{25\.83/1}tathAnyachcha maharShINAmakhaNDitahrada.n tathA | \EN{25\.83/2}tIrtheShveteShu vidhivat samyak shraddhAsamanvitaH || 25\.83|| \EN{25\.84/1}snAna.n karoti yo martyaH sopavAso jitendriyaH | \EN{25\.84/2}devAn R^iShIn manuShyA.nshcha pitR^in sa.ntarpya cha kramAt || 25\.84|| \EN{25\.85/1}abhyarchya devatAstatra sthitvA cha rajanItrayam | \EN{25\.85/2}pR^ithak pR^ithak phala.n teShu pratitIrtheShu bho dvijAH || 25\.85|| \EN{25\.86/1}prApnoti hayamedhasya naro nAstyatra sa.nshayaH | \EN{25\.86/2}yastvida.n shR^iNuyAn nitya.n tIrthamAhAtmyamuttamam | \EN{25\.86/3}paThechcha shrAvayed vApi sarvapApaiH pramuchyate || 25\.86|| \EN{26\.1/1}munaya UchuH | pR^ithivyAmuttamAM bhUmi.n dharmakAmArthamokShadAm | \EN{26\.1/2}tIrthAnAmuttama.n tIrthaM brUhi no vadatA.n vara || 26\.1|| \EN{26\.2/1}lomaharShaNa uvAcha | imaM prashnaM mama guruM paprachChurmunayaH purA | \EN{26\.2/2}tamaha.n sampravakShyAmi yat pR^ichChadhva.n dvijottamAH || 26\.2|| \EN{26\.3/1}svAshrame sumahApuNye nAnApuShpopashobhite | \EN{26\.3/2}nAnAdrumalatAkIrNe nAnAmR^igagaNairyute || 26\.3|| \EN{26\.4/1}pu.nnAgaiH karNikAraishcha saralairdevadArubhiH | \EN{26\.4/2}shAlaistAlaistamAlaishcha panasairdhavakhAdiraiH || 26\.4|| \EN{26\.5/1}pATalAshokabakulaiH karavIraiH sachampakaiH | \EN{26\.5/2}anyaishcha vividhairvR^ikShairnAnApuShpopashobhitaiH || 26\.5|| \EN{26\.6/1}kurukShetre samAsIna.n vyAsaM matimatA.n varam | \EN{26\.6/2}mahAbhAratakartAra.n sarvashAstravishAradam || 26\.6|| \EN{26\.7/1}adhyAtmaniShTha.n sarvaj~na.n sarvabhUtahite ratam | \EN{26\.7/2}purANAgamavaktAra.n vedavedA~NgapAragam || 26\.7|| \EN{26\.8/1}parAsharasuta.n shAntaM padmapattrAyatekShaNam | \EN{26\.8/2}draShTumabhyAyayuH prItyA munayaH sa.nshitavratAH || 26\.8|| \EN{26\.9/1}kashyapo jamadagnishcha bharadvAjo.atha gautamaH | \EN{26\.9/2}vasiShTho jaiminirdhaumyo mArkaNDeyo.atha vAlmikiH || 26\.9|| \EN{26\.10/1}vishvAmitraH shatAnando vAtsyo gArgyo.atha AsuriH | \EN{26\.10/2}sumanturbhArgavo nAma kaNvo medhAtithirguruH || 26\.10|| \EN{26\.11/1}mANDavyashchyavano dhUmro hyasito devalastathA | \EN{26\.11/2}maudgalyastR^iNayaj~nashcha pippalAdo.akR^itavraNaH || 26\.11|| \EN{26\.12/1}sa.nvartaH kaushiko raibhyo maitreyo haritastathA | \EN{26\.12/2}shANDilyashcha vibhANDashcha durvAsA lomashastathA || 26\.12|| \EN{26\.13/1}nAradaH parvatashchaiva vaishampAyanagAlavau | \EN{26\.13/2}bhAskariH pUraNaH sUtaH pulastyaH kapilastathA || 26\.13|| \EN{26\.14/1}ulUkaH pulaho vAyurdevasthAnashchaturbhujaH | \EN{26\.14/2}sanatkumAraH pailashcha kR^iShNaH kR^iShNAnubhautikaH || 26\.14|| \EN{26\.15/1}etairmunivaraishchAnyairvR^itaH satyavatIsutaH | \EN{26\.15/2}rarAja sa muniH shrImAn nakShatrairiva chandramAH || 26\.15|| \EN{26\.16/1}tAn AgatAn munIn sarvAn pUjayAmAsa vedavit | \EN{26\.16/2}te.api taM pratipUjyaiva kathA.n chakruH parasparam || 26\.16|| \EN{26\.17/1}kathAnte te munishreShThAH kR^iShNa.n satyavatIsutam | \EN{26\.17/2}paprachChuH sa.nshaya.n sarve tapovananivAsinaH || 26\.17|| \EN{26\.18/1}munaya UchuH | mune vedA.nshcha shAstrANi purANAgamabhAratam | \EN{26\.18/2}bhUtaM bhavyaM bhaviShya.n cha sarva.n jAnAsi vA~Nmayam || 26\.18|| \EN{26\.19/1}kaShTe.asmin duHkhabahule niHsAre bhavasAgare | \EN{26\.19/2}rAgagrAhAkule raudre viShayodakasamplave || 26\.19|| \EN{26\.20/1}indriyAvartakalile dR^iShTormishatasa.nkule | \EN{26\.20/2}mohapa~NkAvile durge lobhagambhIradustare || 26\.20|| \EN{26\.21/1}nimajjajjagad Alokya nirAlambamachetanam | \EN{26\.21/2}pR^ichChAmastvAM mahAbhAgaM brUhi no munisattama || 26\.21|| \EN{26\.22/1}shreyaH kimatra sa.nsAre bhairave lomaharShaNe | \EN{26\.22/2}upadeshapradAnena lokAn uddhartumarhasi || 26\.22|| \EN{26\.23/1}durlabhaM parama.n kShetra.n vaktumarhasi mokShadam | \EN{26\.23/2}pR^ithivyA.n karmabhUmi.n cha shrotumichChAmahe vayam || 26\.23|| \EN{26\.24/1}kR^itvA kila naraH samyak karma bhUmau yathoditam | \EN{26\.24/2}prApnoti paramA.n siddhi.n naraka.n cha vikarmataH || 26\.24|| \EN{26\.25/1}mokShakShetre tathA mokShaM prApnoti puruShaH sudhIH | \EN{26\.25/2}tasmAd brUhi mahAprAj~na yat pR^iShTo.asi dvijottama || 26\.25|| \EN{26\.26/1}shrutvA tu vachana.n teShAM munInAM bhAvitAtmanAm | \EN{26\.26/2}vyAsaH provAcha bhagavAn bhUtabhavyabhaviShyavit || 26\.26|| \EN{26\.27/1}vyAsa uvAcha | shR^iNudhvaM munayaH sarve vakShyAmi yadi pR^ichChatha | \EN{26\.27/2}yaH sa.nvAdo.abhavat pUrvam R^iShINAM brahmaNA saha || 26\.27|| \EN{26\.28/1}merupR^iShThe tu vistIrNe nAnAratnavibhUShite | \EN{26\.28/2}nAnAdrumalatAkIrNe nAnApuShpopashobhite || 26\.28|| \EN{26\.29/1}nAnApakShirute ramye nAnAprasavanAkule | \EN{26\.29/2}nAnAsattvasamAkIrNe nAnAshcharyasamanvite || 26\.29|| \EN{26\.30/1}nAnAvarNashilAkIrNe nAnAdhAtuvibhUShite | \EN{26\.30/2}nAnAmunijanAkIrNe nAnAshramasamanvite || 26\.30|| \EN{26\.31/1}tatrAsIna.n jagannAtha.n jagadyoni.n chaturmukham | \EN{26\.31/2}jagatpati.n jagadvandya.n jagadAdhAramIshvaram || 26\.31|| \EN{26\.32/1}devadAnavagandharvairyakShavidyAdharoragaiH | \EN{26\.32/2}munisiddhApsarobhishcha vR^itamanyairdivAlayaiH || 26\.32|| \EN{26\.33/1}kechit stuvanti ta.n deva.n kechid gAyanti chAgrataH | \EN{26\.33/2}kechid vAdyAni vAdyante kechin nR^ityanti chApare || 26\.33|| \EN{26\.34/1}evaM pramudite kAle sarvabhUtasamAgame | \EN{26\.34/2}nAnAkusumagandhADhye dakShiNAnilasevite || 26\.34|| \EN{26\.35/1}bhR^igvAdyAsta.n tadA devaM praNipatya pitAmaham | \EN{26\.35/2}imamartham R^iShivarAH paprachChuH pitara.n dvijAH || 26\.35|| \EN{26\.36/1}R^iShaya UchuH | bhagava~n shrotumichChAmaH karmabhUmiM mahItale | \EN{26\.36/2}vaktumarhasi devesha mokShakShetra.n cha durlabham || 26\.36|| \EN{26\.37/1}vyAsa uvAcha | teShA.n vachanamAkarNya prAha brahmA sureshvaraH | \EN{26\.37/2}paprachChuste yathA prashna.n tat sarvaM munisattamAH || 26\.37|| \EN{27\.1/1}brahmovAcha | shR^iNudhvaM munayaH sarve yad vo vakShyAmi sAmpratam | \EN{27\.1/2}purANa.n vedasambaddhaM bhuktimuktiprada.n shubham || 27\.1|| \EN{27\.2/1}pR^ithivyAM bhArata.n varSha.n karmabhUmirudAhR^itA | \EN{27\.2/2}karmaNaH phalabhUmishcha svarga.n cha naraka.n tathA || 27\.2|| \EN{27\.3/1}tasmin varShe naraH pApa.n kR^itvA dharma.n cha bho dvijAH | \EN{27\.3/2}avashyaM phalamApnoti ashubhasya shubhasya cha || 27\.3|| \EN{27\.4/1}brAhmaNAdyAH svaka.n karma kR^itvA samyak susa.nyatAH | \EN{27\.4/2}prApnuvanti parA.n siddhi.n tasmin varShe na sa.nshayaH || 27\.4|| \EN{27\.5/1}dharma.n chArtha.n cha kAma.n cha mokSha.n cha dvijasattamAH | \EN{27\.5/2}prApnoti puruShaH sarva.n tasmin varShe susa.nyataH || 27\.5|| \EN{27\.6/1}indrAdyAshcha surAH sarve tasmin varShe dvijottamAH | \EN{27\.6/2}kR^itvA sushobhana.n karma devatvaM pratipedire || 27\.6|| \EN{27\.7/1}anye.api lebhire mokShaM puruShAH sa.nyatendriyAH | \EN{27\.7/2}tasmin varShe budhAH shAntA vItarAgA vimatsarAH || 27\.7|| \EN{27\.8/1}ye chApi svarge tiShThanti vimAnena gatajvarAH | \EN{27\.8/2}te.api kR^itvA shubha.n karma tasmin varShe diva.n gatAH || 27\.8|| \EN{27\.9/1}nivAsaM bhArate varSha AkA~NkShanti sadA surAH | \EN{27\.9/2}svargApavargaphalade tat pashyAmaH kadA vayam || 27\.9|| \EN{27\.10/1}munaya UchuH | yad etad bhavatA prokta.n karma nAnyatra puNyadam | \EN{27\.10/2}pApAya vA surashreShTha varjayitvA cha bhAratam || 27\.10|| \EN{27\.11/1}tataH svargashcha mokShashcha madhyama.n tachcha gamyate | \EN{27\.11/2}na khalvanyatra martyAnAM bhUmau karma vidhIyate || 27\.11|| \EN{27\.12/1}tasmAd vistarato brahmann asmAkaM bhArata.n vada | \EN{27\.12/2}yadi te.asti dayAsmAsu yathAvasthitireva cha || 27\.12|| \EN{27\.13/1}tasmAd varShamida.n nAtha ye vAsmin varShaparvatAH | \EN{27\.13/2}bhedAshcha tasya varShasya brUhi sarvAn asheShataH || 27\.13|| \EN{27\.14/1}brahmovAcha | shR^iNudhvaM bhArata.n varSha.n navabhedena bho dvijAH | \EN{27\.14/2}samudrAntaritA j~neyAste samAshcha parasparam || 27\.14|| \EN{27\.15/1}indradvIpaH kasherushcha tAmravarNo gabhastimAn | \EN{27\.15/2}nAgadvIpastathA saumyo gAndharvo vAruNastathA || 27\.15|| \EN{27\.16/1}aya.n tu navamasteShA.n dvIpaH sAgarasa.nvR^itaH | \EN{27\.16/2}yojanAnA.n sahasra.n vai dvIpo.aya.n dakShiNottaraH || 27\.16|| \EN{27\.17/1}pUrve kirAtA yasyAsan pashchime yavanAstathA | \EN{27\.17/2}brAhmaNAH kShatriyA vaishyAH shUdrAshchAnte sthitA dvijAH || 27\.17|| \EN{27\.18/1}ijyAyuddhavaNijyAdyaiH karmabhiH kR^itapAvanAH | \EN{27\.18/2}teShA.n sa.nvyavahArashcha ebhiH karmabhiriShyate || 27\.18|| \EN{27\.19/1}svargApavargahetushcha puNyaM pApa.n cha vai tathA | \EN{27\.19/2}mahendro malayaH sahyaH shuktimAn R^ikShaparvataH || 27\.19|| \EN{27\.20/1}vindhyashcha pAriyAtrashcha saptaivAtra kulAchalAH | \EN{27\.20/2}teShA.n sahasrashashchAnye bhUdharA ye samIpagAH || 27\.20|| \EN{27\.21/1}vistArochChrayiNo ramyA vipulAshchitrasAnavaH | \EN{27\.21/2}kolAhalaH sa vaibhrAjo mandaro dardalAchalaH || 27\.21|| \EN{27\.22/1}vAta.ndhayo vaidyutashcha mainAkaH surasastathA | \EN{27\.22/2}tu~Ngaprastho nAgagirirgodhanaH pANDarAchalaH || 27\.22|| \EN{27\.23/1}puShpagirirvaijayanto raivato.arbuda eva cha | \EN{27\.23/2}R^iShyamUkaH sa gomanthaH kR^itashailaH kR^itAchalaH || 27\.23|| \EN{27\.24/1}shrIpArvatashchakorashcha shatasho.anye cha parvatAH | \EN{27\.24/2}tairvimishrA janapadA mlechChAdyAshchaiva bhAgashaH || 27\.24|| \EN{27\.25/1}taiH pIyante sarichChreShThAstA budhyadhva.n dvijottamAH | \EN{27\.25/2}ga~NgA sarasvatI sindhushchandrabhAgA tathAparA || 27\.25|| \EN{27\.26/1}yamunA shatadrurvipAshA vitastairAvatI kuhUH | \EN{27\.26/2}gomatI dhUtapApA cha bAhudA cha dR^iShadvatI || 27\.26|| \EN{27\.27/1}vipAshA devikA chakShurniShThIvA gaNDakI tathA | \EN{27\.27/2}kaushikI chApagA chaiva himavatpAdaniHsR^itAH || 27\.27|| \EN{27\.28/1}devasmR^itirdevavatI vAtaghnI sindhureva cha | \EN{27\.28/2}veNyA tu chandanA chaiva sadAnIrA mahI tathA || 27\.28|| \EN{27\.29/1}charmaNvatI vR^iShI chaiva vidishA vedavatyapi | \EN{27\.29/2}siprA hyavantI cha tathA pAriyAtrAnugAH smR^itAH || 27\.29|| \EN{27\.30/1}shoNA mahAnadI chaiva narmadA surathA kriyA | \EN{27\.30/2}mandAkinI dashArNA cha chitrakUTA tathAparA || 27\.30|| \EN{27\.31/1}chitrotpalA vetravatI karamodA pishAchikA | \EN{27\.31/2}tathAnyAtilaghushroNI vipApmA shaivalA nadI || 27\.31|| \EN{27\.32/1}sadherujA shaktimatI shakunI tridivA kramuH | \EN{27\.32/2}R^ikShapAdaprasUtA vai tathAnyA vegavAhinI || 27\.32|| \EN{27\.33/1}siprA payoShNI nirvindhyA tApI chaiva saridvarA | \EN{27\.33/2}veNA vaitaraNI chaiva sinIvAlI kumudvatI || 27\.33|| \EN{27\.34/1}toyA chaiva mahAgaurI durgA chAntaHshilA tathA | \EN{27\.34/2}vindhyapAdaprasUtAstA nadyaH puNyajalAH shubhAH || 27\.34|| \EN{27\.35/1}godAvarI bhImarathI kR^iShNaveNA tathApagA | \EN{27\.35/2}tu~NgabhadrA suprayogA tathAnyA pApanAshinI || 27\.35|| \EN{27\.36/1}sahyapAdaviniShkrAntA ityetAH saritA.n varAH | \EN{27\.36/2}kR^itamAlA tAmraparNI puShyajA pratyalAvatI || 27\.36|| \EN{27\.37/1}malayAdrisamudbhUtAH puNyAH shItajalAstvimAH | \EN{27\.37/2}pitR^isomarShikulyA cha va~njulA tridivA cha yA || 27\.37|| \EN{27\.38/1}lA~NgulinI va.nshakarA mahendraprabhavAH smR^itAH | \EN{27\.38/2}suvikAlA kumArI cha manUgA mandagAminI || 27\.38|| \EN{27\.39/1}kShayApalAsinI chaiva shuktimatprabhavAH smR^itAH | \EN{27\.39/2}sarvAH puNyAH sarasvatyaH sarvA ga~NgAH samudragAH || 27\.39|| \EN{27\.40/1}vishvasya mAtaraH sarvAH sarvAH pApaharAH smR^itAH | \EN{27\.40/2}anyAH sahasrashaH proktAH kShudranadyo dvijottamAH || 27\.40|| \EN{27\.41/1}prAvR^iTkAlavahAH santi sadAkAlavahAshcha yAH | \EN{27\.41/2}matsyA mukuTakulyAshcha kuntalAH kAshikoshalAH || 27\.41|| \EN{27\.42/1}andhrakAshcha kali~NgAshcha shamakAshcha vR^ikaiH saha | \EN{27\.42/2}madhyadeshA janapadAH prAyasho.amI prakIrtitAH || 27\.42|| \EN{27\.43/1}sahyasya chottare yastu yatra godAvarI nadI | \EN{27\.43/2}pR^ithivyAmapi kR^itsnAyA.n sa pradesho manoramaH || 27\.43|| \EN{27\.44/1}govardhanapura.n ramyaM bhArgavasya mahAtmanaH | \EN{27\.44/2}vAhIkarATadhAnAshcha sutIrAH kAlatoyadAH || 27\.44|| \EN{27\.45/1}aparAntAshcha shUdrAshcha vAhlikAshcha sakeralAH | \EN{27\.45/2}gAndhArA yavanAshchaiva sindhusauvIramadrakAH || 27\.45|| \EN{27\.46/1}shatadruhAH kali~NgAshcha pAradA hArabhUShikAH | \EN{27\.46/2}mATharAshchaiva kanakAH kaikeyA dambhamAlikAH || 27\.46|| \EN{27\.47/1}kShatriyopamadeshAshcha vaishyashUdrakulAni cha | \EN{27\.47/2}kAmbojAshchaiva viprendrA barbarAshcha salaukikAH || 27\.47|| \EN{27\.48/1}vIrAshchaiva tuShArAshcha pahlavAdhAyatA narAH | \EN{27\.48/2}AtreyAshcha bharadvAjAH puShkalAshcha dasherakAH || 27\.48|| \EN{27\.49/1}lampakAH shunashokAshcha kulikA jA~NgalaiH saha | \EN{27\.49/2}auShadhyashchalachandrA cha kirAtAnA.n cha jAtayaH || 27\.49|| \EN{27\.50/1}tomarA ha.nsamArgAshcha kAshmIrAH karuNAstathA | \EN{27\.50/2}shUlikAH kuhakAshchaiva mAgadhAshcha tathaiva cha || 27\.50|| \EN{27\.51/1}ete deshA udIchyAstu prAchyAn deshAn nibodhata | \EN{27\.51/2}andhA vAma~NkurAkAshcha vallakAshcha makhAntakAH || 27\.51|| \EN{27\.52/1}tathApare.a~NgA va~NgAshcha maladA mAlavartikAH | \EN{27\.52/2}bhadratu~NgAH pratijayA bhAryA~NgAshchApamardakAH || 27\.52|| \EN{27\.53/1}prAgjyotiShAshcha madrAshcha videhAstAmraliptakAH | \EN{27\.53/2}mallA magadhakA nandAH prAchyA janapadAstathA || 27\.53|| \EN{27\.54/1}athApare janapadA dakShiNApathavAsinaH | \EN{27\.54/2}pUrNAshcha kevalAshchaiva golA~NgUlAstathaiva cha || 27\.54|| \EN{27\.55/1}R^iShikA muShikAshchaiva kumArA rAmaThAH shakAH | \EN{27\.55/2}mahArAShTrA mAhiShakAH kali~NgAshchaiva sarvashaH || 27\.55|| \EN{27\.56/1}AbhIrAH saha vaishikyA aTavyAH saravAshcha ye | \EN{27\.56/2}pulindAshchaiva mauleyA vaidarbhA daNDakaiH saha || 27\.56|| \EN{27\.57/1}paulikA maulikAshchaiva ashmakA bhojavardhanAH | \EN{27\.57/2}kaulikAH kuntalAshchaiva dambhakA nIlakAlakAH || 27\.57|| \EN{27\.58/1}dAkShiNAtyAstvamI deshA aparAntAn nibodhata | \EN{27\.58/2}shUrpArakAH kAlidhanA lolAstAlakaTaiH saha || 27\.58|| \EN{27\.59/1}ityete hyaparAntAshcha shR^iNudhva.n vindhyavAsinaH | \EN{27\.59/2}malajAH karkashAshchaiva melakAshcholakaiH saha || 27\.59|| \EN{27\.60/1}uttamArNA dashArNAshcha bhojAH kiShkindhakaiH saha | \EN{27\.60/2}toShalAH koshalAshchaiva traipurA vaidishAstathA || 27\.60|| \EN{27\.61/1}tumburAstu charAshchaiva yavanAH pavanaiH saha | \EN{27\.61/2}abhayA ruNDikerAshcha charcharA hotradhartayaH || 27\.61|| \EN{27\.62/1}ete janapadAH sarve tatra vindhyanivAsinaH | \EN{27\.62/2}ato deshAn pravakShyAmi parvatAshrayiNashcha ye || 27\.62|| \EN{27\.63/1}nIhArAstuShamArgAshcha kuravastu~NgaNAH khasAH | \EN{27\.63/2}karNaprAvaraNAshchaiva UrNA darghAH sakuntakAH || 27\.63|| \EN{27\.64/1}chitramArgA mAlavAshcha kirAtAstomaraiH saha | \EN{27\.64/2}kR^itatretAdikashchAtra chaturyugakR^ito vidhiH || 27\.64|| \EN{27\.65/1}eva.n tu bhArata.n varSha.n navasa.nsthAnasa.nsthitam | \EN{27\.65/2}dakShiNe parato yasya pUrve chaiva mahodadhiH || 27\.65|| \EN{27\.66/1}himavAn uttareNAsya kArmukasya yathA guNaH | \EN{27\.66/2}tad etad bhArata.n varSha.n sarvabIja.n dvijottamAH || 27\.66|| \EN{27\.67/1}brahmatvamamareshatva.n devatvaM marutA.n tathA | \EN{27\.67/2}mR^igayakShApsaroyoni.n tadvat sarpasarIsR^ipAH || 27\.67|| \EN{27\.68/1}sthAvarANA.n cha sarveShAM mito viprAH shubhAshubhaiH | \EN{27\.68/2}prayAnti karmabhUrviprA nAnyA lokeShu vidyate || 27\.68|| \EN{27\.69/1}devAnAmapi bho viprAH sadaivaiSha manorathaH | \EN{27\.69/2}api mAnuShyamApsyAmo devatvAt prachyutAH kShitau || 27\.69|| \EN{27\.70/1}manuShyaH kurute yat tu tan na shakya.n surAsuraiH | \EN{27\.70/2}tatkarmanigaDagrastaistatkarmakShapaNonmukhaiH || 27\.70|| \EN{27\.71/1}na bhAratasama.n varShaM pR^ithivyAmasti bho dvijAH | \EN{27\.71/2}yatra viprAdayo varNAH prApnuvantyabhivA~nChitam || 27\.71|| \EN{27\.72/1}dhanyAste bhArate varShe jAyante ye narottamAH | \EN{27\.72/2}dharmArthakAmamokShANAM prApnuvanti mahAphalam || 27\.72|| \EN{27\.73/1}prApyate yatra tapasaH phalaM paramadurlabham | \EN{27\.73/2}sarvadAnaphala.n chaiva sarvayaj~naphala.n tathA || 27\.73|| \EN{27\.74/1}tIrthayAtrAphala.n chaiva gurusevAphala.n tathA | \EN{27\.74/2}devatArAdhanaphala.n svAdhyAyasya phala.n dvijAH || 27\.74|| \EN{27\.75/1}yatra devAH sadA hR^iShTA janma vA~nChanti shobhanam | \EN{27\.75/2}nAnAvrataphala.n chaiva nAnAshAstraphala.n tathA || 27\.75|| \EN{27\.76/1}ahi.nsAdiphala.n samyak phala.n sarvAbhivA~nChitam | \EN{27\.76/2}brahmacharyaphala.n chaiva gArhasthyena cha yat phalam || 27\.76|| \EN{27\.77/1}yat phala.n vanavAsena sa.nnyAsena cha yat phalam | \EN{27\.77/2}iShTApUrtaphala.n chaiva tathAnyachChubhakarmaNAm || 27\.77|| \EN{27\.78/1}prApyate bhArate varShe na chAnyatra dvijottamAH | \EN{27\.78/2}kaH shaknoti guNAn vaktuM bhAratasyAkhilAn dvijAH || 27\.78|| \EN{27\.79/1}eva.n samya~N mayA proktaM bhArata.n varShamuttamam | \EN{27\.79/2}sarvapApaharaM puNya.n dhanyaM buddhivivardhanam || 27\.79|| \EN{27\.80/1}ya ida.n shR^iNuyAn nityaM paThed vA niyatendriyaH | \EN{27\.80/2}sarvapApairvinirmukto viShNuloka.n sa gachChati || 27\.80|| \EN{28\.1/1}brahmovAcha | tatrAste bhArate varShe dakShiNodadhisa.nsthitaH | \EN{28\.1/2}oNDradesha iti khyAtaH svargamokShapradAyakaH || 28\.1|| \EN{28\.2/1}samudrAd uttara.n tAvad yAvad virajamaNDalam | \EN{28\.2/2}desho.asau puNyashIlAnA.n guNaiH sarvairala.nkR^itaH || 28\.2|| \EN{28\.3/1}tatra deshaprasUtA ye brAhmaNAH sa.nyatendriyAH | \EN{28\.3/2}tapaHsvAdhyAyaniratA vandyAH pUjyAshcha te sadA || 28\.3|| \EN{28\.4/1}shrAddhe dAne vivAhe cha yaj~ne vAchAryakarmaNi | \EN{28\.4/2}prashastAH sarvakAryeShu tatradeshodbhavA dvijAH || 28\.4|| \EN{28\.5/1}ShaTkarmaniratAstatra brAhmaNA vedapAragAH | \EN{28\.5/2}itihAsavidashchaiva purANArthavishAradAH || 28\.5|| \EN{28\.6/1}sarvashAstrArthakushalA yajvAno vItamatsarAH | \EN{28\.6/2}agnihotraratAH kechit kechit smArtAgnitatparAH || 28\.6|| \EN{28\.7/1}putradAradhanairyuktA dAtAraH satyavAdinaH | \EN{28\.7/2}nivasantyutkale puNye yaj~notsavavibhUShite || 28\.7|| \EN{28\.8/1}itare.api trayo varNAH kShatriyAdyAH susa.nyatAH | \EN{28\.8/2}svakarmaniratAH shAntAstatra tiShThanti dhArmikAH || 28\.8|| \EN{28\.9/1}koNAditya iti khyAtastasmin deshe vyavasthitaH | \EN{28\.9/2}ya.n dR^iShTvA bhAskaraM martyaH sarvapApaiH pramuchyate || 28\.9|| \EN{28\.10/1}munaya UchuH | shrotumichChAma tad brUhi kShetra.n sUryasya sAmpratam | \EN{28\.10/2}tasmin deshe surashreShTha yatrAste sa divAkaraH || 28\.10|| \EN{28\.11/1}brahmovAcha | lavaNasyodadhestIre pavitre sumanohare | \EN{28\.11/2}sarvatra vAlukAkIrNe deshe sarvaguNAnvite || 28\.11|| \EN{28\.12/1}champakAshokabakulaiH karavIraiH sapATalaiH | \EN{28\.12/2}pu.nnAgaiH karNikAraishcha bakulairnAgakesaraiH || 28\.12|| \EN{28\.13/1}tagarairdhavabANaishcha atimuktaiH sakubjakaiH | \EN{28\.13/2}mAlatIkundapuShpaishcha tathAnyairmallikAdibhiH || 28\.13|| \EN{28\.14/1}ketakIvanakhaNDaishcha sarvartukusumojjvalaiH | \EN{28\.14/2}kadambairlakuchaiH shAlaiH panasairdevadArubhiH || 28\.14|| \EN{28\.15/1}saralairmuchukundaishcha chandanaishcha sitetaraiH | \EN{28\.15/2}ashvatthaiH saptaparNaishcha AmrairAmrAtakaistathA || 28\.15|| \EN{28\.16/1}tAlaiH pUgaphalaishchaiva nArikeraiH kapitthakaiH | \EN{28\.16/2}anyaishcha vividhairvR^ikShaiH sarvataH samala.nkR^itam || 28\.16|| \EN{28\.17/1}kShetra.n tatra raveH puNyamAste jagati vishrutam | \EN{28\.17/2}samantAd yojana.n sAgraM bhuktimuktiphalapradam || 28\.17|| \EN{28\.18/1}Aste tatra svaya.n devaH sahasrA.nshurdivAkaraH | \EN{28\.18/2}koNAditya iti khyAto bhuktimuktiphalapradaH || 28\.18|| \EN{28\.19/1}mAghe mAsi site pakShe saptamyA.n sa.nyatendriyaH | \EN{28\.19/2}kR^itopavAso yatretya snAtvA tu makarAlaye || 28\.19|| \EN{28\.20/1}kR^itashaucho vishuddhAtmA smaran deva.n divAkaram | \EN{28\.20/2}sAgare vidhivat snAtvA sharvaryante samAhitaH || 28\.20|| \EN{28\.21/1}devAn R^iShIn manuShyA.nshcha pitR^in sa.ntarpya cha dvijAH | \EN{28\.21/2}uttIrya vAsasI dhaute paridhAya sunirmale || 28\.21|| \EN{28\.22/1}Achamya prayato bhUtvA tIre tasya mahodadheH | \EN{28\.22/2}upavishyodaye kAle prA~NmukhaH savitustadA || 28\.22|| \EN{28\.23/1}vilikhya padmaM medhAvI raktachandanavAriNA | \EN{28\.23/2}aShTapattra.n kesarADhya.n vartula.n chordhvakarNikam || 28\.23|| \EN{28\.24/1}tilataNDulatoya.n cha raktachandanasa.nyutam | \EN{28\.24/2}raktapuShpa.n sadarbha.n cha prakShipet tAmrabhAjane || 28\.24|| \EN{28\.25/1}tAmrAbhAve.arkapattrasya puTe kR^itvA tilAdikam | \EN{28\.25/2}pidhAya tan munishreShThAH pAtraM pAtreNa vinyaset || 28\.25|| \EN{28\.26/1}karanyAsA~NgavinyAsa.n kR^itvA~NgairhR^idayAdibhiH | \EN{28\.26/2}AtmAnaM bhAskara.n dhyAtvA samyak shraddhAsamanvitaH || 28\.26|| \EN{28\.27/1}madhye chAgnidale dhImAn nairR^ite shvasane dale | \EN{28\.27/2}kAmArigochare chaiva punarmadhye cha pUjayet || 28\.27|| \EN{28\.28/1}prabhUta.n vimala.n sAramArAdhyaM parama.n sukham | \EN{28\.28/2}sampUjya padmamAvAhya gaganAt tatra bhAskaram || 28\.28|| \EN{28\.29/1}karNikopari sa.nsthApya tato mudrAM pradarshayet | \EN{28\.29/2}kR^itvA snAnAdika.n sarva.n dhyAtvA ta.n susamAhitaH || 28\.29|| \EN{28\.30/1}sitapadmopari ravi.n tejobimbe vyavasthitam | \EN{28\.30/2}pi~NgAkSha.n dvibhuja.n raktaM padmapattrAruNAmbaram || 28\.30|| \EN{28\.31/1}sarvalakShaNasa.nyukta.n sarvAbharaNabhUShitam | \EN{28\.31/2}surUpa.n varada.n shAntaM prabhAmaNDalamaNDitam || 28\.31|| \EN{28\.32/1}udyantaM bhAskara.n dR^iShTvA sAndrasindUrasa.nnibham | \EN{28\.32/2}tatastat pAtramAdAya jAnubhyA.n dharaNI.n gataH || 28\.32|| \EN{28\.33/1}kR^itvA shirasi tat pAtramekachittastu vAgyataH | \EN{28\.33/2}tryakShareNa tu mantreNa sUryAyArghya.n nivedayet || 28\.33|| \EN{28\.34/1}adIkShitastu tasyaiva nAmnaivArghaM prayachChati | \EN{28\.34/2}shraddhayA bhAvayuktena bhaktigrAhyo raviryataH || 28\.34|| \EN{28\.35/1}agninirR^itivAyvIsha+ |madhyapUrvAdidikShu cha | \EN{28\.35/2}hR^ichChirashcha shikhAvarma+ |netrANyastra.n cha pUjayet || 28\.35|| \EN{28\.36/1}dattvArghya.n gandhadhUpa.n cha dIpa.n naivedyameva cha | \EN{28\.36/2}japtvA stutvA namaskR^itvA mudrAM baddhvA visarjayet || 28\.36|| \EN{28\.37/1}ye vArghya.n samprayachChanti sUryAya niyatendriyAH | \EN{28\.37/2}brAhmaNAH kShatriyA vaishyAH striyaH shUdrAshcha sa.nyatAH || 28\.37|| \EN{28\.38/1}bhaktibhAvena satata.n vishuddhenAntarAtmanA | \EN{28\.38/2}te bhuktvAbhimatAn kAmAn prApnuvanti parA.n gatim || 28\.38|| \EN{28\.39/1}trailokyadIpaka.n devaM bhAskara.n gaganecharam | \EN{28\.39/2}ye sa.nshrayanti manujAste syuH sukhasya bhAjanam || 28\.39|| \EN{28\.40/1}yAvan na dIyate chArghyaM bhAskarAya yathoditam | \EN{28\.40/2}tAvan na pUjayed viShNu.n sha.nkara.n vA sureshvaram || 28\.40|| \EN{28\.41/1}tasmAt prayatnamAsthAya dadyAd arghya.n dine dine | \EN{28\.41/2}AdityAya shuchirbhUtvA puShpairgandhairmanoramaiH || 28\.41|| \EN{28\.42/1}eva.n dadAti yashchArghya.n saptamyA.n susamAhitaH | \EN{28\.42/2}AdityAya shuchiH snAtaH sa labhed IpsitaM phalam || 28\.42|| \EN{28\.43/1}rogAd vimuchyate rogI vittArthI labhate dhanam | \EN{28\.43/2}vidyAM prApnoti vidyArthI sutArthI putravAn bhavet || 28\.43|| \EN{28\.44/1}ya.n ya.n kAmamabhidhyAyan sUryAyArghyaM prayachChati | \EN{28\.44/2}tasya tasya phala.n samyak prApnoti puruShaH sudhIH || 28\.44|| \EN{28\.45/1}snAtvA vai sAgare dattvA sUryAyArghyaM praNamya cha | \EN{28\.45/2}naro vA yadi vA nArI sarvakAmaphala.n labhet || 28\.45|| \EN{28\.46/1}tataH sUryAlaya.n gachChet puShpamAdAya vAgyataH | \EN{28\.46/2}pravishya pUjayed bhAnu.n kR^itvA tu triH pradakShiNam || 28\.46|| \EN{28\.47/1}pUjayet parayA bhaktyA koNArkaM munisattamAH | \EN{28\.47/2}gandhaiH puShpaistathA dIpairdhUpairnaivedyakairapi || 28\.47|| \EN{28\.48/1}daNDavat praNipAtaishcha jayashabdaistathA stavaiH | \EN{28\.48/2}eva.n sampUjya ta.n deva.n sahasrA.nshu.n jagatpatim || 28\.48|| \EN{28\.49/1}dashAnAmashvamedhAnAM phalaM prApnoti mAnavaH | \EN{28\.49/2}sarvapApavinirmukto yuvA divyavapurnaraH || 28\.49|| \EN{28\.50/1}saptAvarAn sapta parAn va.nshAn uddhR^itya bho dvijAH | \EN{28\.50/2}vimAnenArkavarNena kAmagena suvarchasA || 28\.50|| \EN{28\.51/1}upagIyamAno gandharvaiH sUryaloka.n sa gachChati | \EN{28\.51/2}bhuktvA tatra varAn bhogAn yAvad AbhUtasamplavam || 28\.51|| \EN{28\.52/1}puNyakShayAd ihAyAtaH pravare yoginA.n kule | \EN{28\.52/2}chaturvedo bhaved vipraH svadharmanirataH shuchiH || 28\.52|| \EN{28\.53/1}yoga.n vivasvataH prApya tato mokShamavApnuyAt | \EN{28\.53/2}chaitre mAsi site pakShe yAtrA.n damanabha~njikAm || 28\.53|| \EN{28\.54/1}yaH karoti narastatra pUrvokta.n sa phala.n labhet | \EN{28\.54/2}shayanotthApane bhAnoH sa.nkrAntyA.n viShuvAyane || 28\.54|| \EN{28\.55/1}vAre ravestithau chaiva parvakAle.athavA dvijAH | \EN{28\.55/2}ye tatra yAtrA.n kurvanti shraddhayA sa.nyatendriyAH || 28\.55|| \EN{28\.56/1}vimAnenArkavarNena sUryaloka.n vrajanti te | \EN{28\.56/2}Aste tatra mahAdevastIre nadanadIpateH || 28\.56|| \EN{28\.57/1}rAmeshvara iti khyAtaH sarvakAmaphalapradaH | \EN{28\.57/2}ye taM pashyanti kAmAri.n snAtvA samya~N mahodadhau || 28\.57|| \EN{28\.58/1}gandhaiH puShpaistathA dhUpairdIpairnaivedyakairvaraiH | \EN{28\.58/2}praNipAtaistathA stotrairgItairvAdyairmanoharaiH || 28\.58|| \EN{28\.59/1}rAjasUyaphala.n samyag vAjimedhaphala.n tathA | \EN{28\.59/2}prApnuvanti mahAtmAnaH sa.nsiddhiM paramA.n tathA || 28\.59|| \EN{28\.60/1}kAmagena vimAnena ki~NkiNIjAlamAlinA | \EN{28\.60/2}upagIyamAnA gandharvaiH shivaloka.n vrajanti te || 28\.60|| \EN{28\.61/1}AhUtasamplava.n yAvad bhuktvA bhogAn manoramAn | \EN{28\.61/2}puNyakShayAd ihAgatya chAturvedA bhavanti te || 28\.61|| \EN{28\.62/1}shA.nkara.n yogamAsthAya tato mokSha.n vrajanti te | \EN{28\.62/2}yastatra savituH kShetre prANA.nstyajati mAnavaH || 28\.62|| \EN{28\.63/1}sa sUryalokamAsthAya devavan modate divi | \EN{28\.63/2}punarmAnuShatAM prApya rAjA bhavati dhArmikaH || 28\.63|| \EN{28\.64/1}yoga.n raveH samAsAdya tato mokShamavApnuyAt | \EN{28\.64/2}evaM mayA munishreShThAH prokta.n kShetra.n sudurlabham || 28\.64|| \EN{28\.65/1}koNArkasyodadhestIre bhuktimuktiphalapradaH || 28\.65|| \EN{29\.1/1}munaya UchuH | shruto.asmAbhiH surashreShTha bhavatA yad udAhR^itam | \EN{29\.1/2}bhAskarasya para.n kShetraM bhuktimuktiphalapradam || 29\.1|| \EN{29\.2/1}na tR^iptimadhigachChAmaH shR^iNvantaH sukhadA.n kathAm | \EN{29\.2/2}tava vaktrodbhavAM puNyAmAdityasyAghanAshinIm || 29\.2|| \EN{29\.3/1}ataH para.n surashreShTha brUhi no vadatA.n vara | \EN{29\.3/2}devapUjAphala.n yachcha yachcha dAnaphalaM prabho || 29\.3|| \EN{29\.4/1}praNipAte namaskAre tathA chaiva pradakShiNe | \EN{29\.4/2}dIpadhUpapradAne cha sammArjanavidhau cha yat || 29\.4|| \EN{29\.5/1}upavAse cha yat puNya.n yat puNya.n naktabhojane | \EN{29\.5/2}arghashcha kIdR^ishaH proktaH kutra vA sampradIyate || 29\.5|| \EN{29\.6/1}katha.n cha kriyate bhaktiH katha.n devaH prasIdati | \EN{29\.6/2}etat sarva.n surashreShTha shrotumichChAmahe vayam || 29\.6|| \EN{29\.7/1}brahmovAcha | arghyaM pUjAdika.n sarvaM bhAskarasya dvijottamAH | \EN{29\.7/2}bhakti.n shraddhA.n samAdhi.n cha kathyamAna.n nibodhata || 29\.7|| \EN{29\.8/1}manasA bhAvanA bhaktiriShTA shraddhA cha kIrtyate | \EN{29\.8/2}dhyAna.n samAdhirityukta.n shR^iNudhva.n susamAhitAH || 29\.8|| \EN{29\.9/1}tatkathA.n shrAvayed yastu tadbhaktAn pUjayIta vA | \EN{29\.9/2}agnishushrUShakashchaiva sa vai bhaktaH sanAtanaH || 29\.9|| \EN{29\.10/1}tachchittastanmanAshchaiva devapUjArataH sadA | \EN{29\.10/2}tatkarmakR^id bhaved yastu sa vai bhaktaH sanAtanaH || 29\.10|| \EN{29\.11/1}devArthe kriyamANAni yaH karmANyanumanyate | \EN{29\.11/2}kIrtanAd vA paro viprAH sa vai bhaktataro naraH || 29\.11|| \EN{29\.12/1}nAbhyasUyeta tadbhaktAn na nindyAchchAnyadevatAm | \EN{29\.12/2}AdityavratachArI cha sa vai bhaktataro naraH || 29\.12|| \EN{29\.13/1}gachCha.nstiShThan svapa~n jighrann unmiShan nimiShann api | \EN{29\.13/2}yaH smared bhAskara.n nitya.n sa vai bhaktataro naraH || 29\.13|| \EN{29\.14/1}eva.nvidhA tviyaM bhaktiH sadA kAryA vijAnatA | \EN{29\.14/2}bhaktyA samAdhinA chaiva stavena manasA tathA || 29\.14|| \EN{29\.15/1}kriyate niyamo yastu dAna.n viprAya dIyate | \EN{29\.15/2}pratigR^ihNanti ta.n devA manuShyAH pitarastathA || 29\.15|| \EN{29\.16/1}pattraM puShpaM phala.n toya.n yad bhaktyA samupAhR^itam | \EN{29\.16/2}pratigR^ihNanti tad devA nAstikAn varjayanti cha || 29\.16|| \EN{29\.17/1}bhAvashuddhiH prayoktavyA niyamAchArasa.nyutA | \EN{29\.17/2}bhAvashuddhyA kriyate yat tat sarva.n saphalaM bhavet || 29\.17|| \EN{29\.18/1}stutijapyopahAreNa pUjayApi vivasvataH | \EN{29\.18/2}upavAsena bhaktyA vai sarvapApaiH pramuchyate || 29\.18|| \EN{29\.19/1}praNidhAya shiro bhUmyA.n namaskAra.n karoti yaH | \EN{29\.19/2}tatkShaNAt sarvapApebhyo muchyate nAtra sa.nshayaH || 29\.19|| \EN{29\.20/1}bhaktiyukto naro yo.asau raveH kuryAt pradakShiNAm | \EN{29\.20/2}pradakShiNIkR^itA tena saptadvIpA vasu.ndharA || 29\.20|| \EN{29\.21/1}sUryaM manasi yaH kR^itvA kuryAd vyomapradakShiNAm | \EN{29\.21/2}pradakShiNIkR^itAstena sarve devA bhavanti hi || 29\.21|| \EN{29\.22/1}ekAhAro naro bhUtvA ShaShThyA.n yo.archayate ravim | \EN{29\.22/2}niyamavratachArI cha bhaved bhaktisamanvitaH || 29\.22|| \EN{29\.23/1}saptamyA.n vA mahAbhAgAH so.ashvamedhaphala.n labhet | \EN{29\.23/2}ahorAtropavAsena pUjayed yastu bhAskaram || 29\.23|| \EN{29\.24/1}saptamyAmathavA ShaShThyA.n sa yAti paramA.n gatim | \EN{29\.24/2}kR^iShNapakShasya saptamyA.n sopavAso jitendriyaH || 29\.24|| \EN{29\.25/1}sarvaratnopahAreNa pUjayed yastu bhAskaram | \EN{29\.25/2}padmaprabheNa yAnena sUryaloka.n sa gachChati || 29\.25|| \EN{29\.26/1}shuklapakShasya saptamyAmupavAsaparo naraH | \EN{29\.26/2}sarvashuklopahAreNa pUjayed yastu bhAskaram || 29\.26|| \EN{29\.27/1}sarvapApavinirmuktaH sUryaloka.n sa gachChati | \EN{29\.27/2}arkasampuTasa.nyuktamudakaM prasR^itaM pibet || 29\.27|| \EN{29\.28/1}kramavR^iddhyA chaturvi.nshamekaika.n kShapayet punaH | \EN{29\.28/2}dvAbhyA.n sa.nvatsarAbhyA.n tu samAptaniyamo bhavet || 29\.28|| \EN{29\.29/1}sarvakAmapradA hyeShA prashastA hyarkasaptamI | \EN{29\.29/2}shuklapakShasya saptamyA.n yadAdityadinaM bhavet || 29\.29|| \EN{29\.30/1}saptamI vijayA nAma tatra dattaM mahat phalam | \EN{29\.30/2}snAna.n dAna.n tapo homa upavAsastathaiva cha || 29\.30|| \EN{29\.31/1}sarva.n vijayasaptamyAM mahApAtakanAshanam | \EN{29\.31/2}ye chAdityadine prApte shrAddha.n kurvanti mAnavAH || 29\.31|| \EN{29\.32/1}yajanti cha mahAshveta.n te labhante yathepsitam | \EN{29\.32/2}yeShA.n dharmyAH kriyAH sarvAH sadaivoddishya bhAskaram || 29\.32|| \EN{29\.33/1}na kule jAyate teShA.n daridro vyAdhito.api vA | \EN{29\.33/2}shvetayA raktayA vApi pItamR^ittikayApi vA || 29\.33|| \EN{29\.34/1}upalepanakartA tu chintita.n labhate phalam | \EN{29\.34/2}chitrabhAnu.n vichitraistu kusumaishcha sugandhibhiH || 29\.34|| \EN{29\.35/1}pUjayet sopavAso yaH sa kAmAn IpsitA.nllabhet | \EN{29\.35/2}ghR^itena dIpaM prajvAlya tilatailena vA punaH || 29\.35|| \EN{29\.36/1}AdityaM pUjayed yastu chakShuShA na sa hIyate | \EN{29\.36/2}dIpadAtA naro nitya.n j~nAnadIpena dIpyate || 29\.36|| \EN{29\.37/1}tilAH pavitra.n taila.n vA tilagodAnamuttamam | \EN{29\.37/2}agnikArye cha dIpe cha mahApAtakanAshanam || 29\.37|| \EN{29\.38/1}dIpa.n dadAti yo nitya.n devatAyataneShu cha | \EN{29\.38/2}chatuShpatheShu rathyAsu rUpavAn subhago bhavet || 29\.38|| \EN{29\.39/1}havirbhiH prathamaH kalpo dvitIyashchauShadhIrasaiH | \EN{29\.39/2}vasAmedosthiniryAsairna tu deyaH katha.nchana || 29\.39|| \EN{29\.40/1}bhaved UrdhvagatirdIpo na kadAchid adhogatiH | \EN{29\.40/2}dAtA dIpyati chApyeva.n na tiryaggatimApnuyAt || 29\.40|| \EN{29\.41/1}jvalamAna.n sadA dIpa.n na haren nApi nAshayet | \EN{29\.41/2}dIpahartA naro bandha.n nAsha.n krodha.n tamo vrajet || 29\.41|| \EN{29\.42/1}dIpadAtA svargaloke dIpamAleva rAjate | \EN{29\.42/2}yaH samAlabhate nitya.n ku~NkumAguruchandanaiH || 29\.42|| \EN{29\.43/1}sampadyate naraH pretya dhanena yashasA shriyA | \EN{29\.43/2}raktachandanasammishrai raktapuShpaiH shuchirnaraH || 29\.43|| \EN{29\.44/1}udaye.arghya.n sadA dattvA siddhi.n sa.nvatsarAllabhet | \EN{29\.44/2}udayAt parivarteta yAvad astamane sthitaH || 29\.44|| \EN{29\.45/1}japann abhimukhaH ki.nchin mantra.n stotramathApi vA | \EN{29\.45/2}Adityavratametat tu mahApAtakanAshanam || 29\.45|| \EN{29\.46/1}arghyeNa sahita.n chaiva sarve sA~NgaM pradApayet | \EN{29\.46/2}udaye shraddhayA yuktaH sarvapApaiH pramuchyate || 29\.46|| \EN{29\.47/1}suvarNadhenuanaDvAha+ |vasudhAvastrasa.nyutam | \EN{29\.47/2}arghyapradAtA labhate saptajanmAnugaM phalam || 29\.47|| \EN{29\.48/1}agnau toye.antarikShe cha shuchau bhUmyA.n tathaiva cha | \EN{29\.48/2}pratimAyA.n tathA piNDyA.n deyamarghyaM prayatnataH || 29\.48|| \EN{29\.49/1}nApasavya.n na savya.n cha dadyAd abhimukhaH sadA | \EN{29\.49/2}saghR^ita.n guggula.n vApi raverbhaktisamanvitaH || 29\.49|| \EN{29\.50/1}tatkShaNAt sarvapApebhyo muchyate nAtra sa.nshayaH | \EN{29\.50/2}shrIvAsa.n chaturasra.n cha devadAru.n tathaiva cha || 29\.50|| \EN{29\.51/1}karpUrAgarudhUpAni dattvA vai svargagAminaH | \EN{29\.51/2}ayane tUttare sUryamathavA dakShiNAyane || 29\.51|| \EN{29\.52/1}pUjayitvA visheSheNa sarvapApaiH pramuchyate | \EN{29\.52/2}viShuveShUparAgeShu ShaDashItimukheShu cha || 29\.52|| \EN{29\.53/1}pUjayitvA visheSheNa sarvapApaiH pramuchyate | \EN{29\.53/2}eva.n velAsu sarvAsu sarvakAla.n cha mAnavaH || 29\.53|| \EN{29\.54/1}bhaktyA pUjayate yo.arka.n so.arkaloke mahIyate | \EN{29\.54/2}kR^isaraiH pAyasaiH pUpaiH phalamUlaghR^itaudanaiH || 29\.54|| \EN{29\.55/1}bali.n kR^itvA tu sUryAya sarvAn kAmAn avApnuyAt | \EN{29\.55/2}ghR^itena tarpaNa.n kR^itvA sarvasiddho bhaven naraH || 29\.55|| \EN{29\.56/1}kShIreNa tarpaNa.n kR^itvA manastApairna yujyate | \EN{29\.56/2}dadhnA tu tarpaNa.n kR^itvA kAryasiddhi.n labhen naraH || 29\.56|| \EN{29\.57/1}snAnArthamAhared yastu jalaM bhAnoH samAhitaH | \EN{29\.57/2}tIrtheShu shuchitApannaH sa yAti paramA.n gatim || 29\.57|| \EN{29\.58/1}Chattra.n dhvaja.n vitAna.n vA patAkA.n chAmarANi cha | \EN{29\.58/2}shraddhayA bhAnave dattvA gatimiShTAmavApnuyAt || 29\.58|| \EN{29\.59/1}yad yad dravya.n naro bhaktyA AdityAya prayachChati | \EN{29\.59/2}tat tasya shatasAhasramutpAdayati bhAskaraH || 29\.59|| \EN{29\.60/1}mAnasa.n vAchika.n vApi kAyaja.n yachcha duShkR^itam | \EN{29\.60/2}sarva.n sUryaprasAdena tad asheSha.n vyapohati || 29\.60|| \EN{29\.61/1}ekAhenApi yad bhAnoH pUjAyAH prApyate phalam | \EN{29\.61/2}yathoktadakShiNairviprairna tat kratushatairapi || 29\.61|| \EN{30\.1/1}munaya UchuH | aho devasya mAhAtmya.n shrutameva.n jagatpate | \EN{30\.1/2}bhAskarasya surashreShTha vadatasteShu durlabham || 30\.1|| \EN{30\.2/1}bhUyaH prabrUhi devesha yat pR^ichChAmo jagatpate | \EN{30\.2/2}shrotumichChAmahe brahman para.n kautUhala.n hi naH || 30\.2|| \EN{30\.3/1}gR^ihastho brahmachArI cha vAnaprastho.atha bhikShukaH | \EN{30\.3/2}ya ichChen mokShamAsthAtu.n devatA.n kA.n yajeta saH || 30\.3|| \EN{30\.4/1}kuto hyasyAkShayaH svargaH kuto niHshreyasaM param | \EN{30\.4/2}svargatashchaiva ki.n kuryAd yena na chyavate punaH || 30\.4|| \EN{30\.5/1}devAnA.n chAtra ko devaH pitR^iNA.n chaiva kaH pitA | \EN{30\.5/2}yasmAt paratara.n nAsti tan me brUhi sureshvara || 30\.5|| \EN{30\.6/1}kutaH sR^iShTamida.n vishva.n sarva.n sthAvaraja~Ngamam | \EN{30\.6/2}pralaye cha kamabhyeti tad bhavAn vaktumarhati || 30\.6|| \EN{30\.7/1}brahmovAcha | udyann evaiSha kurute jagad vitimira.n karaiH | \EN{30\.7/2}nAtaH parataro devaH kashchid anyo dvijottamAH || 30\.7|| \EN{30\.8/1}anAdinidhano hyeSha puruShaH shAshvato.avyayaH | \EN{30\.8/2}tApayatyeSha trI.nllokAn bhavan rashmibhirulbaNaH || 30\.8|| \EN{30\.9/1}sarvadevamayo hyeSha tapatA.n tapano varaH | \EN{30\.9/2}sarvasya jagato nAthaH sarvasAkShI jagatpatiH || 30\.9|| \EN{30\.10/1}sa.nkShipatyeSha bhUtAni tathA visR^ijate punaH | \EN{30\.10/2}eSha bhAti tapatyeSha varShatyeSha gabhastibhiH || 30\.10|| \EN{30\.11/1}eSha dhAtA vidhAtA cha bhUtAdirbhUtabhAvanaH | \EN{30\.11/2}na hyeSha kShayamAyAti nityamakShayamaNDalaH || 30\.11|| \EN{30\.12/1}pitR^iNA.n cha pitA hyeSha devatAnA.n hi devatA | \EN{30\.12/2}dhruva.n sthAna.n smR^ita.n hyetad yasmAn na chyavate punaH || 30\.12|| \EN{30\.13/1}sargakAle jagat kR^itsnamAdityAt samprasUyate | \EN{30\.13/2}pralaye cha tamabhyeti bhAskara.n dIptatejasam || 30\.13|| \EN{30\.14/1}yoginashchApyasa.nkhyAtAstyaktvA gR^ihakalevaram | \EN{30\.14/2}vAyurbhUtvA vishantyasmi.nstejorAshau divAkare || 30\.14|| \EN{30\.15/1}asya rashmisahasrANi shAkhA iva viha.ngamAH | \EN{30\.15/2}vasantyAshritya munayaH sa.nsiddhA daivataiH saha || 30\.15|| \EN{30\.16/1}gR^ihasthA janakAdyAshcha rAjAno yogadharmiNaH | \EN{30\.16/2}vAlakhilyAdayashchaiva R^iShayo brahmavAdinaH || 30\.16|| \EN{30\.17/1}vAnaprasthAshcha ye chAnye vyAsAdyA bhikShavastathA | \EN{30\.17/2}yogamAsthAya sarve te praviShTAH sUryamaNDalam || 30\.17|| \EN{30\.18/1}shuko vyAsasutaH shrImAn yogadharmamavApya saH | \EN{30\.18/2}AdityakiraNAn gatvA hyapunarbhAvamAsthitaH || 30\.18|| \EN{30\.19/1}shabdamAtrashrutimukhA brahmaviShNushivAdayaH | \EN{30\.19/2}pratyakSho.ayaM paro devaH sUryastimiranAshanaH || 30\.19|| \EN{30\.20/1}tasmAd anyatra bhaktirhi na kAryA shubhamichChatA | \EN{30\.20/2}yasmAd dR^iShTeragamyAste devA viShNupurogamAH || 30\.20|| \EN{30\.21/1}ato bhavadbhiH satatamabhyarchyo bhagavAn raviH | \EN{30\.21/2}sa hi mAtA pitA chaiva kR^itsnasya jagato guruH || 30\.21|| \EN{30\.22/1}anAdyo lokanAtho.asau rashmimAlI jagatpatiH | \EN{30\.22/2}mitratve cha sthito yasmAt tapastepe dvijottamAH || 30\.22|| \EN{30\.23/1}anAdinidhano brahmA nityashchAkShaya eva cha | \EN{30\.23/2}sR^iShTvA sasAgarAn dvIpAn bhuvanAni chaturdasha || 30\.23|| \EN{30\.24/1}lokAnA.n sa hitArthAya sthitashchandrasarittaTe | \EN{30\.24/2}sR^iShTvA prajApatIn sarvAn sR^iShTvA cha vividhAH prajAH || 30\.24|| \EN{30\.25/1}tataH shatasahasrA.nshuravyaktashcha punaH svayam | \EN{30\.25/2}kR^itvA dvAdashadhAtmAnamAdityamupapadyate || 30\.25|| \EN{30\.26/1}indro dhAtAtha parjanyastvaShTA pUShAryamA bhagaH | \EN{30\.26/2}vivasvAn viShNura.nshashcha varuNo mitra eva cha || 30\.26|| \EN{30\.27/1}AbhirdvAdashabhistena sUryeNa paramAtmanA | \EN{30\.27/2}kR^itsna.n jagad ida.n vyAptaM mUrtibhishcha dvijottamAH || 30\.27|| \EN{30\.28/1}tasya yA prathamA mUrtirAdityasyendrasa.nj~nitA | \EN{30\.28/2}sthitA sA devarAjatve devAnA.n ripunAshinI || 30\.28|| \EN{30\.29/1}dvitIyA tasya yA mUrtirnAmnA dhAteti kIrtitA | \EN{30\.29/2}sthitA prajApatitvena vividhAH sR^ijate prajAH || 30\.29|| \EN{30\.30/1}tR^itIyArkasya yA mUrtiH parjanya iti vishrutA | \EN{30\.30/2}megheShveva sthitA sA tu varShate cha gabhastibhiH || 30\.30|| \EN{30\.31/1}chaturthI tasya yA mUrtirnAmnA tvaShTeti vishrutA | \EN{30\.31/2}sthitA vanaspatau sA tu oShadhIShu cha sarvataH || 30\.31|| \EN{30\.32/1}pa~nchamI tasya yA mUrtirnAmnA pUSheti vishrutA | \EN{30\.32/2}anne vyavasthitA sA tu prajAM puShNAti nityashaH || 30\.32|| \EN{30\.33/1}mUrtiH ShaShThI raveryA tu aryamA iti vishrutA | \EN{30\.33/2}vAyoH sa.nsaraNA sA tu deveShveva samAshritA || 30\.33|| \EN{30\.34/1}bhAnoryA saptamI mUrtirnAmnA bhageti vishrutA | \EN{30\.34/2}bhUyiShv avasthitA sA tu sharIreShu cha dehinAm || 30\.34|| \EN{30\.35/1}mUrtiryA tvaShTamI tasya vivasvAn iti vishrutA | \EN{30\.35/2}agnau pratiShThitA sA tu pachatyanna.n sharIriNAm || 30\.35|| \EN{30\.36/1}navamI chitrabhAnoryA mUrtirviShNushcha nAmataH | \EN{30\.36/2}prAdurbhavati sA nitya.n devAnAmarisUdanI || 30\.36|| \EN{30\.37/1}dashamI tasya yA mUrtira.nshumAn iti vishrutA | \EN{30\.37/2}vAyau pratiShThitA sA tu prahlAdayati vai prajAH || 30\.37|| \EN{30\.38/1}mUrtistvekAdashI bhAnornAmnA varuNasa.nj~nitA | \EN{30\.38/2}jaleShvavasthitA sA tu prajAM puShNAti nityashaH || 30\.38|| \EN{30\.39/1}mUrtiryA dvAdashI bhAnornAmnA mitreti sa.nj~nitA | \EN{30\.39/2}lokAnA.n sA hitArthAya sthitA chandrasarittaTe || 30\.39|| \EN{30\.40/1}vAyubhakShastapastepe sthitvA maitreNa chakShuShA | \EN{30\.40/2}anugR^ihNan sadA bhaktAn varairnAnAvidhaistu saH || 30\.40|| \EN{30\.41/1}eva.n sA jagatAM mUrtirhitA vihitA purA | \EN{30\.41/2}tatra mitraH sthito yasmAt tasmAn mitraM para.n smR^itam || 30\.41|| \EN{30\.42/1}AbhirdvAdashabhistena savitrA paramAtmanA | \EN{30\.42/2}kR^itsna.n jagad ida.n vyAptaM mUrtibhishcha dvijottamAH || 30\.42|| \EN{30\.43/1}tasmAd dhyeyo namasyashcha dvAdashasthAsu mUrtiShu | \EN{30\.43/2}bhaktimadbhirnarairnitya.n tadgatenAntarAtmanA || 30\.43|| \EN{30\.44/1}ityeva.n dvAdashAdityAn namaskR^itvA tu mAnavaH | \EN{30\.44/2}nitya.n shrutvA paThitvA cha sUryaloke mahIyate || 30\.44|| \EN{30\.45/1}munaya UchuH | yadi tAvad aya.n sUryashchAdidevaH sanAtanaH | \EN{30\.45/2}tataH kasmAt tapastepe varepsuH prAkR^ito yathA || 30\.45|| \EN{30\.46/1}brahmovAcha | etad vaH sampravakShyAmi para.n guhya.n vibhAvasoH | \EN{30\.46/2}pR^iShTaM mitreNa yat pUrva.n nAradAya mahAtmane || 30\.46|| \EN{30\.47/1}prA~N mayoktAstu yuShmabhya.n raverdvAdasha mUrtayaH | \EN{30\.47/2}mitrashcha varuNashchobhau tAsA.n tapasi sa.nsthitau || 30\.47|| \EN{30\.48/1}abbhakSho varuNastAsA.n tasthau pashchimasAgare | \EN{30\.48/2}mitro mitravane chAsmin vAyubhakSho.abhavat tadA || 30\.48|| \EN{30\.49/1}atha merugireH shR^i~NgAt prachyuto gandhamAdanAt | \EN{30\.49/2}nAradastu mahAyogI sarvA.nllokA.nshcharan vashI || 30\.49|| \EN{30\.50/1}AjagAmAtha tatraiva yatra mitro.acharat tapaH | \EN{30\.50/2}ta.n dR^iShTvA tu tapasyanta.n tasya kautUhala.n hyabhUt || 30\.50|| \EN{30\.51/1}yo.akShayashchAvyayashchaiva vyaktAvyaktaH sanAtanaH | \EN{30\.51/2}dhR^itamekAtmaka.n yena trailokya.n sumahAtmanA || 30\.51|| \EN{30\.52/1}yaH pitA sarvadevAnAM parANAmapi yaH paraH | \EN{30\.52/2}ayajad devatAH kAstu pitR^in vA kAn asau yajet | \EN{30\.52/3}iti sa.nchintya manasA ta.n deva.n nArado.abravIt || 30\.52|| \EN{30\.53/1}nArada uvAcha | vedeShu sapurANeShu sA~NgopA~NgeShu gIyase | \EN{30\.53/2}tvamajaH shAshvato dhAtA tva.n nidhAnamanuttamam || 30\.53|| \EN{30\.54/1}bhUtaM bhavyaM bhavachchaiva tvayi sarvaM pratiShThitam | \EN{30\.54/2}chatvArashchAshramA deva gR^ihasthAdyAstathaiva hi || 30\.54|| \EN{30\.55/1}yajanti tvAmaharahastvAM mUrtitva.n samAshritam | \EN{30\.55/2}pitA mAtA cha sarvasya daivata.n tva.n hi shAshvatam || 30\.55|| \EN{30\.56/1}yajase pitara.n ka.n tva.n deva.n vApi na vidmahe || 30\.56|| \EN{30\.57/1}mitra uvAcha | avAchyametad vaktavyaM para.n guhya.n sanAtanam | \EN{30\.57/2}tvayi bhaktimati brahman pravakShyAmi yathAtatham || 30\.57|| \EN{30\.58/1}yat tat sUkShmamavij~neyamavyaktamachala.n dhruvam | \EN{30\.58/2}indriyairindriyArthaishcha sarvabhUtairvivarjitam || 30\.58|| \EN{30\.59/1}sa hyantarAtmA bhUtAnA.n kShetraj~nashchaiva kathyate | \EN{30\.59/2}triguNAd vyatirikto.asau puruShashchaiva kalpitaH || 30\.59|| \EN{30\.60/1}hiraNyagarbho bhagavAn saiva buddhiriti smR^itaH | \EN{30\.60/2}mahAn iti cha yogeShu pradhAnamiti kathyate || 30\.60|| \EN{30\.61/1}sA.nkhye cha kathyate yoge nAmabhirbahudhAtmakaH | \EN{30\.61/2}sa cha trirUpo vishvAtmA sharvo.akShara iti smR^itaH || 30\.61|| \EN{30\.62/1}dhR^itamekAtmaka.n tena trailokyamidamAtmanA | \EN{30\.62/2}asharIraH sharIreShu sarveShu nivasatyasau || 30\.62|| \EN{30\.63/1}vasann api sharIreShu na sa lipyeta karmabhiH | \EN{30\.63/2}mamAntarAtmA tava cha ye chAnye dehasa.nsthitAH || 30\.63|| \EN{30\.64/1}sarveShA.n sAkShibhUto.asau na grAhyaH kenachit kvachit | \EN{30\.64/2}saguNo nirguNo vishvo j~nAnagamyo hyasau smR^itaH || 30\.64|| \EN{30\.65/1}sarvataHpANipAdAntaH sarvatokShishiromukhaH | \EN{30\.65/2}sarvataHshrutimA.nlloke sarvamAvR^itya tiShThati || 30\.65|| \EN{30\.66/1}vishvamUrdhA vishvabhujo vishvapAdAkShinAsikaH | \EN{30\.66/2}ekashcharati vai kShetre svairachArI yathAsukham || 30\.66|| \EN{30\.67/1}kShetrANIha sharIrANi teShA.n chaiva yathAsukham | \EN{30\.67/2}tAni vetti sa yogAtmA tataH kShetraj~na uchyate || 30\.67|| \EN{30\.68/1}avyakte cha pure shete puruShastena chochyate | \EN{30\.68/2}vishvaM bahuvidha.n j~neya.n sa cha sarvatra uchyate || 30\.68|| \EN{30\.69/1}tasmAt sa bahurUpatvAd vishvarUpa iti smR^itaH | \EN{30\.69/2}tasyaikasya mahattva.n hi sa chaikaH puruShaH smR^itaH || 30\.69|| \EN{30\.70/1}mahApuruShashabda.n hi bibhartyekaH sanAtanaH | \EN{30\.70/2}sa tu vidhikriyAyattaH sR^ijatyAtmAnamAtmanA || 30\.70|| \EN{30\.71/1}shatadhA sahasradhA chaiva tathA shatasahasradhA | \EN{30\.71/2}koTishashcha karotyeSha pratyagAtmAnamAtmanA || 30\.71|| \EN{30\.72/1}AkAshAt patita.n toya.n yAti svAdvantara.n yathA | \EN{30\.72/2}bhUme rasavisheSheNa tathA guNarasAt tu saH || 30\.72|| \EN{30\.73/1}eka eva yathA vAyurdeheShveva hi pa~nchadhA | \EN{30\.73/2}ekatva.n cha pR^ithaktva.n cha tathA tasya na sa.nshayaH || 30\.73|| \EN{30\.74/1}sthAnAntaravisheShAchcha yathAgnirlabhate parAm | \EN{30\.74/2}sa.nj~nA.n tathA mune so.ayaM brahmAdiShu tathApnuyAt || 30\.74|| \EN{30\.75/1}yathA dIpasahasrANi dIpa ekaH prasUyate | \EN{30\.75/2}tathA rUpasahasrANi sa ekaH samprasUyate || 30\.75|| \EN{30\.76/1}yadA sa budhyatyAtmAna.n tadA bhavati kevalaH | \EN{30\.76/2}ekatvapralaye chAsya bahutva.n cha pravartate || 30\.76|| \EN{30\.77/1}nitya.n hi nAsti jagati bhUta.n sthAvaraja~Ngamam | \EN{30\.77/2}akShayashchAprameyashcha sarvagashcha sa uchyate || 30\.77|| \EN{30\.78/1}tasmAd avyaktamutpanna.n triguNa.n dvijasattamAH | \EN{30\.78/2}avyaktAvyaktabhAvasthA yA sA prakR^itiruchyate || 30\.78|| \EN{30\.79/1}tA.n yoniM brahmaNo viddhi yo.asau sadasadAtmakaH | \EN{30\.79/2}loke cha pUjyate yo.asau daive pitrye cha karmaNi || 30\.79|| \EN{30\.80/1}nAsti tasmAt paro hyanyaH pitA devo.api vA dvijAH | \EN{30\.80/2}AtmanA sa tu vij~neyastatastaM pUjayAmyaham || 30\.80|| \EN{30\.81/1}svargeShvapi hi ye kechit ta.n namasyanti dehinaH | \EN{30\.81/2}tena gachChanti devarShe tenoddiShTaphalA.n gatim || 30\.81|| \EN{30\.82/1}ta.n devAH svAshramasthAshcha nAnAmUrtisamAshritAH | \EN{30\.82/2}bhaktyA sampUjayantyAdya.n gatishchaiShA.n dadAti saH || 30\.82|| \EN{30\.83/1}sa hi sarvagatashchaiva nirguNashchaiva kathyate | \EN{30\.83/2}evaM matvA yathAj~nAnaM pUjayAmi divAkaram || 30\.83|| \EN{30\.84/1}ye cha tadbhAvitA loka ekatattva.n samAshritAH | \EN{30\.84/2}etad apyadhika.n teShA.n yad ekaM pravishantyuta || 30\.84|| \EN{30\.85/1}iti guhyasamuddeshastava nArada kIrtitaH | \EN{30\.85/2}asmadbhaktyApi devarShe tvayApi parama.n smR^itam || 30\.85|| \EN{30\.86/1}surairvA munibhirvApi purANairvarada.n smR^itam | \EN{30\.86/2}sarve cha paramAtmAnaM pUjayanti divAkaram || 30\.86|| \EN{30\.87/1}brahmovAcha | evametat purAkhyAta.n nAradAya tu bhAnunA | \EN{30\.87/2}mayApi cha samAkhyAtA kathA bhAnordvijottamAH || 30\.87|| \EN{30\.88/1}idamAkhyAnamAkhyeyaM mayAkhyAta.n dvijottamAH | \EN{30\.88/2}na hyanAdityabhaktAya ida.n deya.n kadAchana || 30\.88|| \EN{30\.89/1}yashchaitachChrAvayen nitya.n yashchaiva shR^iNuyAn naraH | \EN{30\.89/2}sa sahasrArchiSha.n devaM pravishen nAtra sa.nshayaH || 30\.89|| \EN{30\.90/1}muchyetArtastathA rogAchChrutvemAmAditaH kathAm | \EN{30\.90/2}jij~nAsurlabhate j~nAna.n gatimiShTA.n tathaiva cha || 30\.90|| \EN{30\.91/1}kShaNena labhate.adhvAnamida.n yaH paThate mune | \EN{30\.91/2}yo ya.n kAmayate kAma.n sa taM prApnotyasa.nshayam || 30\.91|| \EN{30\.92/1}tasmAd bhavadbhiH satata.n smartavyo bhagavAn raviH | \EN{30\.92/2}sa cha dhAtA vidhAtA cha sarvasya jagataH prabhuH || 30\.92|| \EN{31\.1/1}brahmovAcha | AdityamUlamakhila.n trailokyaM munisattamAH | \EN{31\.1/2}bhavatyasmAjjagat sarva.n sadevAsuramAnuSham || 31\.1|| \EN{31\.2/1}rudropendramahendrANA.n viprendratridivaukasAm | \EN{31\.2/2}mahAdyutimatA.n chaiva tejo.aya.n sArvalaukikam || 31\.2|| \EN{31\.3/1}sarvAtmA sarvalokesho devadevaH prajApatiH | \EN{31\.3/2}sUrya eva trilokasya mUlaM paramadaivatam || 31\.3|| \EN{31\.4/1}agnau prAstAhutiH samyag AdityamupatiShThate | \EN{31\.4/2}AdityAjjAyate vR^iShTirvR^iShTeranna.n tataH prajAH || 31\.4|| \EN{31\.5/1}sUryAt prasUyate sarva.n tatra chaiva pralIyate | \EN{31\.5/2}bhAvAbhAvau hi lokAnAmAdityAn niHsR^itau purA || 31\.5|| \EN{31\.6/1}etat tu dhyAninA.n dhyAnaM mokShashchApyeSha mokShiNAm | \EN{31\.6/2}tatra gachChanti nirvANa.n jAyante.asmAt punaH punaH || 31\.6|| \EN{31\.7/1}kShaNA muhUrtA divasA nishA pakShAshcha nityashaH | \EN{31\.7/2}mAsAH sa.nvatsarAshchaiva R^itavashcha yugAni cha || 31\.7|| \EN{31\.8/1}athAdityAd R^ite hyeShA.n kAlasa.nkhyA na vidyate | \EN{31\.8/2}kAlAd R^ite na niyamo nAgnau viharaNakriyA || 31\.8|| \EN{31\.9/1}R^itUnAmavibhAgash tataH puShpaphala.n kutaH | \EN{31\.9/2}kuto vai sasyaniShpattistR^iNauShadhigaNaH kutaH || 31\.9|| \EN{31\.10/1}abhAvo vyavahArANA.n jantUnA.n divi cheha cha | \EN{31\.10/2}jagatprabhAvAd vishate bhAskarAd vAritaskarAt || 31\.10|| \EN{31\.11/1}nAvR^iShTyA tapate sUryo nAvR^iShTyA parishuShyati | \EN{31\.11/2}nAvR^iShTyA paridhi.n dhatte vAriNA dIpyate raviH || 31\.11|| \EN{31\.12/1}vasante kapilaH sUryo grIShme kA~nchanasa.nnibhaH | \EN{31\.12/2}shveto varShAsu varNena pANDuH sharadi bhAskaraH || 31\.12|| \EN{31\.13/1}hemante tAmravarNAbhaH shishire lohito raviH | \EN{31\.13/2}iti varNAH samAkhyAtAH sUryasya R^itusambhavAH || 31\.13|| \EN{31\.14/1}R^itusvabhAvavarNaishcha sUryaH kShemasubhikShakR^it | \EN{31\.14/2}athAdityasya nAmAni sAmAnyAni dvijottamAH || 31\.14|| \EN{31\.15/1}dvAdashaiva pR^ithaktvena tAni vakShyAmyasheShataH | \EN{31\.15/2}AdityaH savitA sUryo mihiro.arkaH prabhAkaraH || 31\.15|| \EN{31\.16/1}mArtaNDo bhAskaro bhAnushchitrabhAnurdivAkaraH | \EN{31\.16/2}ravirdvAdashabhisteShA.n j~neyaH sAmAnyanAmabhiH || 31\.16|| \EN{31\.17/1}viShNurdhAtA bhagaH pUShA mitrendrau varuNo.aryamA | \EN{31\.17/2}vivasvAn a.nshumA.nstvaShTA parjanyo dvAdashaH smR^itaH || 31\.17|| \EN{31\.18/1}ityete dvAdashAdityAH pR^ithaktvena vyavasthitAH | \EN{31\.18/2}uttiShThanti sadA hyete mAsairdvAdashabhiH kramAt || 31\.18|| \EN{31\.19/1}viShNustapati chaitre tu vaishAkhe chAryamA tathA | \EN{31\.19/2}vivasvA~n jyeShThamAse tu AShADhe chA.nshumAn smR^itaH || 31\.19|| \EN{31\.20/1}parjanyaH shrAvaNe mAsi varuNaH prauShThasa.nj~nake | \EN{31\.20/2}indra Ashvayuje mAsi dhAtA tapati kArttike || 31\.20|| \EN{31\.21/1}mArgashIrShe tathA mitraH pauShe pUShA divAkaraH | \EN{31\.21/2}mAghe bhagastu vij~neyastvaShTA tapati phAlgune || 31\.21|| \EN{31\.22/1}shatairdvAdashabhirviShNU rashmibhirdIpyate sadA | \EN{31\.22/2}dIpyate gosahasreNa shataishcha tribhiraryamA || 31\.22|| \EN{31\.23/1}dviHsaptakairvivasvA.nstu a.nshumAn pa~nchabhistribhiH | \EN{31\.23/2}vivasvAn iva parjanyo varuNashchAryamA tathA || 31\.23|| \EN{31\.24/1}mitravad bhagavA.nstvaShTA sahasreNa shatena cha | \EN{31\.24/2}indrastu dviguNaiH ShaDbhirdhAtaikAdashabhiH shataiH || 31\.24|| \EN{31\.25/1}sahasreNa tu mitro vai pUShA tu navabhiH shataiH | \EN{31\.25/2}uttaropakrame.arkasya vardhante rashmayastathA || 31\.25|| \EN{31\.26/1}dakShiNopakrame bhUyo hrasante sUryarashmayaH | \EN{31\.26/2}eva.n rashmisahasra.n tu sUryalokAd anugraham || 31\.26|| \EN{31\.27/1}eva.n nAmnA.n chaturvi.nshad eka eShAM prakIrtitaH | \EN{31\.27/2}vistareNa sahasra.n tu punaranyat prakIrtitam || 31\.27|| \EN{31\.28/1}munaya UchuH | ye tannAmasahasreNa stuvantyarkaM prajApate | \EN{31\.28/2}teShAM bhavati kiM puNya.n gatishcha parameshvara || 31\.28|| \EN{31\.29/1}brahmovAcha | shR^iNudhvaM munishArdUlAH sArabhUta.n sanAtanam | \EN{31\.29/2}ala.n nAmasahasreNa paThann eva.n stava.n shubham || 31\.29|| \EN{31\.30/1}yAni nAmAni guhyAni pavitrANi shubhAni cha | \EN{31\.30/2}tAni vaH kIrtayiShyAmi shR^iNudhvaM bhAskarasya vai || 31\.30|| \EN{31\.31/1}vikartano vivasvA.nshcha mArtaNDo bhAskaro raviH | \EN{31\.31/2}lokaprakAshakaH shrImA.nllokachakShurmaheshvaraH || 31\.31|| \EN{31\.32/1}lokasAkShI trilokeshaH kartA hartA tamisrahA | \EN{31\.32/2}tapanastApanashchaiva shuchiH saptAshvavAhanaH || 31\.32|| \EN{31\.33/1}gabhastihasto brahmA cha sarvadevanamaskR^itaH | \EN{31\.33/2}ekavi.nshati ityeSha stava iShTaH sadA raveH || 31\.33|| \EN{31\.34/1}sharIrArogyadashchaiva dhanavR^iddhiyashaskaraH | \EN{31\.34/2}stavarAja iti khyAtastriShu lokeShu vishrutaH || 31\.34|| \EN{31\.35/1}ya etena dvijashreShThA dvisa.ndhye.astamanodaye | \EN{31\.35/2}stauti sUrya.n shuchirbhUtvA sarvapApaiH pramuchyate || 31\.35|| \EN{31\.36/1}mAnasa.n vAchika.n vApi dehaja.n karmaja.n tathA | \EN{31\.36/2}ekajapyena tat sarva.n nashyatyarkasya sa.nnidhau || 31\.36|| \EN{31\.37/1}ekajapyashcha homashcha sa.ndhyopAsanameva cha | \EN{31\.37/2}dhUpamantrArghyamantrashcha balimantrastathaiva cha || 31\.37|| \EN{31\.38/1}annapradAne dAne cha praNipAte pradakShiNe | \EN{31\.38/2}pUjito.ayaM mahAmantraH sarvapApaharaH shubhaH || 31\.38|| \EN{31\.39/1}tasmAd yUyaM prayatnena stavenAnena vai dvijAH | \EN{31\.39/2}stuvIdhva.n varada.n deva.n sarvakAmaphalapradam || 31\.39|| \EN{32\.1/1}munaya UchuH | nirguNaH shAshvato devastvayA prokto divAkaraH | \EN{32\.1/2}punardvAdashadhA jAtaH shruto.asmAbhistvayoditaH || 32\.1|| \EN{32\.2/1}sa katha.n tejaso rashmiH striyA garbhe mahAdyutiH | \EN{32\.2/2}sambhUto bhAskaro jAtastatra naH sa.nshayo mahAn || 32\.2|| \EN{32\.3/1}brahmovAcha | dakShasya hi sutAH shreShThA babhUvuH ShaShTiH shobhanAH | \EN{32\.3/2}aditirditirdanushchaiva vinatAdyAstathaiva cha || 32\.3|| \EN{32\.4/1}dakShastAH pradadau kanyAH kashyapAya trayodasha | \EN{32\.4/2}aditirjanayAmAsa devA.nstribhuvaneshvarAn || 32\.4|| \EN{32\.5/1}daityAn ditirdanushchogrAn dAnavAn baladarpitAn | \EN{32\.5/2}vinatAdyAstathA chAnyAH suShuvuH sthAnuja~NgamAn || 32\.5|| \EN{32\.6/1}tasyAtha putradauhitraiH pautradauhitrakAdibhiH | \EN{32\.6/2}vyAptametajjagat sarva.n teShA.n tAsA.n cha vai mune || 32\.6|| \EN{32\.7/1}teShA.n kashyapaputrANAM pradhAnA devatAgaNAH | \EN{32\.7/2}sAttvikA rAjasAshchAnye tAmasAshcha gaNAH smR^itAH || 32\.7|| \EN{32\.8/1}devAn yaj~nabhujashchakre tathA tribhuvaneshvarAn | \EN{32\.8/2}sraShTA brahmavidA.n shreShThaH parameShThI prajApatiH || 32\.8|| \EN{32\.9/1}tAn abAdhanta sahitAH sApatnyAd daityadAnavAH | \EN{32\.9/2}tato nirAkR^itAn putrAn daiteyairdAnavaistathA || 32\.9|| \EN{32\.10/1}hata.n tribhuvana.n dR^iShTvA aditirmunisattamAH | \EN{32\.10/2}AchChinad yaj~nabhAgA.nshcha kShudhA sampIDitAn bhR^isham || 32\.10|| \EN{32\.11/1}ArAdhanAya savituH para.n yatnaM prachakrame | \EN{32\.11/2}ekAgrA niyatAhArA para.n niyamamAsthitA | \EN{32\.11/3}tuShTAva tejasA.n rAshi.n gaganastha.n divAkaram || 32\.11|| \EN{32\.12/1}aditiruvAcha | namastubhyaM para.n sUkShma.n supuNyaM bibhrate.atulam | \EN{32\.12/2}dhAma dhAmavatAmIsha.n dhAmAdhAra.n cha shAshvatam || 32\.12|| \EN{32\.13/1}jagatAmupakArAya tvAmaha.n staumi gopate | \EN{32\.13/2}AdadAnasya yad rUpa.n tIvra.n tasmai namAmyaham || 32\.13|| \EN{32\.14/1}grahItumaShTamAsena kAlenAmbumaya.n rasam | \EN{32\.14/2}bibhratastava yad rUpamatitIvra.n natAsmi tat || 32\.14|| \EN{32\.15/1}sametamagnisomAbhyA.n namastasmai guNAtmane | \EN{32\.15/2}yad rUpam R^igyajuHsAmnAmaikyena tapate tava || 32\.15|| \EN{32\.16/1}vishvametat trayIsa.nj~na.n namastasmai vibhAvaso | \EN{32\.16/2}yat tu tasmAt para.n rUpamomityuktvAbhisa.nhitam | \EN{32\.16/3}asthUla.n sthUlamamala.n namastasmai sanAtana || 32\.16|| \EN{32\.17/1}brahmovAcha | eva.n sA niyatA devI chakre stotramaharnisham | \EN{32\.17/2}nirAhArA vivasvantamArirAdhayiShurdvijAH || 32\.17|| \EN{32\.18/1}tataH kAlena mahatA bhagavA.nstapano dvijAH | \EN{32\.18/2}pratyakShatAmagAt tasyA dAkShAyaNyA dvijottamAH || 32\.18|| \EN{32\.19/1}sA dadarsha mahAkUTa.n tejaso.ambarasa.nvR^itam | \EN{32\.19/2}bhUmau cha sa.nsthitaM bhAsvaj+ |jvAlAbhiratidurdR^isham | \EN{32\.19/3}ta.n dR^iShTvA cha tato devI sAdhvasaM parama.n gatA || 32\.19|| \EN{32\.21/1}aditiruvAcha | jagadAdya prasIdeti na tvAM pashyAmi gopate | \EN{32\.21/2}prasAda.n kuru pashyeya.n yad rUpa.n te divAkara | \EN{32\.21/3}bhaktAnukampaka vibho tvadbhaktAn pAhi me sutAn || 32\.21|| \EN{32\.22/1}brahmovAcha | tataH sa tejasastasmAd AvirbhUto vibhAvasuH | \EN{32\.22/2}adR^ishyata tadAdityastaptatAmropamaH prabhuH || 32\.22|| \EN{32\.23/1}tatastAM praNatA.n devI.n tasyAsa.ndarshane dvijAH | \EN{32\.23/2}prAha bhAsvAn vR^iNuShvaika.n varaM matto yamichChasi || 32\.23|| \EN{32\.24/1}praNatA shirasA sA tu jAnupIDitamedinI | \EN{32\.24/2}pratyuvAcha vivasvanta.n varada.n samupasthitam || 32\.24|| \EN{32\.25/1}aditiruvAcha | deva prasIda putrANA.n hR^ita.n tribhuvanaM mama | \EN{32\.25/2}yaj~nabhAgAshcha daiteyairdAnavaishcha balAdhikaiH || 32\.25|| \EN{32\.26/1}tannimittaM prasAda.n tva.n kuruShva mama gopate | \EN{32\.26/2}a.nshena teShAM bhrAtR^itva.n gatvA tAn nAshaye ripUn || 32\.26|| \EN{32\.27/1}yathA me tanayA bhUyo yaj~nabhAgabhujaH prabho | \EN{32\.27/2}bhaveyuradhipAshchaiva trailokyasya divAkara || 32\.27|| \EN{32\.28/1}tathAnukalpaM putrANA.n suprasanno rave mama | \EN{32\.28/2}kuru prasannArtihara kArya.n kartA uchyate || 32\.28|| \EN{32\.29/1}brahmovAcha | tatastAmAha bhagavAn bhAskaro vAritaskaraH | \EN{32\.29/2}praNatAmaditi.n viprAH prasAdasumukho vibhuH || 32\.29|| \EN{32\.30/1}sUrya uvAcha | sahasrA.nshena te garbhaH sambhUyAhamasheShataH | \EN{32\.30/2}tvatputrashatrUn dakSho.aha.n nAshayAmyAshu nirvR^itaH || 32\.30|| \EN{32\.31/1}brahmovAcha | ityuktvA bhagavAn bhAsvAn antardhAnamupAgataH | \EN{32\.31/2}nivR^ittA sApi tapasaH samprAptAkhilavA~nChitA || 32\.31|| \EN{32\.32/1}tato rashmisahasrAt tu suShumnAkhyo raveH karaH | \EN{32\.32/2}tataH sa.nvatsarasyAnte tatkAmapUraNAya saH || 32\.32|| \EN{32\.33/1}nivAsa.n savitA chakre devamAtustadodare | \EN{32\.33/2}kR^ichChrachAndrAyaNAdI.nshcha sA chakre susamAhitA || 32\.33|| \EN{32\.34/1}shuchinA dhArayAmyena.n divya.n garbhamiti dvijAH | \EN{32\.34/2}tatastA.n kashyapaH prAha ki.nchitkopaplutAkSharam || 32\.34|| \EN{32\.35/1}kashyapa uvAcha | kiM mArayasi garbhANDamiti nityopavAsinI | \EN{32\.35/2}brahmovAcha | sA cha taM prAha garbhANDametat pashyeti kopanA | \EN{32\.35/3}na mArita.n vipakShANAM mR^ityureva bhaviShyati || 32\.35|| \EN{32\.36/1}ityuktvA ta.n tadA garbhamutsasarja surAraNiH | \EN{32\.36/2}jAjvalyamAna.n tejobhiH patyurvachanakopitA || 32\.36|| \EN{32\.37/1}ta.n dR^iShTvA kashyapo garbhamudyadbhAskaravarchasam | \EN{32\.37/2}tuShTAva praNato bhUtvA vAgbhirAdyAbhirAdarAt || 32\.37|| \EN{32\.38/1}sa.nstUyamAnaH sa tadA garbhANDAt prakaTo.abhavat | \EN{32\.38/2}padmapattrasavarNAbhastejasA vyAptadi~NmukhaH || 32\.38|| \EN{32\.39/1}athAntarikShAd AbhAShya kashyapaM munisattamam | \EN{32\.39/2}satoyameghagambhIrA vAg uvAchAsharIriNI || 32\.39|| \EN{32\.40/1}vAg uvAcha | mArita.ntepataH proktametad aNDa.n tvayAditeH | \EN{32\.40/2}tasmAn mune sutaste.ayaM mArtaNDAkhyo bhaviShyati || 32\.40|| \EN{32\.41/1}haniShyatyasurA.nshchAya.n yaj~nabhAgaharAn arIn | \EN{32\.41/2}devA nishamyeti vacho gaganAt samupAgatam || 32\.41|| \EN{32\.42/1}praharShamatula.n yAtA dAnavAshcha hataujasaH | \EN{32\.42/2}tato yuddhAya daiteyAn AjuhAva shatakratuH || 32\.42|| \EN{32\.43/1}saha devairmudA yukto dAnavAshcha tamabhyayuH | \EN{32\.43/2}teShA.n yuddhamabhUd ghora.n devAnAmasuraiH saha || 32\.43|| \EN{32\.44/1}shastrAstravR^iShTisa.ndIpta+ |samastabhuvanAntaram | \EN{32\.44/2}tasmin yuddhe bhagavatA mArtaNDena nirIkShitAH || 32\.44|| \EN{32\.45/1}tejasA dahyamAnAste bhasmIbhUtA mahAsurAH | \EN{32\.45/2}tataH praharShamatulaM prAptAH sarve divaukasaH || 32\.45|| \EN{32\.46/1}tuShTuvustejasA.n yoniM mArtaNDamaditi.n tathA | \EN{32\.46/2}svAdhikArA.nstataH prAptA yaj~nabhAgA.nshcha pUrvavat || 32\.46|| \EN{32\.47/1}bhagavAn api mArtaNDaH svAdhikAramathAkarot | \EN{32\.47/2}kadambapuShpavad bhAsvAn adhashchordhva.n cha rashmibhiH | \EN{32\.47/3}vR^ito.agnipiNDasadR^isho dadhre nAtisphuTa.n vapuH || 32\.47|| \EN{32\.48/1}munaya UchuH | katha.n kAntataraM pashchAd rUpa.n sa.nlabdhavAn raviH | \EN{32\.48/2}kadambagolakAkAra.n tan me brUhi jagatpate || 32\.48|| \EN{32\.49/1}brahmovAcha | tvaShTA tasmai dadau kanyA.n sa.nj~nA.n nAma vivasvate | \EN{32\.49/2}prasAdya praNato bhUtvA vishvakarmA prajApatiH || 32\.49|| \EN{32\.50/1}trINyapatyAnyasau tasyA.n janayAmAsa gopatiH | \EN{32\.50/2}dvau putrau sumahAbhAgau kanyA.n cha yamunA.n tathA || 32\.50|| \EN{32\.51/1}yat tejo.abhyadhika.n tasya mArtaNDasya vivasvataH | \EN{32\.51/2}tenAtitApayAmAsa trI.nllokAn sacharAcharAn || 32\.51|| \EN{32\.52/1}tad rUpa.n golakAkAra.n dR^iShTvA sa.nj~nA vivasvataH | \EN{32\.52/2}asahantI mahat tejaH svA.n ChAyA.n vAkyamabravIt || 32\.52|| \EN{32\.53/1}sa.nj~novAcha | aha.n yAsyAmi bhadra.n te svameva bhavanaM pituH | \EN{32\.53/2}nirvikAra.n tvayAtraiva stheyaM machChAsanAchChubhe || 32\.53|| \EN{32\.54/1}imau cha bAlakau mahya.n kanyA cha varavarNinI | \EN{32\.54/2}sambhAvyA naiva chAkhyeyamidaM bhagavate tvayA || 32\.54|| \EN{32\.55/1}ChAyovAcha | A kachagrahaNAd devi A shApAn naiva karhichit | \EN{32\.55/2}AkhyAsyAmi mata.n tubhya.n gamyatA.n yatra vA~nChitam || 32\.55|| \EN{32\.56/1}ityuktA vrIDitA sa.nj~nA jagAma pitR^imandiram | \EN{32\.56/2}vatsarANA.n sahasra.n tu vasamAnA piturgR^ihe || 32\.56|| \EN{32\.57/1}bhartuH samIpa.n yAhIti pitroktA sA punaH punaH | \EN{32\.57/2}AgachChad vaDavA bhUtvA kurUn athottarA.nstataH || 32\.57|| \EN{32\.58/1}tatra tepe tapaH sAdhvI nirAhArA dvijottamAH | \EN{32\.58/2}pituH samIpa.n yAtAyA.n sa.nj~nAyA.n vAkyatatparA || 32\.58|| \EN{32\.59/1}tadrUpadhAriNI ChAyA bhAskara.n samupasthitA | \EN{32\.59/2}tasyA.n cha bhagavAn sUryaH sa.nj~neyamiti chintayan || 32\.59|| \EN{32\.60/1}tathaiva janayAmAsa dvau putrau kanyakA.n tathA | \EN{32\.60/2}sa.nj~nA tu pArthivI teShAmAtmajAnA.n tathAkarot || 32\.60|| \EN{32\.61/1}sneha.n na pUrvajAtAnA.n tathA kR^itavatI tu sA | \EN{32\.61/2}manustat kShAntavA.nstasyA yamastasyA na chakShame || 32\.61|| \EN{32\.62/1}bahudhA pIDyamAnastu pituH patyA suduHkhitaH | \EN{32\.62/2}sa vai kopAchcha bAlyAchcha bhAvino.arthasya vai balAt | \EN{32\.62/3}padA sa.ntarjayAmAsa na tu dehe nyapAtayat || 32\.62|| \EN{32\.63/1}ChAyovAcha | padA tarjayase yasmAt piturbhAryA.n garIyasIm | \EN{32\.63/2}tasmAt tavaiSha charaNaH patiShyati na sa.nshayaH || 32\.63|| \EN{32\.64/1}brahmovAcha | yamastu tena shApena bhR^ishaM pIDitamAnasaH | \EN{32\.64/2}manunA saha dharmAtmA pitre sarva.n nyavedayat || 32\.64|| \EN{32\.65/1}yama uvAcha | snehena tulyamasmAsu mAtA deva na vartate | \EN{32\.65/2}visR^ijya jyAyasaM bhaktyA kanIyA.nsaM bubhUShati || 32\.65|| \EN{32\.66/1}tasyAM mayodyataH pAdo na tu dehe nipAtitaH | \EN{32\.66/2}bAlyAd vA yadi vA mohAt tad bhavAn kShantumarhasi || 32\.66|| \EN{32\.67/1}shapto.aha.n tAta kopena jananyA tanayo yataH | \EN{32\.67/2}tato manye na jananImimA.n vai tapatA.n vara || 32\.67|| \EN{32\.68/1}tava prasAdAchcharaNo bhagavan na pated yathA | \EN{32\.68/2}mAtR^ishApAd ayaM me.adya tathA chintaya gopate || 32\.68|| \EN{32\.69/1}raviruvAcha | asa.nshayaM mahat putra bhaviShyatyatra kAraNam | \EN{32\.69/2}yena tvAmAvishat krodho dharmaj~na.n dharmashIlinam || 32\.69|| \EN{32\.70/1}sarveShAmeva shApAnAM pratighAto hi vidyate | \EN{32\.70/2}na tu mAtrAbhishaptAnA.n kvachichChApanivartanam || 32\.70|| \EN{32\.71/1}na shakyametan mithyA tu kartuM mAturvachastava | \EN{32\.71/2}ki.nchit te.aha.n vidhAsyAmi putrasnehAd anugraham || 32\.71|| \EN{32\.72/1}kR^imayo mA.nsamAdAya prayAsyanti mahItalam | \EN{32\.72/2}kR^ita.n tasyA vachaH satya.n tva.n cha trAto bhaviShyasi || 32\.72|| \EN{32\.73/1}brahmovAcha | AdityastvabravIchChAyA.n kimartha.n tanayeShu vai | \EN{32\.73/2}tulyeShvapyadhikaH sneha ekaM prati kR^itastvayA || 32\.73|| \EN{32\.74/1}nUna.n naiShA.n tva.n jananI sa.nj~nA kApi tvamAgatA | \EN{32\.74/2}nirguNeShvapyapatyeShu mAtA shApa.n na dAsyati || 32\.74|| \EN{32\.75/1}sA tatpariharantI cha shApAd bhItA tadA raveH | \EN{32\.75/2}kathayAmAsa vR^ittAnta.n sa shrutvA shvashura.n yayau || 32\.75|| \EN{32\.76/1}sa chApi ta.n yathAnyAyamarchayitvA tadA ravim | \EN{32\.76/2}nirdagdhukAma.n roSheNa sAntvayAnastamabravIt || 32\.76|| \EN{32\.77/1}vishvakarmovAcha | tavAtitejasA vyAptamida.n rUpa.n suduHsaham | \EN{32\.77/2}asahantI tu tat sa.nj~nA vane charati vai tapaH || 32\.77|| \EN{32\.78/1}drakShyate tAM bhavAn adya svAM bhAryA.n shubhachAriNIm | \EN{32\.78/2}rUpArthaM bhavato.araNye charantI.n sumahat tapaH || 32\.78|| \EN{32\.79/1}shrutaM me brahmaNo vAkya.n tava tejovarodhane | \EN{32\.79/2}rUpa.n nirvartayAmyadya tava kAnta.n divaspate || 32\.79|| \EN{32\.80/1}brahmovAcha | tatastatheti taM prAha tvaShTAraM bhagavAn raviH | \EN{32\.80/2}tato vivasvato rUpaM prAg AsIt parimaNDalam || 32\.80|| \EN{32\.81/1}vishvakarmA tvanuj~nAtaH shAkadvIpe vivasvatA | \EN{32\.81/2}bhramimAropya tattejaH+ |shAtanAyopachakrame || 32\.81|| \EN{32\.82/1}bhramatAsheShajagatA.n nAbhibhUtena bhAsvatA | \EN{32\.82/2}samudrAdrivanopetA tvAruroha mahI nabhaH || 32\.82|| \EN{32\.83/1}gagana.n chAkhila.n viprAH sachandragrahatArakam | \EN{32\.83/2}adhogataM mahAbhAgA babhUvAkShiptamAkulam || 32\.83|| \EN{32\.84/1}vikShiptasalilAH sarve babhUvushcha tathArNavAH | \EN{32\.84/2}vyabhidyanta mahAshailAH shIrNasAnunibandhanAH || 32\.84|| \EN{32\.85/1}dhruvAdhArANyasheShANi dhiShNyAni munisattamAH | \EN{32\.85/2}truTyadrashminibandhIni bandhanAni adho yayuH || 32\.85|| \EN{32\.86/1}vegabhramaNasampAta+ |vAyukShiptAH sahasrashaH | \EN{32\.86/2}vyashIryanta mahAmeghA ghorArAvavirAviNaH || 32\.86|| \EN{32\.87/1}bhAsvadbhramaNavibhrAnta+ |bhUmyAkAsharasAtalam | \EN{32\.87/2}jagad Akulamatyartha.n tadAsIn munisattamAH || 32\.87|| \EN{32\.88/1}trailokyamAkula.n vIkShya bhramamANa.n surarShayaH | \EN{32\.88/2}devAshcha brahmaNA sArdhaM bhAsvantamabhituShTuvuH || 32\.88|| \EN{32\.89/1}Adidevo.asi devAnA.n jAtastvaM bhUtaye bhuvaH | \EN{32\.89/2}sargasthityantakAleShu tridhA bhedena tiShThasi || 32\.89|| \EN{32\.90/1}svasti te.astu jagannAtha gharmavarShadivAkara | \EN{32\.90/2}indrAdayastadA devA likhyamAnamathAstuvan || 32\.90|| \EN{32\.91/1}jaya deva jagatsvAmi~n jayAsheShajagatpate | \EN{32\.91/2}R^iShayashcha tataH sapta vasiShThAtripurogamAH || 32\.91|| \EN{32\.92/1}tuShTuvurvividhaiH stotraiH svasti svastItivAdinaH | \EN{32\.92/2}vedoktibhirathAgryAbhirvAlakhilyAshcha tuShTuvuH || 32\.92|| \EN{32\.93/1}agnirAdyAshcha bhAsvanta.n likhyamAnaM mudA yutAH | \EN{32\.93/2}tva.n nAtha mokShiNAM mokSho dhyeyastva.n dhyAninAM paraH || 32\.93|| \EN{32\.94/1}tva.n gatiH sarvabhUtAnA.n karmakANDavivartinAm | \EN{32\.94/2}sampUjyastva.n tu devesha sha.n no.astu jagatAM pate || 32\.94|| \EN{32\.95/1}sha.n no.astu dvipade nitya.n sha.n nashchAstu chatuShpade | \EN{32\.95/2}tato vidyAdharagaNA yakSharAkShasapannagAH || 32\.95|| \EN{32\.96/1}kR^itA~njalipuTAH sarve shirobhiH praNatA ravim | \EN{32\.96/2}Uchuste vividhA vAcho manaHshrotrasukhAvahAH || 32\.96|| \EN{32\.97/1}sahyaM bhavatu tejaste bhUtAnAM bhUtabhAvana | \EN{32\.97/2}tato hAhAhUhUshchaiva nAradastumburustathA || 32\.97|| \EN{32\.98/1}upagAyitumArabdhA gAndharvakushalA ravim | \EN{32\.98/2}ShaDjamadhyamagAndhAra+ |gAnatrayavishAradAH || 32\.98|| \EN{32\.99/1}mUrChanAbhishcha tAlaishcha samprayogaiH sukhapradam | \EN{32\.99/2}vishvAchI cha ghR^itAchI cha urvashyatha tilottamAH || 32\.99|| \EN{32\.100/1}menakA sahajanyA cha rambhA chApsarasA.n varA | \EN{32\.100/2}nanR^iturjagatAmIshe likhyamAne vibhAvasau || 32\.100|| \EN{32\.101/1}bhAvahAvavilAsAdyAn kurvatyo.abhinayAn bahUn | \EN{32\.101/2}prAvAdyanta tatastatra vINA veNvAdijharjharAH || 32\.101|| \EN{32\.102/1}paNavAH puShkarAshchaiva mR^ida~NgAH paTahAnakAH | \EN{32\.102/2}devadundubhayaH sha~NkhAH shatasho.atha sahasrashaH || 32\.102|| \EN{32\.103/1}gAyadbhishchaiva nR^ityadbhirgandharvairapsarogaNaiH | \EN{32\.103/2}tUryavAditraghoShaishcha sarva.n kolAhalIkR^itam || 32\.103|| \EN{32\.104/1}tataH kR^itA~njalipuTA bhaktinamrAtmamUrtayaH | \EN{32\.104/2}likhyamAna.n sahasrA.nshuM praNemuH sarvadevatAH || 32\.104|| \EN{32\.105/1}tataH kolAhale tasmin sarvadevasamAgame | \EN{32\.105/2}tejasaH shAtana.n chakre vishvakarmA shanaiH shanaiH || 32\.105|| \EN{32\.106/1}AjAnulikhitashchAsau nipuNa.n vishvakarmaNA | \EN{32\.106/2}nAbhyanandat tu likhana.n tatastenAvatAritaH || 32\.106|| \EN{32\.107/1}na tu nirbhartsita.n rUpa.n tejaso hananena tu | \EN{32\.107/2}kAntAt kAntatara.n rUpamadhika.n shushubhe tataH || 32\.107|| \EN{32\.108/1}iti himajalagharmakAlahetor| \EN{32\.108/2}harakamalAsanaviShNusa.nstutasya | \EN{32\.108/3}tadupari likhana.n nishamya bhAnor| \EN{32\.108/4}vrajati divAkaralokamAyuSho.ante || 32\.108|| \EN{32\.109/1}eva.n janma raveH pUrvaM babhUva munisattamAH | \EN{32\.109/2}rUpa.n cha parama.n tasya mayA samparikIrtitam || 32\.109|| \EN{33\.1/1}munaya UchuH | bhUyo.api kathayAsmAka.n kathA.n sUryasamAshritAm | \EN{33\.1/2}na tR^iptimadhigachChAmaH shR^iNvantastA.n kathA.n shubhAm || 33\.1|| \EN{33\.2/1}yo.aya.n dIpto mahAtejA vahnirAshisamaprabhaH | \EN{33\.2/2}etad veditumichChAmaH prabhAvo.asya kutaH prabho || 33\.2|| \EN{33\.3/1}brahmovAcha | tamobhUteShu lokeShu naShTe sthAvaraja~Ngame | \EN{33\.3/2}prakR^iterguNahetustu pUrvaM buddhirajAyata || 33\.3|| \EN{33\.4/1}aha.nkArastato jAto mahAbhUtapravartakaH | \EN{33\.4/2}vAyvagnirApaH khaM bhUmistatastvaNDamajAyata || 33\.4|| \EN{33\.5/1}tasminn aNDe tvime lokAH sapta chaiva pratiShThitAH | \EN{33\.5/2}pR^ithivI saptabhirdvIpaiH samudraishchaiva saptabhiH || 33\.5|| \EN{33\.6/1}tatraivAvasthito hyAsId aha.n viShNurmaheshvaraH | \EN{33\.6/2}vimUDhAstAmasAH sarve pradhyAyanti tamIshvaram || 33\.6|| \EN{33\.7/1}tato vai sumahAtejAH prAdurbhUtastamonudaH | \EN{33\.7/2}dhyAnayogena chAsmAbhirvij~nAtaH savitA tadA || 33\.7|| \EN{33\.8/1}j~nAtvA cha paramAtmAna.n sarva eva pR^ithak pR^ithak | \EN{33\.8/2}divyAbhiH stutibhirdevaH stuto.asmAbhistadeshvaraH || 33\.8|| \EN{33\.9/1}Adidevo.asi devAnAmaishvaryAchcha tvamIshvaraH | \EN{33\.9/2}AdikartAsi bhUtAnA.n devadevo divAkaraH || 33\.9|| \EN{33\.10/1}jIvanaH sarvabhUtAnA.n devagandharvarakShasAm | \EN{33\.10/2}muniki.nnarasiddhAnA.n tathaivoragapakShiNAm || 33\.10|| \EN{33\.11/1}tvaM brahmA tvaM mahAdevastva.n viShNustvaM prajApatiH | \EN{33\.11/2}vAyurindrashcha somashcha vivasvAn varuNastathA || 33\.11|| \EN{33\.12/1}tva.n kAlaH sR^iShTikartA cha hartA bhartA tathA prabhuH | \EN{33\.12/2}saritaH sAgarAH shailA vidyudindradhanU.nShi cha || 33\.12|| \EN{33\.13/1}pralayaH prabhavashchaiva vyaktAvyaktaH sanAtanaH | \EN{33\.13/2}IshvarAt parato vidyA vidyAyAH parataH shivaH || 33\.13|| \EN{33\.14/1}shivAt parataro devastvameva parameshvaraH | \EN{33\.14/2}sarvataHpANipAdAntaH sarvatokShishiromukhaH || 33\.14|| \EN{33\.15/1}sahasrA.nshuH sahasrAsyaH sahasracharaNekShaNaH | \EN{33\.15/2}bhUtAdirbhUrbhuvaH svashcha mahaH satya.n tapo janaH || 33\.15|| \EN{33\.16/1}pradIpta.n dIpana.n divya.n sarvalokaprakAshakam | \EN{33\.16/2}durnirIkSha.n surendrANA.n yad rUpa.n tasya te namaH || 33\.16|| \EN{33\.17/1}surasiddhagaNairjuShTaM bhR^igvatripulahAdibhiH | \EN{33\.17/2}stutaM paramamavyakta.n yad rUpa.n tasya te namaH || 33\.17|| \EN{33\.18/1}vedya.n vedavidA.n nitya.n sarvaj~nAnasamanvitam | \EN{33\.18/2}sarvadevAtidevasya yad rUpa.n tasya te namaH || 33\.18|| \EN{33\.19/1}vishvakR^id vishvabhUta.n cha vaishvAnarasurArchitam | \EN{33\.19/2}vishvasthitamachintya.n cha yad rUpa.n tasya te namaH || 33\.19|| \EN{33\.20/1}para.n yaj~nAt para.n vedAt para.n lokAt para.n divaH | \EN{33\.20/2}paramAtmetyabhikhyAta.n yad rUpa.n tasya te namaH || 33\.20|| \EN{33\.21/1}avij~neyamanAlakShyamadhyAnagatamavyayam | \EN{33\.21/2}anAdinidhana.n chaiva yad rUpa.n tasya te namaH || 33\.21|| \EN{33\.22/1}namo namaH kAraNakAraNAya | \EN{33\.22/2}namo namaH pApavimochanAya | \EN{33\.22/3}namo namaste ditijArdanAya | \EN{33\.22/4}namo namo rogavimochanAya || 33\.22|| \EN{33\.23/1}namo namaH sarvavarapradAya | \EN{33\.23/2}namo namaH sarvasukhapradAya | \EN{33\.23/3}namo namaH sarvadhanapradAya | \EN{33\.23/4}namo namaH sarvamatipradAya || 33\.23|| \EN{33\.24/1}stutaH sa bhagavAn eva.n taijasa.n rUpamAsthitaH | \EN{33\.24/2}uvAcha vAchA kalyANyA ko varo vaH pradIyatAm || 33\.24|| \EN{33\.25/1}devA UchuH | tavAtitaijasa.n rUpa.n na kashchit soDhumutsahet | \EN{33\.25/2}sahanIya.n tad bhavatu hitAya jagataH prabho || 33\.25|| \EN{33\.26/1}evamastviti so.apyuktvA bhagavAn AdikR^it prabhuH | \EN{33\.26/2}lokAnA.n kAryasiddhyartha.n gharmavarShahimapradaH || 33\.26|| \EN{33\.27/1}tataH sA.nkhyAshcha yogAshcha ye chAnye mokShakA~NkShiNaH | \EN{33\.27/2}dhyAyanti dhyAyino deva.n hR^idayastha.n divAkaram || 33\.27|| \EN{33\.28/1}sarvalakShaNahIno.api yukto vA sarvapAtakaiH | \EN{33\.28/2}sarva.n cha tarate pApa.n devamarka.n samAshritaH || 33\.28|| \EN{33\.29/1}agnihotra.n cha vedAshcha yaj~nAshcha bahudakShiNAH | \EN{33\.29/2}bhAnorbhaktinamaskAra+ |kalA.n nArhanti ShoDashIm || 33\.29|| \EN{33\.30/1}tIrthAnAM parama.n tIrthaM ma~NgalAnA.n cha ma~Ngalam | \EN{33\.30/2}pavitra.n cha pavitrANAM prapadyante divAkaram || 33\.30|| \EN{33\.31/1}shakrAdyaiH sa.nstuta.n deva.n ye namasyanti bhAskaram | \EN{33\.31/2}sarvakilbiShanirmuktAH sUryaloka.n vrajanti te || 33\.31|| \EN{33\.32/1}munaya UchuH | chirAt prabhR^iti no brahma~n shrotumichChA pravartate | \EN{33\.32/2}nAmnAmaShTashataM brUhi yat tvayoktaM purA raveH || 33\.32|| \EN{33\.33/1}brahmovAcha | aShTottarashata.n nAmnA.n shR^iNudhva.n gadato mama | \EN{33\.33/2}bhAskarasya para.n guhya.n svargamokShaprada.n dvijAH || 33\.33|| \EN{33\.34/1}o.n sUryo.aryamA bhagastvaShTA pUShArkaH savitA raviH | \EN{33\.34/2}gabhastimAn ajaH kAlo mR^ityurdhAtA prabhAkaraH || 33\.34|| \EN{33\.35/1}pR^ithivyApashcha tejashcha kha.n vAyushcha parAyaNam | \EN{33\.35/2}somo bR^ihaspatiH shukro budho.a~NgAraka eva cha || 33\.35|| \EN{33\.36/1}indro vivasvAn dIptA.nshuH shuchiH shauriH shanaishcharaH | \EN{33\.36/2}brahmA viShNushcha rudrashcha skando vaishravaNo yamaH || 33\.36|| \EN{33\.37/1}vaidyuto jATharashchAgniraindhanastejasAM patiH | \EN{33\.37/2}dharmadhvajo vedakartA vedA~Ngo vedavAhanaH || 33\.37|| \EN{33\.38/1}kR^ita.n tretA dvAparashcha kaliH sarvAmarAshrayaH | \EN{33\.38/2}kalAkAShThAmuhUrtAshcha kShapA yAmAstathA kShaNAH || 33\.38|| \EN{33\.39/1}sa.nvatsarakaro.ashvatthaH kAlachakro vibhAvasuH | \EN{33\.39/2}puruShaH shAshvato yogI vyaktAvyaktaH sanAtanaH || 33\.39|| \EN{33\.40/1}kAlAdhyakShaH prajAdhyakSho vishvakarmA tamonudaH | \EN{33\.40/2}varuNaH sAgaro.a.nshashcha jImUto jivano.arihA || 33\.40|| \EN{33\.41/1}bhUtAshrayo bhUtapatiH sarvalokanamaskR^itaH | \EN{33\.41/2}sraShTA sa.nvartako vahniH sarvasyAdiralolupaH || 33\.41|| \EN{33\.42/1}anantaH kapilo bhAnuH kAmadaH sarvatomukhaH | \EN{33\.42/2}jayo vishAlo varadaH sarvabhUtaniShevitaH || 33\.42|| \EN{33\.43/1}manaH suparNo bhUtAdiH shIghragaH prANadhAraNaH | \EN{33\.43/2}dhanvantarirdhUmaketurAdidevo.aditeH sutaH || 33\.43|| \EN{33\.44/1}dvAdashAtmA ravirdakShaH pitA mAtA pitAmahaH | \EN{33\.44/2}svargadvAraM prajAdvAraM mokShadvAra.n triviShTapam || 33\.44|| \EN{33\.45/1}dehakartA prashAntAtmA vishvAtmA vishvatomukhaH | \EN{33\.45/2}charAcharAtmA sUkShmAtmA maitreyaH karuNAnvitaH || 33\.45|| \EN{33\.46/1}etad vai kIrtanIyasya sUryasyAmitatejasaH | \EN{33\.46/2}nAmnAmaShTashata.n ramyaM mayA prokta.n dvijottamAH || 33\.46|| \EN{33\.47/1}suragaNapitR^iyakShasevita.n hy| \EN{33\.47/2}asuranishAkarasiddhavanditam | \EN{33\.47/3}varakanakahutAshanaprabham | \EN{33\.47/4}praNipatito.asmi hitAya bhAskaram || 33\.47|| \EN{33\.48/1}sUryodaye yaH susamAhitaH paThet | \EN{33\.48/2}sa putradArAn dhanaratnasa.nchayAn | \EN{33\.48/3}labheta jAtismaratA.n naraH sa tu | \EN{33\.48/4}smR^iti.n cha medhA.n cha sa vindate parAm || 33\.48|| \EN{33\.49/1}ima.n stava.n devavarasya yo naraH | \EN{33\.49/2}prakIrtayechChuddhamanAH samAhitaH | \EN{33\.49/3}vimuchyate shokadavAgnisAgarAl | \EN{33\.49/4}labheta kAmAn manasA yathepsitAn || 33\.49|| \EN{34\.1/1}brahmovAcha | yo.asau sarvagato devastripurAristrilochanaH | \EN{34\.1/2}umApriyakaro rudrashchandrArdhakR^itashekharaH || 34\.1|| \EN{34\.2/1}vidrAvya vibudhAn sarvAn siddhavidyAdharAn R^iShIn | \EN{34\.2/2}gandharvayakShanAgA.nshcha tathAnyA.nshcha samAgatAn || 34\.2|| \EN{34\.3/1}jaghAna pUrva.n dakShasya yajato dharaNItale | \EN{34\.3/2}yaj~na.n samR^iddha.n ratnADhya.n sarvasambhArasambhR^itam || 34\.3|| \EN{34\.4/1}yasya pratApasa.ntrastAH shakrAdyAstridivaukasaH | \EN{34\.4/2}shAnti.n na lebhire viprAH kailAsa.n sharaNa.n gatAH || 34\.4|| \EN{34\.5/1}sa Aste tatra varadaH shUlapANirvR^iShadhvajaH | \EN{34\.5/2}pinAkapANirbhagavAn dakShayaj~navinAshanaH || 34\.5|| \EN{34\.6/1}mahAdevo.akale deshe kR^ittivAsA vR^iShadhvajaH | \EN{34\.6/2}ekAmrake munishreShThAH sarvakAmaprado haraH || 34\.6|| \EN{34\.7/1}munaya UchuH | kimartha.n sa bhavo devaH sarvabhUtahite rataH | \EN{34\.7/2}jaghAna yaj~na.n dakShasya devaiH sarvairala.nkR^itam || 34\.7|| \EN{34\.8/1}na hyalpa.n kAraNa.n tatra prabho manyAmahe vayam | \EN{34\.8/2}shrotumichChAmahe brUhi para.n kautUhala.n hi naH || 34\.8|| \EN{34\.9/1}brahmovAcha | dakShasyAsann aShTa kanyA yAshchaivaM patisa.ngatAH | \EN{34\.9/2}svebhyo gR^ihebhyashchAnIya tAH pitAbhyarchayad gR^ihe || 34\.9|| \EN{34\.10/1}tatastvabhyarchitA viprA nyavasa.nstAH piturgR^ihe | \EN{34\.10/2}tAsA.n jyeShThA satI nAma patnI yA tryambakasya vai || 34\.10|| \EN{34\.11/1}nAjuhAvAtmajA.n tA.n vai dakSho rudramabhidviShan | \EN{34\.11/2}akarot sa.nnati.n dakShe na cha kA.nchin maheshvaraH || 34\.11|| \EN{34\.12/1}jAmAtA shvashure tasmin svabhAvAt tejasi sthitaH | \EN{34\.12/2}tato j~nAtvA satI sarvAstAstu prAptAH piturgR^iham || 34\.12|| \EN{34\.13/1}jagAma sApyanAhUtA satI tu svapiturgR^iham | \EN{34\.13/2}tAbhyo hInAM pitA chakre satyAH pUjAmasammatAm | \EN{34\.13/3}tato.abravIt sA pitara.n devI krodhasamAkulA || 34\.13|| \EN{34\.14/1}satyuvAcha | yavIyasIbhyaH shreShThAha.n ki.n na pUjasi mAM prabho | \EN{34\.14/2}asatkR^itAmavasthA.n yaH kR^itavAn asi garhitAm | \EN{34\.14/3}aha.n jyeShThA variShThA cha mA.n tva.n satkartumarhasi || 34\.14|| \EN{34\.15/1}brahmovAcha | evamukto.abravId enA.n dakShaH sa.nraktalochanaH || 34\.15|| \EN{34\.16/1}dakSha uvAcha | tvattaH shreShThA variShThAshcha pUjyA bAlAH sutA mama | \EN{34\.16/2}tAsA.n ye chaiva bhartAraste me bahumatAH sati || 34\.16|| \EN{34\.17/1}brahmiShThAshcha vratasthAshcha mahAyogAH sudhArmikAH | \EN{34\.17/2}guNaishchaivAdhikAH shlAghyAH sarve te tryambakAt sati || 34\.17|| \EN{34\.18/1}vasiShTho.atriH pulastyashcha a~NgirAH pulahaH kratuH | \EN{34\.18/2}bhR^igurmarIchishcha tathA shreShThA jAmAtaro mama || 34\.18|| \EN{34\.19/1}taishchApi spardhate sharvaH sarve te chaiva taM prati | \EN{34\.19/2}tena tvA.n na bubhUShAmi pratikUlo hi me bhavaH || 34\.19|| \EN{34\.20/1}ityuktavA.nstadA dakShaH sampramUDhena chetasA | \EN{34\.20/2}shApArthamAtmanashchaiva yenoktA vai maharShayaH | \EN{34\.20/3}tathoktA pitara.n sA vai kruddhA devI tamabravIt || 34\.20|| \EN{34\.21/1}satyuvAcha | vA~NmanaHkarmabhiryasmAd aduShTAM mA.n vigarhasi | \EN{34\.21/2}tasmAt tyajAmyaha.n dehamima.n tAta tavAtmajam || 34\.21|| \EN{34\.22/1}brahmovAcha | tatastenApamAnena satI duHkhAd amarShitA | \EN{34\.22/2}abravId vachana.n devI namaskR^itya svayambhuve || 34\.22|| \EN{34\.23/1}satyuvAcha | yenAhamapadehA vai punardehena bhAsvatA | \EN{34\.23/2}tatrApyahamasammUDhA sambhUtA dhArmikI punaH | \EN{34\.23/3}gachCheya.n dharmapatnItva.n tryambakasyaiva dhImataH || 34\.23|| \EN{34\.24/1}brahmovAcha | tatraivAtha samAsInA ruShTAtmAna.n samAdadhe | \EN{34\.24/2}dhArayAmAsa chAgneyI.n dhAraNAmAtmanAtmani || 34\.24|| \EN{34\.25/1}tataH svAtmAnamutthApya vAyunA samudIritaH | \EN{34\.25/2}sarvA~Ngebhyo viniHsR^itya vahnirbhasma chakAra tAm || 34\.25|| \EN{34\.26/1}tad upashrutya nidhana.n satyA devyAH sa shUladhR^ik | \EN{34\.26/2}sa.nvAda.n cha tayorbuddhvA yAthAtathyena sha.nkaraH | \EN{34\.26/3}dakShasya cha vinAshAya chukopa bhagavAn prabhuH || 34\.26|| \EN{34\.27/1}shrIsha.nkara uvAcha | yasmAd avamatA dakSha sahasaivAgatA satI | \EN{34\.27/2}prashastAshchetarAH sarvAstvatsutA bhartR^ibhiH saha || 34\.27|| \EN{34\.28/1}tasmAd vaivasvate prApte punarete maharShayaH | \EN{34\.28/2}utpatsyanti dvitIye vai tava yaj~ne hyayonijAH || 34\.28|| \EN{34\.29/1}hute vai brahmaNaH sattre chAkShuShasyAntare manoH | \EN{34\.29/2}abhivyAhR^itya saptarShIn dakSha.n so.abhyashapat punaH || 34\.29|| \EN{34\.30/1}bhavitA mAnuSho rAjA chAkShuShasyAntare manoH | \EN{34\.30/2}prAchInabarhiShaH pautraH putrashchApi prachetasaH || 34\.30|| \EN{34\.31/1}dakSha ityeva nAmnA tvaM mAriShAyA.n janiShyasi | \EN{34\.31/2}kanyAyA.n shAkhinA.n chaiva prApte vai chAkShuShAntare || 34\.31|| \EN{34\.32/1}aha.n tatrApi te vighnamAchariShyAmi durmate | \EN{34\.32/2}dharmakAmArthayukteShu karmasviha punaH punaH || 34\.32|| \EN{34\.33/1}tato vai vyAhR^ito dakSho rudra.n so.abhyashapat punaH || 34\.33|| \EN{34\.34/1}dakSha uvAcha | yasmAt tvaM matkR^ite krUra R^iShIn vyAhR^itavAn asi | \EN{34\.34/2}tasmAt sArdha.n surairyaj~ne na tvA.n yakShyanti vai dvijAH || 34\.34|| \EN{34\.35/1}kR^itvAhuti.n tava krUra apaH spR^ishanti karmasu | \EN{34\.35/2}ihaiva vatsyase loke diva.n hitvAyugakShayAt | \EN{34\.35/3}tato devaistu te sArdha.n na tu pUjA bhaviShyati || 34\.35|| \EN{34\.36/1}rudra uvAcha | chAturvarNya.n tu devAnA.n te chApyekatra bhu~njate | \EN{34\.36/2}na bhokShye sahitastaistu tato bhokShyAmyahaM pR^ithak || 34\.36|| \EN{34\.37/1}sarveShA.n chaiva lokAnAmAdirbhUrloka uchyate | \EN{34\.37/2}tamaha.n dhArayAmyekaH svechChayA na tavAj~nayA || 34\.37|| \EN{34\.38/1}tasmin dhR^ite sarvalokAH sarve tiShThanti shAshvatAH | \EN{34\.38/2}tasmAd aha.n vasAmIha satata.n na tavAj~nayA || 34\.38|| \EN{34\.39/1}brahmovAcha | tato.abhivyAhR^ito dakSho rudreNAmitatejasA | \EN{34\.39/2}svAyambhuvI.n tanu.n tyaktvA utpanno mAnuSheShviha || 34\.39|| \EN{34\.40/1}yadA gR^ihapatirdakSho yaj~nAnAmIshvaraH prabhuH | \EN{34\.40/2}samasteneha yaj~nena so.ayajad daivataiH saha || 34\.40|| \EN{34\.41/1}atha devI satI yat te prApte vaivasvate.antare | \EN{34\.41/2}menAyA.n tAmumA.n devI.n janayAmAsa shailarAT || 34\.41|| \EN{34\.42/1}sA tu devI satI pUrvamAsIt pashchAd umAbhavat | \EN{34\.42/2}sahavratA bhavasyaiShA naitayA muchyate bhavaH || 34\.42|| \EN{34\.43/1}yAvad ichChati sa.nsthAnaM prabhurmanvantareShviha | \EN{34\.43/2}mArIcha.n kashyapa.n devI yathAditiranuvratA || 34\.43|| \EN{34\.44/1}sArdha.n nArAyaNa.n shrIstu maghavanta.n shachI yathA | \EN{34\.44/2}viShNu.n kIrtiruShA sUrya.n vasiShTha.n chApyarundhatI || 34\.44|| \EN{34\.45/1}naitA.nstu vijahatyetA bhartR^in devyaH katha.nchana | \EN{34\.45/2}evaM prAchetaso dakSho jaj~ne vai chAkShuShe.antare || 34\.45|| \EN{34\.46/1}prAchInabarhiShaH pautraH putrashchApi prachetasAm | \EN{34\.46/2}dashabhyastu prachetobhyo mAriShAyAM punarnR^ipa || 34\.46|| \EN{34\.47/1}jaj~ne rudrAbhishApena dvitIyamiti naH shrutam | \EN{34\.47/2}bhR^igvAdayastu te sarve jaj~nire vai maharShayaH || 34\.47|| \EN{34\.48/1}Adye tretAyuge pUrvaM manorvaivasvatasya ha | \EN{34\.48/2}devasya mahato yaj~ne vAruNIM bibhratastanum || 34\.48|| \EN{34\.49/1}ityeSho.anushayo hyAsIt tayorjAtyantare gataH | \EN{34\.49/2}prajApateshcha dakShasya tryambakasya cha dhImataH || 34\.49|| \EN{34\.50/1}tasmAn nAnushayaH kAryo vareShviha kadAchana | \EN{34\.50/2}jAtyantaragatasyApi bhAvitasya shubhAshubhaiH | \EN{34\.50/3}jantorna bhUtaye khyAtistan na kArya.n vijAnatA || 34\.50|| \EN{34\.51/1}munaya UchuH | katha.n roSheNa sA pUrva.n dakShasya duhitA satI | \EN{34\.51/2}tyaktvA dehaM punarjAtA girirAjagR^ihe prabho || 34\.51|| \EN{34\.52/1}dehAntare katha.n tasyAH pUrvadeho babhUva ha | \EN{34\.52/2}bhavena saha sa.nyogaH sa.nvAdashcha tayoH katham || 34\.52|| \EN{34\.53/1}svaya.nvaraH katha.n vR^ittastasmin mahati janmani | \EN{34\.53/2}vivAhashcha jagannAtha sarvAshcharyasamanvitaH || 34\.53|| \EN{34\.54/1}tat sarva.n vistarAd brahman vaktumarhasi sAmpratam | \EN{34\.54/2}shrotumichChAmahe puNyA.n kathA.n chAtimanoharAm || 34\.54|| \EN{34\.55/1}brahmovAcha | shR^iNudhvaM munishArdUlAH kathAM pApapraNAshinIm | \EN{34\.55/2}umAsha.nkarayoH puNyA.n sarvakAmaphalapradAm || 34\.55|| \EN{34\.56/1}kadAchit svagR^ihAt prApta.n kashyapa.n dvipadA.n varam | \EN{34\.56/2}apR^ichChad dhimavAn vR^itta.n loke khyAtikara.n hitam || 34\.56|| \EN{34\.57/1}kenAkShayAshcha lokAH syuH khyAtishcha paramA mune | \EN{34\.57/2}tathaiva chArchanIyatva.n satsu tat kathayasva me || 34\.57|| \EN{34\.58/1}kashyapa uvAcha | apatyena mahAbAho sarvametad avApyate | \EN{34\.58/2}mamAkhyAtirapatyena brahmaNA R^iShibhiH saha || 34\.58|| \EN{34\.59/1}ki.n na pashyasi shailendra yato mAM paripR^ichChasi | \EN{34\.59/2}vartayiShyAmi yachchApi yathAdR^iShTaM purAchala || 34\.59|| \EN{34\.60/1}vArANasImaha.n gachChann apashya.n sa.nsthita.n divi | \EN{34\.60/2}vimAna.n sunava.n divyamanaupamyaM mahardhimat || 34\.60|| \EN{34\.61/1}tasyAdhastAd ArtanAda.n gartasthAne shR^iNomyaham | \EN{34\.61/2}tamaha.n tapasA j~nAtvA tatraivAntarhitaH sthitaH || 34\.61|| \EN{34\.62/1}athAgAt tatra shailendra vipro niyamavA~n shuchiH | \EN{34\.62/2}tIrthAbhiShekapUtAtmA pare tapasi sa.nsthitaH || 34\.62|| \EN{34\.63/1}atha sa vrajamAnastu vyAghreNAbhIShito dvijaH | \EN{34\.63/2}vivesha ta.n tadA desha.n sa garto yatra bhUdhara || 34\.63|| \EN{34\.64/1}gartAyA.n vIraNastambe lambamAnA.nstadA munIn | \EN{34\.64/2}apashyad Arto duHkhArtA.nstAn apR^ichChachcha sa dvijaH || 34\.64|| \EN{34\.65/1}dvija uvAcha | ke yUya.n vIraNastambe lambamAnA hyadhomukhAH | \EN{34\.65/2}duHkhitAH kena mokShashcha yuShmAkaM bhavitAnaghAH || 34\.65|| \EN{34\.66/1}pitara UchuH | vaya.n te kR^itapuNyasya pitaraH sapitAmahAH | \EN{34\.66/2}prapitAmahAshcha klishyAmastava duShTena karmaNA || 34\.66|| \EN{34\.67/1}narako.ayaM mahAbhAga gartarUpeNa sa.nsthitaH | \EN{34\.67/2}tva.n chApi vIraNastambastvayi lambAmahe vayam || 34\.67|| \EN{34\.68/1}yAvat tva.n jIvase vipra tAvad eva vaya.n sthitAH | \EN{34\.68/2}mR^ite tvayi gamiShyAmo narakaM pApachetasaH || 34\.68|| \EN{34\.69/1}yadi tva.n dArasa.nyoga.n kR^itvApatya.n guNottaram | \EN{34\.69/2}utpAdayasi tenAsmAn muchyema vayamenasaH || 34\.69|| \EN{34\.70/1}nAnyena tapasA putra tIrthAnA.n cha phalena cha | \EN{34\.70/2}etat kuru mahAbuddhe tArayasva pitR^in bhayAt || 34\.70|| \EN{34\.71/1}kashyapa uvAcha | sa tatheti pratij~nAya ArAdhya vR^iShabhadhvajam | \EN{34\.71/2}pitR^in gartAt samuddhR^itya gaNapAn prachakAra ha || 34\.71|| \EN{34\.72/1}svaya.n rudrasya dayitaH suvesho nAma nAmataH | \EN{34\.72/2}sammato balavA.nshchaiva rudrasya gaNapo.abhavat || 34\.72|| \EN{34\.73/1}tasmAt kR^itvA tapo ghoramapatya.n guNavad bhR^isham | \EN{34\.73/2}utpAdayasva shailendra sutA.n tva.n varavarNinIm || 34\.73|| \EN{34\.74/1}brahmovAcha | sa evamuktvA R^iShiNA shailendro niyamasthitaH | \EN{34\.74/2}tapashchakArApyatula.n yena tuShTirabhUn mama || 34\.74|| \EN{34\.75/1}tadA tamutpapAtAha.n varado.asmIti chAbravam | \EN{34\.75/2}brUhi tuShTo.asmi shailendra tapasAnena suvrata || 34\.75|| \EN{34\.76/1}himavAn uvAcha | bhagavan putramichChAmi guNaiH sarvairala.nkR^itam | \EN{34\.76/2}eva.n varaM prayachChasva yadi tuShTo.asi me prabho || 34\.76|| \EN{34\.77/1}brahmovAcha | tasya tad vachana.n shrutvA girirAjasya bho dvijAH | \EN{34\.77/2}tadA tasmai vara.n chAha.n dattavAn manasepsitam || 34\.77|| \EN{34\.78/1}kanyA bhavitrI shailendra tapasAnena suvrata | \EN{34\.78/2}yasyAH prabhAvAt sarvatra kIrtimApsyasi shobhanAm || 34\.78|| \EN{34\.79/1}architaH sarvadevAnA.n tIrthakoTisamAvR^itaH | \EN{34\.79/2}pAvanashchaiva puNyena devAnAmapi sarvataH || 34\.79|| \EN{34\.80/1}jyeShThA cha sA bhavitrI te anye chAtra tataH shubhe || 34\.80|| \EN{34\.81/1}so.api kAlena shailendro menAyAmudapAdayat | \EN{34\.81/2}aparNAmekaparNA.n cha tathA chaivaikapATalAm || 34\.81|| \EN{34\.82/1}nyagrodhamekaparNa.n tu pATala.n chaikapATalAm | \EN{34\.82/2}ashitvA tvekaparNA.n tu aniketastapo.acharat || 34\.82|| \EN{34\.83/1}shata.n varShasahasrANA.n dushchara.n devadAnavaiH | \EN{34\.83/2}AhAramekaparNa.n tu ekaparNA samAcharat || 34\.83|| \EN{34\.84/1}pATalena tathaikena vidadhe chaikapATalA | \EN{34\.84/2}pUrNe varShasahasre tu AhAra.n tAH prachakratuH || 34\.84|| \EN{34\.85/1}aparNA tu nirAhArA tAM mAtA pratyabhAShata | \EN{34\.85/2}niShedhayantI cho meti mAtR^isnehena duHkhitA || 34\.85|| \EN{34\.86/1}sA tathoktA tayA mAtrA devI dushcharachAriNI | \EN{34\.86/2}tenaiva nAmnA lokeShu vikhyAtA surapUjitA || 34\.86|| \EN{34\.87/1}etat tu trikumArIka.n jagat sthAvaraja~Ngamam | \EN{34\.87/2}etAsA.n tapasA.n vR^itta.n yAvad bhUmirdhariShyati || 34\.87|| \EN{34\.88/1}tapaHsharIrAstAH sarvAstisro yoga.n samAshritAH | \EN{34\.88/2}sarvAshchaiva mahAbhAgAstathA cha sthirayauvanAH || 34\.88|| \EN{34\.89/1}tA lokamAtarashchaiva brahmachAriNya eva cha | \EN{34\.89/2}anugR^ihNanti lokA.nshcha tapasA svena sarvadA || 34\.89|| \EN{34\.90/1}umA tAsA.n variShThA cha jyeShThA cha varavarNinI | \EN{34\.90/2}mahAyogabalopetA mahAdevamupasthitA || 34\.90|| \EN{34\.91/1}dattakashchoshanA tasya putraH sa bhR^igunandanaH | \EN{34\.91/2}AsIt tasyaikaparNA tu devala.n suShuve sutam || 34\.91|| \EN{34\.92/1}yA tu tAsA.n kumArINA.n tR^itIyA hyekapATalA | \EN{34\.92/2}putra.n sA tamalarkasya jaigIShavyamupasthitA || 34\.92|| \EN{34\.93/1}tasyAshcha sha~Nkhalikhitau smR^itau putrAvayonijau | \EN{34\.93/2}umA tu yA mayA tubhya.n kIrtitA varavarNinI || 34\.93|| \EN{34\.94/1}atha tasyAstapoyogAt trailokyamakhila.n tadA | \EN{34\.94/2}pradhUpitamihAlakShya vachastAmahamabravam || 34\.94|| \EN{34\.95/1}devi ki.n tapasA lokA.nstApayiShyasi shobhane | \EN{34\.95/2}tvayA sR^iShTamida.n sarvaM mA kR^itvA tad vinAshaya || 34\.95|| \EN{34\.96/1}tva.n hi dhArayase lokAn imAn sarvAn svatejasA | \EN{34\.96/2}brUhi ki.n te jaganmAtaH prArthita.n sampratIha naH || 34\.96|| \EN{34\.97/1}devyuvAcha | yadartha.n tapaso hyasya charaNaM me pitAmaha | \EN{34\.97/2}tvameva tad vijAnIShe tataH pR^ichChasi kiM punaH || 34\.97|| \EN{34\.98/1}brahmovAcha | tatastAmabrava.n chAha.n yadartha.n tapyase shubhe | \EN{34\.98/2}sa tvA.n svayamupAgamya ihaiva varayiShyati || 34\.98|| \EN{34\.99/1}sharva eva patiH shreShThaH sarvalokeshvareshvaraH | \EN{34\.99/2}vaya.n sadaiva yasyeme vashyA vai ki.nkarAH shubhe || 34\.99|| \EN{34\.100/1}sa devadevaH parameshvaraH svayam | \EN{34\.100/2}svayambhurAyAsyati devi te.antikam | \EN{34\.100/3}udArarUpo vikR^itAdirUpaH | \EN{34\.100/4}samAnarUpo.api na yasya kasyachit || 34\.100|| \EN{34\.101/1}maheshvaraH parvatalokavAsI | \EN{34\.101/2}charAchareshaH prathamo.aprameyaH | \EN{34\.101/3}vinendunA hIndrasamAnavarchasA | \EN{34\.101/4}vibhIShaNa.n rUpamivAsthito yaH || 34\.101|| \EN{35\.1/1}brahmovAcha | tatastAmabruvan devAstadA gatvA tu sundarIm | \EN{35\.1/2}devi shIghreNa kAlena dhUrjaTirnIlalohitaH || 35\.1|| \EN{35\.2/1}sa bhartA tava devesho bhavitA mA tapaH kR^ithAH | \EN{35\.2/2}tataH pradakShiNIkR^itya devA viprA gireH sutAm || 35\.2|| \EN{35\.3/1}jagmushchAdarshana.n tasyAH sA chApi virarAma ha | \EN{35\.3/2}sA devI sUktamityevamuktvA svasyAshrame shubhe || 35\.3|| \EN{35\.4/1}dvAri jAtamashoka.n cha samupAshritya chAsthitA | \EN{35\.4/2}athAgAchchandratilakastridashArtiharo haraH || 35\.4|| \EN{35\.5/1}vikR^ita.n rUpamAsthAya hrasvo bAhuka eva cha | \EN{35\.5/2}vibhagnanAsiko bhUtvA kubjaH keshAntapi~NgalaH || 35\.5|| \EN{35\.6/1}uvAcha vikR^itAsyashcha devi tvA.n varayAmyaham | \EN{35\.6/2}athomA yogasa.nsiddhA j~nAtvA sha.nkaramAgatam || 35\.6|| \EN{35\.7/1}antarbhAvavishuddhAtmA kR^ipAnuShThAnalipsayA | \EN{35\.7/2}tamuvAchArghapAdyAbhyAM madhuparkeNa chaiva ha || 35\.7|| \EN{35\.8/1}sampUjya sumanobhistaM brAhmaNaM brAhmaNapriyA || 35\.8|| \EN{35\.9/1}devyuvAcha | bhagavan na svatantrAhaM pitA me tvagraNIrgR^ihe | \EN{35\.9/2}sa prabhurmama dAne vai kanyAha.n dvijapu.ngava || 35\.9|| \EN{35\.10/1}gatvA yAchasva pitaraM mama shailendramavyayam | \EN{35\.10/2}sa ched dadAti mA.n vipra tubhya.n tad uchitaM mama || 35\.10|| \EN{35\.11/1}brahmovAcha | tataH sa bhagavAn devastathaiva vikR^itaH prabhuH | \EN{35\.11/2}uvAcha shailarAjAna.n sutAM me yachCha shailarAT || 35\.11|| \EN{35\.12/1}sa ta.n vikR^itarUpeNa j~nAtvA rudramathAvyayam | \EN{35\.12/2}bhItaH shApAchcha vimanA ida.n vachanamabravIt || 35\.12|| \EN{35\.13/1}shailendra uvAcha | bhagavan nAvamanye.ahaM brAhmaNAn bhuvi devatAH | \EN{35\.13/2}manIShita.n tu yat pUrva.n tachChR^iNuShva mahAmate || 35\.13|| \EN{35\.14/1}svaya.nvaro me duhiturbhavitA viprapUjitaH | \EN{35\.14/2}varayed ya.n svaya.n tatra sa bhartAsyA bhaviShyati || 35\.14|| \EN{35\.15/1}tachChrutvA shailavachanaM bhagavAn vR^iShabhadhvajaH | \EN{35\.15/2}devyAH samIpamAgatya idamAha mahAmanAH || 35\.15|| \EN{35\.16/1}shiva uvAcha | devi pitrA tvanuj~nAtaH svaya.nvara iti shrutiH | \EN{35\.16/2}tatra tva.n varayitrI ya.n sa te bhartA bhaved iti || 35\.16|| \EN{35\.17/1}tad ApR^ichChya gamiShyAmi durlabhA.n tvA.n varAnane | \EN{35\.17/2}rUpavanta.n samutsR^ijya vR^iNoShyasadR^isha.n katham || 35\.17|| \EN{35\.18/1}brahmovAcha | tenoktA sA tadA tatra bhAvayantI tadIritam | \EN{35\.18/2}bhAva.n cha rudranihitaM prasAdaM manasastathA || 35\.18|| \EN{35\.19/1}samprApyovAcha deveshaM mA te.abhUd buddhiranyathA | \EN{35\.19/2}aha.n tvA.n varayiShyAmi nAdbhuta.n tu katha.nchana || 35\.19|| \EN{35\.20/1}athavA te.asti sa.ndeho mayi vipra katha.nchana | \EN{35\.20/2}ihaiva tvAM mahAbhAga varayAmi manogatam || 35\.20|| \EN{35\.21/1}brahmovAcha | gR^ihItvA stabaka.n sA tu hastAbhyA.n tatra sa.nsthitA | \EN{35\.21/2}skandhe shambhoH samAdhAya devI prAha vR^ito.asi me || 35\.21|| \EN{35\.22/1}tataH sa bhagavAn devastayA devyA vR^itastadA | \EN{35\.22/2}uvAcha tamashoka.n vai vAchA sa.njIvayann iva || 35\.22|| \EN{35\.23/1}shiva uvAcha | yasmAt tava supuNyena stabakena vR^ito.asmyaham | \EN{35\.23/2}tasmAt tva.n jarayA tyaktastvamaraH sambhaviShyasi || 35\.23|| \EN{35\.24/1}kAmarUpI kAmapuShpaH kAmado dayito mama | \EN{35\.24/2}sarvAbharaNapuShpADhyaH sarvapuShpaphalopagaH || 35\.24|| \EN{35\.25/1}sarvAnnabhakShakashchaiva amR^itasvAda eva cha | \EN{35\.25/2}sarvagandhashcha devAnAM bhaviShyasi dR^iDhapriyaH || 35\.25|| \EN{35\.26/1}nirbhayaH sarvalokeShu bhaviShyasi sunirvR^itaH | \EN{35\.26/2}Ashrama.n vedamatyartha.n chitrakUTeti vishrutam || 35\.26|| \EN{35\.27/1}yo hi yAsyati puNyArthI so.ashvamedhamavApsyati | \EN{35\.27/2}yastu tatra mR^itashchApi brahmaloka.n sa gachChati || 35\.27|| \EN{35\.28/1}yashchAtra niyamairyuktaH prANAn samyak parityajet | \EN{35\.28/2}sa devyAstapasA yukto mahAgaNapatirbhavet || 35\.28|| \EN{35\.29/1}brahmovAcha | evamuktvA tadA deva ApR^ichChya himavatsutAm | \EN{35\.29/2}antardadhe jagatsraShTA sarvabhUtapa IshvaraH || 35\.29|| \EN{35\.30/1}sApi devI gate tasmin bhagavatyamitAtmani | \EN{35\.30/2}tata evonmukhI bhUtvA shilAyA.n sambabhUva ha || 35\.30|| \EN{35\.31/1}unmukhI sA bhave tasmin maheshe jagatAM prabhau | \EN{35\.31/2}nisheva chandrarahitA na babhau vimanAstadA || 35\.31|| \EN{35\.32/1}atha shushrAva shabda.n cha bAlasyArtasya shailajA | \EN{35\.32/2}sarasyudakasampUrNe samIpe chAshramasya cha || 35\.32|| \EN{35\.33/1}sa kR^itvA bAlarUpa.n tu devadevaH svaya.n shivaH | \EN{35\.33/2}krIDAhetoH saromadhye grAhagrasto.abhavat tadA || 35\.33|| \EN{35\.34/1}yogamAyA.n samAsthAya prapa~nchodbhavakAraNam | \EN{35\.34/2}tad rUpa.n saraso madhye kR^itvaiva.n samabhAShata || 35\.34|| \EN{35\.35/1}bAla uvAcha | trAtu mA.n kashchid ityAha grAheNa hR^itachetasam | \EN{35\.35/2}dhik kaShTaM bAla evAhamaprAptArthamanorathaH || 35\.35|| \EN{35\.36/1}prayAmi nidhana.n vaktre grAhasyAsya durAtmanaH | \EN{35\.36/2}shochAmi na svaka.n deha.n grAhagrastaH suduHkhitaH || 35\.36|| \EN{35\.37/1}yathA shochAmi pitaraM mAtara.n cha tapasvinIm | \EN{35\.37/2}grAhagR^ihItaM mA.n shrutvA prApta.n nidhanamutsukau || 35\.37|| \EN{35\.38/1}priyaputrAvekaputrau prANAn nUna.n tyajiShyataH | \EN{35\.38/2}aho bata sukaShTa.n vai yo.ahaM bAlo.akR^itAshramaH | \EN{35\.38/3}antargrAheNa grastastu yAsyAmi nidhana.n kila || 35\.38|| \EN{35\.39/1}brahmovAcha | shrutvA tu devI ta.n nAda.n viprasyArtasya shobhanA | \EN{35\.39/2}utthAya prasthitA tatra yatra tiShThatyasau dvijaH || 35\.39|| \EN{35\.40/1}sApashyad induvadanA bAlaka.n chArurUpiNam | \EN{35\.40/2}grAhasya mukhamApanna.n vepamAnamavasthitam || 35\.40|| \EN{35\.41/1}so.api grAhavaraH shrImAn dR^iShTvA devImupAgatAm | \EN{35\.41/2}ta.n gR^ihItvA druta.n yAto madhya.n sarasa eva hi || 35\.41|| \EN{35\.42/1}sa kR^iShyamANastejasvI nAdamArta.n tadAkarot | \EN{35\.42/2}athAha devI duHkhArtA bAla.n dR^iShTvA grahAvR^itam || 35\.42|| \EN{35\.43/1}pArvatyuvAcha | grAharAja mahAsattva bAlaka.n hyekaputrakam | \EN{35\.43/2}vimu~nchemaM mahAda.nShTra kShipraM bhImaparAkrama || 35\.43|| \EN{35\.44/1}grAha uvAcha | yo devi divase ShaShThe prathama.n samupaiti mAm | \EN{35\.44/2}sa AhAro mama purA vihito lokakartR^ibhiH || 35\.44|| \EN{35\.45/1}so.ayaM mama mahAbhAge ShaShThe.ahani girIndraje | \EN{35\.45/2}brahmaNA prerito nUna.n nainaM mokShye katha.nchana || 35\.45|| \EN{35\.46/1}devyuvAcha | yan mayA himavachChR^i~Nge charita.n tapa uttamam | \EN{35\.46/2}tena bAlamimaM mu~ncha grAharAja namo.astu te || 35\.46|| \EN{35\.47/1}grAha uvAcha | mA vyayastapaso devi bhR^ishaM bAle shubhAnane | \EN{35\.47/2}yad bravImi kuru shreShThe tathA mokShamavApsyati || 35\.47|| \EN{35\.48/1}devyuvAcha | grAhAdhipa vadasvAshu yat satAmavigarhitam | \EN{35\.48/2}tat kR^ita.n nAtra sa.ndeho yato me brAhmaNAH priyAH || 35\.48|| \EN{35\.49/1}grAha uvAcha | yat kR^ita.n vai tapaH ki.nchid bhavatyA svalpamuttamam | \EN{35\.49/2}tat sarvaM me prayachChAshu tato mokShamavApsyati || 35\.49|| \EN{35\.50/1}devyuvAcha | janmaprabhR^iti yat puNyaM mahAgrAha kR^itaM mayA | \EN{35\.50/2}tat te sarvaM mayA dattaM bAlaM mu~ncha mahAgraha || 35\.50|| \EN{35\.51/1}brahmovAcha | prajajvAla tato grAhastapasA tena bhUShitaH | \EN{35\.51/2}Aditya iva madhyAhne durnirIkShastadAbhavat | \EN{35\.51/3}uvAcha chaiva.n tuShTAtmA devI.n lokasya dhAriNIm || 35\.51|| \EN{35\.52/1}grAha uvAcha | devi ki.n kR^ityametat te sunishchitya mahAvrate | \EN{35\.52/2}tapaso.apyarjana.n duHkha.n tasya tyAgo na shasyate || 35\.52|| \EN{35\.53/1}gR^ihANa tapa eva tvaM bAla.n chema.n sumadhyame | \EN{35\.53/2}tuShTo.asmi te viprabhaktyA vara.n tasmAd dadAmi te | \EN{35\.53/3}sA tvevamuktA grAheNa uvAchedaM mahAvratA || 35\.53|| \EN{35\.54/1}devyuvAcha | dehenApi mayA grAha rakShyo vipraH prayatnataH | \EN{35\.54/2}tapaH punarmayA prApya.n na prApyo brAhmaNaH punaH || 35\.54|| \EN{35\.55/1}sunishchitya mahAgrAha kR^itaM bAlasya mokShaNam | \EN{35\.55/2}na viprebhyastapaH shreShTha.n shreShThA me brAhmaNA matAH || 35\.55|| \EN{35\.56/1}dattvA chAha.n na gR^ihNAmi grAhendra vihita.n hi te | \EN{35\.56/2}nahi kashchin naro grAha pradattaM punarAharet || 35\.56|| \EN{35\.57/1}dattametan mayA tubhya.n nAdadAni hi tat punaH | \EN{35\.57/2}tvayyeva ramatAmetad bAlashchAya.n vimuchyatAm || 35\.57|| \EN{35\.58/1}brahmovAcha | tathoktastAM prashasyAtha muktvA bAla.n namasya cha | \EN{35\.58/2}devImAdityAvabhAsastatraivAntaradhIyata || 35\.58|| \EN{35\.59/1}bAlo.api sarasastIre mukto grAheNa vai tadA | \EN{35\.59/2}svapnalabdha ivArthaughastatraivAntaradhIyata || 35\.59|| \EN{35\.60/1}tapaso.apachayaM matvA devI himagirIndrajA | \EN{35\.60/2}bhUya eva tapaH kartumArebhe niyamasthitA || 35\.60|| \EN{35\.61/1}kartukAmA.n tapo bhUyo j~nAtvA tA.n sha.nkaraH svayam | \EN{35\.61/2}provAcha vachana.n viprA mA kR^ithAstapa ityuta || 35\.61|| \EN{35\.62/1}mahyametat tapo devi tvayA dattaM mahAvrate | \EN{35\.62/2}tat tenaivAkShaya.n tubhyaM bhaviShyati sahasradhA || 35\.62|| \EN{35\.63/1}iti labdhvA vara.n devI tapaso.akShayamuttamam | \EN{35\.63/2}svaya.nvaramudIkShantI tasthau prItA mudA yutA || 35\.63|| \EN{35\.64/1}idaM paThed yo hi naraH sadaiva | \EN{35\.64/2}bAlAnubhAvAcharaNa.n hi shambhoH | \EN{35\.64/3}sa dehabheda.n samavApya pUto | \EN{35\.64/4}bhaved gaNeshastu kumAratulyaH || 35\.64|| \EN{36\.1/1}brahmovAcha | vistR^ite himavatpR^iShThe vimAnashatasa.nkule | \EN{36\.1/2}abhavat sa tu kAlena shailaputryAH svaya.nvaraH || 36\.1|| \EN{36\.2/1}atha parvatarAjo.asau himavAn dhyAnakovidaH | \EN{36\.2/2}duhiturdevadevena j~nAtvA tad abhimantritam || 36\.2|| \EN{36\.3/1}jAnann api mahAshailaH samayArakShaNepsayA | \EN{36\.3/2}svaya.nvara.n tato devyAH sarvalokeShvaghoShayat || 36\.3|| \EN{36\.4/1}devadAnavasiddhAnA.n sarvalokanivAsinAm | \EN{36\.4/2}vR^iNuyAt parameshAna.n samakSha.n yadi me sutA || 36\.4|| \EN{36\.5/1}tad eva sukR^ita.n shlAghyaM mamAbhyudayasammatam | \EN{36\.5/2}iti sa.nchintya shailendraH kR^itvA hR^idi maheshvaram || 36\.5|| \EN{36\.6/1}AbrahmakeShu deveShu devyAH shailendrasattamaH | \EN{36\.6/2}kR^itvA ratnAkula.n desha.n svaya.nvaramachIkarat || 36\.6|| \EN{36\.7/1}athaivamAghoShitamAtra eva | \EN{36\.7/2}svaya.nvare tatra nagendraputryAH | \EN{36\.7/3}devAdayaH sarvajagannivAsAH | \EN{36\.7/4}samAyayustatra gR^ihItaveshAH || 36\.7|| \EN{36\.8/1}praphullapadmAsanasa.nniviShTaH | \EN{36\.8/2}siddhairvR^ito yogibhiraprameyaiH | \EN{36\.8/3}vij~nApitastena mahIdhrarAj~nA | \EN{36\.8/4}AgatastadAha.n tridivairupetaH || 36\.8|| \EN{36\.9/1}akShNA.n sahasra.n surarAT sa bibhrad | \EN{36\.9/2}divyA~NgahArasragudArarUpaH | \EN{36\.9/3}airAvata.n sarvagajendramukhyam | \EN{36\.9/4}sravanmadAsArakR^itapravAham || 36\.9|| \EN{36\.10/1}Aruhya sarvAmararAT sa vajram | \EN{36\.10/2}bibhrat samAgAt purataH surANAm | \EN{36\.10/3}tejaHprabhAvAdhikatulyarUpI | \EN{36\.10/4}prodbhAsayan sarvadisho vivasvAn || 36\.10|| \EN{36\.11/1}haima.n vimAna.n savalatpatAkam | \EN{36\.11/2}ArUDha AgAt tvarita.n javena | \EN{36\.11/3}maNipradIptojjvalakuNDalashcha | \EN{36\.11/4}vahnyarkatejaHpratime vimAne || 36\.11|| \EN{36\.12/1}samabhyagAt kashyapasUnureka | \EN{36\.12/2}AdityamadhyAd bhaganAmadhArI | \EN{36\.12/3}pInA~NgayaShTiH sukR^itA~NgahAra+ | \EN{36\.12/4}tejobalAj~nAsadR^ishaprabhAvaH || 36\.12|| \EN{36\.13/1}daNDa.n samAgR^ihya kR^itAnta AgAd | \EN{36\.13/2}Aruhya bhImaM mahiSha.n javena | \EN{36\.13/3}mahAmahIdhrochChrayapInagAtraH | \EN{36\.13/4}svarNAdiratnA~nchitachAruveshaH || 36\.13|| \EN{36\.14/1}samIraNaH sarvajagadvibhartA | \EN{36\.14/2}vimAnamAruhya samabhyagAd dhi | \EN{36\.14/3}sa.ntApayan sarvasurAsureshA.ns- | \EN{36\.14/4}tejodhikastejasi sa.nniviShTaH || 36\.14|| \EN{36\.15/1}vahniH samabhyetya surendramadhye | \EN{36\.15/2}jvalan pratasthau varaveshadhArI | \EN{36\.15/3}nAnAmaNiprajvalitA~NgayaShTir| \EN{36\.15/4}jagadvara.n divyavimAnamagryam || 36\.15|| \EN{36\.16/1}Aruhya sarvadraviNAdhipeshaH | \EN{36\.16/2}sa rAjarAjastvarito.abhyagAchcha | \EN{36\.16/3}ApyAyayan sarvasurAsureshAn | \EN{36\.16/4}kAntyA cha veshena cha chArurUpaH || 36\.16|| \EN{36\.17/1}jvalan mahAratnavichitrarUpam | \EN{36\.17/2}vimAnamAruhya shashI samAyAt | \EN{36\.17/3}shyAmA~NgayaShTiH suvichitraveshaH | \EN{36\.17/4}sarvA~Nga AbaddhasugandhimAlyaH || 36\.17|| \EN{36\.18/1}tArkShya.n samAruhya mahIdhrakalpam | \EN{36\.18/2}gadAdharo.asau tvaritaH sametaH | \EN{36\.18/3}athAshvinau chApi bhiShagvarau dvAv| \EN{36\.18/4}eka.n vimAna.n tvarayAdhiruhya || 36\.18|| \EN{36\.19/1}manoharau prajvalachAruveshau | \EN{36\.19/2}Ajagmaturdevavarau suvIrau | \EN{36\.19/3}sahasranAgaH sphuradagnivarNam | \EN{36\.19/4}bibhrat tadAnI.n jvalanArkatejAH || 36\.19|| \EN{36\.20/1}sArdha.n sa nAgairaparairmahAtmA | \EN{36\.20/2}vimAnamAruhya samabhyagAchcha | \EN{36\.20/3}diteH sutAnA.n cha mahAsurANAm | \EN{36\.20/4}vahnyarkashakrAnilatulyabhAsAm || 36\.20|| \EN{36\.21/1}varAnurUpaM pravidhAya vesham | \EN{36\.21/2}vR^inda.n samAgAt purataH surANAm | \EN{36\.21/3}gandharvarAjaH sa cha chArurUpI | \EN{36\.21/4}divyA~Ngado divyavimAnachArI || 36\.21|| \EN{36\.22/1}gandharvasa.nghaiH sahito.apsarobhiH | \EN{36\.22/2}shakrAj~nayA tatra samAjagAma | \EN{36\.22/3}anye cha devAstridivAt tadAnIm | \EN{36\.22/4}pR^ithak pR^ithak chArugR^ihItaveshAH || 36\.22|| \EN{36\.23/1}AjagmurAruhya vimAnapR^iShTham | \EN{36\.23/2}gandharvayakShoragaki.nnarAshcha | \EN{36\.23/3}shachIpatistatra surendramadhye | \EN{36\.23/4}rarAja rAjAdhikalakShyamUrtiH || 36\.23|| \EN{36\.24/1}Aj~nAbalaishvaryakR^itapramodaH | \EN{36\.24/2}svaya.nvara.n ta.n samala.nchakAra | \EN{36\.24/3}hetustrilokasya jagatprasUter| \EN{36\.24/4}mAtA cha teShA.n sasurAsurANAm || 36\.24|| \EN{36\.25/1}patnI cha shambhoH puruShasya dhImato | \EN{36\.25/2}gItA purANe prakR^itiH parA yA | \EN{36\.25/3}dakShasya kopAd dhimavadgR^iha.n sA | \EN{36\.25/4}kAryArthamAyAt tridivaukasA.n hi || 36\.25|| \EN{36\.26/1}vimAnapR^iShThe maNihemajuShTe | \EN{36\.26/2}sthitA valachchAmaravIjitA~NgI | \EN{36\.26/3}sarvartupuShpA.n susugandhamAlAm | \EN{36\.26/4}pragR^ihya devI prasabhaM pratasthe || 36\.26|| \EN{36\.27/1}brahmovAcha | mAlAM pragR^ihya devyA.n tu sthitAyA.n devasa.nsadi | \EN{36\.27/2}shakrAdyairAgatairdevaiH svaya.nvara upAgate || 36\.27|| \EN{36\.28/1}devyA jij~nAsayA shambhurbhUtvA pa~nchashikhaH shishuH | \EN{36\.28/2}utsa~Ngatalasa.nsupto babhUva sahasA vibhuH || 36\.28|| \EN{36\.29/1}tato dadarsha ta.n devI shishuM pa~nchashikha.n sthitam | \EN{36\.29/2}j~nAtvA ta.n samavadhyAnAjjagR^ihe prItisa.nyutA || 36\.29|| \EN{36\.30/1}atha sA shuddhasa.nkalpA kA~NkShitaM prApya satpatim | \EN{36\.30/2}nivR^ittA cha tadA tasthau kR^itvA sA hR^idi ta.n vibhum || 36\.30|| \EN{36\.31/1}tato dR^iShTvA shishu.n devA devyA utsa~Ngavartinam | \EN{36\.31/2}ko.ayamatreti sammantrya chukrushurbhR^ishamohitAH || 36\.31|| \EN{36\.32/1}vajramAhArayat tasya bAhumutkShipya vR^itrahA | \EN{36\.32/2}sa bAhurutthitastasya tathaiva samatiShThata || 36\.32|| \EN{36\.33/1}stambhitaH shishurUpeNa devadevena shambhunA | \EN{36\.33/2}vajra.n kSheptu.n na shashAka vR^itrahA chalitu.n na cha || 36\.33|| \EN{36\.34/1}bhago nAma tato deva AdityaH kAshyapo balI | \EN{36\.34/2}utkShipya Ayudha.n dIpta.n ChettumichChan vimohitaH || 36\.34|| \EN{36\.35/1}tasyApi bhagavAn bAhu.n tathaivAstambhayat tadA | \EN{36\.35/2}bala.n tejashcha yogashcha tathaivAstambhayad vibhuH || 36\.35|| \EN{36\.36/1}shiraH prakampayan viShNuH sha.nkara.n samavaikShata | \EN{36\.36/2}atha teShu sthiteShvevaM manyumatsu sureShu cha || 36\.36|| \EN{36\.37/1}ahaM paramasa.nvigno dhyAnamAsthAya sAdaram | \EN{36\.37/2}buddhavAn devadeveshamumotsa~Nge samAsthitam || 36\.37|| \EN{36\.38/1}j~nAtvAhaM parameshAna.n shIghramutthAya sAdaram | \EN{36\.38/2}vavande charaNa.n shambhoH stutavA.nstamaha.n dvijAH || 36\.38|| \EN{36\.39/1}purANaiH sAmasa.ngItaiH puNyAkhyairguhyanAmabhiH | \EN{36\.39/2}ajastvamajaro devaH sraShTA vibhuH parAparam || 36\.39|| \EN{36\.40/1}pradhAnaM puruSho yastvaM brahma dhyeya.n tad akSharam | \EN{36\.40/2}amR^itaM paramAtmA cha IshvaraH kAraNaM mahat || 36\.40|| \EN{36\.41/1}brahmasR^ik prakR^iteH sraShTA sarvakR^it prakR^iteH paraH | \EN{36\.41/2}iya.n cha prakR^itirdevI sadA te sR^iShTikAraNam || 36\.41|| \EN{36\.42/1}patnIrUpa.n samAsthAya jagatkAraNamAgatA | \EN{36\.42/2}namastubhyaM mahAdeva devyA vai sahitAya cha || 36\.42|| \EN{36\.43/1}prasAdAt tava devesha niyogAchcha mayA prajAH | \EN{36\.43/2}devAdyAstu imAH sR^iShTA mUDhAstvadyogamAyayA || 36\.43|| \EN{36\.44/1}kuru prasAdameteShA.n yathApUrvaM bhavantvime | \EN{36\.44/2}tata evamaha.n viprA vij~nApya parameshvaram || 36\.44|| \EN{36\.45/1}stambhitAn sarvadevA.nstAn ida.n chAha.n tadoktavAn | \EN{36\.45/2}mUDhAshcha devatAH sarvA nainaM budhyata sha.nkaram || 36\.45|| \EN{36\.46/1}gachChadhva.n sharaNa.n shIghramenameva maheshvaram | \EN{36\.46/2}sArdhaM mayaiva deveshaM paramAtmAnamavyayam || 36\.46|| \EN{36\.47/1}tataste stambhitAH sarve tathaiva tridivaukasaH | \EN{36\.47/2}praNemurmanasA sharvaM bhAvashuddhena chetasA || 36\.47|| \EN{36\.48/1}atha teShAM prasanno.abhUd devadevo maheshvaraH | \EN{36\.48/2}yathApUrva.n chakArAshu devatAnA.n tanUstadA || 36\.48|| \EN{36\.49/1}tata evaM pravR^itte tu sarvadevanivAraNe | \EN{36\.49/2}vapushchakAra deveshastryakShaM paramamadbhutam || 36\.49|| \EN{36\.50/1}tejasA tasya te dhvastAshchakShuH sarve nyamIlayan | \EN{36\.50/2}tebhyaH sa parama.n chakShuH svavapurdR^iShTishaktimat || 36\.50|| \EN{36\.51/1}prAdAt paramadeveshamapashya.nste tadA vibhum | \EN{36\.51/2}te dR^iShTvA parameshAna.n tR^itIyekShaNadhAriNam || 36\.51|| \EN{36\.52/1}shakrAdyA menire devAH sarva eva sureshvarAH | \EN{36\.52/2}tasya devI tadA hR^iShTA samakSha.n tridivaukasAm || 36\.52|| \EN{36\.53/1}pAdayoH sthApayAmAsa sra~NmAlAmamitadyutiH | \EN{36\.53/2}sAdhu sAdhviti te hochuH sarve devAH punarvibhum || 36\.53|| \EN{36\.54/1}saha devyA namashchakruH shirobhirbhUtalAshritaiH | \EN{36\.54/2}athAsminn antare viprAstamaha.n daivataiH saha || 36\.54|| \EN{36\.55/1}himavantaM mahAshailamuktavA.nshcha mahAdyutim | \EN{36\.55/2}shlAghyaH pUjyashcha vandyashcha sarveShA.n tvaM mahAn asi || 36\.55|| \EN{36\.56/1}sharveNa saha sambandho yasya te.abhyudayo mahAn | \EN{36\.56/2}kriyatA.n chArurudvAhaH kimartha.n sthIyate param | \EN{36\.56/3}tataH praNamya himavA.nstadA mAM pratyabhAShata || 36\.56|| \EN{36\.57/1}himavAn uvAcha | tvameva kAraNa.n deva yasya sarvodaye mama | \EN{36\.57/2}prasAdaH sahasotpanno hetushchApi tvameva hi | \EN{36\.57/3}udvAhastu yadA yAdR^ik tad vidhatsva pitAmaha || 36\.57|| \EN{36\.58/1}brahmovAcha | tata eva.n vachaH shrutvA girirAjasya bho dvijAH | \EN{36\.58/2}udvAhaH kriyatA.n deva ityaha.n choktavAn vibhum || 36\.58|| \EN{36\.59/1}mAmAha sha.nkaro devo yatheShTamiti lokapaH | \EN{36\.59/2}tatkShaNAchcha tato viprA asmAbhirnirmitaM puram || 36\.59|| \EN{36\.60/1}udvAhArthaM maheshasya nAnAratnopashobhitam | \EN{36\.60/2}ratnAni maNayashchitrA hemamauktikameva cha || 36\.60|| \EN{36\.61/1}mUrtimanta upAgamya ala.nchakruH purottamam | \EN{36\.61/2}chitrA mArakatI bhUmiH suvarNastambhashobhitA || 36\.61|| \EN{36\.62/1}bhAsvatsphaTikabhittishcha muktAhArapralambitA | \EN{36\.62/2}tasmin dvAri pure ramya udvAhArtha.n vinirmitA || 36\.62|| \EN{36\.63/1}shushubhe devadevasya maheshasya mahAtmanaH | \EN{36\.63/2}somAdityau sama.n tatra tApayantau mahAmaNI || 36\.63|| \EN{36\.64/1}saurabheyaM manoramya.n gandhamAdAya mArutaH | \EN{36\.64/2}pravavau sukhasa.nsparsho bhavabhaktiM pradarshayan || 36\.64|| \EN{36\.65/1}samudrAstatra chatvAraH shakrAdyAshcha surottamAH | \EN{36\.65/2}devanadyo mahAnadyaH siddhA munaya eva cha || 36\.65|| \EN{36\.66/1}gandharvApsarasaH sarve nAgA yakShAH sarAkShasAH | \EN{36\.66/2}audakAH khecharAshchAnye ki.nnarA devachAraNAH || 36\.66|| \EN{36\.67/1}tumbururnArado hAhA hUhUshchaiva tu sAmagAH | \EN{36\.67/2}ramyANyAdAya vAdyAni tatrAjagmustadA puram || 36\.67|| \EN{36\.68/1}R^iShayastu kathAstatra vedagItAstapodhanAH | \EN{36\.68/2}puNyAn vaivAhikAn mantrA~n jepuH sa.nhR^iShTamAnasAH || 36\.68|| \EN{36\.69/1}jagato mAtaraH sarvA devakanyAshcha kR^itsnashaH | \EN{36\.69/2}gAyanti harShitAH sarvA udvAhe parameShThinaH || 36\.69|| \EN{36\.70/1}R^itavaH ShaT sama.n tatra nAnAgandhasukhAvahAH | \EN{36\.70/2}udvAhaH sha.nkarasyeti mUrtimanta upasthitAH || 36\.70|| \EN{36\.71/1}nIlajImUtasa.nkAshairmantradhvanipraharShibhiH | \EN{36\.71/2}kekAyamAnaiH shikhibhirnR^ityamAnaishcha sarvashaH || 36\.71|| \EN{36\.72/1}vilolapi~NgalaspaShTa+ |vidyullekhAvihAsitA | \EN{36\.72/2}kumudApIDashuklAbhirbalAkAbhishcha shobhitA || 36\.72|| \EN{36\.73/1}pratyagrasa.njAtashilIndhrakandalI+ | \EN{36\.73/2}latAdrumAdyudgatapallavA shubhA | \EN{36\.73/3}shubhAmbudhArApraNayaprabodhitair| \EN{36\.73/4}mahAlasairbhekagaNaishcha nAditA || 36\.73|| \EN{36\.74/1}priyeShu mAnoddhatamAnasAnAm | \EN{36\.74/2}manasvinInAmapi kAminInAm | \EN{36\.74/3}mayUrakekAbhirutaiH kShaNena | \EN{36\.74/4}manoharairmAnavibha~NgahetubhiH || 36\.74|| \EN{36\.75/1}tathA vivarNojjvalachArumUrtinA | \EN{36\.75/2}shashA~NkalekhAkuTilena sarvataH | \EN{36\.75/3}payodasa.nghAtasamIpavartinA | \EN{36\.75/4}mahendrachApena bhR^isha.n virAjitA || 36\.75|| \EN{36\.76/1}vichitrapuShpAmbubhavaiH sugandhibhir| \EN{36\.76/2}ghanAmbusamparkatayA sushItalaiH | \EN{36\.76/3}vikampayantI pavanairmanoharaiH | \EN{36\.76/4}surA~NganAnAmalakAvalIH shubhAH || 36\.76|| \EN{36\.77/1}garjatpayodasthagitendubimbA | \EN{36\.77/2}navAmbusiktodakachArudUrvA | \EN{36\.77/3}nirIkShitA sAdaramutsukAbhir| \EN{36\.77/4}nishvAsadhUmraM pathikA~NganAbhiH || 36\.77|| \EN{36\.78/1}ha.nsanUpurashabdADhyA samunnatapayodharA | \EN{36\.78/2}chaladvidyullatAhArA spaShTapadmavilochanA || 36\.78|| \EN{36\.79/1}asitajaladadhIradhvAnavitrastaha.nsA | \EN{36\.79/2}vimalasaliladhArotpAtanamrotpalAgrA | \EN{36\.79/3}surabhikusumareNuk.lptasarvA~NgashobhA | \EN{36\.79/4}giriduhitR^ivivAhe prAvR^iD AvirbabhUva || 36\.79|| \EN{36\.80/1}meghaka~nchukanirmuktA padmakoshodbhavastanI | \EN{36\.80/2}ha.nsanUpuranihrAdA sarvasasyadigantarA || 36\.80|| \EN{36\.81/1}vistIrNapulinashroNI kUjatsArasamekhalA | \EN{36\.81/2}praphullendIvarashyAma+ |vilochanamanoharA || 36\.81|| \EN{36\.82/1}pakvabimbAdharapuTA kundadantaprahAsinI | \EN{36\.82/2}navashyAmalatAshyAma+ |romarAjipuraskR^itA || 36\.82|| \EN{36\.83/1}chandrA.nshuhAravargeNa kaNThorasthalagAminA | \EN{36\.83/2}prahlAdayantI chetA.nsi sarveShA.n tridivaukasAm || 36\.83|| \EN{36\.84/1}samadAlikulodgIta+ |madhurasvarabhAShiNI | \EN{36\.84/2}chalatkumudasa.nghAta+ |chArukuNDalashobhinI || 36\.84|| \EN{36\.85/1}raktAshokaprashAkhottha+ |pallavA~NgulidhAriNI | \EN{36\.85/2}tatpuShpasa.nchayamayairvAsobhiH samala.nkR^itA || 36\.85|| \EN{36\.86/1}raktotpalAgracharaNA jAtIpuShpanakhAvalI | \EN{36\.86/2}kadalIstambhavAmorUH shashA~NkavadanA tathA || 36\.86|| \EN{36\.87/1}sarvalakShaNasampannA sarvAla.nkArabhUShitA | \EN{36\.87/2}premNA spR^ishati kAnteva sAnurAgA manoramA || 36\.87|| \EN{36\.88/1}nirmuktAsitameghaka~nchukapaTA pUrNendubimbAnanA | \EN{36\.88/2}nIlAmbhojavilochanA ravikaraprodbhinnapadmastanI | \EN{36\.88/3}nAnApuShparajaHsugandhipavanaprahrAdanI chetasAm | \EN{36\.88/4}tatrAsIt kalaha.nsanUpuraravA devyA vivAhe sharat || 36\.88|| \EN{36\.89/1}atyarthashItalAmbhobhiH plAvayantau dishaH sadA | \EN{36\.89/2}R^itU hemantashishirau AjagmaturatidyutI || 36\.89|| \EN{36\.90/1}tAbhyAm R^itubhyA.n samprApto himavAn sa nagottamaH | \EN{36\.90/2}prAleyachUrNavarShibhyA.n kShipra.n raupyaharo babhau || 36\.90|| \EN{36\.91/1}tena prAleyavarSheNa ghanenaiva himAlayaH | \EN{36\.91/2}agAdhena tadA reje kShIroda iva sAgaraH || 36\.91|| \EN{36\.92/1}R^itupAryayasamprApto babhUva sa mahAgiriH | \EN{36\.92/2}sAdhUpachArAt sahasA kR^itArtha iva durjanaH || 36\.92|| \EN{36\.93/1}prAleyapaTalachChannaiH shR^i~Ngaistu shushubhe nagaH | \EN{36\.93/2}Chattrairiva mahAbhAgaiH pANDaraiH pR^ithivIpatiH || 36\.93|| \EN{36\.94/1}manobhavodrekakarAH surANAm | \EN{36\.94/2}surA~NganAnA.n cha muhuH samIrAH | \EN{36\.94/3}svachChAmbupUrNAshcha tathA nalinyaH | \EN{36\.94/4}padmotpalAnA.n kusumairupetAH || 36\.94|| \EN{36\.95/1}vivAhe gurukanyAyA vasantaH samagAd R^ituH || 36\.95|| \EN{36\.96/1}IShatsamudbhinnapayodharAgrA | \EN{36\.96/2}nAryo yathA ramyatarA babhUvuH | \EN{36\.96/3}nAtyuShNashItAni payaHsarA.nsi | \EN{36\.96/4}ki~njalkachUrNaiH kapilIkR^itAni | \EN{36\.96/5}chakrAhvayugmairupanAditAni | \EN{36\.96/6}yayuH prahR^iShTAH suradantimukhyAH || 36\.96|| \EN{36\.97/1}priya~NgUshchUtataravashchUtA.nshchApi priya~NgavaH | \EN{36\.97/2}tarjayanta ivAnyonyaM ma~njarIbhishchakAshire || 36\.97|| \EN{36\.98/1}himashR^i~NgeShu shukleShu tilakAH kusumotkarAH | \EN{36\.98/2}shushubhuH kAryamuddishya vR^iddhA iva samAgatAH || 36\.98|| \EN{36\.99/1}phullAshokalatAstatra rejire shAlasa.nshritAH | \EN{36\.99/2}kAminya iva kAntAnA.n kaNThAlambitabAhavaH || 36\.99|| \EN{36\.100/1}tasminn R^itau shubhrakadambanIpAs- | \EN{36\.100/2}tAlAH stamAlAH saralAH kapitthAH || 36\.100|| \EN{36\.101/1}ashokasarjArjunakovidArAH | \EN{36\.101/2}pu.nnAganAgeshvarakarNikArAH | \EN{36\.101/3}lava~NgatAlAgurusaptaparNA | \EN{36\.101/4}nyagrodhashobhA~njananArikelAH || 36\.101|| \EN{36\.102/1}vR^ikShAstathAnye phalapuShpavanto | \EN{36\.102/2}dR^ishyA babhUvuH sumanoharA~NgAH | \EN{36\.102/3}jalAshayAshchaiva suvarNatoyAsh | \EN{36\.102/4}chakrA~NgakAraNDavaha.nsajuShTAH || 36\.102|| \EN{36\.103/1}koyaShTidAtyUhabalAkayuktA | \EN{36\.103/2}dR^ishyAstu padmotpalamInapUrNAH | \EN{36\.103/3}khagAshcha nAnAvidhabhUShitA~NgA | \EN{36\.103/4}dR^ishyAstu vR^ikSheShu suchitrapakShAH || 36\.103|| \EN{36\.104/1}krIDAsu yuktAn atha tarjayantaH | \EN{36\.104/2}kurvanti shabdaM madaneritA~NgAH | \EN{36\.104/3}tasmin girAvadrisutAvivAhe | \EN{36\.104/4}vavushcha vAtAH sukhashItalA~NgAH || 36\.104|| \EN{36\.105/1}puShpANi shubhrANyapi pAtayantaH | \EN{36\.105/2}shanairnagebhyo malayAdrijAtAH | \EN{36\.105/3}tathaiva sarve R^itavashcha puNyAsh | \EN{36\.105/4}chakAshire.anyonyavimishritA~NgAH || 36\.105|| \EN{36\.106/1}yeShA.n suli~NgAni cha kIrtitAni | \EN{36\.106/2}te tatra Asan sumanoj~narUpAH || 36\.106|| \EN{36\.107/1}samadAlikulodgIta+ |shilAkusumasa.nchayaiH | \EN{36\.107/2}paraspara.n hi mAlatyo bhAvayantyo virejire || 36\.107|| \EN{36\.108/1}nIlAni nIlAmburuhaiH payA.nsi | \EN{36\.108/2}gaurANi gauraishcha mR^iNAladaNDaiH | \EN{36\.108/3}raktaishcha raktAni bhR^isha.n kR^itAni | \EN{36\.108/4}mattadvirephAvalijuShTapattraiH || 36\.108|| \EN{36\.109/1}haimAni vistIrNajaleShu keShuchin | \EN{36\.109/2}nirantara.n chArutarANi keShuchit | \EN{36\.109/3}vaidUryanAlAni saraHsu keShuchit | \EN{36\.109/4}prajaj~nire padmavanAni sarvataH || 36\.109|| \EN{36\.110/1}vApyastatrAbhavan ramyAH kamalotpalapuShpitAH | \EN{36\.110/2}nAnAviha.ngasa.njuShTA haimasopAnapa~NktayaH || 36\.110|| \EN{36\.111/1}shR^i~NgANi tasya tu gireH karNikAraiH supuShpitaiH | \EN{36\.111/2}samuchChritAnyaviralairhemAnIva babhurdvijAH || 36\.111|| \EN{36\.112/1}IShadvibhinnakusumaiH pATalaishchApi pATalAH | \EN{36\.112/2}sambabhUvurdishaH sarvAH pavanAkampimUrtibhiH || 36\.112|| \EN{36\.113/1}kR^iShNArjunA dashaguNA nIlAshokamahIruhAH | \EN{36\.113/2}girau vavR^idhire phullAH spardhayantaH parasparam || 36\.113|| \EN{36\.114/1}chArurAvavijuShTAni ki.nshukAnA.n vanAni cha | \EN{36\.114/2}parvatasya nitambeShu sarveShu cha virejire || 36\.114|| \EN{36\.115/1}tamAlagulmaistasyAsIchChobhA himavatastadA | \EN{36\.115/2}nIlajImUtasa.nghAtairnilInairiva sa.ndhiShu || 36\.115|| \EN{36\.116/1}nikAmapuShpaiH suvishAlashAkhaiH | \EN{36\.116/2}samuchChritaishchandanachampakaishcha | \EN{36\.116/3}pramattapu.nskokilasampralApair| \EN{36\.116/4}himAchalo.atIva tadA rarAja || 36\.116|| \EN{36\.117/1}shrutvA shabdaM mR^idumadakala.n sarvataH kokilAnAm | \EN{36\.117/2}cha~nchatpakShAH samadhuratara.n nIlakaNThA vineduH | \EN{36\.117/3}teShA.n shabdairupachitabalaH puShpachApeShuhastaH | \EN{36\.117/4}sajjIbhUtastridashavanitA veddhuma~NgeShvana~NgaH || 36\.117|| \EN{36\.118/1}paTuH sUryAtapashchApi prAyasho.alpajalAshayaH | \EN{36\.118/2}devIvivAhasamaye grIShma AgAd dhimAchalam || 36\.118|| \EN{36\.119/1}sa chApi tarubhistatra bahubhiH kusumotkaraiH | \EN{36\.119/2}shobhayAmAsa shR^i~NgANi prAleyAdreH samantataH || 36\.119|| \EN{36\.120/1}tathApi cha girau tatra vAyavaH sumanoharAH | \EN{36\.120/2}vavuH pATalavistIrNa+ |kadambArjunagandhinaH || 36\.120|| \EN{36\.121/1}vApyaH praphullapadmaugha+ |kesarAruNamUrtayaH | \EN{36\.121/2}abhava.nstaTasa.nghuShTa+ |phalaha.nsakadambakAH || 36\.121|| \EN{36\.122/1}tathA kurabakAshchApi kusumApANDumUrtayaH | \EN{36\.122/2}sarveShu nagashR^i~NgeShu bhramarAvalisevitAH || 36\.122|| \EN{36\.123/1}bakulAshcha nitambeShu vishAleShu mahIbhR^itaH | \EN{36\.123/2}utsasarja manoj~nAni kusumAni samantataH || 36\.123|| \EN{36\.124/1}iti kusumavichitrasarvavR^ikShA | \EN{36\.124/2}vividhaviha.ngamanAdaramyadeshAH | \EN{36\.124/3}himagiritanayAvivAhabhUtyai | \EN{36\.124/4}ShaD upayayurR^itavo munipravIrAH || 36\.124|| \EN{36\.125/1}tata evaM pravR^itte tu sarvabhUtasamAgame | \EN{36\.125/2}nAnAvAdyasamAkIrNe aha.n tatra dvijAtayaH || 36\.125|| \EN{36\.126/1}shailaputrImala.nkR^itya yogyAbharaNasampadA | \EN{36\.126/2}puraM praveshitavA.nstA.n svayamAdAya bho dvijAH || 36\.126|| \EN{36\.127/1}tatastu punareveshamaha.n chaivoktavAn vibhum | \EN{36\.127/2}havirjuhomi vahnau te upAdhyAyapade sthitaH || 36\.127|| \EN{36\.128/1}dadAsi mahya.n yadyAj~nA.n kartavyo.aya.n kriyAvidhiH | \EN{36\.128/2}mAmAha sha.nkarashchaiva.n devadevo jagatpatiH || 36\.128|| \EN{36\.129/1}shiva uvAcha | yad uddiShTa.n sureshAna tat kuruShva yathepsitam | \EN{36\.129/2}kartAsmi vachana.n sarvaM brahma.nstava jagadvibho || 36\.129|| \EN{36\.130/1}brahmovAcha | tatashchAhaM prahR^iShTAtmA kushAn AdAya satvaram | \EN{36\.130/2}hasta.n devasya devyAshcha yogabandhena yuktavAn || 36\.130|| \EN{36\.131/1}jvalanashcha svaya.n tatra kR^itA~njalipuTaH sthitaH | \EN{36\.131/2}shrutigItairmahAmantrairmUrtimadbhirupasthitaiH || 36\.131|| \EN{36\.132/1}yathoktavidhinA hutvA sarpistad amR^ita.n haviH | \EN{36\.132/2}tatasta.n jvalana.n sarva.n kArayitvA pradakShiNam || 36\.132|| \EN{36\.133/1}muktvA hastasamAyoga.n sahitaH sarvadaivataiH | \EN{36\.133/2}putraishcha mAnasaiH siddhaiH prahR^iShTenAntarAtmanA || 36\.133|| \EN{36\.134/1}vR^itta udvAhakAle tu praNamya cha vR^iShadhvajam | \EN{36\.134/2}yogenaiva tayorviprAstad umAparameshayoH || 36\.134|| \EN{36\.135/1}udvAhaH sa paro vR^itto ya.n devA na viduH kvachit | \EN{36\.135/2}iti vaH sarvamAkhyAta.n svaya.nvaramida.n shubham | \EN{36\.135/3}udvAhashchaiva devasya shR^iNudhvaM paramAdbhutam || 36\.135|| \EN{37\.1/1}brahmovAcha | atha vR^itte vivAhe tu bhavasyAmitatejasaH | \EN{37\.1/2}praharShamatula.n gatvA devAH shakrapurogamAH | \EN{37\.1/3}tuShTuvurvAgbhirAdyAbhiH praNemuste maheshvaram || 37\.1|| \EN{37\.2/1}devA UchuH | namaH parvatali~NgAya parvateshAya vai namaH | \EN{37\.2/2}namaH pavanavegAya virUpAyAjitAya cha | \EN{37\.2/3}namaH kleshavinAshAya dAtre cha shubhasampadAm || 37\.2|| \EN{37\.3/1}namo nIlashikhaNDAya ambikApataye namaH | \EN{37\.3/2}namaH pavanarUpAya shatarUpAya vai namaH || 37\.3|| \EN{37\.4/1}namo bhairavarUpAya virUpanayanAya cha | \EN{37\.4/2}namaH sahasranetrAya sahasracharaNAya cha || 37\.4|| \EN{37\.5/1}namo devavayasyAya vedA~NgAya namo namaH | \EN{37\.5/2}viShTambhanAya shakrasya bAhvorvedA~NkurAya cha || 37\.5|| \EN{37\.6/1}charAcharAdhipataye shamanAya namo namaH | \EN{37\.6/2}salilAshayali~NgAya yugAntAya namo namaH || 37\.6|| \EN{37\.7/1}namaH kapAlamAlAya kapAlasUtradhAriNe | \EN{37\.7/2}namaH kapAlahastAya daNDine gadine namaH || 37\.7|| \EN{37\.8/1}namastrailokyanAthAya pashulokaratAya cha | \EN{37\.8/2}namaH khaTvA~NgahastAya pramathArtiharAya cha || 37\.8|| \EN{37\.9/1}namo yaj~nashirohantre kR^iShNakeshApahAriNe | \EN{37\.9/2}bhaganetranipAtAya pUShNo dantaharAya cha || 37\.9|| \EN{37\.10/1}namaH pinAkashUlAsi+ |khaDgamudgaradhAriNe | \EN{37\.10/2}namo.astu kAlakAlAya tR^itIyanayanAya cha || 37\.10|| \EN{37\.11/1}antakAntakR^ite chaiva namaH parvatavAsine | \EN{37\.11/2}suvarNaretase chaiva namaH kuNDaladhAriNe || 37\.11|| \EN{37\.12/1}daityAnA.n yoganAshAya yoginA.n gurave namaH | \EN{37\.12/2}shashA~NkAdityanetrAya lalATanayanAya cha || 37\.12|| \EN{37\.13/1}namaH shmashAnarataye shmashAnavaradAya cha | \EN{37\.13/2}namo daivatanAthAya tryambakAya namo namaH || 37\.13|| \EN{37\.14/1}gR^ihasthasAdhave nitya.n jaTile brahmachAriNe | \EN{37\.14/2}namo muNDArdhamuNDAya pashUnAM pataye namaH || 37\.14|| \EN{37\.15/1}salile tapyamAnAya yogaishvaryapradAya cha | \EN{37\.15/2}namaH shAntAya dAntAya pralayotpattikAriNe || 37\.15|| \EN{37\.16/1}namo.anugrahakartre cha sthitikartre namo namaH | \EN{37\.16/2}namo rudrAya vasava AdityAyAshvine namaH || 37\.16|| \EN{37\.17/1}namaH pitre.atha sA.nkhyAya vishvedevAya vai namaH | \EN{37\.17/2}namaH sharvAya ugrAya shivAya varadAya cha || 37\.17|| \EN{37\.18/1}namo bhImAya senAnye pashUnAM pataye namaH | \EN{37\.18/2}shuchaye vairihAnAya sadyojAtAya vai namaH || 37\.18|| \EN{37\.19/1}mahAdevAya chitrAya vichitrAya cha vai namaH | \EN{37\.19/2}pradhAnAyAprameyAya kAryAya kAraNAya cha || 37\.19|| \EN{37\.20/1}puruShAya namaste.astu puruShechChAkarAya cha | \EN{37\.20/2}namaH puruShasa.nyoga+ |pradhAnaguNakAriNe || 37\.20|| \EN{37\.21/1}pravartakAya prakR^iteH puruShasya cha sarvashaH | \EN{37\.21/2}kR^itAkR^itasya satkartre phalasa.nyogadAya cha || 37\.21|| \EN{37\.22/1}kAlaj~nAya cha sarveShA.n namo niyamakAriNe | \EN{37\.22/2}namo vaiShamyakartre cha guNAnA.n vR^ittidAya cha || 37\.22|| \EN{37\.23/1}namaste devadevesha namaste bhUtabhAvana | \EN{37\.23/2}shiva saumyamukho draShTuM bhava saumyo hi naH prabho || 37\.23|| \EN{37\.24/1}brahmovAcha | eva.n sa bhagavAn devo jagatpatirumApatiH | \EN{37\.24/2}stUyamAnaH suraiH sarvairamarAn idamabravIt || 37\.24|| \EN{37\.25/1}shrIsha.nkara uvAcha | draShTu.n sukhashcha saumyashcha devAnAmasmi bhoH surAH | \EN{37\.25/2}vara.n varayata kShipra.n dAtAsmi tamasa.nshayam || 37\.25|| \EN{37\.26/1}brahmovAcha | tataste praNatAH sarve surA Uchustrilochanam || 37\.26|| \EN{37\.27/1}devA UchuH | tavaiva bhagavan haste vara eSho.avatiShThatAm | \EN{37\.27/2}yadA kArya.n tadA nastva.n dAsyase varamIpsitam || 37\.27|| \EN{37\.28/1}brahmovAcha | evamastviti tAn uktvA visR^ijya cha surAn haraH | \EN{37\.28/2}lokA.nshcha pramathaiH sArdha.n vivesha bhavana.n svakam || 37\.28|| \EN{37\.29/1}yastu harotsavamadbhutamenam | \EN{37\.29/2}gAyati daivataviprasamakSham | \EN{37\.29/3}so.apratirUpagaNeshasamAno | \EN{37\.29/4}dehaviparyayametya sukhI syAt || 37\.29|| \EN{37\.30/1}brahmovAcha | vipravaryAH stava.n hIma.n shR^iNuyAd vA paThechcha yaH | \EN{37\.30/2}sa sarvalokago devaiH pUjyate.amararAD iva || 37\.30|| \EN{38\.1/1}brahmovAcha | praviShTe bhavana.n deve sUpaviShTe varAsane | \EN{38\.1/2}sa vakro manmathaH krUro deva.n veddhumanA bhavat || 38\.1|| \EN{38\.2/1}tamanAchArasa.nyukta.n durAtmAna.n kulAdhamam | \EN{38\.2/2}lokAn sarvAn pIDayanta.n sarvA~NgAvaraNAtmakam || 38\.2|| \EN{38\.3/1}R^iShINA.n vighnakartAra.n niyamAnA.n vrataiH saha | \EN{38\.3/2}chakrAhvayasya rUpeNa ratyA saha samAgatam || 38\.3|| \EN{38\.4/1}athAtatAyina.n viprA veddhukAma.n sureshvaraH | \EN{38\.4/2}nayanena tR^itIyena sAvaj~na.n samavaikShata || 38\.4|| \EN{38\.5/1}tato.asya netrajo vahnirjvAlAmAlAsahasravAn | \EN{38\.5/2}sahasA ratibhartAramadahat saparichChadam || 38\.5|| \EN{38\.6/1}sa dahyamAnaH karuNamArto.akroshata visvaram | \EN{38\.6/2}prasAdaya.nshcha ta.n devaM papAta dharaNItale || 38\.6|| \EN{38\.7/1}atha so.agniparItA~Ngo manmatho lokatApanaH | \EN{38\.7/2}papAta sahasA mUrChA.n kShaNena samapadyata || 38\.7|| \EN{38\.8/1}patnI tu karuNa.n tasya vilalApa suduHkhitA | \EN{38\.8/2}devI.n deva.n cha duHkhArtA ayAchat karuNAvatI || 38\.8|| \EN{38\.9/1}tasyAshcha karuNA.n j~nAtvA devau tau karuNAtmakau | \EN{38\.9/2}UchatustA.n samAlokya samAshvAsya cha duHkhitAm || 38\.9|| \EN{38\.10/1}umAmaheshvarAvUchatuH | dagdha eva dhruvaM bhadre nAsyotpattiriheShyate | \EN{38\.10/2}asharIro.api te bhadre kArya.n sarva.n kariShyati || 38\.10|| \EN{38\.11/1}yadA tu viShNurbhagavAn vasudevasutaH shubhe | \EN{38\.11/2}tadA tasya suto yashcha patiste sambhaviShyati || 38\.11|| \EN{38\.12/1}brahmovAcha | tataH sA tu vara.n labdhvA kAmapatnI shubhAnanA | \EN{38\.12/2}jagAmeShTa.n tadA deshaM prItiyuktA gataklamA || 38\.12|| \EN{38\.13/1}dagdhvA kAma.n tato viprAH sa tu devo vR^iShadhvajaH | \EN{38\.13/2}reme tatromayA sArdhaM prahR^iShTastu himAchale || 38\.13|| \EN{38\.14/1}kandareShu cha ramyeShu padminIShu guhAsu cha | \EN{38\.14/2}nirjhareShu cha ramyeShu karNikAravaneShu cha || 38\.14|| \EN{38\.15/1}nadItIreShu kAnteShu ki.nnarAchariteShu cha | \EN{38\.15/2}shR^i~NgeShu shailarAjasya taDAgeShu saraHsu cha || 38\.15|| \EN{38\.16/1}vanarAjiShu ramyAsu nAnApakShiruteShu cha | \EN{38\.16/2}tIrtheShu puNyatoyeShu munInAmAshrameShu cha || 38\.16|| \EN{38\.17/1}eteShu puNyeShu manohareShu | \EN{38\.17/2}desheShu vidyAdharabhUShiteShu | \EN{38\.17/3}gandharvayakShAmaraseviteShu | \EN{38\.17/4}reme sa devyA sahitastrinetraH || 38\.17|| \EN{38\.18/1}devaiH sahendrairmuniyakShasiddhair| \EN{38\.18/2}gandharvavidyAdharadaityamukhyaiH | \EN{38\.18/3}anyaishcha sarvairvividhairvR^ito.asau | \EN{38\.18/4}tasmin nage harShamavApa shambhuH || 38\.18|| \EN{38\.19/1}nR^ityanti tatrApsarasaH sureshA | \EN{38\.19/2}gAyanti gandharvagaNAH prahR^iShTAH | \EN{38\.19/3}divyAni vAdyAnyatha vAdayanti | \EN{38\.19/4}kechid druta.n devavara.n stuvanti || 38\.19|| \EN{38\.20/1}eva.n sa devaH svagaNairupeto | \EN{38\.20/2}mahAbalaiH shakrayamAgnitulyaiH | \EN{38\.20/3}devyAH priyArthaM bhaganetrahantA | \EN{38\.20/4}giri.n na tatyAja tadA mahAtmA || 38\.20|| \EN{38\.21/1}R^iShaya UchuH | devyAH sama.n tu bhagavA.nstiShTha.nstatra sa kAmahA | \EN{38\.21/2}akarot kiM mahAdeva etad ichChAma veditum || 38\.21|| \EN{38\.22/1}brahmovAcha | bhagavAn himavachChR^i~Nge sa hi devyAH priyechChayA | \EN{38\.22/2}gaNeshairvividhAkArairhAsa.n sa.njanayan muhuH || 38\.22|| \EN{38\.23/1}devIM bAlendutilako ramaya.nshcha rarAma cha | \EN{38\.23/2}mahAnubhAvaiH sarvaj~naiH kAmarUpadharaiH shubhaiH || 38\.23|| \EN{38\.24/1}atha devyAsasAdaikA mAtaraM parameshvarI | \EN{38\.24/2}AsInA.n kA~nchane shubhra Asane paramAdbhute || 38\.24|| \EN{38\.25/1}atha dR^iShTvA satI.n devImAgatA.n surarUpiNIm | \EN{38\.25/2}Asanena mahArheNa.asampAdayad aninditAm | \EN{38\.25/3}AsInA.n tAmathovAcha menA himavataH priyA || 38\.25|| \EN{38\.26/1}menovAcha | chirasyAgamana.n te.adya vada putri shubhekShaNe | \EN{38\.26/2}daridrA krIDanaistva.n hi bhartrA krIDasi sa.ngatA || 38\.26|| \EN{38\.27/1}ye daridrA bhavanti sma tathaiva cha nirAshrayAH | \EN{38\.27/2}ume ta eva.n krIDanti yathA tava patiH shubhe || 38\.27|| \EN{38\.28/1}brahmovAcha | saivamuktAtha mAtrA tu nAtihR^iShTamanA bhavat | \EN{38\.28/2}mahatyA kShamayA yuktA na ki.nchit tAmuvAcha ha | \EN{38\.28/3}visR^iShTA cha tadA mAtrA gatvA devamuvAcha ha || 38\.28|| \EN{38\.29/1}pArvatyuvAcha | bhagavan devadevesha neha vatsyAmi bhUdhare | \EN{38\.29/2}anya.n kuru mamAvAsaM bhuvaneShu mahAdyute || 38\.29|| \EN{38\.30/1}deva uvAcha | sadA tvamuchyamAnA vai mayA vAsArthamIshvari | \EN{38\.30/2}anya.n na rochitavatI vAsa.n vai devi karhichit || 38\.30|| \EN{38\.31/1}idAnI.n svayameva tva.n vAsamanyatra shobhane | \EN{38\.31/2}kasmAn mR^igayase devi brUhi tan me shuchismite || 38\.31|| \EN{38\.32/1}devyuvAcha | gR^iha.n gatAsmi devesha pituradya mahAtmanaH | \EN{38\.32/2}dR^iShTvA cha tatra me mAtA vijane lokabhAvane || 38\.32|| \EN{38\.33/1}AsanAdibhirabhyarchya sA mAmevamabhAShata | \EN{38\.33/2}ume tava sadA bhartA daridraH krIDanaiH shubhe || 38\.33|| \EN{38\.34/1}krIDate nahi devAnA.n krIDA bhavati tAdR^ishI | \EN{38\.34/2}yat kila tvaM mahAdeva gaNaishcha vividhaistathA | \EN{38\.34/3}ramase tad aniShTa.n hi mama mAturvR^iShadhvaja || 38\.34|| \EN{38\.35/1}brahmovAcha | tato devaH prahasyAha devI.n hAsayituM prabhuH || 38\.35|| \EN{38\.36/1}deva uvAcha | evameva na sa.ndehaH kasmAn manyurabhUt tava | \EN{38\.36/2}kR^ittivAsA hyavAsAshcha shmashAnanilayashcha ha || 38\.36|| \EN{38\.37/1}aniketo hyaraNyeShu parvatAnA.n guhAsu cha | \EN{38\.37/2}vicharAmi gaNairnagnairvR^ito.ambhojavilochane || 38\.37|| \EN{38\.38/1}mA krudho devi mAtre tva.n tathyaM mAtAvadat tava | \EN{38\.38/2}nahi mAtR^isamo bandhurjantUnAmasti bhUtale || 38\.38|| \EN{38\.39/1}devyuvAcha | na me.asti bandhubhiH ki.nchit kR^itya.n suravareshvara | \EN{38\.39/2}tathA kuru mahAdeva yathAha.n sukhamApnuyAm || 38\.39|| \EN{38\.40/1}brahmovAcha | shrutvA sa devyA vachana.n sureshas- | \EN{38\.40/2}tasyAH priyArthe svagiri.n vihAya | \EN{38\.40/3}jagAma meru.n surasiddhasevitam | \EN{38\.40/4}bhAryAsahAyaH svagaNaishcha yuktaH || 38\.40|| \EN{39\.1/1}R^iShaya UchuH | prAchetasasya dakShasya katha.n vaivasvate.antare | \EN{39\.1/2}vinAshamagamad brahman hayamedhaH prajApateH || 39\.1|| \EN{39\.2/1}devyA manyukR^itaM buddhvA kruddhaH sarvAtmakaH prabhuH | \EN{39\.2/2}katha.n vinAshito yaj~no dakShasyAmitatejasaH | \EN{39\.2/3}mahAdevena roShAd vai tan naH prabrUhi vistarAt || 39\.2|| \EN{39\.3/1}brahmovAcha | varNayiShyAmi vo viprA mahAdevena vai yathA | \EN{39\.3/2}krodhAd vidhva.nsito yaj~no devyAH priyachikIrShayA || 39\.3|| \EN{39\.4/1}purA merordvijashreShThAH shR^i~Nga.n trailokyapUjitam | \EN{39\.4/2}jyotiHsthala.n nAma chitra.n sarvaratnavibhUShitam || 39\.4|| \EN{39\.5/1}aprameyamanAdhR^iShya.n sarvalokanamaskR^itam | \EN{39\.5/2}tatra devo giritaTe sarvadhAtuvichitrite || 39\.5|| \EN{39\.6/1}parya~Nka iva vistIrNa upaviShTo babhUva ha | \EN{39\.6/2}shailarAjasutA chAsya nityaM pArshvasthitAbhavat || 39\.6|| \EN{39\.7/1}AdityAshcha mahAtmAno vasavashcha mahaujasaH | \EN{39\.7/2}tathaiva cha mahAtmAnAvashvinau bhiShajA.n varau || 39\.7|| \EN{39\.8/1}tathA vaishravaNo rAjA guhyakaiH parivAritaH | \EN{39\.8/2}yakShANAmIshvaraH shrImAn kailAsanilayaH prabhuH || 39\.8|| \EN{39\.9/1}upAsate mahAtmAnamushanA cha mahAmuniH | \EN{39\.9/2}sanatkumArapramukhAstathaiva paramarShayaH || 39\.9|| \EN{39\.10/1}a~NgiraHpramukhAshchaiva tathA devarShayo.api cha | \EN{39\.10/2}vishvAvasushcha gandharvastathA nAradaparvatau || 39\.10|| \EN{39\.11/1}apsarogaNasa.nghAshcha samAjagmuranekashaH | \EN{39\.11/2}vavau sukhashivo vAyurnAnAgandhavahaH shuchiH || 39\.11|| \EN{39\.12/1}sarvartukusumopetaH puShpavanto.abhavan drumAH | \EN{39\.12/2}tathA vidyAdharAH sAdhyAH siddhAshchaiva tapodhanAH || 39\.12|| \EN{39\.13/1}mahAdevaM pashupatiM paryupAsata tatra vai | \EN{39\.13/2}bhUtAni cha tathAnyAni nAnArUpadharANyatha || 39\.13|| \EN{39\.14/1}rAkShasAshcha mahAraudrAH pishAchAshcha mahAbalAH | \EN{39\.14/2}bahurUpadharA dhR^iShTA nAnApraharaNAyudhAH || 39\.14|| \EN{39\.15/1}devasyAnucharAstatra tasthurvaishvAnaropamAH | \EN{39\.15/2}nandIshvarashcha bhagavAn devasyAnumate sthitaH || 39\.15|| \EN{39\.16/1}pragR^ihya jvalita.n shUla.n dIpyamAna.n svatejasA | \EN{39\.16/2}ga~NgA cha saritA.n shreShThA sarvatIrthajalodbhavA || 39\.16|| \EN{39\.17/1}paryupAsata ta.n deva.n rUpiNI dvijasattamAH | \EN{39\.17/2}eva.n sa bhagavA.nstatra pUjyamAnaH surarShibhiH || 39\.17|| \EN{39\.18/1}devaishcha sumahAbhAgairmahAdevo vyatiShThata | \EN{39\.18/2}kasyachit tvatha kAlasya dakSho nAma prajApatiH || 39\.18|| \EN{39\.19/1}pUrvoktena vidhAnena yakShyamANo.abhyapadyata | \EN{39\.19/2}tatastasya makhe devAH sarve shakrapurogamAH || 39\.19|| \EN{39\.20/1}svargasthAnAd athAgamya dakShamApedire tathA | \EN{39\.20/2}te vimAnairmahAtmAno jvaladbhirjvalanaprabhAH || 39\.20|| \EN{39\.21/1}devasyAnumate.agachChan ga~NgAdvAramiti shrutiH | \EN{39\.21/2}gandharvApsarasAkIrNa.n nAnAdrumalatAvR^itam || 39\.21|| \EN{39\.22/1}R^iShisiddhaiH parivR^ita.n dakSha.n dharmabhR^itA.n varam | \EN{39\.22/2}pR^ithivyAmantarikShe cha ye cha svarlokavAsinaH || 39\.22|| \EN{39\.23/1}sarve prA~njalayo bhUtvA upatasthuH prajApatim | \EN{39\.23/2}AdityA vasavo rudrAH sAdhyAH sarve marudgaNAH || 39\.23|| \EN{39\.24/1}viShNunA sahitAH sarva AgatA yaj~nabhAginaH | \EN{39\.24/2}UShmapA dhUmapAshchaiva AjyapAH somapAstathA || 39\.24|| \EN{39\.25/1}ashvinau marutashchaiva nAnAdevagaNaiH saha | \EN{39\.25/2}ete chAnye cha bahavo bhUtagrAmAstathaiva cha || 39\.25|| \EN{39\.26/1}jarAyujANDajAshchaiva tathaiva svedajodbhidaH | \EN{39\.26/2}AgatAH sattriNaH sarve devAH strIbhiH saharShibhiH || 39\.26|| \EN{39\.27/1}virAjante vimAnasthA dIpyamAnA ivAgnayaH | \EN{39\.27/2}tAn dR^iShTvA manyunAviShTo dadhIchirvAkyamabravIt || 39\.27|| \EN{39\.28/1}dadhIchiruvAcha | apUjyapUjane chaiva pUjyAnA.n chApyapUjane | \EN{39\.28/2}naraH pApamavApnoti mahad vai nAtra sa.nshayaH || 39\.28|| \EN{39\.29/1}brahmovAcha | evamuktvA tu viprarShiH punardakShamabhAShata || 39\.29|| \EN{39\.30/1}dadhIchiruvAcha | pUjya.n cha pashubhartAra.n kasmAn nArchayase prabhum || 39\.30|| \EN{39\.31/1}dakSha uvAcha | santi me bahavo rudrAH shUlahastAH kapardinaH | \EN{39\.31/2}ekAdashasthAnagatA nAnya.n vidmo maheshvaram || 39\.31|| \EN{39\.32/1}dadhIchiruvAcha | sarveShAmekamantro.ayaM mamesho na nimantritaH | \EN{39\.32/2}yathAha.n sha.nkarAd Urdhva.n nAnyaM pashyAmi daivatam | \EN{39\.32/3}tathA dakShasya vipulo yaj~no.aya.n na bhaviShyati || 39\.32|| \EN{39\.33/1}dakSha uvAcha | dakSha uvAcha | viShNoshcha bhAgA vividhAH pradattAs- | \EN{39\.33/2}tathA cha rudrebhya uta pradattAH | \EN{39\.33/3}anye.api devA nijabhAgayuktA | \EN{39\.33/4}dadAmi bhAga.n na tu sha.nkarAya || 39\.33|| \EN{39\.34/1}brahmovAcha | gatAstu devatA j~nAtvA shailarAjasutA tadA | \EN{39\.34/2}uvAcha vachana.n sharva.n devaM pashupatiM patim || 39\.34|| \EN{39\.35/1}umovAcha | bhagavan kutra yAntyete devAH shakrapurogamAH | \EN{39\.35/2}brUhi tattvena tattvaj~na sa.nshayo me mahAn ayam || 39\.35|| \EN{39\.36/1}maheshvara uvAcha | dakSho nAma mahAbhAge prajAnAM patiruttamaH | \EN{39\.36/2}hayamedhena yajate tatra yAnti divaukasaH || 39\.36|| \EN{39\.37/1}devyuvAcha | yaj~nametaM mahAbhAga kimartha.n nAnugachChasi | \EN{39\.37/2}kena vA pratiShedhena gamana.n te na vidyate || 39\.37|| \EN{39\.38/1}maheshvara uvAcha | suraireva mahAbhAge sarvametad anuShThitam | \EN{39\.38/2}yaj~neShu mama sarveShu na bhAga upakalpitaH || 39\.38|| \EN{39\.39/1}pUrvAgatena gantavyaM mArgeNa varavarNini | \EN{39\.39/2}na me surAH prayachChanti bhAga.n yaj~nasya dharmataH || 39\.39|| \EN{39\.40/1}umovAcha | bhagavan sarvadeveShu prabhAvAbhyadhiko guNaiH | \EN{39\.40/2}ajeyashchApyadhR^iShyashcha tejasA yashasA shriyA || 39\.40|| \EN{39\.41/1}anena tu mahAbhAga pratiShedhena bhAgataH | \EN{39\.41/2}atIva duHkhamApannA vepathushcha mahAn ayam || 39\.41|| \EN{39\.42/1}ki.n nAma dAna.n niyama.n tapo vA | \EN{39\.42/2}kuryAmaha.n yena patirmamAdya | \EN{39\.42/3}labheta bhAgaM bhagavAn achintyo | \EN{39\.42/4}yaj~nasya chendrAdyamarairvichitram || 39\.42|| \EN{39\.43/1}brahmovAcha | evaM bruvANAM bhagavAn vichintya | \EN{39\.43/2}patnIM prahR^iShTaH kShubhitAmuvAcha | \EN{39\.43/3}maheshvara uvAcha | na vetsi mA.n devi kR^ishodarA~Ngi | \EN{39\.43/4}ki.n nAma yukta.n vachana.n tavedam || 39\.43|| \EN{39\.44/1}aha.n vijAnAmi vishAlanetre | \EN{39\.44/2}dhyAnena sarve cha vidanti santaH | \EN{39\.44/3}tavAdya mohena sahendradevA | \EN{39\.44/4}lokatraya.n sarvamatho vinaShTam || 39\.44|| \EN{39\.45/1}mAmadhvaresha.n nitarA.n stuvanti | \EN{39\.45/2}ratha.ntara.n sAma gAyanti mahyam | \EN{39\.45/3}mAM brAhmaNA brahmamantrairyajanti | \EN{39\.45/4}mamAdhvaryavaH kalpayante cha bhAgam || 39\.45|| \EN{39\.46/1}devyuvAcha | vikatthase prAkR^itavat sarvastrIjanasa.nsadi | \EN{39\.46/2}stauShi garvAyase chApi svamAtmAna.n na sa.nshayaH || 39\.46|| \EN{39\.47/1}bhagavAn uvAcha | nAtmAna.n staumi deveshi yathA tvamanugachChasi | \EN{39\.47/2}sa.nsrakShyAmi varArohe bhAgArthe varavarNini || 39\.47|| \EN{39\.48/1}brahmovAcha | ityuktvA bhagavAn patnImumAM prANairapi priyAm | \EN{39\.48/2}so.asR^ijad bhagavAn vaktrAd bhUta.n krodhAgnisambhavam || 39\.48|| \EN{39\.49/1}tamuvAcha makha.n gachCha dakShasya tvaM maheshvaraH | \EN{39\.49/2}nAshayAshu kratu.n tasya dakShasya madanuj~nayA || 39\.49|| \EN{39\.50/1}brahmovAcha | tato rudraprayuktena si.nhaveSheNa lIlayA | \EN{39\.50/2}devyA manyukR^ita.n j~nAtvA hato dakShasya sa kratuH || 39\.50|| \EN{39\.51/1}manyunA cha mahAbhImA bhadrakAlI maheshvarI | \EN{39\.51/2}AtmanaH karmasAkShitve tena sArdha.n sahAnugA || 39\.51|| \EN{39\.52/1}sa eSha bhagavAn krodhaH pretAvAsakR^itAlayaH | \EN{39\.52/2}vIrabhadreti vikhyAto devyA manyupramArjakaH || 39\.52|| \EN{39\.53/1}so.asR^ijad romakUpebhya Atmanaiva gaNeshvarAn | \EN{39\.53/2}rudrAnugAn gaNAn raudrAn rudravIryaparAkramAn || 39\.53|| \EN{39\.54/1}rudrasyAnucharAH sarve sarve rudraparAkramAH | \EN{39\.54/2}te nipetustatastUrNa.n shatasho.atha sahasrashaH || 39\.54|| \EN{39\.55/1}tataH kilakilAshabda AkAshaM pUrayann iva | \EN{39\.55/2}samabhUt sumahAn viprAH sarvarudragaNaiH kR^itaH || 39\.55|| \EN{39\.56/1}tena shabdena mahatA trastAH sarve divaukasaH | \EN{39\.56/2}parvatAshcha vyashIryanta chakampe cha vasu.ndharA || 39\.56|| \EN{39\.57/1}marutashcha vavuH krUrAshchukShubhe varuNAlayaH | \EN{39\.57/2}agnayo vai na dIpyante na chAdIpyata bhAskaraH || 39\.57|| \EN{39\.58/1}grahA naiva prakAshante nakShatrANi na tArakAH | \EN{39\.58/2}R^iShayo na prabhAsante na devA na cha dAnavAH || 39\.58|| \EN{39\.59/1}eva.n hi timirIbhUte nirdahanti gaNeshvarAH | \EN{39\.59/2}prabha~njantyapare yUpAn ghorAn utpATayanti cha || 39\.59|| \EN{39\.60/1}praNadanti tathA chAnye vikurvanti tathA pare | \EN{39\.60/2}tvarita.n vai pradhAvanti vAyuvegA manojavAH || 39\.60|| \EN{39\.61/1}chUrNyante yaj~napAtrANi yaj~nasyAyatanAni cha | \EN{39\.61/2}shIryamANAnyadR^ishyanta tArA iva nabhastalAt || 39\.61|| \EN{39\.62/1}divyAnnapAnabhakShyANA.n rAshayaH parvatopamAH | \EN{39\.62/2}kShIranadyastathA chAnyA ghR^itapAyasakardamAH || 39\.62|| \EN{39\.63/1}madhumaNDodakA divyAH khaNDasharkaravAlukAH | \EN{39\.63/2}ShaDrasAn nivahantyanyA guDakulyA manoramAH || 39\.63|| \EN{39\.64/1}uchchAvachAni mA.nsAni bhakShyANi vividhAni cha | \EN{39\.64/2}yAni kAni cha divyAni lehyachoShyANi yAni cha || 39\.64|| \EN{39\.65/1}bhu~njanti vividhairvaktrairvilumpanti kShipanti cha | \EN{39\.65/2}rudrakopA mahAkopAH kAlAgnisadR^ishopamAH || 39\.65|| \EN{39\.66/1}bhakShayanto.atha shailAbhA bhIShayantashcha sarvataH | \EN{39\.66/2}krIDanti vividhAkArAshchikShipuH surayoShitaH || 39\.66|| \EN{39\.67/1}eva.n gaNAshcha tairyukto vIrabhadraH pratApavAn | \EN{39\.67/2}rudrakopaprayuktashcha sarvadevaiH surakShitam || 39\.67|| \EN{39\.68/1}ta.n yaj~namadahachChIghraM bhadrakAlyAH samIpataH | \EN{39\.68/2}chakruranye tathA nAdAn sarvabhUtabhaya.nkarAn || 39\.68|| \EN{39\.69/1}ChittvA shiro.anye yaj~nasya vyanadanta bhaya.nkaram | \EN{39\.69/2}tataH shakrAdayo devA dakShashchaiva prajApatiH | \EN{39\.69/3}UchuH prA~njalayo bhUtvA kathyatA.n ko bhavAn iti || 39\.69|| \EN{39\.70/1}vIrabhadra uvAcha | nAha.n devo na daityo vA na cha bhoktumihAgataH | \EN{39\.70/2}naiva draShTu.n cha devendrA na cha kautUhalAnvitAH || 39\.70|| \EN{39\.71/1}dakShayaj~navinAshArtha.n samprApto.aha.n surottamAH | \EN{39\.71/2}vIrabhadreti vikhyAto rudrakopAd viniHsR^itaH || 39\.71|| \EN{39\.72/1}bhadrakAlI cha vikhyAtA devyAH krodhAd vinirgatA | \EN{39\.72/2}preShitA devadevena yaj~nAntikamupAgatA || 39\.72|| \EN{39\.73/1}sharaNa.n gachCha rAjendra devadevamumApatim | \EN{39\.73/2}vara.n krodho.api devasya na varaH parichArakaiH || 39\.73|| \EN{39\.74/1}brahmovAcha | nikhAtotpATitairyUpairapaviddhaistatastataH | \EN{39\.74/2}utpatadbhiH patadbhishcha gR^idhrairAmiShagR^idhnubhiH || 39\.74|| \EN{39\.75/1}pakShavAtavinirdhUtaiH shivArutavinAditaiH | \EN{39\.75/2}sa tasya yaj~no nR^ipaterbAdhyamAnastadA gaNaiH || 39\.75|| \EN{39\.76/1}AsthAya mR^igarUpa.n vai khamevAbhyapatat tadA | \EN{39\.76/2}ta.n tu yaj~na.n tathArUpa.n gachChantamupalabhya saH || 39\.76|| \EN{39\.77/1}dhanurAdAya bANa.n cha tadarthamagamat prabhuH | \EN{39\.77/2}tatastasya gaNeshasya krodhAd amitatejasaH || 39\.77|| \EN{39\.78/1}lalATAt prasR^ito ghoraH svedabindurbabhUva ha | \EN{39\.78/2}tasmin patitamAtre cha svedabindau tadA bhuvi || 39\.78|| \EN{39\.79/1}prAdurbhUto mahAn agnirjvalatkAlAnalopamaH | \EN{39\.79/2}tatrodapadyata tadA puruSho dvijasattamAH || 39\.79|| \EN{39\.80/1}hrasvo.atimAtro raktAkSho harichChmashrurvibhIShaNaH | \EN{39\.80/2}Urdhvakesho.atiromA~NgaH shoNakarNastathaiva cha || 39\.80|| \EN{39\.81/1}karAlakR^iShNavarNashcha raktavAsAstathaiva cha | \EN{39\.81/2}ta.n yaj~na.n sa mahAsattvo.adahat kakShamivAnalaH || 39\.81|| \EN{39\.82/1}devAshcha pradrutAH sarve gatA bhItA disho dasha | \EN{39\.82/2}tena tasmin vicharatA vikrameNa tadA tu vai || 39\.82|| \EN{39\.83/1}pR^ithivI vyachalat sarvA saptadvIpA samantataH | \EN{39\.83/2}mahAbhUte pravR^itte tu devalokabhaya.nkare || 39\.83|| \EN{39\.84/1}tadA chAhaM mahAdevamabravaM pratipUjayan | \EN{39\.84/2}bhavate.api surAH sarve bhAga.n dAsyanti vai prabho || 39\.84|| \EN{39\.85/1}kriyatAM pratisa.nhAraH sarvadeveshvara tvayA | \EN{39\.85/2}imAshcha devatAH sarvA R^iShayashcha sahasrashaH || 39\.85|| \EN{39\.86/1}tava krodhAn mahAdeva na shAntimupalebhire | \EN{39\.86/2}yashchaiSha puruSho jAtaH svedajaste surarShabha || 39\.86|| \EN{39\.87/1}jvaro nAmaiSha dharmaj~na lokeShu prachariShyati | \EN{39\.87/2}ekIbhUtasya na hyasya dhAraNe tejasaH prabho || 39\.87|| \EN{39\.88/1}samarthA sakalA pR^ithvI bahudhA sR^ijyatAmayam | \EN{39\.88/2}ityuktaH sa mayA devo bhAge chApi prakalpite || 39\.88|| \EN{39\.89/1}bhagavAn mA.n tathetyAha devadevaH pinAkadhR^ik | \EN{39\.89/2}parA.n cha prItimagamat sa svaya.n cha pinAkadhR^ik || 39\.89|| \EN{39\.90/1}dakSho.api manasA devaM bhava.n sharaNamanvagAt | \EN{39\.90/2}prANApAnau samArudhya chakShuHsthAne prayatnataH || 39\.90|| \EN{39\.91/1}vidhArya sarvato dR^iShTiM bahudR^iShTiramitrajit | \EN{39\.91/2}smita.n kR^itvAbravId vAkyaM brUhi ki.n karavANi te || 39\.91|| \EN{39\.92/1}shrAvite cha mahAkhyAne devAnAM pitR^ibhiH saha | \EN{39\.92/2}tamuvAchA~njali.n kR^itvA dakSho devaM prajApatiH | \EN{39\.92/3}bhItaH sha~Nkitachittastu sabAShpavadanekShaNaH || 39\.92|| \EN{39\.93/1}dakSha uvAcha | yadi prasanno bhagavAn yadi vAha.n tava priyaH | \EN{39\.93/2}yadi chAhamanugrAhyo yadi deyo varo mama || 39\.93|| \EN{39\.94/1}yad bhakShyaM bhakShitaM pIta.n trAsita.n yachcha nAshitam | \EN{39\.94/2}chUrNIkR^itApaviddha.n cha yaj~nasambhAramIdR^isham || 39\.94|| \EN{39\.95/1}dIrghakAlena mahatA prayatnena cha sa.nchitam | \EN{39\.95/2}na cha mithyA bhaven mahya.n tvatprasAdAn maheshvara || 39\.95|| \EN{39\.96/1}brahmovAcha | tathAstvityAha bhagavAn bhaganetraharo haraH | \EN{39\.96/2}dharmAdhyakShaM mahAdeva.n tryambaka.n cha prajApatiH || 39\.96|| \EN{39\.97/1}jAnubhyAmavanI.n gatvA dakSho labdhvA bhavAd varam | \EN{39\.97/2}nAmnA.n chAShTasahasreNa stutavAn vR^iShabhadhvajam || 39\.97|| \EN{40\.1/1}brahmovAcha | eva.n dR^iShTvA tadA dakShaH shambhorvIrya.n dvijottamAH | \EN{40\.1/2}prA~njaliH praNato bhUtvA sa.nstotumupachakrame || 40\.1|| \EN{40\.2/1}dakSha uvAcha | namaste devadevesha namaste.andhakasUdana | \EN{40\.2/2}devendra tvaM balashreShTha devadAnavapUjita || 40\.2|| \EN{40\.3/1}sahasrAkSha virUpAkSha tryakSha yakShAdhipapriya | \EN{40\.3/2}sarvataHpANipAdastva.n sarvatokShishiromukhaH || 40\.3|| \EN{40\.4/1}sarvataHshrutimA.nlloke sarvamAvR^itya tiShThasi | \EN{40\.4/2}sha~NkukarNo mahAkarNaH kumbhakarNo.arNavAlayaH || 40\.4|| \EN{40\.5/1}gajendrakarNo gokarNaH shatakarNo namo.astu te | \EN{40\.5/2}shatodaraH shatAvartaH shatajihvaH sanAtanaH || 40\.5|| \EN{40\.6/1}gAyanti tvA.n gAyatriNo archayantyarkamarkiNaH | \EN{40\.6/2}devadAnavagoptA cha brahmA cha tva.n shatakratuH || 40\.6|| \EN{40\.7/1}mUrtimA.nstvaM mahAmUrtiH samudraH sarasA.n nidhiH | \EN{40\.7/2}tvayi sarvA devatA hi gAvo goShTha ivAsate || 40\.7|| \EN{40\.8/1}tvattaH sharIre pashyAmi somamagnijaleshvaram | \EN{40\.8/2}Adityamatha viShNu.n cha brahmANa.n sabR^ihaspatim || 40\.8|| \EN{40\.9/1}kriyA karaNakArye cha kartA kAraNameva cha | \EN{40\.9/2}asachcha sadasachchaiva tathaiva prabhavAvyayau || 40\.9|| \EN{40\.10/1}namo bhavAya sharvAya rudrAya varadAya cha | \EN{40\.10/2}pashUnAM pataye chaiva namo.astvandhakaghAtine || 40\.10|| \EN{40\.11/1}trijaTAya trishIrShAya trishUlavaradhAriNe | \EN{40\.11/2}tryambakAya trinetrAya tripuraghnAya vai namaH || 40\.11|| \EN{40\.12/1}namashchaNDAya muNDAya vishvachaNDadharAya cha | \EN{40\.12/2}daNDine sha~NkukarNAya daNDidaNDAya vai namaH || 40\.12|| \EN{40\.13/1}namo.ardhadaNDikeshAya shuShkAya vikR^itAya cha | \EN{40\.13/2}vilohitAya dhUmrAya nIlagrIvAya vai namaH || 40\.13|| \EN{40\.14/1}namo.astvapratirUpAya virUpAya shivAya cha | \EN{40\.14/2}sUryAya sUryapataye sUryadhvajapatAkine || 40\.14|| \EN{40\.15/1}namaH pramathanAshAya vR^iShaskandhAya vai namaH | \EN{40\.15/2}namo hiraNyagarbhAya hiraNyakavachAya cha || 40\.15|| \EN{40\.16/1}hiraNyakR^itachUDAya hiraNyapataye namaH | \EN{40\.16/2}shatrughAtAya chaNDAya parNasa.nghashayAya cha || 40\.16|| \EN{40\.17/1}namaH stutAya stutaye stUyamAnAya vai namaH | \EN{40\.17/2}sarvAya sarvabhakShAya sarvabhUtAntarAtmane || 40\.17|| \EN{40\.18/1}namo homAya mantrAya shukladhvajapatAkine | \EN{40\.18/2}namo.anamyAya namyAya namaH kilakilAya cha || 40\.18|| \EN{40\.19/1}namastvA.n shayamAnAya shayitAyotthitAya cha | \EN{40\.19/2}sthitAya dhAvamAnAya kubjAya kuTilAya cha || 40\.19|| \EN{40\.20/1}namo nartanashIlAya mukhavAditrakAriNe | \EN{40\.20/2}bAdhApahAya lubdhAya gItavAditrakAriNe || 40\.20|| \EN{40\.21/1}namo jyeShThAya shreShThAya balapramathanAya cha | \EN{40\.21/2}ugrAya cha namo nitya.n namashcha dashabAhave || 40\.21|| \EN{40\.22/1}namaH kapAlahastAya sitabhasmapriyAya cha | \EN{40\.22/2}vibhIShaNAya bhImAya bhIShmavratadharAya cha || 40\.22|| \EN{40\.23/1}nAnAvikR^itavaktrAya khaDgajihvograda.nShTriNe | \EN{40\.23/2}pakShamAsalavArdhAya tumbIvINApriyAya cha || 40\.23|| \EN{40\.24/1}aghoraghorarUpAya ghorAghoratarAya cha | \EN{40\.24/2}namaH shivAya shAntAya namaH shAntatamAya cha || 40\.24|| \EN{40\.25/1}namo buddhAya shuddhAya sa.nvibhAgapriyAya cha | \EN{40\.25/2}pavanAya pata.ngAya namaH sA.nkhyaparAya cha || 40\.25|| \EN{40\.26/1}namashchaNDaikaghaNTAya ghaNTAjalpAya ghaNTine | \EN{40\.26/2}sahasrashataghaNTAya ghaNTAmAlApriyAya cha || 40\.26|| \EN{40\.27/1}prANadaNDAya nityAya namaste lohitAya cha | \EN{40\.27/2}hU.nhU.nkArAya rudrAya bhagAkArapriyAya cha || 40\.27|| \EN{40\.28/1}namo.apAravate nitya.n girivR^ikShapriyAya cha | \EN{40\.28/2}namo yaj~nAdhipataye bhUtAya prasutAya cha || 40\.28|| \EN{40\.29/1}yaj~navAhAya dAntAya tapyAya cha bhagAya cha | \EN{40\.29/2}namastaTAya taTyAya taTinIpataye namaH || 40\.29|| \EN{40\.30/1}annadAyAnnapataye namastvannabhujAya cha | \EN{40\.30/2}namaH sahasrashIrShAya sahasracharaNAya cha || 40\.30|| \EN{40\.31/1}sahasroddhatashUlAya sahasranayanAya cha | \EN{40\.31/2}namo bAlArkavarNAya bAlarUpadharAya cha || 40\.31|| \EN{40\.32/1}namo bAlArkarUpAya bAlakrIDanakAya cha | \EN{40\.32/2}namaH shuddhAya buddhAya kShobhaNAya kShayAya cha || 40\.32|| \EN{40\.33/1}tara.ngA~NkitakeshAya muktakeshAya vai namaH | \EN{40\.33/2}namaH ShaTkarmaniShThAya trikarmaniyatAya cha || 40\.33|| \EN{40\.34/1}varNAshramANA.n vidhivat pR^ithagdharmapravartine | \EN{40\.34/2}namaH shreShThAya jyeShThAya namaH kalakalAya cha || 40\.34|| \EN{40\.35/1}shvetapi~NgalanetrAya kR^iShNaraktekShaNAya cha | \EN{40\.35/2}dharmakAmArthamokShAya krathAya krathanAya cha || 40\.35|| \EN{40\.36/1}sA.nkhyAya sA.nkhyamukhyAya yogAdhipataye namaH | \EN{40\.36/2}namo rathyAdhirathyAya chatuShpathapathAya cha || 40\.36|| \EN{40\.37/1}kR^iShNAjinottarIyAya vyAlayaj~nopavItine | \EN{40\.37/2}IshAna rudrasa.nghAta harikesha namo.astu te || 40\.37|| \EN{40\.38/1}tryambakAyAmbikAnAtha vyaktAvyakta namo.astu te | \EN{40\.38/2}kAlakAmadakAmaghna duShTodvR^ittaniShUdana || 40\.38|| \EN{40\.39/1}sarvagarhita sarvaghna sadyojAta namo.astu te | \EN{40\.39/2}unmAdana shatAvarta+ |ga~NgAtoyArdramUrdhaja || 40\.39|| \EN{40\.40/1}chandrArdhasa.nyugAvarta meghAvarta namo.astu te | \EN{40\.40/2}namo.annadAnakartre cha annadaprabhave namaH || 40\.40|| \EN{40\.41/1}annabhoktre cha goptre cha tvameva pralayAnala | \EN{40\.41/2}jarAyujANDajAshchaiva svedajodbhijja eva cha || 40\.41|| \EN{40\.42/1}tvameva devadevesha bhUtagrAmashchaturvidhaH | \EN{40\.42/2}charAcharasya sraShTA tvaM pratihartA tvameva cha || 40\.42|| \EN{40\.43/1}tvameva brahmA vishvesha apsu brahma vadanti te | \EN{40\.43/2}sarvasya paramA yoniH sudhA.nsho jyotiShA.n nidhiH || 40\.43|| \EN{40\.44/1}R^iksAmAni tathau.nkAramAhustvAM brahmavAdinaH | \EN{40\.44/2}hAyi hAyi hare hAyi huvAhAveti vAsakR^it || 40\.44|| \EN{40\.45/1}gAyanti tvA.n surashreShThAH sAmagA brahmavAdinaH | \EN{40\.45/2}yajurmaya R^i~Nmayashcha sAmAtharvayutastathA || 40\.45|| \EN{40\.46/1}paThyase brahmavidbhistva.n kalpopaniShadA.n gaNaiH | \EN{40\.46/2}brAhmaNAH kShatriyA vaishyAH shUdrA varNAshramAshcha ye || 40\.46|| \EN{40\.47/1}tvamevAshramasa.nghAshcha vidyut stanitameva cha | \EN{40\.47/2}sa.nvatsarastvam R^itavo mAsA mAsArdhameva cha || 40\.47|| \EN{40\.48/1}kalA kAShThA nimeShAshcha nakShatrANi yugAni cha | \EN{40\.48/2}vR^iShANA.n kakuda.n tva.n hi girINA.n shikharANi cha || 40\.48|| \EN{40\.49/1}si.nho mR^igANAM patayastakShakAnantabhoginAm | \EN{40\.49/2}kShIrodo hyudadhInA.n cha mantrANAM praNavastathA || 40\.49|| \EN{40\.50/1}vajraM praharaNAnA.n cha vratAnA.n satyameva cha | \EN{40\.50/2}tvamevechChA cha dveShashcha rAgo mohaH shamaH kShamA || 40\.50|| \EN{40\.51/1}vyavasAyo dhR^itirlobhaH kAmakrodhau jayAjayau | \EN{40\.51/2}tva.n gadI tva.n sharI chApI khaTvA~NgI mudgarI tathA || 40\.51|| \EN{40\.52/1}ChettA bhettA prahartA cha netA mantAsi no mataH | \EN{40\.52/2}dashalakShaNasa.nyukto dharmo.arthaH kAma eva cha || 40\.52|| \EN{40\.53/1}induH samudraH saritaH palvalAni sarA.nsi cha | \EN{40\.53/2}latAvallyastR^iNauShadhyaH pashavo mR^igapakShiNaH || 40\.53|| \EN{40\.54/1}dravyakarmaguNArambhaH kAlapuShpaphalapradaH | \EN{40\.54/2}AdishchAntashcha madhyashcha gAyatryo.nkAra eva cha || 40\.54|| \EN{40\.55/1}harito lohitaH kR^iShNo nIlaH pItastathA kShaNaH | \EN{40\.55/2}kadrushcha kapilo babhruH kapoto machChakastathA || 40\.55|| \EN{40\.56/1}suvarNaretA vikhyAtaH suvarNashchApyatho mataH | \EN{40\.56/2}suvarNanAmA cha tathA suvarNapriya eva cha || 40\.56|| \EN{40\.57/1}tvamindrashcha yamashchaiva varuNo dhanado.analaH | \EN{40\.57/2}utphullashchitrabhAnushcha svarbhAnurbhAnureva cha || 40\.57|| \EN{40\.58/1}hotra.n hotA cha homya.n cha huta.n chaiva tathA prabhuH | \EN{40\.58/2}trisauparNastathA brahman yajuShA.n shatarudriyam || 40\.58|| \EN{40\.59/1}pavitra.n cha pavitrANAM ma~NgalAnA.n cha ma~Ngalam | \EN{40\.59/2}prANashcha tva.n rajashcha tva.n tamaH sattvayutastathA || 40\.59|| \EN{40\.60/1}prANo.apAnaH samAnashcha udAno vyAna eva cha | \EN{40\.60/2}unmeShashcha nimeShashcha kShuttR^i~NjR^imbhA tathaiva cha || 40\.60|| \EN{40\.61/1}lohitA~Ngashcha da.nShTrI cha mahAvaktro mahodaraH | \EN{40\.61/2}shuchiromA harichChmashrurUrdhvakeshashchalAchalaH || 40\.61|| \EN{40\.62/1}gItavAditranR^ityA~Ngo gItavAdanakapriyaH | \EN{40\.62/2}matsyo jAlo jalo.ajayyo jalavyAlaH kuTIcharaH || 40\.62|| \EN{40\.63/1}vikAlashcha sukAlashcha duShkAlaH kAlanAshanaH | \EN{40\.63/2}mR^ityushchaivAkShayo.antashcha kShamAmAyAkarotkaraH || 40\.63|| \EN{40\.64/1}sa.nvarto vartakashchaiva sa.nvartakabalAhakau | \EN{40\.64/2}ghaNTAkI ghaNTakI ghaNTI chUDAlo lavaNodadhiH || 40\.64|| \EN{40\.65/1}brahmA kAlAgnivaktrashcha daNDI muNDastridaNDadhR^ik | \EN{40\.65/2}chaturyugashchaturvedashchaturhotrashchatuShpathaH || 40\.65|| \EN{40\.66/1}chAturAshramyanetA cha chAturvarNyakarashcha ha | \EN{40\.66/2}kSharAkSharaH priyo dhUrto gaNairgaNyo gaNAdhipaH || 40\.66|| \EN{40\.67/1}raktamAlyAmbaradharo girIsho girijApriyaH | \EN{40\.67/2}shilpIshaH shilpinaH shreShThaH sarvashilpipravartakaH || 40\.67|| \EN{40\.68/1}bhaganetrAntakashchaNDaH pUShNo dantavinAshanaH | \EN{40\.68/2}svAhA svadhA vaShaTkAro namaskAra namo.astu te || 40\.68|| \EN{40\.69/1}gUDhavratashcha gUDhashcha gUDhavrataniShevitaH | \EN{40\.69/2}taraNastAraNashchaiva sarvabhUteShu tAraNaH || 40\.69|| \EN{40\.70/1}dhAtA vidhAtA sa.ndhAtA nidhAtA dhAraNo dharaH | \EN{40\.70/2}tapo brahma cha satya.n cha brahmacharya.n tathArjavam || 40\.70|| \EN{40\.71/1}bhUtAtmA bhUtakR^id bhUto bhUtabhavyabhavodbhavaH | \EN{40\.71/2}bhUrbhuvaH svaritashchaiva bhUto hyagnirmaheshvaraH || 40\.71|| \EN{40\.72/1}brahmAvartaH surAvartaH kAmAvarta namo.astu te | \EN{40\.72/2}kAmabimbavinirhantA karNikArasrajapriyaH || 40\.72|| \EN{40\.73/1}gonetA goprachArashcha govR^iSheshvaravAhanaH | \EN{40\.73/2}trailokyagoptA govindo goptA gogarga eva cha || 40\.73|| \EN{40\.74/1}akhaNDachandrAbhimukhaH sumukho durmukho.amukhaH | \EN{40\.74/2}chaturmukho bahumukho raNeShvabhimukhaH sadA || 40\.74|| \EN{40\.75/1}hiraNyagarbhaH shakunirdhanado.arthapatirvirAT | \EN{40\.75/2}adharmahA mahAdakSho daNDadhAro raNapriyaH || 40\.75|| \EN{40\.76/1}tiShThan sthirashcha sthANushcha niShkampashcha sunishchalaH | \EN{40\.76/2}durvAraNo durviShaho duHsaho duratikramaH || 40\.76|| \EN{40\.77/1}durdharo durvasho nityo durdarpo vijayo jayaH | \EN{40\.77/2}shashaH shashA~Nkanayana+ |shItoShNaH kShut tR^iShA jarA || 40\.77|| \EN{40\.78/1}Adhayo vyAdhayashchaiva vyAdhihA vyAdhipashcha yaH | \EN{40\.78/2}sahyo yaj~namR^igavyAdho vyAdhInAmAkaro.akaraH || 40\.78|| \EN{40\.79/1}shikhaNDI puNDarIkashcha puNDarIkAvalokanaH | \EN{40\.79/2}daNDadhR^ik chakradaNDashcha raudrabhAgavinAshanaH || 40\.79|| \EN{40\.80/1}viShapo.amR^itapashchaiva surApaH kShIrasomapaH | \EN{40\.80/2}madhupashchApapashchaiva sarvapashcha balAbalaH || 40\.80|| \EN{40\.81/1}vR^iShA~NgarAmbho vR^iShabhastathA vR^iShabhalochanaH | \EN{40\.81/2}vR^iShabhashchaiva vikhyAto lokAnA.n lokasa.nskR^itaH || 40\.81|| \EN{40\.82/1}chandrAdityau chakShuShI te hR^idaya.n cha pitAmahaH | \EN{40\.82/2}agniShTomastathA deho dharmakarmaprasAdhitaH || 40\.82|| \EN{40\.83/1}na brahmA na cha govindaH purANarShayo na cha | \EN{40\.83/2}mAhAtmya.n veditu.n shaktA yAthAtathyena te shiva || 40\.83|| \EN{40\.84/1}shivA yA mUrtayaH sUkShmAste mahya.n yAntu darshanam | \EN{40\.84/2}tAbhirmA.n sarvato rakSha pitA putramivaurasam || 40\.84|| \EN{40\.85/1}rakSha mA.n rakShaNIyo.aha.n tavAnagha namo.astu te | \EN{40\.85/2}bhaktAnukampI bhagavAn bhaktashchAha.n sadA tvayi || 40\.85|| \EN{40\.86/1}yaH sahasrANyanekAni pu.nsAmAvR^itya durdR^ishAm | \EN{40\.86/2}tiShThatyekaH samudrAnte sa me goptAstu nityashaH || 40\.86|| \EN{40\.87/1}ya.n vinidrA jitashvAsAH sattvasthAH samadarshinaH | \EN{40\.87/2}jyotiH pashyanti yu~njAnAstasmai yogAtmane namaH || 40\.87|| \EN{40\.88/1}sambhakShya sarvabhUtAni yugAnte samupasthite | \EN{40\.88/2}yaH shete jalamadhyasthastaM prapadye.ambushAyinam || 40\.88|| \EN{40\.89/1}pravishya vadana.n rAhoryaH somaM pibate nishi | \EN{40\.89/2}grasatyarka.n cha svarbhAnurbhUtvA somAgnireva cha || 40\.89|| \EN{40\.90/1}a~NguShThamAtrAH puruShA dehasthAH sarvadehinAm | \EN{40\.90/2}rakShantu te cha mA.n nitya.n nitya.n chApyAyayantu mAm || 40\.90|| \EN{40\.91/1}yenApyutpAditA garbhA apo bhAgagatAshcha ye | \EN{40\.91/2}teShA.n svAhA svadhA chaiva Apnuvanti svadanti cha || 40\.91|| \EN{40\.92/1}yena rohanti dehasthAH prANino rodayanti cha | \EN{40\.92/2}harShayanti na kR^iShyanti namastebhyastu nityashaH || 40\.92|| \EN{40\.93/1}ye samudre nadIdurge parvateShu guhAsu cha | \EN{40\.93/2}vR^ikShamUleShu goShTheShu kAntAragahaneShu cha || 40\.93|| \EN{40\.94/1}chatuShpatheShu rathyAsu chatvareShu sabhAsu cha | \EN{40\.94/2}hastyashvarathashAlAsu jIrNodyAnAlayeShu cha || 40\.94|| \EN{40\.95/1}yeShu pa~nchasu bhUteShu dishAsu vidishAsu cha | \EN{40\.95/2}indrArkayormadhyagatA ye cha chandrArkarashmiShu || 40\.95|| \EN{40\.96/1}rasAtalagatA ye cha ye cha tasmAt para.n gatAH | \EN{40\.96/2}namastebhyo namastebhyo namastebhyastu sarvashaH || 40\.96|| \EN{40\.97/1}sarvastva.n sarvago devaH sarvabhUtapatirbhavaH | \EN{40\.97/2}sarvabhUtAntarAtmA cha tena tva.n na nimantritaH || 40\.97|| \EN{40\.98/1}tvameva chejyase deva yaj~nairvividhadakShiNaiH | \EN{40\.98/2}tvameva kartA sarvasya tena tva.n na nimantritaH || 40\.98|| \EN{40\.99/1}athavA mAyayA deva mohitaH sUkShmayA tava | \EN{40\.99/2}tasmAt tu kAraNAd vApi tvaM mayA na nimantritaH || 40\.99|| \EN{40\.100/1}prasIda mama devesha tvameva sharaNaM mama | \EN{40\.100/2}tva.n gatistvaM pratiShThA cha na chAnyo.astIti me matiH || 40\.100|| \EN{40\.101/1}brahmovAcha | stutvaiva.n sa mahAdeva.n virarAma mahAmatiH | \EN{40\.101/2}bhagavAn api suprItaH punardakShamabhAShata || 40\.101|| \EN{40\.102/1}shrIbhagavAn uvAcha | parituShTo.asmi te dakSha stavenAnena suvrata | \EN{40\.102/2}bahunA tu kimuktena matsamIpa.n gamiShyasi || 40\.102|| \EN{40\.103/1}brahmovAcha | tathaivamabravId vAkya.n trailokyAdhipatirbhavaH | \EN{40\.103/2}kR^itvAshvAsakara.n vAkya.n sarvaj~no vAkyasa.nhitam || 40\.103|| \EN{40\.104/1}shrIshiva uvAcha | dakSha duHkha.n na kartavya.n yaj~navidhva.nsanaM prati | \EN{40\.104/2}aha.n yaj~nahanastubhya.n dR^iShTametat purAnagha || 40\.104|| \EN{40\.105/1}bhUyashcha tva.n varamimaM matto gR^ihNIShva suvrata | \EN{40\.105/2}prasannasumukho bhUtvA mamaikAgramanAH shR^iNu || 40\.105|| \EN{40\.106/1}ashvamedhasahasrasya vAjapeyashatasya vai | \EN{40\.106/2}prajApate matprasAdAt phalabhAgI bhaviShyasi || 40\.106|| \EN{40\.107/1}vedAn ShaDa~NgAn budhyasva sA.nkhyayogA.nshcha kR^itsnashaH | \EN{40\.107/2}tapashcha vipula.n taptvA dushchara.n devadAnavaiH || 40\.107|| \EN{40\.108/1}abdairdvAdashabhiryukta.n gUDhamapraj~naninditam | \EN{40\.108/2}varNAshramakR^itairdharmairvinIta.n na kvachit kvachit || 40\.108|| \EN{40\.109/1}samAgata.n vyavasitaM pashupAshavimokShaNam | \EN{40\.109/2}sarveShAmAshramANA.n cha mayA pAshupata.n vratam || 40\.109|| \EN{40\.110/1}utpAdita.n dakSha shubha.n sarvapApavimochanam | \EN{40\.110/2}asya chIrNasya yat samyak phalaM bhavati puShkalam | \EN{40\.110/3}tachchAstu sumahAbhAga mAnasastyajyatA.n jvaraH || 40\.110|| \EN{40\.111/1}brahmovAcha | evamuktvA tu deveshaH sapatnIkaH sahAnugaH | \EN{40\.111/2}adarshanamanuprApto dakShasyAmitatejasaH || 40\.111|| \EN{40\.112/1}avApya cha tathA bhAga.n yathokta.n chomayA bhavaH | \EN{40\.112/2}jvara.n cha sarvadharmaj~no bahudhA vyabhajat tadA || 40\.112|| \EN{40\.113/1}shAntyartha.n sarvabhUtAnA.n shR^iNudhvamatha vai dvijAH | \EN{40\.113/2}shikhAbhitApo nAgAnAM parvatAnA.n shilAjatu || 40\.113|| \EN{40\.114/1}apA.n tu nIlikA.n vidyAn nirmoko bhujageShu cha | \EN{40\.114/2}khorakaH saurabheyANAmUkharaH pR^ithivItale || 40\.114|| \EN{40\.115/1}shunAmapi cha dharmaj~nA dR^iShTipratyavarodhanam | \EN{40\.115/2}randhrAgatamathAshvAnA.n shikhodbhedashcha barhiNAm || 40\.115|| \EN{40\.116/1}netrarAgaH kokilAnA.n dveShaH prokto mahAtmanAm | \EN{40\.116/2}janAnAmapi bhedashcha sarveShAmiti naH shrutam || 40\.116|| \EN{40\.117/1}shukAnAmapi sarveShA.n hikkikA prochyate jvaraH | \EN{40\.117/2}shArdUleShvatha vai viprAH shramo jvara ihochyate || 40\.117|| \EN{40\.118/1}mAnuSheShu cha sarvaj~nA jvaro nAmaiSha kIrtitaH | \EN{40\.118/2}maraNe janmani tathA madhye chApi niveshitaH || 40\.118|| \EN{40\.119/1}etan mAheshvara.n tejo jvaro nAma sudAruNaH | \EN{40\.119/2}namasyashchaiva mAnyashcha sarvaprANibhirIshvaraH || 40\.119|| \EN{40\.120/1}imA.n jvarotpattimadInamAnasaH | \EN{40\.120/2}paThet sadA yaH susamAhito naraH | \EN{40\.120/3}vimuktarogaH sa naro mudAyuto | \EN{40\.120/4}labheta kAmA.nshcha yathAmanIShitAn || 40\.120|| \EN{40\.121/1}dakShaprokta.n stava.n chApi kIrtayed yaH shR^iNoti vA | \EN{40\.121/2}nAshubhaM prApnuyAt ki.nchid dIrghamAyuravApnuyAt || 40\.121|| \EN{40\.122/1}yathA sarveShu deveShu variShTho bhagavAn bhavaH | \EN{40\.122/2}tathA stavo variShTho.aya.n stavAnA.n dakShanirmitaH || 40\.122|| \EN{40\.123/1}yashaHsvargasuraishvarya+ |vittAdijayakA~NkShibhiH | \EN{40\.123/2}stotavyo bhaktimAsthAya vidyAkAmaishcha yatnataH || 40\.123|| \EN{40\.124/1}vyAdhito duHkhito dIno naro grasto bhayAdibhiH | \EN{40\.124/2}rAjakAryaniyukto vA muchyate mahato bhayAt || 40\.124|| \EN{40\.125/1}anenaiva cha dehena gaNAnA.n cha maheshvarAt | \EN{40\.125/2}iha loke sukhaM prApya gaNarAD upajAyate || 40\.125|| \EN{40\.126/1}na yakShA na pishAchA vA na nAgA na vinAyakAH | \EN{40\.126/2}kuryurvighna.n gR^ihe tasya yatra sa.nstUyate bhavaH || 40\.126|| \EN{40\.127/1}shR^iNuyAd vA ida.n nArI bhaktyAtha bhavabhAvitA | \EN{40\.127/2}pitR^ipakShe bhartR^ipakShe pUjyA bhavati chaiva ha || 40\.127|| \EN{40\.128/1}shR^iNuyAd vA ida.n sarva.n kIrtayed vApyabhIkShNashaH | \EN{40\.128/2}tasya sarvANi kAryANi siddhi.n gachChantyavighnataH || 40\.128|| \EN{40\.129/1}manasA chintita.n yachcha yachcha vAchApyudAhR^itam | \EN{40\.129/2}sarva.n sampadyate tasya stavasyAsyAnukIrtanAt || 40\.129|| \EN{40\.130/1}devasya saguhasyAtha devyA nandIshvarasya cha | \EN{40\.130/2}bali.n vibhajataH kR^itvA damena niyamena cha || 40\.130|| \EN{40\.131/1}tataH prayukto gR^ihNIyAn nAmAnyAshu yathAkramam | \EN{40\.131/2}IpsitA.nllabhate.apyarthAn kAmAn bhogA.nshcha mAnavaH || 40\.131|| \EN{40\.132/1}mR^itashcha svargamApnoti strIsahasrasamAvR^itaH | \EN{40\.132/2}sarvakAmasuyukto vA yukto vA sarvapAtakaiH || 40\.132|| \EN{40\.133/1}paThan dakShakR^ita.n stotra.n sarvapApaiH pramuchyate | \EN{40\.133/2}mR^itashcha gaNasAyujyaM pUjyamAnaH surAsuraiH || 40\.133|| \EN{40\.134/1}vR^iSheNa viniyuktena vimAnena virAjate | \EN{40\.134/2}AbhUtasamplavasthAyI rudrasyAnucharo bhavet || 40\.134|| \EN{40\.135/1}ityAha bhagavAn vyAsaH parAsharasutaH prabhuH | \EN{40\.135/2}naitad vedayate kashchin naitachChrAvya.n cha kasyachit || 40\.135|| \EN{40\.136/1}shrutvemaM parama.n guhya.n ye.api syuH pApayonayaH | \EN{40\.136/2}vaishyAH striyashcha shUdrAshcha rudralokamavApnuyuH || 40\.136|| \EN{40\.137/1}shrAvayed yashcha viprebhyaH sadA parvasu parvasu | \EN{40\.137/2}rudralokamavApnoti dvijo vai nAtra sa.nshayaH || 40\.137|| \EN{41\.1/1}lomaharShaNa uvAcha | shrutvaiva.n vai munishreShThAH kathAM pApapraNAshinIm | \EN{41\.1/2}rudrakrodhodbhavAM puNyA.n vyAsasya vadato dvijAH || 41\.1|| \EN{41\.2/1}pArvatyAshcha tathA roSha.n krodha.n shambhoshcha duHsaham | \EN{41\.2/2}utpatti.n vIrabhadrasya bhadrakAlyAshcha sambhavam || 41\.2|| \EN{41\.3/1}dakShayaj~navinAsha.n cha vIrya.n shambhostathAdbhutam | \EN{41\.3/2}punaH prasAda.n devasya dakShasya sumahAtmanaH || 41\.3|| \EN{41\.4/1}yaj~nabhAga.n cha rudrasya dakShasya cha phala.n kratoH | \EN{41\.4/2}hR^iShTA babhUvuH samprItA vismitAshcha punaH punaH || 41\.4|| \EN{41\.5/1}paprachChushcha punarvyAsa.n kathAsheSha.n tathA dvijAH | \EN{41\.5/2}pR^iShTaH provAcha tAn vyAsaH kShetramekAmrakaM punaH || 41\.5|| \EN{41\.6/1}vyAsa uvAcha | brahmaproktA.n kathAM puNyA.n shrutvA tu R^iShipu.ngavAH | \EN{41\.6/2}prashasha.nsustadA hR^iShTA romA~nchitatanUruhAH || 41\.6|| \EN{41\.7/1}R^iShaya UchuH | aho devasya mAhAtmya.n tvayA shambhoH prakIrtitam | \EN{41\.7/2}dakShasya cha surashreShTha yaj~navidhva.nsana.n tathA || 41\.7|| \EN{41\.8/1}ekAmraka.n kShetravara.n vaktumarhasi sAmpratam | \EN{41\.8/2}shrotumichChAmahe brahman para.n kautUhala.n hi naH || 41\.8|| \EN{41\.9/1}vyAsa uvAcha | teShA.n tad vachana.n shrutvA lokanAthashchaturmukhaH | \EN{41\.9/2}provAcha shambhostat kShetraM bhUtale duShkR^itachChadam || 41\.9|| \EN{41\.10/1}brahmovAcha | shR^iNudhvaM munishArdUlAH pravakShyAmi samAsataH | \EN{41\.10/2}sarvapApaharaM puNya.n kShetraM paramadurlabham || 41\.10|| \EN{41\.11/1}li~NgakoTisamAyukta.n vArANasIsama.n shubham | \EN{41\.11/2}ekAmraketi vikhyAta.n tIrthAShTakasamanvitam || 41\.11|| \EN{41\.12/1}ekAmravR^ikShastatrAsIt purA kalpe dvijottamAH | \EN{41\.12/2}nAmnA tasyaiva tat kShetramekAmrakamiti shrutam || 41\.12|| \EN{41\.13/1}hR^iShTapuShTajanAkIrNa.n naranArIsamanvitam | \EN{41\.13/2}vidvA.nsagaNa bhUyiShTha.n dhanadhAnyAdisa.nyutam || 41\.13|| \EN{41\.14/1}gR^ihagopurasambAdha.n trikachAdvArabhUShitam | \EN{41\.14/2}nAnAvaNiksamAkIrNa.n nAnAratnopashobhitam || 41\.14|| \EN{41\.15/1}purATTAlakasa.nyukta.n rathibhiH samala.nkR^itam | \EN{41\.15/2}rAjaha.nsanibhaiH shubhraiH prAsAdairupashobhitam || 41\.15|| \EN{41\.16/1}mArgagadvArasa.nyukta.n sitaprAkArashobhitam | \EN{41\.16/2}rakShita.n shastrasa.nghaishcha parikhAbhirala.nkR^itam || 41\.16|| \EN{41\.17/1}sitaraktaistathA pItaiH kR^iShNashyAmaishcha varNakaiH | \EN{41\.17/2}samIraNoddhatAbhishcha patAkAbhirala.nkR^itam || 41\.17|| \EN{41\.18/1}nityotsavapramudita.n nAnAvAditranisvanaiH | \EN{41\.18/2}vINAveNumR^ida~Ngaishcha kShepaNIbhirala.nkR^itam || 41\.18|| \EN{41\.19/1}devatAyatanairdivyaiH prAkArodyAnamaNDitaiH | \EN{41\.19/2}pUjAvichitrarachitaiH sarvatra samala.nkR^itam || 41\.19|| \EN{41\.20/1}striyaH pramuditAstatra dR^ishyante tanumadhyamAH | \EN{41\.20/2}hArairala.nkR^itagrIvAH padmapattrAyatekShaNAH || 41\.20|| \EN{41\.21/1}pInonnatakuchAH shyAmAH pUrNachandranibhAnanAH | \EN{41\.21/2}sthirAlakAH sukapolAH kA~nchInUpuranAditAH || 41\.21|| \EN{41\.22/1}sukeshyashchArujaghanAH karNAntAyatalochanAH | \EN{41\.22/2}sarvalakShaNasampannAH sarvAbharaNabhUShitAH || 41\.22|| \EN{41\.23/1}divyavastradharAH shubhrAH kAshchit kA~nchanasa.nnibhAH | \EN{41\.23/2}ha.nsavAraNagAminyaH kuchabhArAvanAmitAH || 41\.23|| \EN{41\.24/1}divyagandhAnuliptA~NgAH karNAbharaNabhUShitAH | \EN{41\.24/2}madAlasAshcha sushroNyo nityaM prahasitAnanAH || 41\.24|| \EN{41\.25/1}IShadvispaShTadashanA bimbauShThA madhurasvarAH | \EN{41\.25/2}tAmbUlara~njitamukhA vidagdhAH priyadarshanAH || 41\.25|| \EN{41\.26/1}subhagAH priyavAdinyo nitya.n yauvanagarvitAH | \EN{41\.26/2}divyavastradharAH sarvAH sadA chAritramaNDitAH || 41\.26|| \EN{41\.27/1}krIDanti tAH sadA tatra striyashchApsarasopamAH | \EN{41\.27/2}sve sve gR^ihe pramuditA divA rAtrau varAnanAH || 41\.27|| \EN{41\.28/1}puruShAstatra dR^ishyante rUpayauvanagarvitAH | \EN{41\.28/2}sarvalakShaNasampannAH sumR^iShTamaNikuNDalAH || 41\.28|| \EN{41\.29/1}brAhmaNAH kShatriyA vaishyAH shUdrAshcha munisattamAH | \EN{41\.29/2}svadharmaniratAstatra nivasanti sudhArmikAH || 41\.29|| \EN{41\.30/1}anyAshcha tatra tiShThanti vAramukhyAH sulochanAH | \EN{41\.30/2}ghR^itAchImenakAtulyAstathA samatilottamAH || 41\.30|| \EN{41\.31/1}urvashIsadR^ishAshchaiva viprachittinibhAstathA | \EN{41\.31/2}vishvAchIsahajanyAbhAH pramlochAsadR^ishAstathA || 41\.31|| \EN{41\.32/1}sarvAstAH priyavAdinyaH sarvA vihasitAnanAH | \EN{41\.32/2}kalAkaushalasa.nyuktAH sarvAstA guNasa.nyutAH || 41\.32|| \EN{41\.33/1}evaM paNyastriyastatra nR^ityagItavishAradAH | \EN{41\.33/2}nivasanti munishreShThAH sarvastrIguNagarvitAH || 41\.33|| \EN{41\.34/1}prekShaNAlApakushalAH sundaryaH priyadarshanAH | \EN{41\.34/2}na rUpahInA durvR^ittA na paradrohakArikAH || 41\.34|| \EN{41\.35/1}yAsA.n kaTAkShapAtena moha.n gachChanti mAnavAH | \EN{41\.35/2}na tatra nirdhanAH santi na mUrkhA na paradviShaH || 41\.35|| \EN{41\.36/1}na rogiNo na malinA na kadaryA na mAyinaH | \EN{41\.36/2}na rUpahInA durvR^ittA na paradrohakAriNaH || 41\.36|| \EN{41\.37/1}tiShThanti mAnavAstatra kShetre jagati vishrute | \EN{41\.37/2}sarvatra sukhasa.nchAra.n sarvasattvasukhAvaham || 41\.37|| \EN{41\.38/1}nAnAjanasamAkIrNa.n sarvasasyasamanvitam | \EN{41\.38/2}karNikAraishcha panasaishchampakairnAgakesaraiH || 41\.38|| \EN{41\.39/1}pATalAshokabakulaiH kapitthairbahulairdhavaiH | \EN{41\.39/2}chUtanimbakadambaishcha tathAnyaiH puShpajAtibhiH || 41\.39|| \EN{41\.40/1}nIpakairdhavakhadirairlatAbhishcha virAjitam | \EN{41\.40/2}shAlaistAlaistamAlaishcha nArikelaiH shubhA~njanaiH || 41\.40|| \EN{41\.41/1}arjunaiH samaparNaishcha kovidAraiH sapippalaiH | \EN{41\.41/2}lakuchaiH saralairlodhrairhintAlairdevadArubhiH || 41\.41|| \EN{41\.42/1}palAshairmuchukundaishcha pArijAtaiH sakubjakaiH | \EN{41\.42/2}kadalIvanakhaNDaishcha jambUpUgaphalaistathA || 41\.42|| \EN{41\.43/1}ketakIkaravIraishcha atimuktaishcha ki.nshukaiH | \EN{41\.43/2}mandArakundapuShpaishcha tathAnyaiH puShpajAtibhiH || 41\.43|| \EN{41\.44/1}nAnApakShirutaiH sevyairudyAnairnandanopamaiH | \EN{41\.44/2}phalabhArAnatairvR^ikShaiH sarvartukusumotkaraiH || 41\.44|| \EN{41\.45/1}chakoraiH shatapattraishcha bhR^i~NgarAjaishcha kokilaiH | \EN{41\.45/2}kalavi~NkairmayUraishcha priyaputraiH shukaistathA || 41\.45|| \EN{41\.46/1}jIva.njIvakahArItaishchAtakairvanaveShTitaiH | \EN{41\.46/2}nAnApakShigaNaishchAnyaiH kUjadbhirmadhurasvaraiH || 41\.46|| \EN{41\.47/1}dIrghikAbhistaDAgaishcha puShkariNIbhishcha vApibhiH | \EN{41\.47/2}nAnAjalAshayaishchAnyaiH padminIkhaNDamaNDitaiH || 41\.47|| \EN{41\.48/1}kumudaiH puNDarIkaishcha tathA nIlotpalaiH shubhaiH | \EN{41\.48/2}kAdambaishchakravAkaishcha tathaiva jalakukkuTaiH || 41\.48|| \EN{41\.49/1}kAraNDavaiH plavairha.nsaistathAnyairjalachAribhiH | \EN{41\.49/2}eva.n nAnAvidhairvR^ikShaiH puShpairnAnAvidhairvaraiH || 41\.49|| \EN{41\.50/1}nAnAjalAshayaiH puNyaiH shobhita.n tat samantataH | \EN{41\.50/2}Aste tatra svaya.n devaH kR^ittivAsA vR^iShadhvajaH || 41\.50|| \EN{41\.51/1}hitAya sarvalokasya bhuktimuktipradaH shivaH | \EN{41\.51/2}pR^ithivyA.n yAni tIrthAni saritashcha sarA.nsi cha || 41\.51|| \EN{41\.52/1}puShkariNyastaDAgAni vApyaH kUpAshcha sAgarAH | \EN{41\.52/2}tebhyaH pUrva.n samAhR^itya jalabindUn pR^ithak pR^ithak || 41\.52|| \EN{41\.53/1}sarvalokahitArthAya rudraH sarvasuraiH saha | \EN{41\.53/2}tIrthaM bindusaro nAma tasmin kShetre dvijottamAH || 41\.53|| \EN{41\.54/1}chakAra R^iShibhiH sArdha.n tena bindusaraH smR^itam | \EN{41\.54/2}aShTamyAM bahule pakShe mArgashIrShe dvijottamAH || 41\.54|| \EN{41\.55/1}yastatra yAtrA.n kurute viShuve vijitendriyaH | \EN{41\.55/2}vidhivad bindusarasi snAtvA shraddhAsamanvitaH || 41\.55|| \EN{41\.56/1}devAn R^iShIn manuShyA.nshcha pitR^in sa.ntarpya vAgyataH | \EN{41\.56/2}tilodakena vidhinA nAmagotravidhAnavit || 41\.56|| \EN{41\.57/1}snAtvaiva.n vidhivat tatra so.ashvamedhaphala.n labhet | \EN{41\.57/2}grahoparAge viShuve sa.nkrAntyAmayane tathA || 41\.57|| \EN{41\.58/1}yugAdiShu ShaDashItyA.n tathAnyatra shubhe tithau | \EN{41\.58/2}ye tatra dAna.n viprebhyaH prayachChanti dhanAdikam || 41\.58|| \EN{41\.59/1}anyatIrthAchChataguNaM phala.n te prApnuvanti vai | \EN{41\.59/2}piNDa.n ye samprayachChanti pitR^ibhyaH sarasastaTe || 41\.59|| \EN{41\.60/1}pitR^iNAmakShayA.n tR^ipti.n te kurvanti na sa.nshayaH | \EN{41\.60/2}tataH shambhorgR^iha.n gatvA vAgyataH sa.nyatendriyaH || 41\.60|| \EN{41\.61/1}pravishya pUjayechCharva.n kR^itvA ta.n triH pradakShiNam | \EN{41\.61/2}ghR^itakShIrAdibhiH snAna.n kArayitvA bhava.n shuchiH || 41\.61|| \EN{41\.62/1}chandanena sugandhena vilipya ku~Nkumena cha | \EN{41\.62/2}tataH sampUjayed deva.n chandramaulimumApatim || 41\.62|| \EN{41\.63/1}puShpairnAnAvidhairmedhyairbilvArkakamalAdibhiH | \EN{41\.63/2}Agamoktena mantreNa vedoktena cha sha.nkaram || 41\.63|| \EN{41\.64/1}adIkShitastu nAmnaiva mUlamantreNa chArchayet | \EN{41\.64/2}eva.n sampUjya ta.n deva.n gandhapuShpAnurAgibhiH || 41\.64|| \EN{41\.65/1}dhUpadIpaishcha naivedyairupahAraistathA stavaiH | \EN{41\.65/2}daNDavatpraNipAtaishcha gItairvAdyairmanoharaiH || 41\.65|| \EN{41\.66/1}nR^ityajapyanamaskArairjayashabdaiH pradakShiNaiH | \EN{41\.66/2}eva.n sampUjya vidhivad devadevamumApatim || 41\.66|| \EN{41\.67/1}sarvapApavinirmukto rUpayauvanagarvitaH | \EN{41\.67/2}kulaikavi.nshamuddhR^itya divyAbharaNabhUShitAH || 41\.67|| \EN{41\.68/1}sauvarNena vimAnena ki~NkiNIjAlamAlinA | \EN{41\.68/2}upagIyamAno gandharvairapsarobhirala.nkR^itaH || 41\.68|| \EN{41\.69/1}uddyotayan dishaH sarvAH shivaloka.n sa gachChati | \EN{41\.69/2}bhuktvA tatra sukha.n viprA manasaH prItidAyakam || 41\.69|| \EN{41\.70/1}tallokavAsibhiH sArdha.n yAvad AbhUtasamplavam | \EN{41\.70/2}tatastasmAd ihAyAtaH pR^ithivyAM puNyasa.nkShaye || 41\.70|| \EN{41\.71/1}jAyate yoginA.n gehe chaturvedI dvijottamAH | \EN{41\.71/2}yogaM pAshupataM prApya tato mokShamavApnuyAt || 41\.71|| \EN{41\.72/1}shayanotthApane chaiva sa.nkrAntyAmayane tathA | \EN{41\.72/2}ashokAkhyA.n tathAShTamyAM pavitrAropaNe tathA || 41\.72|| \EN{41\.73/1}ye cha pashyanti ta.n deva.n kR^ittivAsasamuttamam | \EN{41\.73/2}vimAnenArkavarNena shivaloka.n vrajanti te || 41\.73|| \EN{41\.74/1}sarvakAle.api ta.n deva.n ye pashyanti sumedhasaH | \EN{41\.74/2}te.api pApavinirmuktAH shivaloka.n vrajanti vai || 41\.74|| \EN{41\.75/1}devasya pashchime pUrve dakShiNe chottare tathA | \EN{41\.75/2}yojanadvitaya.n sArdha.n kShetra.n tad bhuktimuktidam || 41\.75|| \EN{41\.76/1}tasmin kShetravare li~NgaM bhAskareshvarasa.nj~nitam | \EN{41\.76/2}pashyanti ye tu ta.n deva.n snAtvA kuNDe maheshvaram || 41\.76|| \EN{41\.77/1}AdityenArchitaM pUrva.n devadeva.n trilochanam | \EN{41\.77/2}sarvapApavinirmuktA vimAnavaramAsthitAH || 41\.77|| \EN{41\.78/1}upagIyamAnA gandharvaiH shivaloka.n vrajanti te | \EN{41\.78/2}tiShThanti tatra muditAH kalpameka.n dvijottamAH || 41\.78|| \EN{41\.79/1}bhuktvA tu vipulAn bhogA~n shivaloke manoramAn | \EN{41\.79/2}puNyakShayAd ihAyAtA jAyante pravare kule || 41\.79|| \EN{41\.80/1}athavA yoginA.n gehe vedavedA~NgapAragAH | \EN{41\.80/2}utpadyante dvijavarAH sarvabhUtahite ratAH || 41\.80|| \EN{41\.81/1}mokShashAstrArthakushalAH sarvatra samabuddhayaH | \EN{41\.81/2}yoga.n shambhorvaraM prApya tato mokSha.n vrajanti te || 41\.81|| \EN{41\.82/1}tasmin kShetravare puNye li~Nga.n yad dR^ishyate dvijAH | \EN{41\.82/2}pUjyApUjya.n cha sarvatra vane rathyAntare.api vA || 41\.82|| \EN{41\.83/1}chatuShpathe shmashAne vA yatra kutra cha tiShThati | \EN{41\.83/2}dR^iShTvA talli~NgamavyagraH shraddhayA susamAhitaH || 41\.83|| \EN{41\.84/1}snApayitvA tu taM bhaktyA gandhaiH puShpairmanoharaiH | \EN{41\.84/2}dhUpairdIpaiH sanaivedyairnamaskAraistathA stavaiH || 41\.84|| \EN{41\.85/1}daNDavatpraNipAtaishcha nR^ityagItAdibhistathA | \EN{41\.85/2}sampUjyaiva.n vidhAnena shivaloka.n vrajen naraH || 41\.85|| \EN{41\.86/1}nArI vA dvijashArdUlAH sampUjya shraddhayAnvitA | \EN{41\.86/2}pUrvoktaM phalamApnoti nAtra kAryA vichAraNA || 41\.86|| \EN{41\.87/1}kaH shaknoti guNAn vaktu.n samagrAn munisattamAH | \EN{41\.87/2}tasya kShetravarasyAtha R^ite devAn maheshvarAt || 41\.87|| \EN{41\.88/1}tasmin kShetrottame gatvA shraddhayAshraddhayApi vA | \EN{41\.88/2}mAdhavAdiShu mAseShu naro vA yadi vA~NganA || 41\.88|| \EN{41\.89/1}yasmin yasmi.nstithau viprAH snAtvA bindusarombhasi | \EN{41\.89/2}pashyed deva.n virUpAkSha.n devI.n cha varadA.n shivAm || 41\.89|| \EN{41\.90/1}gaNa.n chaNDa.n kArttikeya.n gaNesha.n vR^iShabha.n tathA | \EN{41\.90/2}kalpadruma.n cha sAvitrI.n shivaloka.n sa gachChati || 41\.90|| \EN{41\.91/1}snAtvA cha kApile tIrthe vidhivat pApanAshane | \EN{41\.91/2}prApnotyabhimatAn kAmA~n shivaloka.n sa gachChati || 41\.91|| \EN{41\.92/1}yaH stambhya.n tatra vidhivat karoti niyatendriyaH | \EN{41\.92/2}kulaikavi.nshamuddhR^itya shivaloka.n sa gachChati || 41\.92|| \EN{41\.93/1}ekAmrake shivakShetre vArANasIsame shubhe | \EN{41\.93/2}snAna.n karoti yastatra mokSha.n sa labhate dhruvam || 41\.93|| \EN{42\.1/1}brahmovAcha | viraje virajA mAtA brahmANI sampratiShThitA | \EN{42\.1/2}yasyAH sa.ndarshanAn martyaH punAtyAsaptama.n kulam || 42\.1|| \EN{42\.2/1}sakR^id dR^iShTvA tu tA.n devIM bhaktyApUjya praNamya cha | \EN{42\.2/2}naraH svava.nshamuddhR^itya mama loka.n sa gachChati || 42\.2|| \EN{42\.3/1}anyAshcha tatra tiShThanti viraje lokamAtaraH | \EN{42\.3/2}sarvapApaharA devyo varadA bhaktivatsalAH || 42\.3|| \EN{42\.4/1}Aste vaitaraNI tatra sarvapApaharA nadI | \EN{42\.4/2}yasyA.n snAtvA narashreShThaH sarvapApaiH pramuchyate || 42\.4|| \EN{42\.5/1}Aste svayambhUstatraiva kroDarUpI hariH svayam | \EN{42\.5/2}dR^iShTvA praNamya taM bhaktyA para.n viShNu.n vrajanti te || 42\.5|| \EN{42\.6/1}kApile gograhe some tIrthe chAlAbusa.nj~nite | \EN{42\.6/2}mR^ityu.njaye kroDatIrthe vAsuke siddhakeshvare || 42\.6|| \EN{42\.7/1}tIrtheShveteShu matimAn viraje sa.nyatendriyaH | \EN{42\.7/2}gatvAShTatIrtha.n vidhivat snAtvA devAn praNamya cha || 42\.7|| \EN{42\.8/1}sarvapApavinirmukto vimAnavaramAsthitaH | \EN{42\.8/2}upagIyamAno gandharvairmama loke mahIyate || 42\.8|| \EN{42\.9/1}viraje yo mama kShetre piNDadAna.n karoti vai | \EN{42\.9/2}sa karotyakShayA.n tR^iptiM pitR^iNA.n nAtra sa.nshayaH || 42\.9|| \EN{42\.10/1}mama kShetre munishreShThA viraje ye kalevaram | \EN{42\.10/2}parityajanti puruShAste mokShaM prApnuvanti vai || 42\.10|| \EN{42\.11/1}snAtvA yaH sAgare martyo dR^iShTvA cha kapila.n harim | \EN{42\.11/2}pashyed devI.n cha vArAhI.n sa yAti tridashAlayam || 42\.11|| \EN{42\.12/1}santi chAnyAni tIrthAni puNyAnyAyatanAni cha | \EN{42\.12/2}tatkAle tu munishreShThA veditavyAni tAni vai || 42\.12|| \EN{42\.13/1}samudrasyottare tIre tasmin deshe dvijottamAH | \EN{42\.13/2}Aste guhyaM para.n kShetraM muktidaM pApanAshanam || 42\.13|| \EN{42\.14/1}sarvatra vAlukAkIrNaM pavitra.n sarvakAmadam | \EN{42\.14/2}dashayojanavistIrNa.n kShetraM paramadurlabham || 42\.14|| \EN{42\.15/1}ashokArjunapu.nnAgairbakulaiH saraladrumaiH | \EN{42\.15/2}panasairnArikelaishcha shAlaistAlaiH kapitthakaiH || 42\.15|| \EN{42\.16/1}champakaiH karNikAraishcha chUtabilvaiH sapATalaiH | \EN{42\.16/2}kadambaiH kovidAraishcha lakuchairnAgakesaraiH || 42\.16|| \EN{42\.17/1}prAchInAmalakairlodhrairnAra~NgairdhavakhAdiraiH | \EN{42\.17/2}sarjabhUrjAshvakarNaishcha tamAlairdevadArubhiH || 42\.17|| \EN{42\.18/1}mandAraiH pArijAtaishcha nyagrodhAguruchandanaiH | \EN{42\.18/2}kharjUrAmrAtakaiH siddhairmuchukundaiH saki.nshukaiH || 42\.18|| \EN{42\.19/1}ashvatthaiH saptaparNaishcha madhudhArashubhA~njanaiH | \EN{42\.19/2}shi.nshapAmalakairnIpairnimbatinduvibhItakaiH || 42\.19|| \EN{42\.20/1}sarvartuphalagandhADhyaiH sarvartukusumojjvalaiH | \EN{42\.20/2}manohlAdakaraiH shubhrairnAnAvihaganAditaiH || 42\.20|| \EN{42\.21/1}shrotraramyaiH sumadhurairbalanirmadaneritaiH | \EN{42\.21/2}manasaH prItijanakaiH shabdaiH khagamukheritaiH || 42\.21|| \EN{42\.22/1}chakoraiH shatapattraishcha bhR^i~NgarAjaistathA shukaiH | \EN{42\.22/2}kokilaiH kalavi~Nkaishcha hArItairjIvajIvakaiH || 42\.22|| \EN{42\.23/1}priyaputraishchAtakaishcha tathAnyairmadhurasvaraiH | \EN{42\.23/2}shrotraramyaiH priyakaraiH kUjadbhishchArvadhiShThitaiH || 42\.23|| \EN{42\.24/1}ketakIvanakhaNDaishcha atimuktaiH sakubjakaiH | \EN{42\.24/2}mAlatIkundabANaishcha karavIraiH sitetaraiH || 42\.24|| \EN{42\.25/1}jambIrakaruNA~NkolairdADimairbIjapUrakaiH | \EN{42\.25/2}mAtulu~NgaiH pUgaphalairhintAlaiH kadalIvanaiH || 42\.25|| \EN{42\.26/1}anyaishcha vividhairvR^ikShaiH puShpaishchAnyairmanoharaiH | \EN{42\.26/2}latAvitAnagulmaishcha vividhaishcha jalAshayaiH || 42\.26|| \EN{42\.27/1}dIrghikAbhistaDAgaishcha puShkariNIbhishcha vApibhiH | \EN{42\.27/2}nAnAjalAshayaiH puNyaiH padminIkhaNDamaNDitaiH || 42\.27|| \EN{42\.28/1}sarA.nsi cha manoj~nAni prasannasalilAni cha | \EN{42\.28/2}kumudaiH puNDarIkaishcha tathA nIlotpalaiH shubhaiH || 42\.28|| \EN{42\.29/1}kahlAraiH kamalaishchApi AchitAni samantataH | \EN{42\.29/2}kAdambaishchakravAkaishcha tathaiva jalakukkuTaiH || 42\.29|| \EN{42\.30/1}kAraNDavaiH plavairha.nsaiH kUrmairmatsyaishcha madgubhiH | \EN{42\.30/2}dAtyUhasArasAkIrNaiH koyaShTibakashobhitaiH || 42\.30|| \EN{42\.31/1}etaishchAnyaishcha kUjadbhiH samantAjjalachAribhiH | \EN{42\.31/2}khagairjalacharaishchAnyaiH kusumaishcha jalodbhavaiH || 42\.31|| \EN{42\.32/1}eva.n nAnAvidhairvR^ikShaiH puShpaiH sthalajalodbhavaiH | \EN{42\.32/2}brahmachArigR^ihasthaishcha vAnaprasthaishcha bhikShubhiH || 42\.32|| \EN{42\.33/1}svadharmaniratairvarNaistathAnyaiH samala.nkR^itam | \EN{42\.33/2}hR^iShTapuShTajanAkIrNa.n naranArIsamAkulam || 42\.33|| \EN{42\.34/1}asheShavidyAnilaya.n sarvadharmaguNAkaram | \EN{42\.34/2}eva.n sarvaguNopeta.n kShetraM paramadurlabham || 42\.34|| \EN{42\.35/1}Aste tatra munishreShThA vikhyAtaH puruShottamaH | \EN{42\.35/2}yAvad utkalamaryAdA dik krameNa prakIrtitA || 42\.35|| \EN{42\.36/1}tAvat kR^iShNaprasAdena deshaH puNyatamo hi saH | \EN{42\.36/2}yatra tiShThati vishvAtmA deshe sa puruShottamaH || 42\.36|| \EN{42\.37/1}jagadvyApI jagannAthastatra sarvaM pratiShThitam | \EN{42\.37/2}aha.n rudrashcha shakrashcha devAshchAgnipurogamAH || 42\.37|| \EN{42\.38/1}nivasAmo munishreShThAstasmin deshe sadA vayam | \EN{42\.38/2}gandharvApsarasaH sarvAH pitaro devamAnuShAH || 42\.38|| \EN{42\.39/1}yakShA vidyAdharAH siddhA munayaH sa.nshitavratAH | \EN{42\.39/2}R^iShayo vAlakhilyAshcha kashyapAdyAH prajeshvarAH || 42\.39|| \EN{42\.40/1}suparNAH ki.nnarA nAgAstathAnye svargavAsinaH | \EN{42\.40/2}sA~NgAshcha chaturo vedAH shAstrANi vividhAni cha || 42\.40|| \EN{42\.41/1}itihAsapurANAni yaj~nAshcha varadakShiNAH | \EN{42\.41/2}nadyashcha vividhAH puNyAstIrthAnyAyatanAni cha || 42\.41|| \EN{42\.42/1}sAgarAshcha tathA shailAstasmin deshe vyavasthitAH | \EN{42\.42/2}evaM puNyatame deshe devarShipitR^isevite || 42\.42|| \EN{42\.43/1}sarvopabhogasahite vAsaH kasya na rochate | \EN{42\.43/2}shreShThatva.n kasya deshasya ki.n chAnyad adhika.n tataH || 42\.43|| \EN{42\.44/1}Aste yatra svaya.n devo muktidaH puruShottamaH | \EN{42\.44/2}dhanyAste vibudhaprakhyA ye vasantyutkale narAH || 42\.44|| \EN{42\.45/1}tIrtharAjajale snAtvA pashyanti puruShottamam | \EN{42\.45/2}svarge vasanti te martyA na te yAnti yamAlaye || 42\.45|| \EN{42\.46/1}ye vasantyutkale kShetre puNye shrIpuruShottame | \EN{42\.46/2}saphala.n jIvita.n teShAmutkalAnA.n sumedhasAm || 42\.46|| \EN{42\.47/1}ye pashyanti surashreShThaM prasannAyatalochanam | \EN{42\.47/2}chArubhrUkeshamukuTa.n chArukarNAvata.nsakam || 42\.47|| \EN{42\.48/1}chArusmita.n chArudanta.n chArukuNDalamaNDitam | \EN{42\.48/2}sunAsa.n sukapola.n cha sulalATa.n sulakShaNam || 42\.48|| \EN{42\.49/1}trailokyAnandajanana.n kR^iShNasya mukhapa~Nkajam || 42\.49|| \EN{43\.1/1}brahmovAcha | purA kR^itayuge viprAH shakratulyaparAkramaH | \EN{43\.1/2}babhUva nR^ipatiH shrImAn indradyumna iti shrutaH || 43\.1|| \EN{43\.2/1}satyavAdI shuchirdakShaH sarvashAstravishAradaH | \EN{43\.2/2}rUpavAn subhagaH shUro dAtA bhoktA priya.nvadaH || 43\.2|| \EN{43\.3/1}yaShTA samastayaj~nAnAM brahmaNyaH satyasa.ngaraH | \EN{43\.3/2}dhanurvede cha vede cha shAstre cha nipuNaH kR^itI || 43\.3|| \EN{43\.4/1}vallabho naranArINAM paurNamAsyA.n yathA shashI | \EN{43\.4/2}Aditya iva duShprekShyaH shatrusa.nghabhaya.nkaraH || 43\.4|| \EN{43\.5/1}vaiShNavaH sattvasampanno jitakrodho jitendriyaH | \EN{43\.5/2}adhyetA yogasA.nkhyAnAM mumukShurdharmatatparaH || 43\.5|| \EN{43\.6/1}eva.n sa pAlayan pR^ithvI.n rAjA sarvaguNAkaraH | \EN{43\.6/2}tasya buddhiH samutpannA harerArAdhanaM prati || 43\.6|| \EN{43\.7/1}kathamArAdhayiShyAmi devadeva.n janArdanam | \EN{43\.7/2}kasmin kShetre.athavA tIrthe nadItIre tathAshrame || 43\.7|| \EN{43\.8/1}eva.n chintAparaH so.atha nirIkShya manasA mahIm | \EN{43\.8/2}Alokya sarvatIrthAni kShetrANyatha purANyapi || 43\.8|| \EN{43\.9/1}tAni sarvANi sa.ntyajya jagAmAyatanaM punaH | \EN{43\.9/2}vikhyAtaM parama.n kShetraM muktidaM puruShottamam || 43\.9|| \EN{43\.10/1}sa gatvA tat kShetravara.n samR^iddhabalavAhanaH | \EN{43\.10/2}ayajachchAshvamedhena vidhivad bhUridakShiNaH || 43\.10|| \EN{43\.11/1}kArayitvA mahotsedhaM prAsAda.n chaiva vishrutam | \EN{43\.11/2}tatra sa.nkarShaNa.n kR^iShNa.n subhadrA.n sthApya vIryavAn || 43\.11|| \EN{43\.12/1}pa~nchatIrtha.n cha vidhivat kR^itvA tatra mahIpatiH | \EN{43\.12/2}snAna.n dAna.n tapo homa.n devatAprekShaNa.n tathA || 43\.12|| \EN{43\.13/1}bhaktyA chArAdhya vidhivat pratyahaM puruShottamam | \EN{43\.13/2}prasAdAd devadevasya tato mokShamavAptavAn || 43\.13|| \EN{43\.14/1}mArkaNDeya.n cha kR^iShNa.n cha dR^iShTvA rAma.n cha bho dvijAH | \EN{43\.14/2}sAgare chendradyumnAkhye snAtvA mokSha.n labhed dhruvam || 43\.14|| \EN{43\.15/1}munaya UchuH | kasmAt sa nR^ipatiH pUrvamindradyumno jagatpatiH | \EN{43\.15/2}jagAma parama.n kShetraM muktidaM puruShottamam || 43\.15|| \EN{43\.16/1}gatvA tatra surashreShTha katha.n sa nR^ipasattamaH | \EN{43\.16/2}vAjimedhena vidhivad iShTavAn puruShottamam || 43\.16|| \EN{43\.17/1}katha.n sa sarvaphalade kShetre paramadurlabhe | \EN{43\.17/2}prAsAda.n kArayAmAsa cheShTa.n trailokyavishrutam || 43\.17|| \EN{43\.18/1}katha.n sa kR^iShNa.n rAma.n cha subhadrA.n cha prajApate | \EN{43\.18/2}nirmame rAjashArdUlaH kShetra.n rakShitavAn katham || 43\.18|| \EN{43\.19/1}katha.n tatra mahIpAlaH prAsAde bhuvanottame | \EN{43\.19/2}sthApayAmAsa matimAn kR^iShNAdI.nstridashArchitAn || 43\.19|| \EN{43\.20/1}etat sarva.n surashreShTha vistareNa yathAtatham | \EN{43\.20/2}vaktumarhasyasheSheNa charita.n tasya dhImataH || 43\.20|| \EN{43\.21/1}na tR^iptimadhigachChAmastava vAkyAmR^itena vai | \EN{43\.21/2}shrotumichChAmahe brahman para.n kautUhala.n hi naH || 43\.21|| \EN{43\.22/1}brahmovAcha | sAdhu sAdhu dvijashreShThA yat pR^ichChadhvaM purAtanam | \EN{43\.22/2}sarvapApaharaM puNyaM bhuktimuktiprada.n shubham || 43\.22|| \EN{43\.23/1}vakShyAmi tasya charita.n yathAvR^itta.n kR^ite yuge | \EN{43\.23/2}shR^iNudhvaM munishArdUlAH prayatAH sa.nyatendriyAH || 43\.23|| \EN{43\.24/1}avantI nAma nagarI mAlave bhuvi vishrutA | \EN{43\.24/2}babhUva tasya nR^ipateH pR^ithivI kakudopamA || 43\.24|| \EN{43\.25/1}hR^iShTapuShTajanAkIrNA dR^iDhaprAkAratoraNA | \EN{43\.25/2}dR^iDhayantrArgaladvArA parikhAbhirala.nkR^itA || 43\.25|| \EN{43\.26/1}nAnAvaNiksamAkIrNA nAnAbhANDasuvikriyA | \EN{43\.26/2}rathyApaNavatI ramyA | \EN{43\.26/3}suvibhaktachatuShpathA || 43\.26|| \EN{43\.27/1}gR^ihagopurasambAdhA vIthIbhiH samala.nkR^itA | \EN{43\.27/2}rAjaha.nsanibhaiH shubhraishchitragrIvairmanoharaiH || 43\.27|| \EN{43\.28/1}anekashatasAhasraiH prAsAdaiH samala.nkR^itA | \EN{43\.28/2}yaj~notsavapramuditA gItavAditranisvanA || 43\.28|| \EN{43\.29/1}nAnAvarNapatAkAbhirdhvajaishcha samala.nkR^itA | \EN{43\.29/2}hastyashvarathasa.nkIrNA padAtigaNasa.nkulA || 43\.29|| \EN{43\.30/1}nAnAyodhasamAkIrNA nAnAjanapadairyutA | \EN{43\.30/2}brAhmaNaiH kShatriyairvaishyaiH shUdraishchaiva dvijAtibhiH || 43\.30|| \EN{43\.31/1}samR^iddhA sA munishreShThA vidvadbhiH samala.nkR^itA | \EN{43\.31/2}na tatra malinAH santi na mUrkhA nApi nirdhanAH || 43\.31|| \EN{43\.32/1}na rogiNo na hInA~NgA na dyUtavyasanAnvitAH | \EN{43\.32/2}sadA hR^iShTAH sumanaso dR^ishyante puruShAH striyaH || 43\.32|| \EN{43\.33/1}krIDanti sma divA rAtrau hR^iShTAstatra pR^ithak pR^ithak | \EN{43\.33/2}suveShAH puruShAstatra dR^ishyante mR^iShTakuNDalAH || 43\.33|| \EN{43\.34/1}surUpAH suguNAshchaiva divyAla.nkArabhUShitAH | \EN{43\.34/2}kAmadevapratIkAshAH sarvalakShaNalakShitAH || 43\.34|| \EN{43\.35/1}sukeshAH sukapolAshcha sumukhAH shmashrudhAriNaH | \EN{43\.35/2}j~nAtAraH sarvashAstrANAM bhettAraH shatruvAhinIm || 43\.35|| \EN{43\.36/1}dAtAraH sarvaratnAnAM bhoktAraH sarvasampadAm | \EN{43\.36/2}striyastatra munishreShThA dR^ishyante sumanoharAH || 43\.36|| \EN{43\.37/1}ha.nsavAraNagAminyaH praphullAmbhojalochanAH | \EN{43\.37/2}sumadhyamAH sujaghanAH pInonnatapayodharAH || 43\.37|| \EN{43\.38/1}sukeshAshchAruvadanAH sukapolAH sthirAlakAH | \EN{43\.38/2}hAvabhAvAnatagrIvAH karNAbharaNabhUShitAH || 43\.38|| \EN{43\.39/1}bimbauShThyo ra~njitamukhAstAmbUlena virAjitAH | \EN{43\.39/2}suvarNAbharaNopetAH sarvAla.nkArabhUShitAH || 43\.39|| \EN{43\.40/1}shyAmAvadAtAH sushroNyaH kA~nchInUpuranAditAH | \EN{43\.40/2}divyamAlyAmbaradharA divyagandhAnulepanAH || 43\.40|| \EN{43\.41/1}vidagdhAH subhagAH kAntAshchArva~NgyaH priyadarshanAH | \EN{43\.41/2}rUpalAvaNyasa.nyuktAH sarvAH prahasitAnanAH || 43\.41|| \EN{43\.42/1}krIDantyashcha madonmattAH cha | \EN{43\.42/2}gItavAdyakathAlApai ramayantyashcha tAH striyaH || 43\.42|| \EN{43\.43/1}vAramukhyAshcha dR^ishyante nR^ityagItavishAradAH | \EN{43\.43/2}prekShaNAlApakushalAH sarvayoShidguNAnvitAH || 43\.43|| \EN{43\.44/1}anyAshcha tatra dR^ishyante guNAchAryAH kulastriyaH | \EN{43\.44/2}pativratAshcha subhagA guNaiH sarvairala.nkR^itAH || 43\.44|| \EN{43\.45/1}vanaishchopavanaiH puNyairudyAnaishcha manoramaiH | \EN{43\.45/2}devatAyatanairdivyairnAnAkusumashobhitaiH || 43\.45|| \EN{43\.46/1}shAlaistAlaistamAlaishcha bakulairnAgakesaraiH | \EN{43\.46/2}pippalaiH karNikAraishcha chandanAguruchampakaiH || 43\.46|| \EN{43\.47/1}pu.nnAgairnArikeraishcha panasaiH saraladrumaiH | \EN{43\.47/2}nAra~NgairlakuchairlodhraiH saptaparNaiH shubhA~njanaiH || 43\.47|| \EN{43\.48/1}chUtabilvakadambaishcha shi.nshapairdhavakhAdiraiH | \EN{43\.48/2}pATalAshokatagaraiH karavIraiH sitetaraiH || 43\.48|| \EN{43\.49/1}pItArjunakabhallAtaiH siddhairAmrAtakaistathA | \EN{43\.49/2}nyagrodhAshvatthakAshmaryaiH palAshairdevadArubhiH || 43\.49|| \EN{43\.50/1}mandAraiH pArijAtaishcha tintiDIkavibhItakaiH | \EN{43\.50/2}prAchInAmalakaiH plakShairjambUshirIShapAdapaiH || 43\.50|| \EN{43\.51/1}kAleyaiH kA~nchanAraishcha madhujambIratindukaiH | \EN{43\.51/2}kharjUrAgastyabakulaiH shAkhoTakaharItakaiH || 43\.51|| \EN{43\.52/1}ka~Nkolairmuchukundaishcha hintAlairbIjapUrakaiH | \EN{43\.52/2}ketakIvanakhaNDaishcha atimuktaiH sakubjakaiH || 43\.52|| \EN{43\.53/1}mallikAkundabANaishcha kadalIkhaNDamaNDitaiH | \EN{43\.53/2}mAtulu~NgaiH pUgaphalaiH karuNaiH sindhuvArakaiH || 43\.53|| \EN{43\.54/1}bahuvAraiH kovidArairbadaraiH sakara~njakaiH | \EN{43\.54/2}anyaishcha vividhaiH puShpa+ |vR^ikShaishchAnyairmanoharaiH || 43\.54|| \EN{43\.55/1}latAgulmairvitAnaishcha udyAnairnandanopamaiH | \EN{43\.55/2}sadA kusumagandhADhyaiH sadA phalabharAnataiH || 43\.55|| \EN{43\.56/1}nAnApakShirutai ramyairnAnAmR^igagaNAvR^itaiH | \EN{43\.56/2}chakoraiH shatapattraishcha bhR^i~NgAraiH priyaputrakaiH || 43\.56|| \EN{43\.57/1}kalavi~NkairmayUraishcha shukaiH kokilakaistathA | \EN{43\.57/2}kapotaiH kha~njarITaishcha shyenaiH pArAvataistathA || 43\.57|| \EN{43\.58/1}khagaishchAnyairbahuvidhaiH shrotraramyairmanoramaiH | \EN{43\.58/2}saritaH puShkariNyashcha sarA.nsi subahUni cha || 43\.58|| \EN{43\.59/1}anyairjalAshayaiH puNyaiH kumudotpalamaNDitaiH | \EN{43\.59/2}padmaiH sitetaraiH shubhraiH kahlAraishcha sugandhibhiH || 43\.59|| \EN{43\.60/1}anyairbahuvidhaiH puShpairjalajaiH sumanoharaiH | \EN{43\.60/2}gandhAmodakarairdivyaiH sarvartukusumojjvalaiH || 43\.60|| \EN{43\.61/1}ha.nsakAraNDavAkIrNaishchakravAkopashobhitaiH | \EN{43\.61/2}sArasaishcha balAkaishcha kUrmairmatsyaiH sanakrakaiH || 43\.61|| \EN{43\.62/1}jalapAdaiH kadambaishcha plavaishcha jalakukkuTaiH | \EN{43\.62/2}khagairjalacharaishchAnyairnAnAravavibhUShitaiH || 43\.62|| \EN{43\.63/1}nAnAvarNaiH sadA hR^iShTaira~nchitAni samantataH | \EN{43\.63/2}eva.n nAnAvidhaiH puShpairvividhaishcha jalAshayaiH || 43\.63|| \EN{43\.64/1}vividhaiH pAdapaiH puNyairudyAnairvividhaistathA | \EN{43\.64/2}jalasthalacharaishchaiva vihagaishchArvadhiShThitaiH || 43\.64|| \EN{43\.65/1}devatAyatanairdivyaiH shobhitA sA mahApurI | \EN{43\.65/2}tatrAste bhagavAn devastripurAristrilochanaH || 43\.65|| \EN{43\.66/1}mahAkAleti vikhyAtaH sarvakAmapradaH shivaH | \EN{43\.66/2}shivakuNDe naraH snAtvA vidhivat pApanAshane || 43\.66|| \EN{43\.67/1}devAn pitR^in R^iShI.nshchaiva sa.ntarpya vidhivad budhaH | \EN{43\.67/2}gatvA shivAlayaM pashchAt kR^itvA ta.n triH pradakShiNam || 43\.67|| \EN{43\.68/1}pravishya sa.nyato bhUtvA dhautavAsA jitendriyaH | \EN{43\.68/2}snAnaiH puShpaistathA gandhairdhUpairdIpaishcha bhaktitaH || 43\.68|| \EN{43\.69/1}naivedyairupahAraishcha gItavAdyaiH pradakShiNaiH | \EN{43\.69/2}daNDavatpraNipAtaishcha nR^ityaiH stotraishcha sha.nkaram || 43\.69|| \EN{43\.70/1}sampUjya vidhivad bhaktyA mahAkAla.n sakR^ichChivam | \EN{43\.70/2}ashvamedhasahasrasya phalaM prApnoti mAnavaH || 43\.70|| \EN{43\.71/1}pApaiH sarvairvinirmukto vimAnaiH sArvakAmikaiH | \EN{43\.71/2}Aruhya tridiva.n yAti yatra shambhorniketanam || 43\.71|| \EN{43\.72/1}divyarUpadharaH shrImAn divyAla.nkArabhUShitaH | \EN{43\.72/2}bhu~Nkte tatra varAn bhogAn yAvad AbhUtasamplavam || 43\.72|| \EN{43\.73/1}shivaloke munishreShThA jarAmaraNavarjitaH | \EN{43\.73/2}puNyakShayAd ihAyAtaH pravare brAhmaNe kule || 43\.73|| \EN{43\.74/1}chaturvedI bhaved vipraH sarvashAstravishAradaH | \EN{43\.74/2}yogaM pAshupataM prApya tato mokShamavApnuyAt || 43\.74|| \EN{43\.75/1}Aste tatra nadI puNyA shiprA nAmeti vishrutA | \EN{43\.75/2}tasyA.n snAtastu vidhivat sa.ntarpya pitR^idevatAH || 43\.75|| \EN{43\.76/1}sarvapApavinirmukto vimAnavaramAsthitaH | \EN{43\.76/2}bhu~Nkte bahuvidhAn bhogAn svargaloke narottamaH || 43\.76|| \EN{43\.77/1}Aste tatraiva bhagavAn devadevo janArdanaH | \EN{43\.77/2}govindasvAminAmAsau bhuktimuktiprado hariH || 43\.77|| \EN{43\.78/1}ta.n dR^iShTvA muktimApnoti trisaptakulasa.nyutaH | \EN{43\.78/2}vimAnenArkavarNena ki~NkiNIjAlamAlinA || 43\.78|| \EN{43\.79/1}sarvakAmasamR^iddhena kAmagenAsthireNa cha | \EN{43\.79/2}upagIyamAno gandharvairviShNuloke mahIyate || 43\.79|| \EN{43\.80/1}bhu~Nkte cha vividhAn kAmAn nirAta~Nko gatajvaraH | \EN{43\.80/2}AbhUtasamplava.n yAvat surUpaH subhagaH sukhI || 43\.80|| \EN{43\.81/1}kAlenAgatya matimAn brAhmaNaH syAn mahItale | \EN{43\.81/2}pravare yoginA.n gehe vedashAstrArthatattvavit || 43\.81|| \EN{43\.82/1}vaiShNava.n yogamAsthAya tato mokShamavApnuyAt | \EN{43\.82/2}vikramasvAminAmAna.n viShNu.n tatraiva bho dvijAH || 43\.82|| \EN{43\.83/1}dR^iShTvA naro vA nArI vA phalaM pUrvodita.n labhet | \EN{43\.83/2}anye.api tatra tiShThanti devAH shakrapurogamAH || 43\.83|| \EN{43\.84/1}mAtarashcha munishreShThAH sarvakAmaphalapradAH | \EN{43\.84/2}dR^iShTvA tAn vidhivad bhaktyA sampUjya praNipatya cha || 43\.84|| \EN{43\.85/1}sarvapApavinirmukto naro yAti triviShTapam | \EN{43\.85/2}eva.n sA nagarI ramyA rAjasi.nhena pAlitA || 43\.85|| \EN{43\.86/1}nityotsavapramuditA yathendrasyAmarAvatI | \EN{43\.86/2}purAShTAdashasa.nyuktA suvistIrNachatuShpathA || 43\.86|| \EN{43\.87/1}dhanurjyAghoShaninadA siddhasa.ngamabhUShitA | \EN{43\.87/2}vidyAvadgaNabhUyiShThA vedanirghoShanAditA || 43\.87|| \EN{43\.88/1}itihAsapurANAni shAstrANi vividhAni cha | \EN{43\.88/2}kAvyAlApakathAshchaiva shrUyante.aharnisha.n dvijAH || 43\.88|| \EN{43\.89/1}evaM mayA guNADhyA sA taduyinI?? samudAhR^itA | \EN{43\.89/2}yasyA.n rAjAbhavat pUrvamindradyumno mahAmatiH || 43\.89|| \EN{44\.1/1}brahmovAcha | tasyA.n sa nR^ipatiH pUrva.n kurvan rAjyamanuttamam | \EN{44\.1/2}pAlayAmAsa matimAn prajAH putrAn ivaurasAn || 44\.1|| \EN{44\.2/1}satyavAdI mahAprAj~naH shUraH sarvaguNAkaraH | \EN{44\.2/2}matimAn dharmasampannaH sarvashastrabhR^itA.n varaH || 44\.2|| \EN{44\.3/1}satyavA~n shIlavAn dAntaH shrImAn parapura.njayaH | \EN{44\.3/2}Aditya iva tejobhI rUpairAshvinayoriva || 44\.3|| \EN{44\.4/1}vardhamAnasurAshcharyaH shakratulyaparAkramaH | \EN{44\.4/2}shAradendurivAbhAti lakShaNaiH samala.nkR^itaH || 44\.4|| \EN{44\.5/1}AhartA sarvayaj~nAnA.n hayamedhAdikR^it tathA | \EN{44\.5/2}dAnairyaj~naistapobhishcha tattulyo nAsti bhUpatiH || 44\.5|| \EN{44\.6/1}suvarNamaNimuktAnA.n gajAshvAnA.n cha bhUpatiH | \EN{44\.6/2}pradadau vipramukhyebhyo yAge yAge mahAdhanam || 44\.6|| \EN{44\.7/1}hastyashvarathamukhyAnA.n kambalAjinavAsasAm | \EN{44\.7/2}ratnAnA.n dhanadhAnyAnAmantastasya na vidyate || 44\.7|| \EN{44\.8/1}eva.n sarvadhanairyukto guNaiH sarvairala.nkR^itaH | \EN{44\.8/2}sarvakAmasamR^iddhAtmA kurvan rAjyamakaNTakam || 44\.8|| \EN{44\.9/1}tasyeyaM matirutpannA sarvayogeshvara.n harim | \EN{44\.9/2}kathamArAdhayiShyAmi bhuktimuktipradaM prabhum || 44\.9|| \EN{44\.10/1}vichArya sarvashAstrANi tantrANyAgamavistaram | \EN{44\.10/2}itihAsapurANAni vedA~NgAni cha sarvashaH || 44\.10|| \EN{44\.11/1}dharmashAstrANi sarvANi niyamAn R^iShibhAShitAn | \EN{44\.11/2}vedA~NgAni cha shAstrANi vidyAsthAnAni yAni cha || 44\.11|| \EN{44\.12/1}guru.n sa.nsevya yatnena brAhmaNAn vedapAragAn | \EN{44\.12/2}AdhAya paramA.n kAShThA.n kR^itakR^ityo.abhavat tadA || 44\.12|| \EN{44\.13/1}samprApya parama.n tattva.n vAsudevAkhyamavyayam | \EN{44\.13/2}bhrAntij~nAnAd atItastu mumukShuH sa.nyatendriyaH || 44\.13|| \EN{44\.14/1}kathamArAdhayiShyAmi devadeva.n sanAtanam | \EN{44\.14/2}pItavastra.n chaturbAhu.n sha~NkhachakragadAdharam || 44\.14|| \EN{44\.15/1}vanamAlAvR^itoraskaM padmapattrAyatekShaNam | \EN{44\.15/2}shrIvatsoraHsamAyuktaM mukuTA~Ngadashobhitam || 44\.15|| \EN{44\.16/1}svapurAt sa tu niShkrAnta ujjayinyAH prajApatiH | \EN{44\.16/2}balena mahatA yuktaH sabhR^ityaH sapurohitaH || 44\.16|| \EN{44\.17/1}anujagmustu ta.n sarve rathinaH shastrapANayaH | \EN{44\.17/2}rathairvimAnasa.nkAshaiH patAkAdhvajasevitaiH || 44\.17|| \EN{44\.18/1}sAdinashcha tathA sarve prAsatomarapANayaH | \EN{44\.18/2}ashvaiH pavanasa.nkAshairanujagmustu ta.n nR^ipam || 44\.18|| \EN{44\.19/1}himavatsambhavairmattairvAraNaiH parvatopamaiH | \EN{44\.19/2}IShAdantaiH sadA mattaiH prachaNDaiH ShaShTihAyanaiH || 44\.19|| \EN{44\.20/1}hemakakShaiH sapatAkairghaNTAravavibhUShitaiH | \EN{44\.20/2}anujagmushcha ta.n sarve gajayuddhavishAradAH || 44\.20|| \EN{44\.21/1}asa.nkhyeyAshcha pAdAtA dhanuShprAsAsipANayaH | \EN{44\.21/2}divyamAlyAmbaradharA divyagandhAnulepanAH || 44\.21|| \EN{44\.22/1}anujagmushcha ta.n sarve yuvAno mR^iShTakuNDalAH | \EN{44\.22/2}sarvAstrakushalAH shUrAH sadA sa.ngrAmalAlasAH || 44\.22|| \EN{44\.23/1}antaHpuranivAsinyaH striyaH sarvAH svala.nkR^itAH | \EN{44\.23/2}bimbauShThachArudashanAH sarvAbharaNabhUShitAH || 44\.23|| \EN{44\.24/1}divyavastradharAH sarvA divyamAlyavibhUShitAH | \EN{44\.24/2}divyagandhAnuliptA~NgAH sharachchandranibhAnanAH || 44\.24|| \EN{44\.25/1}sumadhyamAshchAruveShAshchArukarNAlakA~nchitAH | \EN{44\.25/2}tAmbUlara~njitamukhA rakShibhishcha surakShitAH || 44\.25|| \EN{44\.26/1}yAnairuchchAvachaiH shubhrairmaNikA~nchanabhUShitaiH | \EN{44\.26/2}upagIyamAnAstAH sarvA gAyanaiH stutipAThakaiH || 44\.26|| \EN{44\.27/1}veShTitAH shastrahastaishcha padmapattrAyatekShaNAH | \EN{44\.27/2}brAhmaNAH kShatriyA vaishyA anujagmushcha ta.n nR^ipam || 44\.27|| \EN{44\.28/1}vaNiggrAmagaNAH sarve nAnApuranivAsinaH | \EN{44\.28/2}dhanai ratnaiH suvarNaishcha sadArAH saparichChadAH || 44\.28|| \EN{44\.29/1}astravikrayakAshchaiva tAmbUlapaNyajIvinaH | \EN{44\.29/2}tR^iNavikrayakAshchaiva kAShThavikrayakArakAH || 44\.29|| \EN{44\.30/1}ra~NgopajIvinaH sarve mA.nsavikrayiNastathA | \EN{44\.30/2}tailavikrayakAshchaiva vastravikrayakAstathA || 44\.30|| \EN{44\.31/1}phalavikrayiNashchaiva pattravikrayiNastathA | \EN{44\.31/2}tathA javasahArAshcha rajakAshcha sahasrashaH || 44\.31|| \EN{44\.32/1}gopAlA nApitAshchaiva tathAnye vastrasUchakAH | \EN{44\.32/2}meShapAlAshchAjapAlA mR^igapAlAshcha ha.nsakAH || 44\.32|| \EN{44\.33/1}dhAnyavikrayiNashchaiva saktuvikrayiNashcha ye | \EN{44\.33/2}guDavikrayikAshchaiva tathA lavaNajIvinaH || 44\.33|| \EN{44\.34/1}gAyanA nartakAshchaiva tathA ma~NgalapAThakAH | \EN{44\.34/2}shailUShAH kathakAshchaiva purANArthavishAradAH || 44\.34|| \EN{44\.35/1}kavayaH kAvyakartAro nAnAkAvyavishAradAH | \EN{44\.35/2}viShaghnA gAruDAshchaiva nAnAratnaparIkShakAH || 44\.35|| \EN{44\.36/1}vyokArAstAmrakArAshcha kA.nsyakArAshcha rUThakAH | \EN{44\.36/2}kauShakArAshchitrakArAH kundakArAshcha pAvakAH || 44\.36|| \EN{44\.37/1}daNDakArAshchAsikArAH surAdhUtopajIvinaH | \EN{44\.37/2}mallA dUtAshcha kAyasthA ye chAnye karmakAriNaH || 44\.37|| \EN{44\.38/1}tantuvAyA rUpakArA vArtikAstailapAThakAH | \EN{44\.38/2}lAvajIvAstaittirikA mR^igapakShyupajIvinaH || 44\.38|| \EN{44\.39/1}gajavaidyAshcha vaidyAshcha naravaidyAshcha ye narAH | \EN{44\.39/2}vR^ikShavaidyAshcha govaidyA ye chAnye ChedadAhakAH || 44\.39|| \EN{44\.40/1}ete nAgarakAH sarve ye chAnye nAnukIrtitAH | \EN{44\.40/2}anujagmustu rAjAna.n samastapuravAsinaH || 44\.40|| \EN{44\.41/1}yathA vrajantaM pitara.n grAmAntara.n samutsukAH | \EN{44\.41/2}anuyAnti yathA putrAstathA ta.n te.api nAgarAH || 44\.41|| \EN{44\.42/1}eva.n sa nR^ipatiH shrImAn vR^itaH sarvairmahAjanaiH | \EN{44\.42/2}hastyashvarathapAdAtairjagAma cha shanaiH shanaiH || 44\.42|| \EN{44\.43/1}eva.n gatvA sa nR^ipatirdakShiNasyodadhestaTam | \EN{44\.43/2}sarvaistairdIrghakAlena balairanugataH prabhuH || 44\.43|| \EN{44\.44/1}dadarsha sAgara.n ramya.n nR^ityantamiva cha sthitam | \EN{44\.44/2}anekashatasAhasrairUrmibhishcha samAkulam || 44\.44|| \EN{44\.45/1}nAnAratnAlayaM pUrNa.n nAnAprANisamAkulam | \EN{44\.45/2}vIchItara~NgabahulaM mahAshcharyasamanvitam || 44\.45|| \EN{44\.46/1}tIrtharAjaM mahAshabdamapAra.n subhaya.nkaram | \EN{44\.46/2}meghavR^indapratIkAshamagAdhaM makarAlayam || 44\.46|| \EN{44\.47/1}matsyaiH kUrmaishcha sha~Nkhaishcha shuktikAnakrasha~NkubhiH | \EN{44\.47/2}shi.nshumAraiH karkaTaishcha vR^ita.n sarpairmahAviShaiH || 44\.47|| \EN{44\.48/1}lavaNoda.n hareH sthAna.n shayanasya nadIpatim | \EN{44\.48/2}sarvapApaharaM puNya.n sarvavA~nChAphalapradam || 44\.48|| \EN{44\.49/1}anekAvartagambhIra.n dAnavAnA.n samAshrayam | \EN{44\.49/2}amR^itasyAraNi.n divya.n devayonimapAM patim || 44\.49|| \EN{44\.50/1}vishiShTa.n sarvabhUtAnAM prANinA.n jIvadhAraNam | \EN{44\.50/2}supavitraM pavitrANAM ma~NgalAnA.n cha ma~Ngalam || 44\.50|| \EN{44\.51/1}tIrthAnAmuttama.n tIrthamavyaya.n yAdasAM patim | \EN{44\.51/2}chandravR^iddhikShayasyeva yasya mAnaM pratiShThitam || 44\.51|| \EN{44\.52/1}abhedya.n sarvabhUtAnA.n devAnAmamR^itAlayam | \EN{44\.52/2}utpattisthitisa.nhAra+ |hetubhUta.n sanAtanam || 44\.52|| \EN{44\.53/1}upajIvya.n cha sarveShAM puNya.n nadanadIpatim | \EN{44\.53/2}dR^iShTvA ta.n nR^ipatishreShTho vismayaM parama.n gataH || 44\.53|| \EN{44\.54/1}nivAsamakarot tatra velAmasAdya sAgarIm | \EN{44\.54/2}puNye manohare deshe sarvabhUmiguNairyute || 44\.54|| \EN{44\.55/1}vR^ita.n shAlaiH kadambaishcha pu.nnAgaiH saraladrumaiH | \EN{44\.55/2}panasairnArikelaishcha bakulairnAgakesaraiH || 44\.55|| \EN{44\.56/1}tAlaiH pippalaiH kharjUrairnAra~NgairbIjapUrakaiH | \EN{44\.56/2}shAlairAmrAtakairlodhrairbakulairbahuvArakaiH || 44\.56|| \EN{44\.57/1}kapitthaiH karNikAraishcha pATalAshokachampakaiH | \EN{44\.57/2}dADimaishcha tamAlaishcha pArijAtaistathArjunaiH || 44\.57|| \EN{44\.58/1}prAchInAmalakairbilvaiH priya~NguvaTakhAdiraiH | \EN{44\.58/2}i~NgudIsaptaparNaishcha ashvatthAgastyajambukaiH || 44\.58|| \EN{44\.59/1}madhukaiH karNikAraishcha bahuvAraiH satindukaiH | \EN{44\.59/2}palAshabadarairnIpaiH siddhanimbashubhA~njanaiH || 44\.59|| \EN{44\.60/1}vArakaiH kovidAraishcha bhallAtAmalakaistathA | \EN{44\.60/2}iti hintAlakA~NkolaiH kara~njaiH savibhItakaiH || 44\.60|| \EN{44\.61/1}sasarjamadhukAshmaryaiH shAlmalIdevadArubhiH | \EN{44\.61/2}shAkhoThakairnimbavaTaiH kumbhIkauShThaharItakaiH || 44\.61|| \EN{44\.62/1}guggulaishchandanairvR^ikShaistathaivAgurupATalaiH | \EN{44\.62/2}jambIrakaruNairvR^ikShaistintiDIraktachandanaiH || 44\.62|| \EN{44\.63/1}eva.n nAnAvidhairvR^ikShaistathAnyairbahupAdapaiH | \EN{44\.63/2}kalpadrumairnityaphalaiH sarvartukusumotkaraiH || 44\.63|| \EN{44\.64/1}nAnApakShirutairdivyairmattakokilanAditaiH | \EN{44\.64/2}mayUravarasa.nghuShTaiH shukasArikasa.nkulaiH || 44\.64|| \EN{44\.65/1}hArItairbhR^i~NgarAjaishcha chAtakairbahuputrakaiH | \EN{44\.65/2}jIva.njIvakakAkolaiH kalavi~NkaiH kapotakaiH || 44\.65|| \EN{44\.66/1}khagairnAnAvidhaishchAnyaiH shrotraramyairmanoharaiH | \EN{44\.66/2}puShpitAgreShu vR^ikSheShu kUjadbhishchArvadhiShThitaiH || 44\.66|| \EN{44\.67/1}ketakIvanakhaNDaishcha sadA puShpadharaiH sitaiH | \EN{44\.67/2}mallikAkundakusumairyUthikAtagaraistathA || 44\.67|| \EN{44\.68/1}kuTajairbANapuShpaishcha atimuktaiH sakubjakaiH | \EN{44\.68/2}mAlatIkaravIraishcha tathA kadalakA~nchanaiH || 44\.68|| \EN{44\.69/1}anyairnAnAvidhaiH puShpaiH sugandhaishchArudarshanaiH | \EN{44\.69/2}vanodyAnopavanajairnAnAvarNaiH sugandhibhiH || 44\.69|| \EN{44\.70/1}vidyAdharagaNAkIrNaiH siddhachAraNasevitaiH | \EN{44\.70/2}gandharvoragarakShobhirbhUtApsarasaki.nnaraiH || 44\.70|| \EN{44\.71/1}muniyakShagaNAkIrNairnAnAsattvaniShevitaiH | \EN{44\.71/2}mR^igaiH shAkhAmR^igaiH si.nhairvarAhamahiShAkulaiH || 44\.71|| \EN{44\.72/1}tathAnyaiH kR^iShNasArAdyairmR^igaiH sarvatra shobhitaiH | \EN{44\.72/2}shArdUlairdIptamAta~NgaistathAnyairvanachAribhiH || 44\.72|| \EN{44\.73/1}eva.n nAnAvidhairvR^ikShairudyAnairnandanopamaiH | \EN{44\.73/2}latAgulmavitAnaishcha vividhaishcha jalAshayaiH || 44\.73|| \EN{44\.74/1}ha.nsakAraNDavAkIrNaiH padminIkhaNDamaNDitaiH | \EN{44\.74/2}kAdambaishcha plavairha.nsaishchakravAkopashobhitaiH || 44\.74|| \EN{44\.75/1}kamalaiH shatapattraishcha kahlAraiH kumudotpalaiH | \EN{44\.75/2}khagairjalacharaishchAnyaiH puShpairjalasamudbhavaiH || 44\.75|| \EN{44\.76/1}parvatairdIptashikharaishchArukandaramaNDitaiH | \EN{44\.76/2}nAnAvR^ikShasamAkIrNairnAnAdhAtuvibhUShitaiH || 44\.76|| \EN{44\.77/1}sarvAshcharyamayaiH shR^i~NgaiH sarvabhUtAlayaiH shubhaiH | \EN{44\.77/2}sarvauShadhisamAyuktairvipulaishchitrasAnubhiH || 44\.77|| \EN{44\.78/1}eva.n sarvaiH samuditaiH shobhita.n sumanoharaiH | \EN{44\.78/2}dadarsha sa mahIpAlaH sthAna.n trailokyapUjitam || 44\.78|| \EN{44\.79/1}dashayojanavistIrNaM pa~nchayojanamAyatam | \EN{44\.79/2}nAnAshcharyasamAyukta.n kShetraM paramadurlabham || 44\.79|| \EN{45\.1/1}munaya UchuH | tasmin kShetravare puNye vaiShNave puruShottame | \EN{45\.1/2}ki.n tatra pratimA pUrva.n na sthitA vaiShNavI prabho || 45\.1|| \EN{45\.2/1}yenAsau nR^ipatistatra gatvA sabalavAhanaH | \EN{45\.2/2}sthApayAmAsa kR^iShNa.n cha rAmaM bhadrA.n shubhapradAm || 45\.2|| \EN{45\.3/1}sa.nshayo no mahAn atra vismayashcha jagatpate | \EN{45\.3/2}shrotumichChAmahe sarvaM brUhi tatkAraNa.n cha naH || 45\.3|| \EN{45\.4/1}brahmovAcha | shR^iNudhvaM pUrvasa.nvR^ittA.n kathAM pApapraNAshinIm | \EN{45\.4/2}pravakShyAmi samAsena shriyA pR^iShTaH purA hariH || 45\.4|| \EN{45\.5/1}sumeroH kA~nchane shR^i~Nge sarvAshcharyasamanvite | \EN{45\.5/2}siddhavidyAdharairyakShaiH ki.nnarairupashobhite || 45\.5|| \EN{45\.6/1}devadAnavagandharvairnAgairapsarasA.n gaNaiH | \EN{45\.6/2}munibhirguhyakaiH siddhaiH sauparNaiH samarudgaNaiH || 45\.6|| \EN{45\.7/1}anyairdevAlayaiH sAdhyaiH kashyapAdyaiH prajeshvaraiH | \EN{45\.7/2}vAlakhilyAdibhishchaiva shobhite sumanohare || 45\.7|| \EN{45\.8/1}karNikAravanairdivyaiH sarvartukusumotkaraiH | \EN{45\.8/2}jAtarUpapratIkAshairbhUShite sUryasa.nnibhaiH || 45\.8|| \EN{45\.9/1}anyaishcha bahubhirvR^ikShaiH shAlatAlAdibhirvanaiH | \EN{45\.9/2}pu.nnAgAshokasarala+ |nyagrodhAmrAtakArjunaiH || 45\.9|| \EN{45\.10/1}pArijAtAmrakhadira+ |nIpabilvakadambakaiH | \EN{45\.10/2}dhavakhAdirapAlAsha+ |shIrShAmalakatindukaiH || 45\.10|| \EN{45\.11/1}nAri~Ngakolabakula+ |lodhradADimadArukaiH | \EN{45\.11/2}sarjaishcha karNaistagaraiH shishibhUrjavanimbakaiH || 45\.11|| \EN{45\.12/1}anyaishcha kA~nchanaishchaiva phalabhAraishcha nAmitaiH | \EN{45\.12/2}nAnAkusumagandhADhyairbhUShite puShpapAdapaiH || 45\.12|| \EN{45\.13/1}mAlatIyUthikAmallI+ |kundabANakuruNTakaiH | \EN{45\.13/2}pATalAgastyakuTaja+ |mandArakusumAdibhiH || 45\.13|| \EN{45\.14/1}anyaishcha vividhaiH puShpairmanasaH prItidAyakaiH | \EN{45\.14/2}nAnAvihagasa.nghaishcha kUjadbhirmadhurasvaraiH || 45\.14|| \EN{45\.15/1}pu.nskokilarutairdivyairmattabarhiNanAditaiH | \EN{45\.15/2}eva.n nAnAvidhairvR^ikShaiH puShpairnAnAvidhaistathA || 45\.15|| \EN{45\.16/1}khagairnAnAvidhaishchaiva shobhite surasevite | \EN{45\.16/2}tatra sthita.n jagannAtha.n jagatsraShTAramavyayam || 45\.16|| \EN{45\.17/1}sarvalokavidhAtAra.n vAsudevAkhyamavyayam | \EN{45\.17/2}praNamya shirasA devI lokAnA.n hitakAmyayA | \EN{45\.17/3}paprachChemaM mahAprashnaM padmajA tamanuttamam || 45\.17|| \EN{45\.18/1}shrIruvAcha | brUhi tva.n sarvalokesha sa.nshayaM me hR^idi sthitam | \EN{45\.18/2}martyaloke mahAshcharye karmabhUmau sudurlabhe || 45\.18|| \EN{45\.19/1}lobhamohagrahagraste kAmakrodhamahArNave | \EN{45\.19/2}yena muchyeta devesha asmAt sa.nsArasAgarAt || 45\.19|| \EN{45\.20/1}AchakShva sarvadevesha praNatA.n yadi manyase | \EN{45\.20/2}tvadR^ite nAsti loke.asmin vaktA sa.nshayanirNaye || 45\.20|| \EN{45\.21/1}brahmovAcha | shrutvaiva.n vachana.n tasyA devadevo janArdanaH | \EN{45\.21/2}provAcha parayA prItyA para.n sArAmR^itopamam || 45\.21|| \EN{45\.22/1}shrIbhagavAn uvAcha | sukhopAsyaH susAdhyashcha.abhirAmashcha susatphalaH | \EN{45\.22/2}Aste tIrthavare devi vikhyAtaH puruShottamaH || 45\.22|| \EN{45\.23/1}na tena sadR^ishaH kashchit triShu lokeShu vidyate | \EN{45\.23/2}kIrtanAd yasya deveshi muchyate sarvapAtakaiH || 45\.23|| \EN{45\.24/1}na vij~nAto.amaraiH sarvairna daityairna cha dAnavaiH | \EN{45\.24/2}marIchyAdyairmunivarairgopitaM me varAnane || 45\.24|| \EN{45\.25/1}tat te.aha.n sampravakShyAmi tIrtharAja.n cha sAmpratam | \EN{45\.25/2}bhAvenaikena sushroNi shR^iNuShva varavarNini || 45\.25|| \EN{45\.26/1}AsIt kalpe samutpanne naShTe sthAvaraja~Ngame | \EN{45\.26/2}pralInA devagandharva+ |daityavidyAdharoragAH || 45\.26|| \EN{45\.27/1}tamobhUtamida.n sarva.n na prAj~nAyata ki.nchana | \EN{45\.27/2}tasmi~n jAgarti bhUtAtmA paramAtmA jagadguruH || 45\.27|| \EN{45\.28/1}shrImA.nstrimUrtikR^id devo jagatkartA maheshvaraH | \EN{45\.28/2}vAsudeveti vikhyAto yogAtmA harirIshvaraH || 45\.28|| \EN{45\.29/1}so.asR^ijad yoganidrAnte nAbhyambhoruhamadhyagam | \EN{45\.29/2}padmakesharasa.nkAshaM brahmANaM bhUtamavyayam || 45\.29|| \EN{45\.30/1}tAdR^igbhUtastato brahmA sarvalokamaheshvaraH | \EN{45\.30/2}pa~nchabhUtasamAyukta.n sR^ijate cha shanaiH shanaiH || 45\.30|| \EN{45\.31/1}mAtrAyonIni bhUtAni sthUlasUkShmANi yAni cha | \EN{45\.31/2}chaturvidhAni sarvANi sthAvarANi charANi cha || 45\.31|| \EN{45\.32/1}tataH prajApatirbrahmA chakre sarva.n charAcharam | \EN{45\.32/2}sa.nchintya manasAtmAna.n sasarja vividhAH prajAH || 45\.32|| \EN{45\.33/1}marIchyAdIn munIn sarvAn devAsurapitR^in api | \EN{45\.33/2}yakShavidyAdharA.nshchAnyAn ga~NgAdyAH saritastathA || 45\.33|| \EN{45\.34/1}naravAnarasi.nhA.nshcha vividhA.nshcha viha.ngamAn | \EN{45\.34/2}jarAyUn aNDajAn devi svedajodbhedajA.nstathA || 45\.34|| \EN{45\.35/1}brahma kShatra.n tathA vaishya.n shUdra.n chaiva chatuShTayam | \EN{45\.35/2}antyajAtA.nshcha mlechChA.nshcha sasarja vividhAn pR^ithak || 45\.35|| \EN{45\.36/1}yat ki.nchijjIvasa.nj~na.n tu tR^iNagulmapipIlikam | \EN{45\.36/2}brahmA bhUtvA jagat sarva.n nirmame sa charAcharam || 45\.36|| \EN{45\.37/1}dakShiNA~Nge tathAtmAna.n sa.nchintya puruSha.n svayam | \EN{45\.37/2}vAme chaiva tu nArI.n sa dvidhA bhUtamakalpayat || 45\.37|| \EN{45\.38/1}tataH prabhR^iti loke.asmin prajA maithunasambhavAH | \EN{45\.38/2}adhamottamamadhyAshcha mama kShetrANi yAni cha || 45\.38|| \EN{45\.39/1}eva.n sa.nchintya devo.asau purA salilayonijaH | \EN{45\.39/2}jagAma dhyAnamAsthAya vAsudevAtmikA.n tanum || 45\.39|| \EN{45\.40/1}dhyAnamAtreNa devena svayameva janArdanaH | \EN{45\.40/2}tasmin kShaNe samutpannaH sahasrAkShaH sahasrapAt || 45\.40|| \EN{45\.41/1}sahasrashIrShA puruShaH puNDarIkanibhekShaNaH | \EN{45\.41/2}saliladhvAntameghAbhaH shrImA~n shrIvatsalakShaNaH || 45\.41|| \EN{45\.42/1}apashyat sahasA ta.n tu brahmA lokapitAmahaH | \EN{45\.42/2}AsanairarghyapAdyaishcha akShatairabhinandya cha || 45\.42|| \EN{45\.43/1}tuShTAva paramaiH stotrairviri~nchiH susamAhitaH | \EN{45\.43/2}tato.ahamuktavAn devaM brahmANa.n kamalodbhavam | \EN{45\.43/3}kAraNa.n vada mA.n tAta mama dhyAnasya sAmpratam || 45\.43|| \EN{45\.44/1}brahmovAcha | jagaddhitAya devesha martyalokaishcha durlabham | \EN{45\.44/2}svargadvArasya mArgANi yaj~nadAnavratAni cha || 45\.44|| \EN{45\.45/1}yogaH satya.n tapaH shraddhA tIrthAni vividhAni cha | \EN{45\.45/2}vihAya sarvameteShA.n sukha.n tatsAdhana.n vada || 45\.45|| \EN{45\.46/1}sthAna.n jagatpate mahyAmutkR^iShTa.n cha yad uchyate | \EN{45\.46/2}sarveShAmuttama.n sthAnaM brUhi me puruShottama || 45\.46|| \EN{45\.47/1}vidhAturvachana.n shrutvA tato.ahaM proktavAn priye | \EN{45\.47/2}shR^iNu brahman pravakShyAmi nirmalaM bhuvi durlabham || 45\.47|| \EN{45\.48/1}uttama.n sarvakShetrANA.n dhanya.n sa.nsAratAraNam | \EN{45\.48/2}gobrAhmaNahitaM puNya.n chAturvarNyasukhodayam || 45\.48|| \EN{45\.49/1}bhuktimuktiprada.n nR^iNA.n kShetraM paramadurlabham | \EN{45\.49/2}mahApuNya.n tu sarveShA.n siddhida.n vai pitAmahe || 45\.49|| \EN{45\.50/1}tasmAd AsIt samutpanna.n tIrtharAja.n sanAtanam | \EN{45\.50/2}vikhyAtaM parama.n kShetra.n chaturyuganiShevitam || 45\.50|| \EN{45\.51/1}sarveShAmeva devAnAm R^iShINAM brahmachAriNAm | \EN{45\.51/2}daityadAnavasiddhAnA.n gandharvoragarakShasAm || 45\.51|| \EN{45\.52/1}nAgavidyAdharANA.n cha sthAvarasya charasya cha | \EN{45\.52/2}uttamaH puruSho yasmAt tasmAt sa puruShottamaH || 45\.52|| \EN{45\.53/1}dakShiNasyodadhestIre nyagrodho yatra tiShThati | \EN{45\.53/2}dashayojanavistIrNa.n kShetraM paramadurlabham || 45\.53|| \EN{45\.54/1}yastu kalpe samutpanne mahadulkAnibarhaNe | \EN{45\.54/2}vinAsha.n naivamabhyeti svaya.n tatraivamAsthitaH || 45\.54|| \EN{45\.55/1}dR^iShTamAtre vaTe tasmi.nshChAyAmAkramya chAsakR^it | \EN{45\.55/2}brahmahatyAt pramuchyeta pApeShvanyeShu kA kathA || 45\.55|| \EN{45\.56/1}pradakShiNA kR^itA yaistu namaskArashcha jantubhiH | \EN{45\.56/2}sarve vidhUtapApmAnaste gatAH keshavAlayam || 45\.56|| \EN{45\.57/1}nyagrodhasyottare ki.nchid dakShiNe keshavasya tu | \EN{45\.57/2}prAsAdastatra tiShThet tu pada.n dharmamaya.n hi tat || 45\.57|| \EN{45\.58/1}pratimA.n tatra vai dR^iShTvA svaya.n devena nirmitAm | \EN{45\.58/2}anAyAsena vai yAnti bhuvanaM me tato narAH || 45\.58|| \EN{45\.59/1}gachChamAnA.nstu tAn prekShya ekadA dharmarAT priye | \EN{45\.59/2}madantikamanuprApya praNamya shirasAbravIt || 45\.59|| \EN{45\.60/1}yama uvAcha | namaste bhagavan deva lokanAtha jagatpate | \EN{45\.60/2}kShIrodavAsina.n deva.n sheShabhogAnushAyinam || 45\.60|| \EN{45\.61/1}vara.n vareNya.n varada.n kartAramakR^itaM prabhum | \EN{45\.61/2}vishveshvaramaja.n viShNu.n sarvaj~namaparAjitam || 45\.61|| \EN{45\.62/1}nIlotpaladalashyAmaM puNDarIkanibhekShaNam | \EN{45\.62/2}sarvaj~na.n nirguNa.n shAnta.n jagaddhAtAramavyayam || 45\.62|| \EN{45\.63/1}sarvalokavidhAtAra.n sarvalokasukhAvaham | \EN{45\.63/2}purANaM puruSha.n vedya.n vyaktAvyakta.n sanAtanam || 45\.63|| \EN{45\.64/1}parAvarANA.n sraShTAra.n lokanAtha.n jagadgurum | \EN{45\.64/2}shrIvatsoraskasa.nyukta.n vanamAlAvibhUShitam || 45\.64|| \EN{45\.65/1}pItavastra.n chaturbAhu.n sha~NkhachakragadAdharam | \EN{45\.65/2}hArakeyUrasa.nyuktaM mukuTA~NgadadhAriNam || 45\.65|| \EN{45\.66/1}sarvalakShaNasampUrNa.n sarvendriyavivarjitam | \EN{45\.66/2}kUTasthamachala.n sUkShma.n jyotIrUpa.n sanAtanam || 45\.66|| \EN{45\.67/1}bhAvAbhAvavinirmukta.n vyApinaM prakR^iteH param | \EN{45\.67/2}namasyAmi jagannAthamIshvara.n sukhadaM prabhum || 45\.67|| \EN{45\.68/1}ityeva.n dharmarAjastu purA nyagrodhasa.nnidhau | \EN{45\.68/2}stutvA nAnAvidhaiH stotraiH praNAmamakarot tadA || 45\.68|| \EN{45\.69/1}ta.n dR^iShTvA tu mahAbhAge praNataM prA~njalisthitam | \EN{45\.69/2}stotrasya kAraNa.n devi pR^iShTavAn ahamantakam || 45\.69|| \EN{45\.70/1}vaivasvata mahAbAho sarvadevottamo hyasi | \EN{45\.70/2}kimartha.n stutavAn mA.n tva.n sa.nkShepAt tad bravIhi me || 45\.70|| \EN{45\.71/1}dharmarAja uvAcha | asminn Ayatane puNye vikhyAte puruShottame | \EN{45\.71/2}indranIlamayI shreShThA pratimA sArvakAmikI || 45\.71|| \EN{45\.72/1}tA.n dR^iShTvA puNDarIkAkSha bhAvenaikena shraddhayA | \EN{45\.72/2}shvetAkhyaM bhavana.n yAnti niShkAmAshchaiva mAnavAH || 45\.72|| \EN{45\.73/1}ataH kartu.n na shaknomi vyApAramarisUdana | \EN{45\.73/2}prasIda sumahAdeva sa.nhara pratimA.n vibho || 45\.73|| \EN{45\.74/1}shrutvA vaivasvatasyaitad vAkyametad uvAcha ha | \EN{45\.74/2}yama tA.n gopayiShyAmi sikatAbhiH samantataH || 45\.74|| \EN{45\.75/1}tataH sA pratimA devi vallibhirgopitA mayA | \EN{45\.75/2}yathA tatra na pashyanti manujAH svargakA~NkShiNaH || 45\.75|| \EN{45\.76/1}prachChAdya vallikairdevi jAtarUpaparichChadaiH | \EN{45\.76/2}yamaM prasthApayAmAsa svAM purI.n dakShiNA.n disham || 45\.76|| \EN{45\.77/1}brahmovAcha | luptAyAM pratimAyA.n tu indranIlasya bho dvijAH | \EN{45\.77/2}tasmin kShetravare puNye vikhyAte puruShottame || 45\.77|| \EN{45\.78/1}yo bhUtastatra vR^ittAnto devadevo janArdanaH | \EN{45\.78/2}ta.n sarva.n kathayAmAsa sa tasyai bhagavAn purA || 45\.78|| \EN{45\.79/1}indradyumnasya gamana.n kShetrasa.ndarshana.n tathA | \EN{45\.79/2}kShetrasya varNana.n chaiva prAsAdakaraNa.n tathA || 45\.79|| \EN{45\.80/1}hayamedhasya yajana.n svapnadarshanameva cha | \EN{45\.80/2}lavaNasyodadhestIre kAShThasya darshana.n tathA || 45\.80|| \EN{45\.81/1}darshana.n vAsudevasya shilpirAjasya cha dvijAH | \EN{45\.81/2}nirmANaM pratimAyAstu yathAvarNa.n visheShataH || 45\.81|| \EN{45\.82/1}sthApana.n chaiva sarveShAM prAsAde bhuvanottame | \EN{45\.82/2}yAtrAkAle cha viprendrAH kalpasa.nkIrtana.n tathA || 45\.82|| \EN{45\.83/1}mArkaNDeyasya charita.n sthApana.n sha.nkarasya cha | \EN{45\.83/2}pa~nchatIrthasya mAhAtmya.n darshana.n shUlapANinaH || 45\.83|| \EN{45\.84/1}vaTasya darshana.n chaiva vyuShTi.n tasya cha bho dvijAH | \EN{45\.84/2}darshanaM baladevasya kR^iShNasya cha visheShataH || 45\.84|| \EN{45\.85/1}subhadrAyAshcha tatraiva mAhAtmya.n chaiva sarvashaH | \EN{45\.85/2}darshana.n narasi.nhasya vyuShTisa.nkIrtana.n tathA || 45\.85|| \EN{45\.86/1}anantavAsudevasya darshana.n guNakIrtanam | \EN{45\.86/2}shvetamAdhavamAhAtmya.n svargadvArasya darshanam || 45\.86|| \EN{45\.87/1}udadherdarshana.n chaiva snAna.n tarpaNameva cha | \EN{45\.87/2}samudrasnAnamAhAtmyamindradyumnasya cha dvijAH || 45\.87|| \EN{45\.88/1}pa~nchatIrthaphala.n chaiva mahAjyeShTha.n tathaiva cha | \EN{45\.88/2}sthAna.n kR^iShNasya halinaH parvayAtrAphala.n tathA || 45\.88|| \EN{45\.89/1}varNana.n viShNulokasya kShetrasya cha punaH punaH | \EN{45\.89/2}pUrva.n kathitavAn sarva.n tasyai sa puruShottamaH || 45\.89|| \EN{46\.1/1}munaya UchuH | shrotumichChAmahe deva kathAsheShaM mahIpateH | \EN{46\.1/2}tasmin kShetravare gatvA ki.n chakAra narAdhipaH || 46\.1|| \EN{46\.2/1}brahmovAcha | shR^iNudhvaM munishArdUlAH pravakShyAmi samAsataH | \EN{46\.2/2}kShetrasa.ndarshana.n chaiva kR^itya.n tasya cha bhUpateH || 46\.2|| \EN{46\.3/1}gatvA tatra mahIpAlaH kShetre trailokyavishrute | \EN{46\.3/2}dadarsha ramaNIyAni sthAnAni saritastathA || 46\.3|| \EN{46\.4/1}nadI tatra mahApuNyA vindhyapAdavinirgatA | \EN{46\.4/2}svittropaleti vikhyAtA sarvapApaharA shivA || 46\.4|| \EN{46\.5/1}ga~NgAtulyA mahAsrotA dakShiNArNavagAminI | \EN{46\.5/2}mahAnadIti nAmnA sA puNyatoyA saridvarA || 46\.5|| \EN{46\.6/1}dakShiNasyodadhergarbha.n shobhitA | \EN{46\.6/2}ubhayostaTayoryasyA grAmAshcha nagarANi cha || 46\.6|| \EN{46\.7/1}dR^ishyante munishArdUlAH susasyAH sumanoharAH | \EN{46\.7/2}hR^iShTapuShTajanAkIrNA vastrAla.nkArabhUShitAH || 46\.7|| \EN{46\.8/1}brAhmaNAH kShatriyA vaishyAH shUdrAstatra pR^ithak pR^ithak | \EN{46\.8/2}svadharmaniratAH shAntA dR^ishyante shubhalakShaNAH || 46\.8|| \EN{46\.9/1}tAmbUlapUrNavadanA mAlAdAmavibhUShitAH | \EN{46\.9/2}vedapUrNamukhA viprAH saShaDa~NgapadakramAH || 46\.9|| \EN{46\.10/1}agnihotraratAH kechit kechid aupAsanakriyAH | \EN{46\.10/2}sarvashAstrArthakushalA yajvAno bhUridakShiNAH || 46\.10|| \EN{46\.11/1}chatvAre rAjamArgeShu vaneShUpavaneShu cha | \EN{46\.11/2}sabhAmaNDalaharmyeShu devatAyataneShu cha || 46\.11|| \EN{46\.12/1}itihAsapurANAni vedAH sA~NgAH sulakShaNAH | \EN{46\.12/2}kAvyashAstrakathAstatra shrUyante cha mahAjanaiH || 46\.12|| \EN{46\.13/1}striyastaddeshavAsinyo rUpayauvanagarvitAH | \EN{46\.13/2}sampUrNalakShaNopetA vistIrNashroNimaNDalAH || 46\.13|| \EN{46\.14/1}saroruhamukhAH shyAmAH sharachchandranibhAnanAH | \EN{46\.14/2}pInonnatastanAH sarvAH samR^iddhyA chArudarshanAH || 46\.14|| \EN{46\.15/1}sauvarNavalayAkrAntA divyairvastrairala.nkR^itAH | \EN{46\.15/2}kadalIgarbhasa.nkAshAH padmaki~njalkasaprabhAH || 46\.15|| \EN{46\.16/1}bimbAdharapuTAH kAntAH karNAntAyatalochanAH | \EN{46\.16/2}sumukhAshchArukeshAshcha hAvabhAvAvanAmitAH || 46\.16|| \EN{46\.17/1}kAshchit padmapalAshAkShyaH kAshchid indIvarekShaNAH | \EN{46\.17/2}vidyudvispaShTadashanAstanva~Ngyashcha tathAparAH || 46\.17|| \EN{46\.18/1}kuTilAlakasa.nyuktAH sImantena virAjitAH | \EN{46\.18/2}grIvAbharaNasa.nyuktA mAlyadAmavibhUShitAH || 46\.18|| \EN{46\.19/1}kuNDalai ratnasa.nyuktaiH karNapUrairmanoharaiH | \EN{46\.19/2}devayoShitpratIkAshA dR^ishyante shubhalakShaNAH || 46\.19|| \EN{46\.20/1}divyagItavarairdhanyaiH krIDamAnA varA~NganAH | \EN{46\.20/2}vINAveNumR^ida~Ngaishcha paNavaishchaiva gomukhaiH || 46\.20|| \EN{46\.21/1}sha~NkhadundubhinirghoShairnAnAvAdyairmanoharaiH | \EN{46\.21/2}krIDantyastAH sadA hR^iShTA vilAsinyaH parasparam || 46\.21|| \EN{46\.22/1}evamAdi tathAneka+ |gItavAdyavishAradAH | \EN{46\.22/2}divA rAtrau samAyuktAH kAmonmattA varA~NganAH || 46\.22|| \EN{46\.23/1}bhikShuvaikhAnasaiH siddhaiH snAtakairbrahmachAribhiH | \EN{46\.23/2}mantrasiddhaistapaHsiddhairyaj~nasiddhairniShevitam || 46\.23|| \EN{46\.24/1}ityeva.n dadR^ishe rAjA kShetraM paramashobhanam | \EN{46\.24/2}atraivArAdhayiShyAmi bhagavanta.n sanAtanam || 46\.24|| \EN{46\.25/1}jagadguruM para.n devaM paraM pAraM paraM padam | \EN{46\.25/2}sarveshvareshvara.n viShNumanantamaparAjitam || 46\.25|| \EN{46\.26/1}ida.n tanmAnasa.n tIrtha.n j~nAtaM me puruShottamam | \EN{46\.26/2}kalpavR^ikSho mahAkAyo nyagrodho yatra tiShThati || 46\.26|| \EN{46\.27/1}pratimA chendranIlAkhyA svaya.n devena gopitA | \EN{46\.27/2}na chAtra dR^ishyate chAnyA pratimA vaiShNavI shubhA || 46\.27|| \EN{46\.28/1}tathA yatna.n kariShyAmi yathA devo jagatpatiH | \EN{46\.28/2}pratyakShaM mama chAbhyeti viShNuH satyaparAkramaH || 46\.28|| \EN{46\.29/1}yaj~nairdAnaistapobhishcha homairdhyAnaistathArchanaiH | \EN{46\.29/2}upavAsaishcha vidhivachchareya.n vratamuttamam || 46\.29|| \EN{46\.30/1}ananyamanasA chaiva tanmanA nAnyamAnasaH | \EN{46\.30/2}viShNvAyatanavinyAse prArambha.n cha karomyaham || 46\.30|| \EN{47\.1/1}brahmovAcha | eva.n sa pR^ithivIpAlashchintayitvA dvijottamAH | \EN{47\.1/2}prAsAdArtha.n harestatra prArambhamakarot tadA || 47\.1|| \EN{47\.2/1}AnAyya gaNakAn sarvAn AchAryA~n shAstrapAragAn | \EN{47\.2/2}bhUmi.n sa.nshodhya yatnena rAjA tu parayA mudA || 47\.2|| \EN{47\.3/1}brAhmaNairj~nAnasampannairvedashAstrArthapAragaiH | \EN{47\.3/2}amAtyairmantribhishchaiva vAstuvidyAvishAradaiH || 47\.3|| \EN{47\.4/1}taiH sArdha.n sa samAlochya sumuhUrte shubhe dine | \EN{47\.4/2}suchandratArAsa.nyoge grahAnukUlyasa.nyute || 47\.4|| \EN{47\.5/1}jayama~Ngalashabdaishcha nAnAvAdyairmanoharaiH | \EN{47\.5/2}vedAdhyayananirghoShairgItaiH sumadhurasvaraiH || 47\.5|| \EN{47\.6/1}puShpalAjAkShatairgandhaiH pUrNakumbhaiH sadIpakaiH | \EN{47\.6/2}dadAvarghya.n tato rAjA shraddhayA susamAhitaH || 47\.6|| \EN{47\.7/1}dattvaivamarghya.n vidhivad AnAyya sa mahIpatiH | \EN{47\.7/2}kali~NgAdhipati.n shUramutkalAdhipati.n tathA | \EN{47\.7/3}koshalAdhipati.n chaiva tAn uvAcha tadA nR^ipaH || 47\.7|| \EN{47\.8/1}rAjovAcha | gachChadhva.n sahitAH sarve shilArthe susamAhitAH | \EN{47\.8/2}gR^ihItvA shilpimukhyA.nshcha shilAkarmavishAradAn || 47\.8|| \EN{47\.9/1}vindhyAchala.n suvistIrNaM bahukandarashobhitam | \EN{47\.9/2}nirUpya sarvasAnUni *chChedayitvA shilAH shubhAH | \EN{47\.9/3}sa.nvAhyantA.n cha shakaTairnaukAbhirmA vilambatha || 47\.9|| \EN{47\.10/1}brahmovAcha | eva.n gantu.n samAdishya tAn nR^ipAn sa mahIpatiH | \EN{47\.10/2}punarevAbravId vAkya.n sAmAtyAn sapurohitAn || 47\.10|| \EN{47\.11/1}rAjovAcha | gachChantu dUtAH sarvatra mamAj~nAM pravadantu vai | \EN{47\.11/2}yatra tiShThanti rAjAnaH pR^ithivyA.n tAn sushIghragAH || 47\.11|| \EN{47\.12/1}hastyashvarathapAdAtaiH sAmAtyaiH sapurohitaiH | \EN{47\.12/2}gachChata sahitAH sarva indradyumnasya shAsanAt || 47\.12|| \EN{47\.13/1}brahmovAcha | eva.n dUtAH samAj~nAtA rAj~nA tena mahAtmanA | \EN{47\.13/2}gatvA tadA nR^ipAn Uchurvachana.n tasya bhUpateH || 47\.13|| \EN{47\.14/1}shrutvA tu te tathA sarve dUtAnA.n vachana.n nR^ipAH | \EN{47\.14/2}AjagmustvaritAH sarve svasainyaiH parivAritAH || 47\.14|| \EN{47\.15/1}ye nR^ipAH sarvadigbhAge ye cha dakShiNataH sthitAH | \EN{47\.15/2}pashchimAyA.n sthitA ye cha uttarApathasa.nsthitAH || 47\.15|| \EN{47\.16/1}pratyantavAsino ye.api ye cha sa.nnidhivAsinaH | \EN{47\.16/2}pArvatIyAshcha ye kechit tathA dvIpanivAsinaH || 47\.16|| \EN{47\.17/1}rathairnAgaiH padAtaishcha vAjibhirdhanavistaraiH | \EN{47\.17/2}samprAptA bahusho viprAH shrutvendradyumnashAsanam || 47\.17|| \EN{47\.18/1}tAn AgatAn nR^ipAn dR^iShTvA sAmAtyAn sapurohitAn | \EN{47\.18/2}provAcha rAjA hR^iShTAtmA kAryamuddishya sAdaram || 47\.18|| \EN{47\.19/1}rAjovAcha | shR^iNudhva.n nR^ipashArdUlA yathA ki.nchid bravImyaham | \EN{47\.19/2}asmin kShetravare puNye bhuktimuktiprade shive || 47\.19|| \EN{47\.20/1}hayamedhaM mahAyaj~naM prAsAda.n chaiva vaiShNavam | \EN{47\.20/2}katha.n shaknomyaha.n kartumiti chintAkulaM manaH || 47\.20|| \EN{47\.21/1}bhavadbhiH susahAyaistu sarvametat karomyaham | \EN{47\.21/2}yadi yUya.n sahAyA me bhavadhva.n nR^ipasattamAH || 47\.21|| \EN{47\.22/1}brahmovAcha | ityeva.n vadamAnasya rAjarAjasya dhImataH | \EN{47\.22/2}sarve pramuditA hR^iShTA bhUpAste tasya shAsanAt || 47\.22|| \EN{47\.23/1}vavR^iShurdhanaratnaishcha suvarNamaNimauktikaiH | \EN{47\.23/2}kambalAjinaratnaishcha rA~NkavAstaraNaiH shubhaiH || 47\.23|| \EN{47\.24/1}vajravaidUryamANikyaiH padmarAgendranIlakaiH | \EN{47\.24/2}gajairashvairdhanaishchAnyai rathaishchaiva kareNubhiH || 47\.24|| \EN{47\.25/1}asa.nkhyeyairbahuvidhairdravyairuchchAvachaistathA | \EN{47\.25/2}shAlivrIhiyavaishchaiva mAShamudgatilaistathA || 47\.25|| \EN{47\.26/1}siddhArthachaNakaishchaiva godhUmairmasurAdibhiH | \EN{47\.26/2}shyAmAkairmadhukaishchaiva nIvAraiH sakulatthakaiH || 47\.26|| \EN{47\.27/1}anyaishcha vividhairdhAnyairgrAmyAraNyaiH sahasrashaH | \EN{47\.27/2}bahudhAnyasahasrANA.n taNDulAnA.n cha rAshibhiH || 47\.27|| \EN{47\.28/1}gavyasya haviShaH kumbhaiH shatasho.atha sahasrashaH | \EN{47\.28/2}tathAnyairvividhairdravyairbhakShyabhojyAnulepanaiH || 47\.28|| \EN{47\.29/1}rAjAnaH pUrayAmAsuryat ki.nchid dravyasambhavaiH | \EN{47\.29/2}tAn dR^iShTvA yaj~nasambhArAn sarvasampatsamanvitAn || 47\.29|| \EN{47\.30/1}yaj~nakarmavido viprAn vedavedA~NgapAragAn | \EN{47\.30/2}shAstreShu nipuNAn dakShAn kushalAn sarvakarmasu || 47\.30|| \EN{47\.31/1}R^iShI.nshchaiva maharShI.nshcha devarShI.nshchaiva tApasAn | \EN{47\.31/2}brahmachArigR^ihasthA.nshcha vAnaprasthAn yatI.nstathA || 47\.31|| \EN{47\.32/1}snAtakAn brAhmaNA.nshchAnyAn agnihotre sadA sthitAn | \EN{47\.32/2}AchAryopAdhyAyavarAn svAdhyAyatapasAnvitAn || 47\.32|| \EN{47\.33/1}sadasyA~n shAstrakushalA.nstathAnyAn pAvakAn bahUn | \EN{47\.33/2}dR^iShTvA tAn nR^ipatiH shrImAn uvAcha svaM purohitam || 47\.33|| \EN{47\.34/1}rAjovAcha | tataH prayAntu vidvA.nso brAhmaNA vedapAragAH | \EN{47\.34/2}vAjimedhArthasiddhyartha.n deshaM pashyantu yaj~niyam || 47\.34|| \EN{47\.35/1}brahmovAcha | ityuktaH sa tathA chakre vachana.n tasya bhUpateH | \EN{47\.35/2}hR^iShTaH sa mantribhiH sArdha.n tadA rAjapurohitaH || 47\.35|| \EN{47\.36/1}tato yayau purodhAshcha prAj~naH sthapatibhiH saha | \EN{47\.36/2}brAhmaNAn agrataH kR^itvA kushalAn yaj~nakarmaNi || 47\.36|| \EN{47\.37/1}ta.n desha.n dhIvaragrAma.n sapratoliviTa~Nkinam | \EN{47\.37/2}kArayAmAsa vipro.asau yaj~navATa.n yathAvidhi || 47\.37|| \EN{47\.38/1}prAsAdashatasambAdhaM maNipravarashobhitam | \EN{47\.38/2}indrasadmanibha.n ramya.n hemaratnavibhUShitam || 47\.38|| \EN{47\.39/1}stambhAn kanakachitrA.nshcha toraNAni bR^ihanti cha | \EN{47\.39/2}yaj~nAyatanadesheShu dattvA shuddha.n cha kA~nchanam || 47\.39|| \EN{47\.40/1}antaHpurANi rAj~nA.n cha nAnAdeshanivAsinAm | \EN{47\.40/2}kArayAmAsa dharmAtmA tatra tatra yathAvidhi || 47\.40|| \EN{47\.41/1}brAhmaNAnA.n cha vaishyAnA.n nAnAdeshasamIyuShAm | \EN{47\.41/2}kArayAmAsa vidhivachChAlAstatrApyanekashaH || 47\.41|| \EN{47\.42/1}priyArtha.n tasya nR^ipaterAyayurnR^ipasattamAH | \EN{47\.42/2}ratnAnyanekAnyAdAya striyashchAyayurutsave || 47\.42|| \EN{47\.43/1}teShA.n nirvishatA.n sveShu shibireShu mahAtmanAm | \EN{47\.43/2}nadataH sAgarasyeva divispR^ig abhavad dhvaniH || 47\.43|| \EN{47\.44/1}teShAmabhyAgatAnA.n cha sa rAjA munisattamAH | \EN{47\.44/2}vyAdideshAyatanAni shayyAshchApyupachArataH || 47\.44|| \EN{47\.45/1}bhojanAni vichitrANi shAlIkShuyavagorasaiH | \EN{47\.45/2}upetya nR^ipatishreShTho vyAdidesha svaya.n tadA || 47\.45|| \EN{47\.46/1}tathA tasmin mahAyaj~ne bahavo brahmavAdinaH | \EN{47\.46/2}ye cha dvijAtipravarAstatrAsan dvijasattamAH || 47\.46|| \EN{47\.47/1}samAjagmuH sashiShyAstAn pratijagrAha pArthivaH | \EN{47\.47/2}sarvA.nshcha tAn anuyayau yAvad AvasathAn iti || 47\.47|| \EN{47\.48/1}svayameva mahAtejA dambha.n tyaktvA nR^ipottamaH | \EN{47\.48/2}tataH kR^itvA svashilpa.n cha shilpino.anye cha ye tadA || 47\.48|| \EN{47\.49/1}kR^itsna.n yaj~navidhi.n rAj~ne tadA tasmai nyavedayan | \EN{47\.49/2}tataH shrutvA nR^ipashreShThaH kR^ita.n sarvamatandritaH | \EN{47\.49/3}hR^iShTaromAbhavad rAjA saha mantribhirachyutaH || 47\.49|| \EN{47\.50/1}brahmovAcha | tasmin yaj~ne pravR^itte tu vAgmino hetuvAdibhiH | \EN{47\.50/2}hetuvAdAn bahUn AhuH parasparajigIShavaH || 47\.50|| \EN{47\.51/1}devendrasyeva vihita.n rAjasi.nhena bho dvijAH | \EN{47\.51/2}dadR^ishustoraNAnyatra shAtakumbhamayAni cha || 47\.51|| \EN{47\.52/1}shayyAsanavikArA.nshcha subahUn ratnasa.nchayAn | \EN{47\.52/2}ghaTapAtrIkaTAhAni kalashAn vardhamAnakAn || 47\.52|| \EN{47\.53/1}nahi kashchid asauvarNamapashyad vasudhAdhipaH | \EN{47\.53/2}yUpA.nshcha shAstrapaThitAn dAravAn hemabhUShitAn || 47\.53|| \EN{47\.54/1}upakShiptAn yathAkAla.n vidhivad bhUrivarchasaH | \EN{47\.54/2}sthalajA jalajA ye cha pashavaH kechana dvijAH || 47\.54|| \EN{47\.55/1}sarvAn eva samAnItAn apashya.nstatra te nR^ipAH | \EN{47\.55/2}gAshchaiva mahiShIshchaiva tathA vR^iddhastriyo.api cha || 47\.55|| \EN{47\.56/1}audakAni cha sattvAni shvApadAni vayA.nsi cha | \EN{47\.56/2}jarAyujANDajAtAni svedajAnyudbhidAni cha || 47\.56|| \EN{47\.57/1}parvatAnyupadhAnyAni bhUtAni dadR^ishushcha te | \EN{47\.57/2}evaM pramudita.n sarvaM pashuto dhanadhAnyataH || 47\.57|| \EN{47\.58/1}yaj~navATa.n nR^ipA dR^iShTvA vismayaM parama.n gatAH | \EN{47\.58/2}brAhmaNAnA.n vishA.n chaiva bahumiShTAnnam R^iddhimat || 47\.58|| \EN{47\.59/1}pUrNe shatasahasre tu viprANA.n tatra bhu~njatAm | \EN{47\.59/2}dundubhirmeghanirghoShAn muhurmuhurathAkarot || 47\.59|| \EN{47\.60/1}vinanAdAsakR^ichchApi divase divase gate | \EN{47\.60/2}eva.n sa vavR^idhe yaj~nastasya rAj~nastu dhImataH || 47\.60|| \EN{47\.61/1}annasya subahUn viprA utsargAn nirgatopamAn | \EN{47\.61/2}dadhikulyAshcha dadR^ishuH payasashcha hradA.nstathA || 47\.61|| \EN{47\.62/1}jambUdvIpo hi sakalo nAnAjanapadairyutaH | \EN{47\.62/2}dvijAshcha tatra dR^ishyante rAj~nastasya mahAmakhe || 47\.62|| \EN{47\.63/1}tatra yAni sahasrANi puruShANA.n tatastataH | \EN{47\.63/2}gR^ihItvA bhAjana.n jagmurbahUni dvijasattamAH || 47\.63|| \EN{47\.64/1}shrAviNashchApi te sarve sumR^iShTamaNikuNDalAH | \EN{47\.64/2}paryaveShayan dvijAtI~n shatasho.atha sahasrashaH || 47\.64|| \EN{47\.65/1}vividhAnyanupAnAni puruShA ye.anuyAyinaH | \EN{47\.65/2}te vai nR^ipopabhojyAni brAhmaNebhyo daduH saha || 47\.65|| \EN{47\.66/1}samAgatAn vedavido rAj~nashcha pR^ithivIshvarAn | \EN{47\.66/2}pUjA.n chakre tadA teShA.n vidhivad bhUridakShiNaH || 47\.66|| \EN{47\.67/1}digdeshAd AgatAn rAj~no mahAsa.ngrAmashAlinaH | \EN{47\.67/2}naTanartakakAdI.nshcha gItastutivishAradAn || 47\.67|| \EN{47\.68/1}patnyo manoramAstasya pInonnatapayodharAH | \EN{47\.68/2}indIvarapalAshAkShyaH sharachchandranibhAnanAH || 47\.68|| \EN{47\.69/1}kulashIlaguNopetAH sahasraika.n shatAdhikam | \EN{47\.69/2}eva.n tadbhUpaparama+ |patnIgaNasamanvitam || 47\.69|| \EN{47\.70/1}ratnamAlAkula.n divyaM patAkAdhvajasevitam | \EN{47\.70/2}ratnahArayuta.n ramya.n chandrakAntisamaprabham || 47\.70|| \EN{47\.71/1}kariNaH parvatAkArAn madasiktAn mahAbalAn | \EN{47\.71/2}shatashaH koTisa.nghAtairdantibhirdantabhUShaNaiH || 47\.71|| \EN{47\.72/1}vAtavegajavairashvaiH sindhujAtaiH sushobhanaiH | \EN{47\.72/2}shvetAshvaiH shyAmakarNaishcha koTyanekairjavAnvitaiH || 47\.72|| \EN{47\.73/1}sa.nnaddhabaddhakakShaishcha nAnApraharaNodyataiH | \EN{47\.73/2}asa.nkhyeyaiH padAtaishcha devaputropamaistathA || 47\.73|| \EN{47\.74/1}ityeva.n dadR^ishe rAjA yaj~nasambhAravistaram | \EN{47\.74/2}muda.n lebhe tadA rAjA sa.nhR^iShTo vAkyamabravIt || 47\.74|| \EN{47\.75/1}rAjovAcha | Anayadhva.n hayashreShTha.n sarvalakShaNalakShitam | \EN{47\.75/2}chArayadhvaM pR^ithivyA.n vai rAjaputrAH susa.nyatAH || 47\.75|| \EN{47\.76/1}vidvadbhirdharmavidbhishcha atra homo vidhIyatAm | \EN{47\.76/2}kR^iShNachChAga.n cha mahiSha.n kR^iShNasAramR^iga.n dvijAn || 47\.76|| \EN{47\.77/1}anaDvAha.n cha gAshchaiva sarvA.nshcha pashupAlakAn | \EN{47\.77/2}iShTayashcha pravartantAM prAsAda.n vaiShNava.n tataH || 47\.77|| \EN{47\.78/1}sarvametachcha viprebhyo dIyatAM manasepsitam | \EN{47\.78/2}striyashcha ratnakoTyashcha grAmAshcha nagarANi cha || 47\.78|| \EN{47\.79/1}samyak samR^iddhabhUmyashcha viShayAshchaivamarthinAm | \EN{47\.79/2}anyAni dravyajAtAni manoj~nAni bahUni cha || 47\.79|| \EN{47\.80/1}sarveShA.n yAchamAnAnA.n nAsti hyetan na bhAShayet | \EN{47\.80/2}tAvat pravartatA.n yaj~no yAvad devaH purA tviha | \EN{47\.80/3}pratyakShaM mama chAbhyeti yaj~nasyAsya samIpataH || 47\.80|| \EN{47\.81/1}brahmovAcha | evamuktvA tadA viprA rAjasi.nho mahAbhujaH | \EN{47\.81/2}dadau suvarNasa.nghAta.n koTInA.n chaiva bhUShaNam || 47\.81|| \EN{47\.82/1}kareNushatasAhasra.n vAjino niyutAni cha | \EN{47\.82/2}arbuda.n chaiva vR^iShabha.n svarNashR^i~NgIshcha dhenukAH || 47\.82|| \EN{47\.83/1}surUpAH surabhIshchaiva kA.nsyadohAH payasvinIH | \EN{47\.83/2}prAyachChat sa tu viprebhyo vedavidbhyo mudA yutaH || 47\.83|| \EN{47\.84/1}vAsA.nsi cha mahArhANi rA~NkavAstaraNAni cha | \EN{47\.84/2}sushuklAni cha shubhrANi pravAlamaNimuttamam || 47\.84|| \EN{47\.85/1}adadAt sa mahAyaj~ne ratnAni vividhAni cha || 47\.85|| \EN{47\.86/1}vajravaidUryamANikya+ |muktikAdyAni yAni cha | \EN{47\.86/2}ala.nkAravatIH shubhrAH kanyA rAjIvalochanAH || 47\.86|| \EN{47\.87/1}shatAni pa~ncha viprebhyo rAjA hR^iShTaH pradattavAn | \EN{47\.87/2}striyaH pInapayobhArAH ka~nchukaiH svastanAvR^itAH || 47\.87|| \EN{47\.88/1}madhyahInAshcha sushroNyaH padmapattrAyatekShaNAH | \EN{47\.88/2}hAvabhAvAnvitagrIvA bahvyo valayabhUShitAH || 47\.88|| \EN{47\.89/1}pAdanUpurasa.nyuktAH paTTadukUlavAsasaH | \EN{47\.89/2}ekaikasho.adadAt tasmin kAmyAshcha kAminIrbahUH || 47\.89|| \EN{47\.90/1}arthibhyo brAhmaNAdibhyo hayamedhe dvijottamAH | \EN{47\.90/2}bhakShyaM bhojya.n cha sampUrNa.n nAnAsambhArasa.nyutam || 47\.90|| \EN{47\.91/1}khaNDakAdyAnyanekAni svinnapakvA.nshcha piShTakAn | \EN{47\.91/2}annAnyanyAni medhyA.nshcha ghR^itapUrA.nshcha khANDavAn || 47\.91|| \EN{47\.92/1}madhurA.nstarjitAn pUpAn annaM mR^iShTa.n supAkikam | \EN{47\.92/2}prItyartha.n sarvasattvAnA.n dIyate.annaM punaH punaH || 47\.92|| \EN{47\.93/1}dattasya dIyamAnasya dhanasyAnto na vidyate | \EN{47\.93/2}eva.n dR^iShTvA mahAyaj~na.n devadaityAH savAraNAH || 47\.93|| \EN{47\.94/1}gandharvApsarasaH siddhA R^iShayashcha prajeshvarAH | \EN{47\.94/2}vismayaM parama.n yAtA dR^iShTvA kratuvara.n shubham || 47\.94|| \EN{47\.95/1}purodhA mantriNo rAjA hR^iShTAstatraiva sarvashaH | \EN{47\.95/2}na tatra malinaH kashchin na dIno na kShudhAnvitaH || 47\.95|| \EN{47\.96/1}na vopasargo na glAnirnAdhayo vyAdhayastathA | \EN{47\.96/2}nAkAlamaraNa.n tatra na da.nsho na grahA viSham || 47\.96|| \EN{47\.97/1}hR^iShTapuShTajanAH sarve tasmin rAj~no mahotsave | \EN{47\.97/2}ye cha tatra tapaHsiddhA munayashchirajIvinaH || 47\.97|| \EN{47\.98/1}na jAta.n tAdR^isha.n yaj~na.n dhanadhAnyasamanvitam | \EN{47\.98/2}eva.n sa rAjA vidhivad vAjimedha.n dvijottamAH | \EN{47\.98/3}kratu.n samApayAmAsa prAsAda.n vaiShNava.n tathA || 47\.98|| \EN{48\.1/1}munaya UchuH | brUhi no devadevesha yat pR^ichChAmaH purAtanam | \EN{48\.1/2}yathA tAH pratimAH pUrvamindradyumnena nirmitAH || 48\.1|| \EN{48\.2/1}kena chaiva prakAreNa tuShTastasmai sa mAdhavaH | \EN{48\.2/2}tat sarva.n vada chAsmAkaM para.n kautUhala.n hi naH || 48\.2|| \EN{48\.3/1}brahmovAcha | shR^iNudhvaM munishArdUlAH purANa.n vedasammitam | \EN{48\.3/2}kathayAmi purA vR^ittaM pratimAnA.n cha sambhavam || 48\.3|| \EN{48\.4/1}pravR^itte cha mahAyaj~ne prAsAde chaiva nirmite | \EN{48\.4/2}chintA tasya babhUvAtha pratimArthamaharnisham || 48\.4|| \EN{48\.5/1}na vedmi kena devesha.n sarvesha.n lokapAvanam | \EN{48\.5/2}sargasthityantakartAraM pashyAmi puruShottamam || 48\.5|| \EN{48\.6/1}chintAviShTastvabhUd rAjA shete rAtrau divApi na | \EN{48\.6/2}na bhu~Nkte vividhAn bhogAn na cha snAnaM prasAdhanam || 48\.6|| \EN{48\.7/1}naiva vAdyena gandhena gAyanairvarNakairapi | \EN{48\.7/2}na gajairmadayuktaishcha na chAnekairhayAnvitaiH || 48\.7|| \EN{48\.8/1}nendranIlairmahAnIlaiH padmarAgamayairna cha | \EN{48\.8/2}suvarNarajatAdyaishcha vajrasphaTikasa.nyutaiH || 48\.8|| \EN{48\.9/1}bahurAgArthakAmairvA na vanyairantarikShagaiH | \EN{48\.9/2}babhUva tasya nR^ipatermanasastuShTivardhanam || 48\.9|| \EN{48\.10/1}shailamR^iddArujAteShu prashasta.n kiM mahItale | \EN{48\.10/2}viShNupratimAyogya.n cha sarvalakShaNalakShitam || 48\.10|| \EN{48\.11/1}etaireva trayANA.n tu dayita.n syAt surArchitam | \EN{48\.11/2}sthApite prItimabhyeti iti chintAparo.abhavat || 48\.11|| \EN{48\.12/1}pa~ncharAtravidhAnena sampUjya puruShottamam | \EN{48\.12/2}chintAviShTo mahIpAlaH sa.nstotumupachakrame || 48\.12|| \EN{49\.1/1}vAsudeva namaste.astu namaste mokShakAraNa | \EN{49\.1/2}trAhi mA.n sarvalokesha janmasa.nsArasAgarAt || 49\.1|| \EN{49\.2/1}nirmalAmbarasa.nkAsha namaste puruShottama | \EN{49\.2/2}sa.nkarShaNa namaste.astu trAhi mA.n dharaNIdhara || 49\.2|| \EN{49\.3/1}namaste hemagarbhAbha namaste makaradhvaja | \EN{49\.3/2}ratikAnta namaste.astu trAhi mA.n sa.nvarAntaka || 49\.3|| \EN{49\.4/1}namaste.a~njanasa.nkAsha namaste bhaktavatsala | \EN{49\.4/2}aniruddha namaste.astu trAhi mA.n varado bhava || 49\.4|| \EN{49\.5/1}namaste vibudhAvAsa namaste vibudhapriya | \EN{49\.5/2}nArAyaNa namaste.astu trAhi mA.n sharaNAgatam || 49\.5|| \EN{49\.6/1}namaste balinA.n shreShTha namaste lA~NgalAyudha | \EN{49\.6/2}chaturmukha jagaddhAma trAhi mAM prapitAmaha || 49\.6|| \EN{49\.7/1}namaste nIlameghAbha namaste tridashArchita | \EN{49\.7/2}trAhi viShNo jagannAtha magnaM mAM bhavasAgare || 49\.7|| \EN{49\.8/1}pralayAnalasa.nkAsha namaste ditijAntaka | \EN{49\.8/2}narasi.nha mahAvIrya trAhi mA.n dIptalochana || 49\.8|| \EN{49\.9/1}yathA rasAtalAd urvI tvayA da.nShTroddhR^itA purA | \EN{49\.9/2}tathA mahAvarAhastva.n trAhi mA.n duHkhasAgarAt || 49\.9|| \EN{49\.10/1}tavaitA mUrtayaH kR^iShNa varadAH sa.nstutA mayA | \EN{49\.10/2}taveme baladevAdyAH pR^ithagrUpeNa sa.nsthitAH || 49\.10|| \EN{49\.11/1}a~NgAni tava devesha garutmAdyAstathA prabho | \EN{49\.11/2}dikpAlAH sAyudhAshchaiva keshavAdyAstathAchyuta || 49\.11|| \EN{49\.12/1}ye chAnye tava devesha bhedAH proktA manIShibhiH | \EN{49\.12/2}te.api sarve jagannAtha prasannAyatalochana || 49\.12|| \EN{49\.13/1}mayArchitAH stutAH sarve tathA yUya.n namaskR^itAH | \EN{49\.13/2}prayachChata varaM mahya.n dharmakAmArthamokShadam || 49\.13|| \EN{49\.14/1}bhedAste kIrtitA ye tu hare sa.nkarShaNAdayaH | \EN{49\.14/2}tava pUjArthasambhUtAstatastvayi samAshritAH || 49\.14|| \EN{49\.15/1}na bhedastava devesha vidyate paramArthataH | \EN{49\.15/2}vividha.n tava yad rUpamukta.n tad upachArataH || 49\.15|| \EN{49\.16/1}advaita.n tvA.n katha.n dvaita.n vaktu.n shaknoti mAnavaH | \EN{49\.16/2}ekastva.n hi hare vyApI chitsvabhAvo nira~njanaH || 49\.16|| \EN{49\.17/1}parama.n tava yad rUpaM bhAvAbhAvavivarjitam | \EN{49\.17/2}nirlepa.n nirguNa.n shreShTha.n kUTasthamachala.n dhruvam || 49\.17|| \EN{49\.18/1}sarvopAdhivinirmukta.n sattAmAtravyavasthitam | \EN{49\.18/2}tad devAshcha na jAnanti katha.n jAnAmyahaM prabho || 49\.18|| \EN{49\.19/1}apara.n tava yad rUpaM pItavastra.n chaturbhujam | \EN{49\.19/2}sha~NkhachakragadApANi+ |mukuTA~NgadadhAriNam || 49\.19|| \EN{49\.20/1}shrIvatsoraskasa.nyukta.n vanamAlAvibhUShitam | \EN{49\.20/2}tad archayanti vibudhA ye chAnye tava sa.nshrayAH || 49\.20|| \EN{49\.21/1}devadeva surashreShTha bhaktAnAmabhayaprada | \EN{49\.21/2}trAhi mAM padmapattrAkSha magna.n viShayasAgare || 49\.21|| \EN{49\.22/1}nAnyaM pashyAmi lokesha yasyAha.n sharaNa.n vraje | \EN{49\.22/2}tvAm R^ite kamalAkAnta prasIda madhusUdana || 49\.22|| \EN{49\.23/1}jarAvyAdhishatairyukto nAnAduHkhairnipIDitaH | \EN{49\.23/2}harShashokAnvito mUDhaH karmapAshaiH suyantritaH || 49\.23|| \EN{49\.24/1}patito.ahaM mahAraudre ghore sa.nsArasAgare | \EN{49\.24/2}viShamodakaduShpAre rAgadveShajhaShAkule || 49\.24|| \EN{49\.25/1}indriyAvartagambhIre tR^iShNAshokormisa.nkule | \EN{49\.25/2}nirAshraye nirAlambe niHsAre.atyantacha~nchale || 49\.25|| \EN{49\.26/1}mAyayA mohitastatra bhramAmi suchiraM prabho | \EN{49\.26/2}nAnAjAtisahasreShu jAyamAnaH punaH punaH || 49\.26|| \EN{49\.27/1}mayA janmAnyanekAni sahasrANyayutAni cha | \EN{49\.27/2}vividhAnyanubhUtAni sa.nsAre.asmi~n janArdana || 49\.27|| \EN{49\.28/1}vedAH sA~NgA mayAdhItAH shAstrANi vividhAni cha | \EN{49\.28/2}itihAsapurANAni tathA shilpAnyanekashaH || 49\.28|| \EN{49\.29/1}asa.ntoShAshcha sa.ntoShAH sa.nchayApachayA vyayAH | \EN{49\.29/2}mayA prAptA jagannAtha kShayavR^iddhyakShayetarAH || 49\.29|| \EN{49\.30/1}bhAryArimitrabandhUnA.n viyogAH sa.ngamAstathA | \EN{49\.30/2}pitaro vividhA dR^iShTA mAtarashcha tathA mayA || 49\.30|| \EN{49\.31/1}duHkhAni chAnubhUtAni yAni saukhyAnyanekashaH | \EN{49\.31/2}prAptAshcha bAndhavAH putrA bhrAtaro j~nAtayastathA || 49\.31|| \EN{49\.32/1}mayoShita.n tathA strINA.n koShThe viNmUtrapichChale | \EN{49\.32/2}garbhavAse mahAduHkhamanubhUta.n tathA prabho || 49\.32|| \EN{49\.33/1}duHkhAni yAnyanekAni bAlyayauvanagochare | \EN{49\.33/2}vArdhake cha hR^iShIkesha tAni prAptAni vai mayA || 49\.33|| \EN{49\.34/1}maraNe yAni duHkhAni yamamArge yamAlaye | \EN{49\.34/2}mayA tAnyanubhUtAni narake yAtanAstathA || 49\.34|| \EN{49\.35/1}kR^imikITadrumANA.n cha hastyashvamR^igapakShiNAm | \EN{49\.35/2}mahiShoShTragavA.n chaiva tathAnyeShA.n vanaukasAm || 49\.35|| \EN{49\.36/1}dvijAtInA.n cha sarveShA.n shUdrANA.n chaiva yoniShu | \EN{49\.36/2}dhaninA.n kShatriyANA.n cha daridrANA.n tapasvinAm || 49\.36|| \EN{49\.37/1}nR^ipANA.n nR^ipabhR^ityAnA.n tathAnyeShA.n cha dehinAm | \EN{49\.37/2}gR^iheShu teShAmutpanno deva chAhaM punaH punaH || 49\.37|| \EN{49\.38/1}gato.asmi dAsatA.n nAtha bhR^ityAnAM bahusho nR^iNAm | \EN{49\.38/2}daridratva.n cheshvaratva.n svAmitva.n cha tathA gataH || 49\.38|| \EN{49\.39/1}hato mayA hatAshchAnye ghAtito ghAtitAstathA | \EN{49\.39/2}dattaM mamAnyairanyebhyo mayA dattamanekashaH || 49\.39|| \EN{49\.40/1}pitR^imAtR^isuhR^idbhrAtR^i+ |kalatrANA.n kR^itena cha | \EN{49\.40/2}dhaninA.n shrotriyANA.n cha daridrANA.n tapasvinAm || 49\.40|| \EN{49\.41/1}ukta.n dainya.n cha vividha.n tyaktvA lajjA.n janArdana | \EN{49\.41/2}devatirya~NmanuShyeShu sthAvareShu chareShu cha || 49\.41|| \EN{49\.42/1}na vidyate tathA sthAna.n yatrAha.n na gataH prabho | \EN{49\.42/2}kadA me narake vAsaH kadA svarge jagatpate || 49\.42|| \EN{49\.43/1}kadA manuShyalokeShu kadA tiryaggateShu cha | \EN{49\.43/2}jalayantre yathA chakre ghaTI rajjunibandhanA || 49\.43|| \EN{49\.44/1}yAti chordhvamadhashchaiva kadA madhye cha tiShThati | \EN{49\.44/2}tathA chAha.n surashreShTha karmarajjusamAvR^itaH || 49\.44|| \EN{49\.45/1}adhashchordhva.n tathA madhye bhraman gachChAmi yogataH | \EN{49\.45/2}eva.n sa.nsArachakre.asmin bhairave romaharShaNe || 49\.45|| \EN{49\.46/1}bhramAmi suchira.n kAla.n nAntaM pashyAmi karhichit | \EN{49\.46/2}na jAne ki.n karomyadya hare vyAkulitendriyaH || 49\.46|| \EN{49\.47/1}shokatR^iShNAbhibhUto.aha.n kA.ndishIko vichetanaH | \EN{49\.47/2}idAnI.n tvAmaha.n deva vihvalaH sharaNa.n gataH || 49\.47|| \EN{49\.48/1}trAhi mA.n duHkhita.n kR^iShNa magna.n sa.nsArasAgare | \EN{49\.48/2}kR^ipA.n kuru jagannAtha bhaktaM mA.n yadi manyase || 49\.48|| \EN{49\.49/1}tvadR^ite nAsti me bandhuryo.asau chintA.n kariShyati | \EN{49\.49/2}deva tvA.n nAthamAsAdya na bhayaM me.asti kutrachit || 49\.49|| \EN{49\.50/1}jIvite maraNe chaiva yogakSheme.athavA prabho | \EN{49\.50/2}ye tu tvA.n vidhivad deva nArchayanti narAdhamAH || 49\.50|| \EN{49\.51/1}sugatistu katha.n teShAM bhavet sa.nsArabandhanAt | \EN{49\.51/2}ki.n teShA.n kulashIlena vidyayA jIvitena cha || 49\.51|| \EN{49\.52/1}yeShA.n na jAyate bhaktirjagaddhAtari keshave | \EN{49\.52/2}prakR^iti.n tvAsurIM prApya ye tvA.n nindanti mohitAH || 49\.52|| \EN{49\.53/1}patanti narake ghore jAyamAnAH punaH punaH | \EN{49\.53/2}na teShA.n niShkR^itistasmAd vidyate narakArNavAt || 49\.53|| \EN{49\.54/1}ye dUShayanti durvR^ittAstvA.n deva puruShAdhamAH | \EN{49\.54/2}yatra yatra bhavejjanma mama karmanibandhanAt || 49\.54|| \EN{49\.55/1}tatra tatra hare bhaktistvayi chAstu dR^iDhA sadA | \EN{49\.55/2}ArAdhya tvA.n surA daityA narAshchAnye.api sa.nyatAH || 49\.55|| \EN{49\.56/1}avApuH paramA.n siddhi.n kastvA.n deva na pUjayet | \EN{49\.56/2}na shaknuvanti brahmAdyAH stotu.n tvA.n tridashA hare || 49\.56|| \EN{49\.57/1}kathaM mAnuShabuddhyAha.n staumi tvAM prakR^iteH param | \EN{49\.57/2}tathA chAj~nAnabhAvena sa.nstuto.asi mayA prabho || 49\.57|| \EN{49\.58/1}tat kShamasvAparAdhaM me yadi te.asti dayA mayi | \EN{49\.58/2}kR^itAparAdhe.api hare kShamA.n kurvanti sAdhavaH || 49\.58|| \EN{49\.59/1}tasmAt prasIda devesha bhaktasneha.n samAshritaH | \EN{49\.59/2}stuto.asi yan mayA deva bhaktibhAvena chetasA | \EN{49\.59/3}sA~NgaM bhavatu tat sarva.n vAsudeva namo.astu te || 49\.59|| \EN{49\.60/1}brahmovAcha | ittha.n stutastadA tena prasanno garuDadhvajaH | \EN{49\.60/2}dadau tasmai munishreShThAH sakalaM manasepsitam || 49\.60|| \EN{49\.61/1}yaH sampUjya jagannAthaM pratyaha.n stauti mAnavaH | \EN{49\.61/2}stotreNAnena matimAn sa mokSha.n labhate dhruvam || 49\.61|| \EN{49\.62/1}trisa.ndhya.n yo japed vidvAn ida.n stotravara.n shuchiH | \EN{49\.62/2}dharma.n chArtha.n cha kAma.n cha mokSha.n cha labhate naraH || 49\.62|| \EN{49\.63/1}yaH paThechChR^iNuyAd vApi shrAvayed vA samAhitaH | \EN{49\.63/2}sa loka.n shAshvata.n viShNoryAti nirdhUtakalmaShaH || 49\.63|| \EN{49\.64/1}dhanyaM pApahara.n chedaM bhuktimuktiprada.n shivam | \EN{49\.64/2}guhya.n sudurlabhaM puNya.n na deya.n yasya kasyachit || 49\.64|| \EN{49\.65/1}na nAstikAya mUrkhAya na kR^itaghnAya mAnine | \EN{49\.65/2}na duShTamataye dadyAn nAbhaktAya kadAchana || 49\.65|| \EN{49\.66/1}dAtavyaM bhaktiyuktAya guNashIlAnvitAya cha | \EN{49\.66/2}viShNubhaktAya shAntAya shraddhAnuShThAnashAline || 49\.66|| \EN{49\.67/1}ida.n samastAghavinAshahetuH | \EN{49\.67/2}kAruNyasa.nj~na.n sukhamokShada.n cha | \EN{49\.67/3}asheShavA~nChAphalada.n variShTham | \EN{49\.67/4}stotraM mayoktaM puruShottamasya || 49\.67|| \EN{49\.68/1}ye ta.n susUkShma.n vimalA murArim | \EN{49\.68/2}dhyAyanti nityaM puruShaM purANam | \EN{49\.68/3}te muktibhAjaH pravishanti viShNum | \EN{49\.68/4}mantrairyathAjya.n hutamadhvarAgnau || 49\.68|| \EN{49\.69/1}ekaH sa devo bhavaduHkhahantA | \EN{49\.69/2}paraH pareShA.n na tato.asti chAnyat | \EN{49\.69/3}draShTA sa pAtA sa tu nAshakartA | \EN{49\.69/4}viShNuH samastAkhilasArabhUtaH || 49\.69|| \EN{49\.70/1}ki.n vidyayA ki.n svaguNaishcha teShAm | \EN{49\.70/2}yaj~naishcha dAnaishcha tapobhirugraiH | \EN{49\.70/3}yeShA.n na bhaktirbhavatIha kR^iShNe | \EN{49\.70/4}jagadgurau mokShasukhaprade cha || 49\.70|| \EN{49\.71/1}loke sa dhanyaH sa shuchiH sa vidvAn | \EN{49\.71/2}makhaistapobhiH sa guNairvariShThaH | \EN{49\.71/3}j~nAtA sa dAtA sa tu satyavaktA | \EN{49\.71/4}yasyAsti bhaktiH puruShottamAkhye || 49\.71|| \EN{50\.1/1}brahmovAcha | stutvaivaM munishArdUlAH praNamya cha sanAtanam | \EN{50\.1/2}vAsudeva.n jagannAtha.n sarvakAmaphalapradam || 50\.1|| \EN{50\.2/1}chintAviShTo mahIpAlaH kushAn AstIrya bhUtale | \EN{50\.2/2}vastra.n cha tanmanA bhUtvA suShvApa dharaNItale || 50\.2|| \EN{50\.3/1}kathaM pratyakShamabhyeti devadevo janArdanaH | \EN{50\.3/2}mama chArtiharo devastadAsAviti chintayan || 50\.3|| \EN{50\.4/1}suptasya tasya nR^ipatervAsudevo jagadguruH | \EN{50\.4/2}AtmAna.n darshayAmAsa sha~NkhachakragadAbhR^itam || 50\.4|| \EN{50\.5/1}sa dadarsha tu saprema devadeva.n jagadgurum | \EN{50\.5/2}sha~Nkhachakradhara.n deva.n gadAchakrograpANinam || 50\.5|| \EN{50\.6/1}shAr~NgabANadhara.n deva.n jvalattejotimaNDalam | \EN{50\.6/2}yugAntAdityavarNAbha.n nIlavaidUryasa.nnibham || 50\.6|| \EN{50\.7/1}suparNA.nse tamAsInaM ShoDashArdhabhuja.n shubham | \EN{50\.7/2}sa chAsmai prAbravId dhIrAH sAdhu rAjan mahAmate || 50\.7|| \EN{50\.8/1}kratunAnena divyena tathA bhaktyA cha shraddhayA | \EN{50\.8/2}tuShTo.asmi te mahIpAla vR^ithA kimanushochasi || 50\.8|| \EN{50\.9/1}yad atra pratimA rAja~n jagatpUjyA sanAtanI | \EN{50\.9/2}yathA sA prApyate bhUpa tadupAyaM bravImi te || 50\.9|| \EN{50\.10/1}gatAyAmadya sharvaryA.n nirmale bhAskarodite | \EN{50\.10/2}sAgarasya jalasyAnte nAnAdrumavibhUShite || 50\.10|| \EN{50\.11/1}jala.n tathaiva velAyA.n dR^ishyate tatra vai mahat | \EN{50\.11/2}lavaNasyodadhe rAja.nstara~NgaiH samabhiplutam || 50\.11|| \EN{50\.12/1}kUlAnte hi mahAvR^ikShaH sthitaH sthalajaleShu cha | \EN{50\.12/2}velAbhirhanyamAnashcha na chAsau kampate drumaH || 50\.12|| \EN{50\.13/1}parashumAdAya hastena Urmerantastato vraja | \EN{50\.13/2}ekAkI viharan rAjan sa tvaM pashyasi pAdapam || 50\.13|| \EN{50\.14/1}IdR^ik chihna.n samAlokya Chedaya tvamasha~NkitaH | \EN{50\.14/2}ChedyamAna.n tu ta.n vR^ikShaM prAtaradbhutadarshanam || 50\.14|| \EN{50\.15/1}dR^iShTvA tenaiva sa.nchintya tato bhUpAla darshanAt | \EN{50\.15/2}kuru tAM pratimA.n divyA.n jahi chintA.n vimohinIm || 50\.15|| \EN{50\.16/1}brahmovAcha | evamuktvA mahAbhAgo jagAmAdarshana.n hariH | \EN{50\.16/2}sa chApi svapnamAlokya para.n vismayamAgataH || 50\.16|| \EN{50\.17/1}tA.n nishA.n sa samudvIkShya sthitastadgatamAnasaH | \EN{50\.17/2}vyAharan vaiShNavAn mantrAn sUkta.n chaiva tadAtmakam || 50\.17|| \EN{50\.18/1}pragatAyA.n rajanyA.n tu utthito nAnyamAnasaH | \EN{50\.18/2}sa snAtvA sAgare samyag yathAvad vidhinA tataH || 50\.18|| \EN{50\.19/1}dattvA dAna.n cha viprebhyo grAmA.nshcha nagarANi cha | \EN{50\.19/2}kR^itvA paurvAhNika.n karma jagAma sa nR^ipottamaH || 50\.19|| \EN{50\.20/1}na chAshvo na padAtishcha na gajo na cha sArathiH | \EN{50\.20/2}ekAkI sa mahAvelAM pravivesha mahIpatiH || 50\.20|| \EN{50\.21/1}ta.n dadarsha mahAvR^ikSha.n tejasvantaM mahAdrumam | \EN{50\.21/2}mahAtigamahArohaM puNya.n vipulameva cha || 50\.21|| \EN{50\.22/1}mahotsedhaM mahAkAyaM prasupta.n cha jalAntike | \EN{50\.22/2}sAndramA~njiShThavarNAbha.n nAmajAtivivarjitam || 50\.22|| \EN{50\.23/1}naranAthastadA viprA druma.n dR^iShTvA mudAnvitaH | \EN{50\.23/2}parashunA shAtayAmAsa nishitena dR^iDhena cha || 50\.23|| \EN{50\.24/1}dvaidhIkartumanAstatra babhUvendrasakhaH sa cha | \EN{50\.24/2}nirIkShyamANe kAShThe tu babhUvAdbhutadarshanam || 50\.24|| \EN{50\.25/1}vishvakarmA cha viShNushcha viprarUpadharAvubhau | \EN{50\.25/2}AjagmaturmahAbhAgau tadA tulyAgrajanmanau || 50\.25|| \EN{50\.26/1}jvalamAnau svatejobhirdivyasraganulepanau | \EN{50\.26/2}atha tau ta.n samAgamya nR^ipamindrasakha.n tadA || 50\.26|| \EN{50\.27/1}tAvUchaturmahArAja kimatra tva.n kariShyasi | \EN{50\.27/2}kimartha.n cha mahAbAho shAtitashcha vanaspatiH || 50\.27|| \EN{50\.28/1}asahAyo mahAdurge nirjane gahane vane | \EN{50\.28/2}mahAsindhutaTe chaiva katha.n vai shAtito drumaH || 50\.28|| \EN{50\.29/1}brahmovAcha | tayoH shrutvA vacho viprAH sa tu rAjA mudAnvitaH | \EN{50\.29/2}babhAShe vachana.n tAbhyAM mR^idulaM madhura.n tathA || 50\.29|| \EN{50\.30/1}dR^iShTvA tau brAhmaNau tatra chandrasUryAvivAgatau | \EN{50\.30/2}namaskR^itya jagannAthAvavA~NmukhamavasthitaH || 50\.30|| \EN{50\.31/1}rAjovAcha | devadevamanAdyantamananta.n jagatAM patim | \EN{50\.31/2}ArAdhayituM pratimA.n karomIti matirmama || 50\.31|| \EN{50\.32/1}aha.n sa devadevena parameNa mahAtmanA | \EN{50\.32/2}svapnAnte cha samuddiShTo bhavadbhyA.n shrAvitaM mayA || 50\.32|| \EN{50\.33/1}brahmovAcha | rAj~nastu vachana.n shrutvA devendrapratimasya cha | \EN{50\.33/2}prahasya tasmai vishveshastuShTo vachanamabravIt || 50\.33|| \EN{50\.34/1}viShNuruvAcha | sAdhu sAdhu mahIpAla yad etan matamuttamam | \EN{50\.34/2}sa.nsArasAgare ghore kadalIdalasa.nnibhe || 50\.34|| \EN{50\.35/1}niHsAre duHkhabahule kAmakrodhasamAkule | \EN{50\.35/2}indriyAvartakalile dustare romaharShaNe || 50\.35|| \EN{50\.36/1}nAnAvyAdhishatAvarte jalabudbudasa.nnibhe | \EN{50\.36/2}yataste matirutpannA viShNorArAdhanAya vai || 50\.36|| \EN{50\.37/1}dhanyastva.n nR^ipashArdUla guNaiH sarvairala.nkR^itaH | \EN{50\.37/2}saprajA pR^ithivI dhanyA sashailavanakAnanA || 50\.37|| \EN{50\.38/1}sapuragrAmanagarA chaturvarNairala.nkR^itA | \EN{50\.38/2}yatra tva.n nR^ipashArdUla prajAH pAlayitA prabhuH || 50\.38|| \EN{50\.39/1}ehyehi sumahAbhAga drume.asmin sukhashItale | \EN{50\.39/2}AvAbhyA.n saha tiShTha tva.n kathAbhirdharmasa.nshritaH || 50\.39|| \EN{50\.40/1}ayaM mama sahAyastu AgataH shilpinA.n varaH | \EN{50\.40/2}vishvakarmasamaH sAkShAn nipuNaH sarvakarmasu | \EN{50\.40/3}mayoddiShTA.n tu pratimA.n karotyeSha taTa.n tyaja || 50\.40|| \EN{50\.41/1}brahmovAcha | shrutvaiva.n vachana.n tasya tadA rAjA dvijanmanaH | \EN{50\.41/2}sAgarasya taTa.n tyaktvA gatvA tasya samIpataH || 50\.41|| \EN{50\.42/1}tasthau sa nR^ipatishreShTho vR^ikShachChAye sushItale | \EN{50\.42/2}tatastasmai sa vishvAtmA dadAvAj~nA.n dvijAkR^itiH || 50\.42|| \EN{50\.43/1}shilpimukhyAya viprendrAH kuruShva pratimA iti | \EN{50\.43/2}kR^iShNarUpaM para.n shAntaM padmapattrAyatekShaNam || 50\.43|| \EN{50\.44/1}shrIvatsakaustubhadhara.n sha~NkhachakragadAdharam | \EN{50\.44/2}gaurA~Nga.n kShIravarNAbha.n dvitIya.n svastikA~Nkitam || 50\.44|| \EN{50\.45/1}lA~NgalAstradhara.n devamanantAkhyaM mahAbalam | \EN{50\.45/2}devadAnavagandharva+ |yakShavidyAdharoragaiH || 50\.45|| \EN{50\.46/1}na vij~nAto hi tasyAntastenAnanta iti smR^itaH | \EN{50\.46/2}bhaginI.n vAsudevasya rukmavarNA.n sushobhanAm || 50\.46|| \EN{50\.47/1}tR^itIyA.n vai subhadrA.n cha sarvalakShaNalakShitAm || 50\.47|| \EN{50\.48/1}brahmovAcha | shrutvaitad vachana.n tasya vishvakarmA sukarmakR^it | \EN{50\.48/2}tatkShaNAt kArayAmAsa pratimAH shubhalakShaNAH || 50\.48|| \EN{50\.49/1}prathama.n shuklavarNAbha.n shAradendusamaprabham | \EN{50\.49/2}AraktAkShaM mahAkAya.n sphaTAvikaTamastakam || 50\.49|| \EN{50\.50/1}nIlAmbaradhara.n chograM balaM balamadoddhatam | \EN{50\.50/2}kuNDalaikadhara.n divya.n gadAmushaladhAriNam || 50\.50|| \EN{50\.51/1}dvitIyaM puNDarIkAkSha.n nIlajImUtasa.nnibham | \EN{50\.51/2}atasIpuShpasa.nkAshaM padmapattrAyatekShaNam || 50\.51|| \EN{50\.52/1}pItavAsasamatyugra.n shubha.n shrIvatsalakShaNam | \EN{50\.52/2}chakrapUrNakara.n divya.n sarvapApahara.n harim || 50\.52|| \EN{50\.53/1}tR^itIyA.n svarNavarNAbhAM padmapattrAyatekShaNAm | \EN{50\.53/2}vichitravastrasa.nChannA.n hArakeyUrabhUShitAm || 50\.53|| \EN{50\.54/1}vichitrAbharaNopetA.n ratnahArAvalambitAm | \EN{50\.54/2}pInonnatakuchA.n ramyA.n vishvakarmA vinirmame || 50\.54|| \EN{50\.55/1}sa tu rAjAdbhuta.n dR^iShTvA kShaNenaikena nirmitAH | \EN{50\.55/2}divyavastrayugachChannA nAnAratnairala.nkR^itAH || 50\.55|| \EN{50\.56/1}sarvalakShaNasampannAH pratimAH sumanoharAH | \EN{50\.56/2}vismayaM parama.n gatvA ida.n vachanamabravIt || 50\.56|| \EN{50\.57/1}indradyumna uvAcha | ki.n devau samanuprAptau dvijarUpadharAvubhau | \EN{50\.57/2}ubhau chAdbhutakarmANau devavR^ittAvamAnuShau || 50\.57|| \EN{50\.58/1}devau vA mAnuShau vApi yakShavidyAdharau yuvAm | \EN{50\.58/2}ki.n nu brahmahR^iShIkeshau ki.n vasU kimutAshvinau || 50\.58|| \EN{50\.59/1}na vedmi satyasadbhAvau mAyArUpeNa sa.nsthitau | \EN{50\.59/2}yuvA.n gato.asmi sharaNamAtmA tu me prakAshyatAm || 50\.59|| \EN{51\.1/1}shrIbhagavAn uvAcha | nAha.n devo na yakSho vA na daityo na cha devarAT | \EN{51\.1/2}na brahmA na cha rudro.aha.n viddhi mAM puruShottamam || 51\.1|| \EN{51\.2/1}artihA sarvalokAnAmanantabalapauruShaH | \EN{51\.2/2}ArAdhanIyo bhUtAnAmanto yasya na vidyate || 51\.2|| \EN{51\.3/1}paThyate sarvashAstreShu vedAnteShu nigadyate | \EN{51\.3/2}yamAhurj~nAnagamyeti vAsudeveti yoginaH || 51\.3|| \EN{51\.4/1}ahameva svayaM brahmA aha.n viShNuH shivo.apyaham | \EN{51\.4/2}indro.aha.n devarAjashcha jagatsa.nyamano yamaH || 51\.4|| \EN{51\.5/1}pR^ithivyAdIni bhUtAni tretAgnirhutabhu~N nR^ipa | \EN{51\.5/2}varuNo.apAM patishchAha.n dharitrI cha mahIdharaH || 51\.5|| \EN{51\.6/1}yat ki.nchid vA~Nmaya.n loke jagat sthAvaraja~Ngamam | \EN{51\.6/2}charAchara.n cha yad vishvaM madanyan nAsti ki.nchana || 51\.6|| \EN{51\.7/1}prIto.aha.n te nR^ipashreShTha vara.n varaya suvrata | \EN{51\.7/2}yad iShTa.n tat prayachChAmi hR^idi yat te vyavasthitam || 51\.7|| \EN{51\.8/1}maddarshanamapuNyAnA.n svapnAnte.api na jAyate | \EN{51\.8/2}tvaM punardR^iDhabhaktitvAt pratyakSha.n dR^iShTavAn asi || 51\.8|| \EN{51\.9/1}brahmovAcha | shrutvaiva.n vAsudevasya vachana.n tasya bho dvijAH | \EN{51\.9/2}romA~nchitatanurbhUtvA ida.n stotra.n jagau nR^ipaH || 51\.9|| \EN{51\.10/1}rAjovAcha | shriyaH kAnta namaste.astu shrIpate pItavAsase | \EN{51\.10/2}shrIda shrIsha shrInivAsa namaste shrIniketana || 51\.10|| \EN{51\.11/1}AdyaM puruShamIshAna.n sarvesha.n sarvatomukham | \EN{51\.11/2}niShkalaM parama.n devaM praNato.asmi sanAtanam || 51\.11|| \EN{51\.12/1}shabdAtIta.n guNAtItaM bhAvAbhAvavivarjitam | \EN{51\.12/2}nirlepa.n nirguNa.n sUkShma.n sarvaj~na.n sarvabhAvanam || 51\.12|| \EN{51\.13/1}prAvR^iNmeghapratIkAsha.n gobrAhmaNahite ratam | \EN{51\.13/2}sarveShAmeva goptAra.n vyApina.n sarvabhAvinam || 51\.13|| \EN{51\.14/1}sha~Nkhachakradhara.n deva.n gadAmushaladhAriNam | \EN{51\.14/2}namasye varada.n deva.n nIlotpaladalachChavim || 51\.14|| \EN{51\.15/1}nAgaparya~Nkashayana.n kShIrodArNavashAyinam | \EN{51\.15/2}namasye.aha.n hR^iShIkesha.n sarvapApahara.n harim || 51\.15|| \EN{51\.16/1}punastvA.n devadevesha.n namasye varada.n vibhum | \EN{51\.16/2}sarvalokeshvara.n viShNuM mokShakAraNamavyayam || 51\.16|| \EN{51\.17/1}brahmovAcha | eva.n stutvA tu ta.n devaM praNipatya kR^itA~njaliH | \EN{51\.17/2}uvAcha praNato bhUtvA nipatya dharaNItale || 51\.17|| \EN{51\.18/1}rAjovAcha | prIto.asi yadi me nAtha vR^iNomi varamuttamam | \EN{51\.18/2}devAsurAH sagandharvA yakSharakShomahoragAH || 51\.18|| \EN{51\.19/1}siddhavidyAdharAH sAdhyAH ki.nnarA guhyakAstathA | \EN{51\.19/2}R^iShayo ye mahAbhAgA nAnAshAstravishAradAH || 51\.19|| \EN{51\.20/1}parivrADyogayuktAshcha vedatattvArthachintakAH | \EN{51\.20/2}mokShamArgavido ye.anye dhyAyanti paramaM padam || 51\.20|| \EN{51\.21/1}nirguNa.n nirmala.n shAnta.n yat pashyanti manIShinaH | \EN{51\.21/2}tat pada.n gantumichChAmi tvatprasAdAt sudurlabham || 51\.21|| \EN{51\.22/1}shrIbhagavAn uvAcha | sarvaM bhavatu bhadra.n te yatheShTa.n sarvamApnuhi | \EN{51\.22/2}bhaviShyati yathAkAmaM matprasAdAn na sa.nshayaH || 51\.22|| \EN{51\.23/1}dasha varShasahasrANi tathA nava shatAni cha | \EN{51\.23/2}avichChinnaM mahArAjya.n kuru tva.n nR^ipasattama || 51\.23|| \EN{51\.24/1}prayAsyasi pada.n divya.n durlabha.n yat surAsuraiH | \EN{51\.24/2}pUrNamanoratha.n shAnta.n guhyamavyaktamavyayam || 51\.24|| \EN{51\.25/1}parAt paratara.n sUkShma.n nirlepa.n niShkala.n dhruvam | \EN{51\.25/2}chintAshokavinirmukta.n kriyAkAraNavarjitam || 51\.25|| \EN{51\.26/1}tad aha.n darshayiShyAmi j~neyAkhyaM paramaM padam | \EN{51\.26/2}yaM prApya paramAnandaM prApsyasi paramA.n gatim || 51\.26|| \EN{51\.27/1}kIrtishcha tava rAjendra bhavatyatra mahItale | \EN{51\.27/2}yAvad ghanA nabho yAvad yAvachchandrArkatArakam || 51\.27|| \EN{51\.28/1}yAvat samudrAH saptaiva yAvan mervAdiparvatAH | \EN{51\.28/2}tiShThanti divi devAshcha tAvat sarvatra chAvyayA || 51\.28|| \EN{51\.29/1}indradyumnasaro nAma tIrtha.n yaj~nA~Ngasambhavam | \EN{51\.29/2}yatra snAtvA sakR^illokaH shakralokamavApnuyAt || 51\.29|| \EN{51\.30/1}dApayiShyati yaH piNDA.nstaTe.asmin sarasaH shubhe | \EN{51\.30/2}kulaikavi.nshamuddhR^itya shakraloka.n gamiShyati || 51\.30|| \EN{51\.31/1}pUjyamAno.apsarobhishcha gandharvairgItanisvanaiH | \EN{51\.31/2}vimAnena vaset tatra yAvad indrAshchaturdasha || 51\.31|| \EN{51\.32/1}saraso dakShiNe bhAge nairR^ityA.n tu samAshrite | \EN{51\.32/2}nyagrodhastiShThate tatra tatsamIpe tu maNDapaH || 51\.32|| \EN{51\.33/1}ketakIvanasa.nChanno nAnApAdapasa.nkulaH | \EN{51\.33/2}nArikelairasa.nkhyeyaishchampakairbakulAvR^itaiH || 51\.33|| \EN{51\.34/1}ashokaiH karNikAraishcha pu.nnAgairnAgakesaraiH | \EN{51\.34/2}pATalAmrAtasaralaishchandanairdevadArubhiH || 51\.34|| \EN{51\.35/1}nyagrodhAshvatthakhadiraiH pArijAtaiH sahArjunaiH | \EN{51\.35/2}hintAlaishchaiva tAlaishcha shi.nshapairbadaraistathA || 51\.35|| \EN{51\.36/1}kara~njairlakuchaiH plakShaiH panasairbilvadhAtukaiH | \EN{51\.36/2}anyairbahuvidhairvR^ikShaiH shobhitaH samala.nkR^itaH || 51\.36|| \EN{51\.37/1}AShADhasya site pakShe pa~nchamyAM pitR^idaivate | \EN{51\.37/2}R^ikShe neShyanti nastatra nItvA sapta dinAni vai || 51\.37|| \EN{51\.38/1}maNDape sthApayiShyanti suveshyAbhiH sushobhanaiH | \EN{51\.38/2}krIDAvisheShabahulairnR^ityagItamanoharaiH || 51\.38|| \EN{51\.39/1}chAmaraiH svarNadaNDaishcha vyajanai ratnabhUShaNaiH | \EN{51\.39/2}vIjayantastathAsmabhya.n sthApayiShyanti ma~NgalAH || 51\.39|| \EN{51\.40/1}brahmachArI yatishchaiva snAtakAshcha dvijottamAH | \EN{51\.40/2}vAnaprasthA gR^ihasthAshcha siddhAshchAnye cha brAhmaNAH || 51\.40|| \EN{51\.41/1}nAnAvarNapadaiH stotrairR^igyajuHsAmanisvanaiH | \EN{51\.41/2}kariShyanti stuti.n rAjan rAmakeshavayoH punaH || 51\.41|| \EN{51\.42/1}tataH stutvA cha dR^iShTvA cha sampraNamya cha bhaktitaH | \EN{51\.42/2}naro varShAyuta.n divya.n shrImaddharipure vaset || 51\.42|| \EN{51\.43/1}pUjyamAno.apsarobhishcha gandharvairgItanisvanaiH | \EN{51\.43/2}hareranucharastatra krIDate keshavena vai || 51\.43|| \EN{51\.44/1}vimAnenArkavarNena ratnahAreNa bhrAjatA | \EN{51\.44/2}sarvakAmairmahAbhogaistiShThate bhuvanottame || 51\.44|| \EN{51\.45/1}tapaHkShayAdihAgatya manuShyo brAhmaNo bhavet | \EN{51\.45/2}koTIdhanapatiH shrImA.nshchaturvedI bhaved dhruvam || 51\.45|| \EN{51\.46/1}brahmovAcha | eva.n tasmai vara.n dattvA kR^itvA cha samaya.n hariH | \EN{51\.46/2}jagAmAdarshana.n viprAH sahito vishvakarmaNA || 51\.46|| \EN{51\.47/1}sa tu rAjA tadA hR^iShTo romA~nchitatanUruhaH | \EN{51\.47/2}kR^itakR^ityamivAtmAnaM mene sa.ndarshanAd dhareH || 51\.47|| \EN{51\.48/1}tataH kR^iShNa.n cha rAma.n cha subhadrA.n cha varapradAm | \EN{51\.48/2}rathairvimAnasa.nkAshairmaNikA~nchanachitritaiH || 51\.48|| \EN{51\.49/1}sa.nvAhya tAstadA rAjA mahAma~NgalaniHsvanaiH | \EN{51\.49/2}AnayAmAsa matimAn sAmAtyaH sapurohitaH || 51\.49|| \EN{51\.50/1}nAnAvAditranirghoShairnAnAvedasvanaiH shubhaiH | \EN{51\.50/2}sa.nsthApya cha shubhe deshe pavitre sumanohare || 51\.50|| \EN{51\.51/1}tataH shubhatithau kAle nakShatre shubhalakShaNe | \EN{51\.51/2}pratiShThA.n kArayAmAsa sumuhUrte dvijaiH saha || 51\.51|| \EN{51\.52/1}yathoktena vidhAnena vidhidR^iShTena karmaNA | \EN{51\.52/2}AchAryAnumatenaiva sarva.n kR^itvA mahIpatiH || 51\.52|| \EN{51\.53/1}AchAryAya tadA dattvA dakShiNA.n vidhivat prabhuH | \EN{51\.53/2}R^itvigbhyashcha vidhAnena tathAnyebhyo dhana.n dadau || 51\.53|| \EN{51\.54/1}kR^itvA pratiShThA.n vidhivat prAsAde bhavanottame | \EN{51\.54/2}sthApayAmAsa tAn sarvAn vidhidR^iShTena karmaNA || 51\.54|| \EN{51\.55/1}tataH sampUjya vidhinA nAnApuShpaiH sugandhibhiH | \EN{51\.55/2}suvarNamaNimuktAdyairnAnAvastraiH sushobhanaiH || 51\.55|| \EN{51\.56/1}ratnaishcha vividhairdivyairAsanairgrAmapattanaiH | \EN{51\.56/2}dadau chAnyAn sa viShayAn purANi nagarANi cha || 51\.56|| \EN{51\.57/1}evaM bahuvidha.n dattvA rAjya.n kR^itvA yathochitam | \EN{51\.57/2}iShTvA cha vividhairyaj~nairdattvA dAnAnyanekashaH || 51\.57|| \EN{51\.58/1}kR^itakR^ityastato rAjA tyaktasarvaparigrahaH | \EN{51\.58/2}jagAma parama.n sthAna.n tad viShNoH paramaM padam || 51\.58|| \EN{51\.59/1}evaM mayA munishreShThAH kathito vo nR^ipottamaH | \EN{51\.59/2}kShetrasya chaiva mAhAtmya.n kimanyachChrotumichChatha || 51\.59|| \EN{51\.60/1}viShNuruvAcha | shrutvaiva.n vachana.n tasya brahmaNo.avyaktajanmanaH | \EN{51\.60/2}AshcharyaM menire viprAH paprachChushcha punarmudA || 51\.60|| \EN{51\.61/1}munaya UchuH | kasmin kAle surashreShTha gantavyaM puruShottamam | \EN{51\.61/2}vidhinA kena kartavyaM pa~nchatIrthamiti prabho || 51\.61|| \EN{51\.62/1}ekaikasya cha tIrthasya snAnadAnasya yat phalam | \EN{51\.62/2}devatAprekShaNe chaiva brUhi sarvaM pR^ithak pR^ithak || 51\.62|| \EN{51\.63/1}brahmovAcha | nirAhAraH kurukShetre pAdenaikena yastapet | \EN{51\.63/2}jitendriyo jitakrodhaH saptasa.nvatsarAyutam || 51\.63|| \EN{51\.64/1}dR^iShTvA sadA jyeShThashukla+ |dvAdashyAM puruShottamam | \EN{51\.64/2}kR^itopavAsaH prApnoti tato.adhikataraM phalam || 51\.64|| \EN{51\.65/1}tasmAjjyeShThe munishreShThAH prayatnena susa.nyataiH | \EN{51\.65/2}svargalokepsuviprAdyairdraShTavyaH puruShottamaH || 51\.65|| \EN{51\.66/1}pa~nchatIrtha.n tu vidhivat kR^itvA jyeShThe narottamaH | \EN{51\.66/2}shuklapakShasya dvAdashyAM pashyet taM puruShottamam || 51\.66|| \EN{51\.67/1}ye pashyantyavyaya.n deva.n dvAdashyAM puruShottamam | \EN{51\.67/2}te viShNulokamAsAdya na chyavante kadAchana || 51\.67|| \EN{51\.68/1}tasmAjjyeShThe prayatnena gantavyaM bho dvijottamAH | \EN{51\.68/2}kR^itvA tasmin pa~nchatIrtha.n draShTavyaH puruShottamaH || 51\.68|| \EN{51\.69/1}sudUrastho.api yo bhaktyA kIrtayet puruShottamam | \EN{51\.69/2}ahanyahani shuddhAtmA so.api viShNupura.n vrajet || 51\.69|| \EN{51\.70/1}yAtrA.n karoti kR^iShNasya shraddhayA yaH samAhitaH | \EN{51\.70/2}sarvapApavinirmukto viShNuloka.n vrajen naraH || 51\.70|| \EN{51\.71/1}chakra.n dR^iShTvA harerdUrAt prAsAdopari sa.nsthitam | \EN{51\.71/2}sahasA muchyate pApAn naro bhaktyA praNamya tat || 51\.71|| \EN{52\.1/1}brahmovAcha | AsIt kalpe munishreShThAH sampravR^itte mahAkShaye | \EN{52\.1/2}naShTe.arkachandre pavane naShTe sthAvaraja~Ngame || 52\.1|| \EN{52\.2/1}udite pralayAditye prachaNDe ghanagarjite | \EN{52\.2/2}vidyudutpAtasa.nghAtaiH sambhagne taruparvate || 52\.2|| \EN{52\.3/1}loke cha sa.nhR^ite sarve mahadulkAnibarhaNe | \EN{52\.3/2}shuShkeShu sarvatoyeShu saraHsu cha saritsu cha || 52\.3|| \EN{52\.4/1}tataH sa.nvartako vahnirvAyunA saha bho dvijAH | \EN{52\.4/2}loka.n tu prAvishat sarvamAdityairupashobhitam || 52\.4|| \EN{52\.5/1}pashchAt sa pR^ithivIM bhittvA pravishya cha rasAtalam | \EN{52\.5/2}devadAnavayakShANAM bhaya.n janayate mahat || 52\.5|| \EN{52\.6/1}nirdahan nAgaloka.n cha yachcha ki.nchit kShitAviha | \EN{52\.6/2}adhastAn munishArdUlAH sarva.n nAshayate kShaNAt || 52\.6|| \EN{52\.7/1}tato yojanavi.nshAnA.n sahasrANi shatAni cha | \EN{52\.7/2}nirdahatyAshugo vAyuH sa cha sa.nvartako.analaH || 52\.7|| \EN{52\.8/1}sadevAsuragandharva.n sayakShoragarAkShasam | \EN{52\.8/2}tato dahati sa.ndIptaH sarvameva jagat prabhuH || 52\.8|| \EN{52\.9/1}pradIpto.asau mahAraudraH kalpAgniriti sa.nshrutaH | \EN{52\.9/2}mahAjvAlo mahArchiShmAn sampradIptamahAsvanaH || 52\.9|| \EN{52\.10/1}sUryakoTipratIkAsho jvalann iva sa tejasA | \EN{52\.10/2}trailokya.n chAdahat tUrNa.n sasurAsuramAnuSham || 52\.10|| \EN{52\.11/1}eva.nvidhe mahAghore mahApralayadAruNe | \EN{52\.11/2}R^iShiH paramadharmAtmA dhyAnayogaparo.abhavat || 52\.11|| \EN{52\.12/1}ekaH sa.ntiShThate viprA mArkaNDeyeti vishrutaH | \EN{52\.12/2}mohapAshairnibaddho.asau kShuttR^iShNAkulitendriyAH || 52\.12|| \EN{52\.13/1}sa dR^iShTvA taM mahAvahni.n shuShkakaNThauShThatAlukaH | \EN{52\.13/2}tR^iShNArtaH praskhalan viprAstadAsau bhayavihvalaH || 52\.13|| \EN{52\.14/1}babhrAma pR^ithivI.n sarvA.n kA.ndishIko vichetanaH | \EN{52\.14/2}trAtAra.n nAdhigachChan vai itashchetashcha dhAvati || 52\.14|| \EN{52\.15/1}na lebhe cha tadA sharma yatra vishrAmyatA dvijAH | \EN{52\.15/2}karomi ki.n na jAnAmi yasyAha.n sharaNa.n vraje || 52\.15|| \EN{52\.16/1}kathaM pashyAmi ta.n devaM puruShesha.n sanAtanam | \EN{52\.16/2}iti sa.nchintayan devamekAgreNa sanAtanam || 52\.16|| \EN{52\.17/1}prAptavA.nstat pada.n divyaM mahApralayakAraNam | \EN{52\.17/2}puruSheshamiti khyAta.n vaTarAja.n sanAtanam || 52\.17|| \EN{52\.18/1}tvarAyukto munishchAsau nyagrodhasyAntika.n yayau | \EN{52\.18/2}AsAdya taM munishreShThAstasya mUle samAvishat || 52\.18|| \EN{52\.19/1}na kAlAgnibhaya.n tatra na chA~NgArapravarShaNam | \EN{52\.19/2}na sa.nvartAgamastatra na cha vajrAshanistathA || 52\.19|| \EN{53\.1/1}brahmovAcha | tato gajakulaprakhyAstaDinmAlAvibhUShitAH | \EN{53\.1/2}samuttasthurmahAmeghA nabhasyadbhutadarshanAH || 53\.1|| \EN{53\.2/1}kechin nIlotpalashyAmAH kechit kumudasa.nnibhAH | \EN{53\.2/2}kechit ki~njalkasa.nkAshAH kechit pItAH payodharAH || 53\.2|| \EN{53\.3/1}kechid dharitasa.nkAshAH kAkANDasa.nnibhAstathA | \EN{53\.3/2}kechit kamalapattrAbhAH kechid dhi~Ngulasa.nnibhAH || 53\.3|| \EN{53\.4/1}kechit puravarAkArAH kechid girivaropamAH | \EN{53\.4/2}kechid a~njanasa.nkAshAH kechin marakataprabhAH || 53\.4|| \EN{53\.5/1}vidyunmAlApinaddhA~NgAH samuttasthurmahAghanAH | \EN{53\.5/2}ghorarUpA mahAbhAgA ghorasvananinAditAH || 53\.5|| \EN{53\.6/1}tato jaladharAH sarve samAvR^iNvan nabhastalam | \EN{53\.6/2}tairiyaM pR^ithivI sarvA saparvatavanAkarA || 53\.6|| \EN{53\.7/1}ApUritA dishaH sarvAH salilaughapariplutAH | \EN{53\.7/2}tataste jaladA ghorA vAriNA munisattamAH || 53\.7|| \EN{53\.8/1}sarvataH plAvayAmAsushchoditAH parameShThinA | \EN{53\.8/2}varShamANA mahAtoyaM pUrayanto vasu.ndharAm || 53\.8|| \EN{53\.9/1}sughoramashiva.n raudra.n nAshayanti sma pAvakam | \EN{53\.9/2}tato dvAdasha varShANi payodAH samupaplave || 53\.9|| \EN{53\.10/1}dhArAbhiH pUrayanto vai chodyamAnA mahAtmanA | \EN{53\.10/2}tataH samudrAH svA.n velAmatikrAmanti bho dvijAH || 53\.10|| \EN{53\.11/1}parvatAshcha vyashIryanta mahI chApsu nimajjati | \EN{53\.11/2}sarvataH sumahAbhrAntAste payodA nabhastalam || 53\.11|| \EN{53\.12/1}sa.nveShTayitvA nashyanti vAyuvegasamAhatAH | \EN{53\.12/2}tatastaM mAruta.n ghora.n sa viShNurmunisattamAH || 53\.12|| \EN{53\.13/1}AdipadmAlayo devaH pItvA svapiti bho dvijAH | \EN{53\.13/2}tasminn ekArNave ghore naShTe sthAvaraja~Ngame || 53\.13|| \EN{53\.14/1}naShTe devAsuranare yakSharAkShasavarjite | \EN{53\.14/2}tato muniH sa vishrAnto dhyAtvA cha puruShottamam || 53\.14|| \EN{53\.15/1}dadarsha chakShurunmIlya jalapUrNA.n vasu.ndharAm | \EN{53\.15/2}nApashyat ta.n vaTa.n norvI.n na digAdi na bhAskaram || 53\.15|| \EN{53\.16/1}na chandrArkAgnipavana.n na devAsurapannagam | \EN{53\.16/2}tasminn ekArNave ghore tamobhUte nirAshraye || 53\.16|| \EN{53\.17/1}nimajjan sa tadA viprAH sa.ntartumupachakrame | \EN{53\.17/2}babhrAmAsau munishchArta itashchetashcha samplavan || 53\.17|| \EN{53\.18/1}nimamajja tadA viprAstrAtAra.n nAdhigachChati | \EN{53\.18/2}eva.n ta.n vihvala.n dR^iShTvA kR^ipayA puruShottamaH | \EN{53\.18/3}provAcha munishArdUlAstadA dhyAnena toShitaH || 53\.18|| \EN{53\.19/1}shrIbhagavAn uvAcha | vatsa shrAnto.asi bAlastvaM bhaktatra mama suvrata | \EN{53\.19/2}AgachChAgachCha shIghra.n tvaM mArkaNDeya mamAntikam || 53\.19|| \EN{53\.20/1}mA tvayaiva cha bhetavya.n samprApto.asi mamAgrataH | \EN{53\.20/2}mArkaNDeya mune dhIra bAlastva.n shramapIDitaH || 53\.20|| \EN{53\.21/1}brahmovAcha | tasya tad vachana.n shrutvA muniH paramakopitaH | \EN{53\.21/2}uvAcha sa tadA viprA vismitashchAbhavan muhuH || 53\.21|| \EN{53\.22/1}mArkaNDeya uvAcha | ko.aya.n nAmnA kIrtayati tapaH paribhavann iva | \EN{53\.22/2}bahuvarShasahasrAkhya.n dharShayann iva me vapuH || 53\.22|| \EN{53\.23/1}na hyeSha samudAchAro deveShvapi samAhitaH | \EN{53\.23/2}mAM brahmA sa cha devesho dIrghAyuriti bhAShate || 53\.23|| \EN{53\.24/1}kastapo ghorashiraso mamAdya tyaktajIvitaH | \EN{53\.24/2}mArkaNDeyeti choktvA man+ |mR^ityu.n gantumihechChati || 53\.24|| \EN{53\.25/1}brahmovAcha | evamuktvA tadA viprAshchintAviShTo.abhavan muniH | \EN{53\.25/2}ki.n svapno.ayaM mayA dR^iShTaH ki.n vA moho.ayamAgataH || 53\.25|| \EN{53\.26/1}ittha.n chintayatastasya utpannA duHkhahA matiH | \EN{53\.26/2}vrajAmi sharaNa.n devaM bhaktyAhaM puruShottamam || 53\.26|| \EN{53\.27/1}sa gatvA sharaNa.n devaM munistadgatamAnasaH | \EN{53\.27/2}dadarsha ta.n vaTaM bhUyo vishAla.n salilopari || 53\.27|| \EN{53\.28/1}shAkhAyA.n tasya sauvarNa.n vistIrNAyAM mahAdbhutam | \EN{53\.28/2}ruchira.n divyaparya~Nka.n rachita.n vishvakarmaNA || 53\.28|| \EN{53\.29/1}vajravaidUryarachitaM maNividrumashobhitam | \EN{53\.29/2}padmarAgAdibhirjuShTa.n ratnairanyairala.nkR^itam || 53\.29|| \EN{53\.30/1}nAnAstaraNasa.nvIta.n nAnAratnopashobhitam | \EN{53\.30/2}nAnAshcharyasamAyuktaM prabhAmaNDalamaNDitam || 53\.30|| \EN{53\.31/1}tasyopari sthita.n deva.n kR^iShNaM bAlavapurdharam | \EN{53\.31/2}sUryakoTipratIkAsha.n dIpyamAna.n suvarchasam || 53\.31|| \EN{53\.32/1}chaturbhuja.n sundarA~NgaM padmapattrAyatekShaNam | \EN{53\.32/2}shrIvatsavakShasa.n deva.n sha~NkhachakragadAdharam || 53\.32|| \EN{53\.33/1}vanamAlAvR^itoraska.n divyakuNDaladhAriNam | \EN{53\.33/2}hArabhArArpitagrIva.n divyaratnavibhUShitam || 53\.33|| \EN{53\.34/1}dR^iShTvA tadA munirdeva.n vismayotphullalochanaH | \EN{53\.34/2}romA~nchitatanurdevaM praNipatyedamabravIt || 53\.34|| \EN{53\.35/1}mArkaNDeya uvAcha | aho chaikArNave ghore vinaShTe sacharAchare | \EN{53\.35/2}kathameko hyayaM bAlastiShThatyatra sunirbhayaH || 53\.35|| \EN{53\.36/1}brahmovAcha | bhUtaM bhavyaM bhaviShya.n cha jAnann api mahAmuniH | \EN{53\.36/2}na bubodha tadA devaM mAyayA tasya mohitaH | \EN{53\.36/3}yadA na bubudhe chaina.n tadA khedAd uvAcha ha || 53\.36|| \EN{53\.37/1}mArkaNDeya uvAcha | vR^ithA me tapaso vIrya.n vR^ithA j~nAna.n vR^ithA kriyA | \EN{53\.37/2}vR^ithA me jIvita.n dIrgha.n vR^ithA mAnuShyameva cha || 53\.37|| \EN{53\.38/1}yo.aha.n supta.n na jAnAmi parya~Nke divyabAlakam || 53\.38|| \EN{53\.39/1}brahmovAcha | eva.n sa.nchintayan vipraH plavamAno vichetanaH | \EN{53\.39/2}trANArtha.n vihvalashchAsau nirveda.n gatavA.nstadA || 53\.39|| \EN{53\.40/1}tato bAlArkasa.nkAsha.n svamahimnA vyavasthitam | \EN{53\.40/2}sarvatejomaya.n viprA na shashAkAbhivIkShitum || 53\.40|| \EN{53\.41/1}dR^iShTvA taM munimAyAnta.n sa bAlaH prahasann iva | \EN{53\.41/2}provAcha munishArdUlAstadA meghaughanisvanaH || 53\.41|| \EN{53\.42/1}shrIbhagavAn uvAcha | vatsa jAnAmi shrAnta.n tvA.n trANArthaM mAmupasthitam | \EN{53\.42/2}sharIra.n visha me kShipra.n vishrAmaste mayoditaH || 53\.42|| \EN{53\.43/1}brahmovAcha | shrutvA sa vachana.n tasya ki.nchin novAcha mohitaH | \EN{53\.43/2}vivesha vadana.n tasya vivR^ita.n chAvasho muniH || 53\.43|| \EN{54\.1/1}brahmovAcha | sa pravishyodare tasya bAlasya munisattamaH | \EN{54\.1/2}dadarsha pR^ithivI.n kR^itsnA.n nAnAjanapadairvR^itAm || 54\.1|| \EN{54\.2/1}lavaNekShusurAsarpir+ |dadhidugdhajalodadhIn | \EN{54\.2/2}dadarsha tAn samudrA.nshcha jambu plakSha.n cha shAlmalam || 54\.2|| \EN{54\.3/1}kusha.n krau~ncha.n cha shAka.n cha puShkara.n cha dadarsha saH | \EN{54\.3/2}bhAratAdIni varShANi tathA sarvA.nshcha parvatAn || 54\.3|| \EN{54\.4/1}meru.n cha sarvaratnADhyaM apashyat kanakAchalam | \EN{54\.4/2}nAnAratnAnvitaiH shR^i~NgairbhUShitaM bahukandaram || 54\.4|| \EN{54\.5/1}nAnAmunijanAkIrNa.n nAnAvR^ikShavanAkulam | \EN{54\.5/2}nAnAsattvasamAyukta.n nAnAshcharyasamanvitam || 54\.5|| \EN{54\.6/1}vyAghraiH si.nhairvarAhaishcha chAmarairmahiShairgajaiH | \EN{54\.6/2}mR^igaiH shAkhAmR^igaishchAnyairbhUShita.n sumanoharam || 54\.6|| \EN{54\.7/1}shakrAdyairvividhairdevaiH siddhachAraNapannagaiH | \EN{54\.7/2}muniyakShApsarobhishcha vR^itaishchAnyaiH surAlayaiH || 54\.7|| \EN{54\.8/1}brahmovAcha | eva.n sumeru.n shrImantamapashyan munisattamaH | \EN{54\.8/2}paryaTan sa tadA viprastasya bAlasya chodare || 54\.8|| \EN{54\.9/1}himavanta.n hemakUTa.n niShadha.n gandhamAdanam | \EN{54\.9/2}shveta.n cha durdhara.n nIla.n kailAsaM mandara.n girim || 54\.9|| \EN{54\.10/1}mahendraM malaya.n vindhyaM pAriyAtra.n tathArbudam | \EN{54\.10/2}sahya.n cha shuktimanta.n cha mainAka.n vakraparvatam || 54\.10|| \EN{54\.11/1}etAshchAnyAshcha bahavo yAvantaH pR^ithivIdharAH | \EN{54\.11/2}tatastA.nstu munishreShThAH so.apashyad ratnabhUShitAn || 54\.11|| \EN{54\.12/1}kurukShetra.n cha pA~nchAlAn matsyAn madrAn sakekayAn | \EN{54\.12/2}bAhlIkAn shUrasenA.nshcha kAshmIrA.nsta~NgaNAn khasAn || 54\.12|| \EN{54\.13/1}pArvatIyAn kirAtA.nshcha karNaprAvaraNAn marUn | \EN{54\.13/2}antyajAn antyajAtI.nshcha so.apashyat tasya chodare || 54\.13|| \EN{54\.14/1}mR^igA~n shAkhAmR^igAn si.nhAn varAhAn sR^imarA~n shashAn | \EN{54\.14/2}gajA.nshchAnyA.nstathA sattvAn so.apashyat tasya chodare || 54\.14|| \EN{54\.15/1}pR^ithivyA.n yAni tIrthAni grAmAshcha nagarANi cha | \EN{54\.15/2}kR^iShigorakShavANijya.n krayavikrayaNa.n tathA || 54\.15|| \EN{54\.16/1}shakrAdIn vibudhA~n shreShThA.nstathAnyA.nshcha divaukasaH | \EN{54\.16/2}gandharvApsaraso yakShAn R^iShI.nshchaiva sanAtanAn || 54\.16|| \EN{54\.17/1}daityadAnavasa.nghA.nshcha nAgA.nshcha munisattamAH | \EN{54\.17/2}si.nhikAtanayA.nshchaiva ye chAnye surashatravaH || 54\.17|| \EN{54\.18/1}yat ki.nchit tena loke.asmin dR^iShTapUrva.n charAcharam | \EN{54\.18/2}apashyat sa tadA sarva.n tasya kukShau dvijottamAH || 54\.18|| \EN{54\.19/1}athavA kiM bahUktena kIrtitena punaH punaH | \EN{54\.19/2}brahmAdistambaparyanta.n yat ki.nchit sacharAcharam || 54\.19|| \EN{54\.20/1}bhUrloka.n cha bhuvarloka.n svarloka.n cha dvijottamAH | \EN{54\.20/2}maharjanastapaH satyamatala.n vitala.n tathA || 54\.20|| \EN{54\.21/1}pAtAla.n sutala.n chaiva vitala.n cha rasAtalam | \EN{54\.21/2}mahAtala.n cha brahmANDamapashyat tasya chodare || 54\.21|| \EN{54\.22/1}avyAhatA gatistasya tadAbhUd dvijasattamAH | \EN{54\.22/2}prasAdAt tasya devasya smR^itilopashcha nAbhavat || 54\.22|| \EN{54\.23/1}bhramamANastadA kukShau kR^itsna.n jagad ida.n dvijAH | \EN{54\.23/2}nAnta.n jagAma dehasya tasya viShNoH kadAchana || 54\.23|| \EN{54\.24/1}yadAsau nAgatashchAnta.n tasya dehasya bho dvijAH | \EN{54\.24/2}tadA ta.n varada.n deva.n sharaNa.n gatavAn muniH || 54\.24|| \EN{54\.25/1}tato.asau sahasA viprA vAyuvegena niHsR^itaH | \EN{54\.25/2}mahAtmano mukhAt tasya vivR^itAt puruShasya saH || 54\.25|| \EN{55\.1/1}brahmovAcha | sa niShkramyodarAt tasya bAlasya munisattamAH | \EN{55\.1/2}punashchaikArNavAmurvImapashyajjanavarjitAm || 55\.1|| \EN{55\.2/1}pUrvadR^iShTa.n cha ta.n deva.n dadarsha shishurUpiNam | \EN{55\.2/2}shAkhAyA.n vaTavR^ikShasya parya~Nkopari sa.nsthitam || 55\.2|| \EN{55\.3/1}shrIvatsavakShasa.n devaM pItavastra.n chaturbhujam | \EN{55\.3/2}jagad AdAya tiShThantaM padmapattrAyatekShaNam || 55\.3|| \EN{55\.4/1}so.api taM munimAyAntaM plavamAnamachetanam | \EN{55\.4/2}dR^iShTvA mukhAd viniShkrAntaM provAcha prahasann iva || 55\.4|| \EN{55\.5/1}shrIbhagavAn uvAcha | kachchit tvayoShita.n vatsa vishrAnta.n cha mamodare | \EN{55\.5/2}bhramamANashcha ki.n tatra Ashcharya.n dR^iShTavAn asi || 55\.5|| \EN{55\.6/1}bhakto.asi me munishreShTha shrAnto.asi cha mamAshritaH | \EN{55\.6/2}tena tvAmupakArAya sambhAShe pashya mAmiha || 55\.6|| \EN{55\.7/1}brahmovAcha | shrutvA sa vachana.n tasya samprahR^iShTatanUruhaH | \EN{55\.7/2}dadarsha ta.n suduShprekSha.n ratnairdivyairala.nkR^itam || 55\.7|| \EN{55\.8/1}prasannA nirmalA dR^iShTirmuhUrtAt tasya bho dvijAH | \EN{55\.8/2}prasAdAt tasya devasya prAdurbhUtA punarnavA || 55\.8|| \EN{55\.9/1}raktA~Ngulitalau pAdau tatastasya surArchitau | \EN{55\.9/2}praNamya shirasA viprA harShagadgadayA girA || 55\.9|| \EN{55\.10/1}kR^itA~njalistadA hR^iShTo vismitashcha punaH punaH | \EN{55\.10/2}dR^iShTvA taM paramAtmAna.n sa.nstotumupachakrame || 55\.10|| \EN{55\.11/1}mArkaNDeya uvAcha | devadeva jagannAtha mAyAbAlavapurdhara | \EN{55\.11/2}trAhi mA.n chArupadmAkSha duHkhita.n sharaNAgatam || 55\.11|| \EN{55\.12/1}sa.ntapto.asmi surashreShTha sa.nvartAkhyena vahninA | \EN{55\.12/2}a~NgAravarShabhIta.n cha trAhi mAM puruShottama || 55\.12|| \EN{55\.13/1}shoShitashcha prachaNDena vAyunA jagadAyunA | \EN{55\.13/2}vihvalo.aha.n tathA shrAntastrAhi mAM puruShottama || 55\.13|| \EN{55\.14/1}tApitashcha tashAmAtyaiH pralayAvartakAdibhiH | \EN{55\.14/2}na shAntimadhigachChAmi trAhi mAM puruShottama || 55\.14|| \EN{55\.15/1}tR^iShitashcha kShudhAviShTo duHkhitashcha jagatpate | \EN{55\.15/2}trAtAra.n nAtra pashyAmi trAhi mAM puruShottama || 55\.15|| \EN{55\.16/1}asminn ekArNave ghore vinaShTe sacharAchare | \EN{55\.16/2}na chAntamadhigachChAmi trAhi mAM puruShottama || 55\.16|| \EN{55\.17/1}tavodare cha devesha mayA dR^iShTa.n charAcharam | \EN{55\.17/2}vismito.aha.n viShaNNashcha trAhi mAM puruShottama || 55\.17|| \EN{55\.18/1}sa.nsAre.asmin nirAlambe prasIda puruShottama | \EN{55\.18/2}prasIda vibudhashreShTha prasIda vibudhapriya || 55\.18|| \EN{55\.19/1}prasIda vibudhA.n nAtha prasIda vibudhAlaya | \EN{55\.19/2}prasIda sarvalokesha jagatkAraNakAraNa || 55\.19|| \EN{55\.20/1}prasIda sarvakR^id deva prasIda mama bhUdhara | \EN{55\.20/2}prasIda salilAvAsa prasIda madhusUdana || 55\.20|| \EN{55\.21/1}prasIda kamalAkAnta prasIda tridasheshvara | \EN{55\.21/2}prasIda ka.nsakeshIghna prasIdAriShTanAshana || 55\.21|| \EN{55\.22/1}prasIda kR^iShNa daityaghna prasIda danujAntaka | \EN{55\.22/2}prasIda mathurAvAsa prasIda yadunandana || 55\.22|| \EN{55\.23/1}prasIda shakrAvaraja prasIda varadAvyaya | \EN{55\.23/2}tvaM mahI tva.n jala.n deva tvamagnistva.n samIraNaH || 55\.23|| \EN{55\.24/1}tva.n nabhastvaM manashchaiva tvamaha.nkAra eva cha | \EN{55\.24/2}tvaM buddhiH prakR^itishchaiva sattvAdyAstva.n jagatpate || 55\.24|| \EN{55\.25/1}puruShastva.n jagadvyApI puruShAd api chottamaH | \EN{55\.25/2}tvamindriyANi sarvANi shabdAdyA viShayAH prabho || 55\.25|| \EN{55\.26/1}tva.n dikpAlAshcha dharmAshcha vedA yaj~nAH sadakShiNAH | \EN{55\.26/2}tvamindrastva.n shivo devastva.n havistva.n hutAshanaH || 55\.26|| \EN{55\.27/1}tva.n yamaH pitR^irAT deva tva.n rakShodhipatiH svayam | \EN{55\.27/2}varuNastvamapA.n nAtha tva.n vAyustva.n dhaneshvaraH || 55\.27|| \EN{55\.28/1}tvamIshAnastvamanantastva.n gaNeshashcha ShaNmukhaH | \EN{55\.28/2}vasavastva.n tathA rudrAstvamAdityAshcha khecharAH || 55\.28|| \EN{55\.29/1}dAnavAstva.n tathA yakShAstva.n daityAH samarudgaNAH | \EN{55\.29/2}siddhAshchApsaraso nAgA gandharvAstva.n sachAraNAH || 55\.29|| \EN{55\.30/1}pitaro vAlakhilyAshcha prajAnAM patayo.achyuta | \EN{55\.30/2}munayastvam R^iShigaNAstvamashvinau nishAcharAH || 55\.30|| \EN{55\.31/1}anyAshcha jAtayastva.n hi yat ki.nchijjIvasa.nj~nitam | \EN{55\.31/2}ki.n chAtra bahunoktena brahmAdistambagocharam || 55\.31|| \EN{55\.32/1}bhUtaM bhavyaM bhaviShya.n cha tva.n jagat sacharAcharam | \EN{55\.32/2}yat te rUpaM para.n deva kUTasthamachala.n dhruvam || 55\.32|| \EN{55\.33/1}brahmAdyAstan na jAnanti kathamanye.alpamedhasaH | \EN{55\.33/2}deva shuddhasvabhAvo.asi nityastvaM prakR^iteH paraH || 55\.33|| \EN{55\.34/1}avyaktaH shAshvato.anantaH sarvavyApI maheshvaraH | \EN{55\.34/2}tvamAkAshaH paraH shAnto ajastva.n vibhuravyayaH || 55\.34|| \EN{55\.35/1}eva.n tvA.n nirguNa.n stotu.n kaH shaknoti nira~njanam | \EN{55\.35/2}stuto.asi yan mayA deva vikalenAlpachetasA | \EN{55\.35/3}tat sarva.n devadevesha kShantumarhasi chAvyaya || 55\.35|| \EN{56\.1/1}brahmovAcha | ittha.n stutastadA tena mArkaNDeyena bho dvijAH | \EN{56\.1/2}prItaH provAcha bhagavAn meghagambhIrayA girA || 56\.1|| \EN{56\.2/1}shrIbhagavAn uvAcha | brUhi kAmaM munishreShTha yat te manasi vartate | \EN{56\.2/2}dadAmi sarva.n viprarShe matto yad abhivA~nChasi || 56\.2|| \EN{56\.3/1}brahmovAcha | shrutvA sa vachana.n viprAH shishostasya mahAtmanaH | \EN{56\.3/2}uvAcha paramaprIto munistadgatamAnasaH || 56\.3|| \EN{56\.4/1}mArkaNDeya uvAcha | j~nAtumichChAmi deva tvAM mAyA.n vai tava chottamAm | \EN{56\.4/2}tvatprasAdAchcha devesha smR^itirna parihIyate || 56\.4|| \EN{56\.5/1}drutamantaH sharIreNa satataM paryavartitam | \EN{56\.5/2}ichChAmi puNDarIkAkSha j~nAtu.n tvAmahamavyayam || 56\.5|| \EN{56\.6/1}iha bhUtvA shishuH sAkShAt kiM bhavAn avatiShThate | \EN{56\.6/2}pItvA jagad ida.n sarvametad AkhyAtumarhasi || 56\.6|| \EN{56\.7/1}kimartha.n cha jagat sarva.n sharIrastha.n tavAnagha | \EN{56\.7/2}kiyanta.n cha tvayA kAlamiha stheyamari.ndama || 56\.7|| \EN{56\.8/1}j~nAtumichChAmi devesha brUhi sarvamasheShataH | \EN{56\.8/2}tvattaH kamalapattrAkSha vistareNa yathAtatham | \EN{56\.8/3}mahad etad achintya.n cha yad aha.n dR^iShTavAn prabho || 56\.8|| \EN{56\.9/1}brahmovAcha | ityuktaH sa tadA tena devadevo mahAdyutiH | \EN{56\.9/2}sAntvayan sa tadA vAkyamuvAcha vadatA.n varaH || 56\.9|| \EN{56\.10/1}shrIbhagavAn uvAcha | kAma.n devAshcha mA.n vipra nahi jAnanti tattvataH | \EN{56\.10/2}tava prItyA pravakShyAmi yatheda.n visR^ijAmyaham || 56\.10|| \EN{56\.11/1}pitR^ibhakto.asi viprarShe mAmeva sharaNa.n gataH | \EN{56\.11/2}tato dR^iShTo.asmi te sAkShAd brahmacharya.n cha te mahat || 56\.11|| \EN{56\.12/1}Apo nArA iti purA sa.nj~nAkarma kR^itaM mayA | \EN{56\.12/2}tena nArAyaNo.asmyukto mama tAstvayana.n sadA || 56\.12|| \EN{56\.13/1}aha.n nArAyaNo nAma prabhavaH shAshvato.avyayaH | \EN{56\.13/2}vidhAtA sarvabhUtAnA.n sa.nhartA cha dvijottama || 56\.13|| \EN{56\.14/1}aha.n viShNurahaM brahmA shakrashchApi surAdhipaH | \EN{56\.14/2}aha.n vaishravaNo rAjA yamaH pretAdhipastathA || 56\.14|| \EN{56\.15/1}aha.n shivashcha somashcha kashyapashcha prajApatiH | \EN{56\.15/2}aha.n dhAtA vidhAtA cha yaj~nashchAha.n dvijottama || 56\.15|| \EN{56\.16/1}agnirAsya.n kShitiH pAdau chandrAdityau cha lochane | \EN{56\.16/2}dyaurmUrdhA kha.n dishaH shrotre tathApaH svedasambhavAH || 56\.16|| \EN{56\.17/1}sadisha.n cha nabhaH kAyo vAyurmanasi me sthitaH | \EN{56\.17/2}mayA kratushatairiShTaM bahubhishchAptadakShiNaiH || 56\.17|| \EN{56\.18/1}yajante vedaviduSho mA.n devayajane sthitam | \EN{56\.18/2}pR^ithivyA.n kShatriyendrAshcha pArthivAH svargakA~NkShiNaH || 56\.18|| \EN{56\.19/1}yajante mA.n tathA vaishyAH svargalokajigIShavaH | \EN{56\.19/2}chatuHsamudraparyantAM merumandarabhUShaNAm || 56\.19|| \EN{56\.20/1}sheSho bhUtvAhameko hi dhArayAmi vasu.ndharAm | \EN{56\.20/2}vArAha.n rUpamAsthAya mameya.n jagatI purA || 56\.20|| \EN{56\.21/1}majjamAnA jale vipra vIryeNAsmi samuddhR^itA | \EN{56\.21/2}agnishcha vADavo vipra bhUtvAha.n dvijasattama || 56\.21|| \EN{56\.22/1}pibAmyapaH samAviShTastAshchaiva visR^ijAmyaham | \EN{56\.22/2}brahma vaktraM bhujau kShatramUrU me sa.nshritA vishaH || 56\.22|| \EN{56\.23/1}pAdau shUdrA bhavantIme vikrameNa krameNa cha | \EN{56\.23/2}R^igvedaH sAmavedashcha yajurvedastvatharvaNaH || 56\.23|| \EN{56\.24/1}mattaH prAdurbhavantyete mAmeva pravishanti cha | \EN{56\.24/2}yatayaH shAntiparamA yatAtmAno bubhutsavaH || 56\.24|| \EN{56\.25/1}kAmakrodhadveShamuktA niHsa~NgA vItakalmaShAH | \EN{56\.25/2}sattvasthA niraha.nkArA nityamadhyAtmakovidAH || 56\.25|| \EN{56\.26/1}mAmeva satata.n viprAshchintayanta upAsate | \EN{56\.26/2}aha.n sa.nvartako jyotiraha.n sa.nvartako.analaH || 56\.26|| \EN{56\.27/1}aha.n sa.nvartakaH sUryastvaha.n sa.nvartako.anilaH | \EN{56\.27/2}tArArUpANi dR^ishyante yAnyetAni nabhastale || 56\.27|| \EN{56\.28/1}mama vai romakUpANi viddhi tva.n dvijasattama | \EN{56\.28/2}ratnAkarAH samudrAshcha sarva eva chaturdishaH || 56\.28|| \EN{56\.29/1}vasana.n shayana.n chaiva nilaya.n chaiva viddhi me | \EN{56\.29/2}kAmaH krodhashcha harShashcha bhayaM mohastathaiva cha || 56\.29|| \EN{56\.30/1}mamaiva viddhi rUpANi sarvANyetAni sattama | \EN{56\.30/2}prApnuvanti narA vipra yat kR^itvA karma shobhanam || 56\.30|| \EN{56\.31/1}satya.n dAna.n tapashchogramahi.nsA.n sarvajantuShu | \EN{56\.31/2}madvidhAnena vihitA mama dehavichAriNaH || 56\.31|| \EN{56\.32/1}mayAbhibhUtavij~nAnAshcheShTayanti na kAmataH | \EN{56\.32/2}samyag vedamadhIyAnA yajanto vividhairmakhaiH || 56\.32|| \EN{56\.33/1}shAntAtmAno jitakrodhAH prApnuvanti dvijAtayaH | \EN{56\.33/2}prAptu.n shakyo na chaivAha.n narairduShkR^itakarmabhiH || 56\.33|| \EN{56\.34/1}lobhAbhibhUtaiH kR^ipaNairanAryairakR^itAtmabhiH | \EN{56\.34/2}tan mAM mahAphala.n viddhi narANAM bhAvitAtmanAm || 56\.34|| \EN{56\.35/1}suduShprApa.n vimUDhAnAM mA.n kuyoganiSheviNAm | \EN{56\.35/2}yadA yadA hi dharmasya glAnirbhavati sattama || 56\.35|| \EN{56\.36/1}abhyutthAnamadharmasya tadAtmAna.n sR^ijAmyaham | \EN{56\.36/2}daityA hi.nsAnuraktAshcha avadhyAH surasattamaiH || 56\.36|| \EN{56\.37/1}rAkShasAshchApi loke.asmin yadotpatsyanti dAruNAH | \EN{56\.37/2}tadAha.n samprasUyAmi gR^iheShu puNyakarmaNAm || 56\.37|| \EN{56\.38/1}praviShTo mAnuSha.n deha.n sarvaM prashamayAmyaham | \EN{56\.38/2}sR^iShTvA devamanuShyA.nshcha gandharvoragarAkShasAn || 56\.38|| \EN{56\.39/1}sthAvarANi cha bhUtAni sa.nharAmyAtmamAyayA | \EN{56\.39/2}karmakAle punardehamanuchintya sR^ijAmyaham || 56\.39|| \EN{56\.40/1}Avishya mAnuSha.n dehaM maryAdAbandhakAraNAt | \EN{56\.40/2}shvetaH kR^itayuge dharmaH shyAmastretAyuge mama || 56\.40|| \EN{56\.41/1}rakto dvAparamAsAdya kR^iShNaH kaliyuge tathA | \EN{56\.41/2}trayo bhAgA hyadharmasya tasmin kAle bhavanti cha || 56\.41|| \EN{56\.42/1}antakAle cha samprApte kAlo bhUtvAtidAruNaH | \EN{56\.42/2}trailokya.n nAshayAmyekaH sarva.n sthAvaraja~Ngamam || 56\.42|| \EN{56\.43/1}aha.n tridharmA vishvAtmA sarvalokasukhAvahaH | \EN{56\.43/2}abhinnaH sarvago.ananto hR^iShIkesha urukramaH || 56\.43|| \EN{56\.44/1}kAlachakra.n nayAmyeko brahmarUpaM mamaiva tat | \EN{56\.44/2}shamana.n sarvabhUtAnA.n sarvabhUtakR^itodyamam || 56\.44|| \EN{56\.45/1}evaM praNihitaH samya~N mamAtmA munisattama | \EN{56\.45/2}sarvabhUteShu viprendra na cha mA.n vetti kashchana || 56\.45|| \EN{56\.46/1}sarvaloke cha mAM bhaktAH pUjayanti cha sarvashaH | \EN{56\.46/2}yachcha ki.nchit tvayA prAptaM mayi kleshAtmaka.n dvija || 56\.46|| \EN{56\.47/1}sukhodayAya tat sarva.n shreyase cha tavAnagha | \EN{56\.47/2}yachcha ki.nchit tvayA loke dR^iShTa.n sthAvaraja~Ngamam || 56\.47|| \EN{56\.48/1}vihitaH sarva evAsau mayAtmA bhUtabhAvanaH | \EN{56\.48/2}aha.n nArAyaNo nAma sha~NkhachakragadAdharaH || 56\.48|| \EN{56\.49/1}yAvad yugAnA.n viprarShe sahasraM parivartate | \EN{56\.49/2}tAvat svapimi vishvAtmA sarvavishvAni mohayan || 56\.49|| \EN{56\.50/1}eva.n sarvamaha.n kAlamihAse munisattama | \EN{56\.50/2}ashishuH shishurUpeNa yAvad brahmA na budhyate || 56\.50|| \EN{56\.51/1}mayA cha datto viprendra varaste brahmarUpiNA | \EN{56\.51/2}asakR^it parituShTena viprarShigaNapUjita || 56\.51|| \EN{56\.52/1}sarvamekArNava.n kR^itvA naShTe sthAvaraja~Ngame | \EN{56\.52/2}nirgato.asi mayAj~nAtastataste darshita.n jagat || 56\.52|| \EN{56\.53/1}abhyantara.n sharIrasya praviShTo.asi yadA mama | \EN{56\.53/2}dR^iShTvA loka.n samasta.n hi vismito nAvabudhyase || 56\.53|| \EN{56\.54/1}tato.asi vaktrAd viprarShe druta.n niHsArito mayA | \EN{56\.54/2}AkhyAtaste mayA chAtmA durj~neyo hi surAsuraiH || 56\.54|| \EN{56\.55/1}yAvat sa bhagavAn brahmA na budhyeta mahAtapAH | \EN{56\.55/2}tAvat tvamiha viprarShe vishrabdhashchara vai sukham || 56\.55|| \EN{56\.56/1}tato vibuddhe tasmi.nstu sarvalokapitAmahe | \EN{56\.56/2}eko bhUtAni srakShyAmi sharIrANi dvijottama || 56\.56|| \EN{56\.57/1}AkAshaM pR^ithivI.n jyotirvAyuH salilameva cha | \EN{56\.57/2}loke yachcha bhavet ki.nchid iha sthAvaraja~Ngamam || 56\.57|| \EN{56\.58/1}brahmovAcha | evamuktvA tadA viprAH punastaM prAha mAdhavaH | \EN{56\.58/2}pUrNe yugasahasre tu meghagambhIranisvanaH || 56\.58|| \EN{56\.59/1}shrIbhagavAn uvAcha | mune brUhi yadarthaM mA.n stutavAn paramArthataH | \EN{56\.59/2}vara.n vR^iNIShva yachChreShTha.n dadAmi nachirAd aham || 56\.59|| \EN{56\.60/1}AyuShmAn asi devAnAM madbhakto.asi dR^iDhavrataH | \EN{56\.60/2}tena tvamasi viprendra punardIrghAyurApnuhi || 56\.60|| \EN{56\.61/1}brahmovAcha | shrutvA vANI.n shubhA.n tasya vilokya sa tadA punaH | \EN{56\.61/2}mUrdhnA nipatya sahasA praNamya punarabravIt || 56\.61|| \EN{56\.62/1}mArkaNDeya uvAcha | dR^iShTaM para.n hi devesha tava rUpa.n dvijottama | \EN{56\.62/2}moho.aya.n vigataH satya.n tvayi dR^iShTe tu me hare || 56\.62|| \EN{56\.63/1}evamevamaha.n nAtha ichCheya.n tvatprasAdataH | \EN{56\.63/2}lokAnA.n cha hitArthAya nAnAbhAvaprashAntaye || 56\.63|| \EN{56\.64/1}shaivabhAgavatAnA.n cha vAdArthapratiShedhakam | \EN{56\.64/2}asmin kShetravare puNye nirmale puruShottame || 56\.64|| \EN{56\.65/1}shivasyAyatana.n deva karomi paramaM mahat | \EN{56\.65/2}pratiShTheya tathA tatra tava sthAne cha sha.nkaram || 56\.65|| \EN{56\.66/1}tato j~nAsyanti loke.asminn ekamUrtI harIshvarau | \EN{56\.66/2}pratyuvAcha jagannAthaH sa punastaM mahAmunim || 56\.66|| \EN{56\.67/1}shrIbhagavAn uvAcha | yad etat parama.n deva.n kAraNaM bhuvaneshvaram | \EN{56\.67/2}li~NgamArAdhanArthAya nAnAbhAvaprashAntaye || 56\.67|| \EN{56\.68/1}mamAdiShTena viprendra kuru shIghra.n shivAlayam | \EN{56\.68/2}tatprabhAvAchChivaloke tiShTha tva.n cha tathAkShayam || 56\.68|| \EN{56\.69/1}shive sa.nsthApite vipra mama sa.nsthApanaM bhavet | \EN{56\.69/2}nAvayorantara.n ki.nchid ekabhAvau dvidhA kR^itau || 56\.69|| \EN{56\.70/1}yo rudraH sa svaya.n viShNuryo viShNuH sa maheshvaraH | \EN{56\.70/2}ubhayorantara.n nAsti pavanAkAshayoriva || 56\.70|| \EN{56\.71/1}mohito nAbhijAnAti ya eva garuDadhvajaH | \EN{56\.71/2}vR^iShadhvajaH sa eveti tripuraghna.n trilochanam || 56\.71|| \EN{56\.72/1}tava nAmA~Nkita.n tasmAt kuru vipra shivAlayam | \EN{56\.72/2}uttare devadevasya kuru tIrtha.n sushobhanam || 56\.72|| \EN{56\.73/1}mArkaNDeyahrado nAma naralokeShu vishrutaH | \EN{56\.73/2}bhaviShyati dvijashreShTha sarvapApapraNAshanaH || 56\.73|| \EN{56\.74/1}brahmovAcha | ityuktvA sa tadA devastatraivAntaradhIyata | \EN{56\.74/2}mArkaNDeyaM munishreShThAH sarvavyApI janArdanaH || 56\.74|| \EN{57\.1/1}brahmovAcha | ataH paraM pravakShyAmi pa~nchatIrthavidhi.n dvijAH | \EN{57\.1/2}yat phala.n snAnadAnena devatAprekShaNena cha || 57\.1|| \EN{57\.2/1}mArkaNDeyahrada.n gatvA narashchoda~NmukhaH shuchiH | \EN{57\.2/2}nimajjet tatra vArA.nstrIn imaM mantramudIrayet || 57\.2|| \EN{57\.3/1}sa.nsArasAgare magnaM pApagrastamachetanam | \EN{57\.3/2}trAhi mAM bhaganetraghna tripurAre namo.astu te || 57\.3|| \EN{57\.4/1}namaH shivAya shAntAya sarvapApaharAya cha | \EN{57\.4/2}snAna.n karomi devesha mama nashyatu pAtakam || 57\.4|| \EN{57\.5/1}nAbhimAtre jale snAtvA vidhivad devatA R^iShIn | \EN{57\.5/2}tilodakena matimAn pitR^i.nshchAnyA.nshcha tarpayet || 57\.5|| \EN{57\.6/1}snAtvA tathaiva chAchamya tato gachChechChivAlayam | \EN{57\.6/2}pravishya devatAgAra.n kR^itvA ta.n triH pradakShiNam || 57\.6|| \EN{57\.7/1}mUlamantreNa sampUjya mArkaNDeyasya cheshvaram | \EN{57\.7/2}aghoreNa cha bho viprAH praNipatya prasAdayet || 57\.7|| \EN{57\.8/1}trilochana namaste.astu namaste shashibhUShaNa | \EN{57\.8/2}trAhi mA.n tva.n virUpAkSha mahAdeva namo.astu te || 57\.8|| \EN{57\.9/1}mArkaNDeyahrade tveva.n snAtvA dR^iShTvA cha sha.nkaram | \EN{57\.9/2}dashAnAmashvamedhAnAM phalaM prApnoti mAnavaH || 57\.9|| \EN{57\.10/1}pApaiH sarvairvinirmuktaH shivaloka.n sa gachChati | \EN{57\.10/2}tatra bhuktvA varAn bhogAn yAvad AbhUtasamplavam || 57\.10|| \EN{57\.11/1}ihaloka.n samAsAdya bhaved vipro bahushrutaH | \EN{57\.11/2}shA.nkara.n yogamAsAdya tato mokShamavApnuyAt || 57\.11|| \EN{57\.12/1}kalpavR^ikSha.n tato gatvA kR^itvA ta.n triH pradakShiNam | \EN{57\.12/2}pUjayet parayA bhaktyA mantreNAnena ta.n vaTam || 57\.12|| \EN{57\.13/1}o.n namo vyaktarUpAya mahApralayakAriNe | \EN{57\.13/2}mahadrasopaviShTAya nyagrodhAya namo.astu te || 57\.13|| \EN{57\.14/1}amarastva.n sadA kalpe hareshchAyatana.n vaTa | \EN{57\.14/2}nyagrodha hara me pApa.n kalpavR^ikSha namo.astu te || 57\.14|| \EN{57\.15/1}bhaktyA pradakShiNa.n kR^itvA natvA kalpavaTa.n naraH | \EN{57\.15/2}sahasA muchyate pApAjjIrNatvacha ivoragaH || 57\.15|| \EN{57\.16/1}ChAyA.n tasya samAkramya kalpavR^ikShasya bho dvijAH | \EN{57\.16/2}brahmahatyA.n naro jahyAt pApeShvanyeShu kA kathA || 57\.16|| \EN{57\.17/1}dR^iShTvA kR^iShNA~NgasambhUtaM brahmatejomayaM param | \EN{57\.17/2}nyagrodhAkR^itika.n viShNuM praNipatya cha bho dvijAH || 57\.17|| \EN{57\.18/1}rAjasUyAshvamedhAbhyAM phalaM prApnoti chAdhikam | \EN{57\.18/2}tathA svava.nshamuddhR^itya viShNuloka.n sa gachChati || 57\.18|| \EN{57\.19/1}vainateya.n namaskR^itya kR^iShNasya purataH sthitam | \EN{57\.19/2}sarvapApavinirmuktastato viShNupura.n vrajet || 57\.19|| \EN{57\.20/1}dR^iShTvA vaTa.n vainateya.n yaH pashyet puruShottamam | \EN{57\.20/2}sa.nkarShaNa.n subhadrA.n cha sa yAti paramA.n gatim || 57\.20|| \EN{57\.21/1}pravishyAyatana.n viShNoH kR^itvA ta.n triH pradakShiNam | \EN{57\.21/2}sa.nkarShaNa.n svamantreNa bhaktyApUjya prasAdayet || 57\.21|| \EN{57\.22/1}namaste haladhR^ig rAma namaste mushalAyudha | \EN{57\.22/2}namaste revatIkAnta namaste bhaktavatsala || 57\.22|| \EN{57\.23/1}namaste balinA.n shreShTha namaste dharaNIdhara | \EN{57\.23/2}pralambAre namaste.astu trAhi mA.n kR^iShNapUrvaja || 57\.23|| \EN{57\.24/1}evaM prasAdya chAnantamajeya.n tridashArchitam | \EN{57\.24/2}kailAsashikharAkAra.n chandrAt kAntatarAnanam || 57\.24|| \EN{57\.25/1}nIlavastradhara.n devaM phaNAvikaTamastakam | \EN{57\.25/2}mahAbala.n haladhara.n kuNDalaikavibhUShitam || 57\.25|| \EN{57\.26/1}rauhiNeya.n naro bhaktyA labhed abhimataM phalam | \EN{57\.26/2}sarvapApairvinirmukto viShNuloka.n sa gachChati || 57\.26|| \EN{57\.27/1}AbhUtasamplava.n yAvad bhuktvA tatra sukha.n naraH | \EN{57\.27/2}puNyakShayAd ihAgatya pravare yoginA.n kule || 57\.27|| \EN{57\.28/1}brAhmaNapravaro bhUtvA sarvashAstrArthapAragaH | \EN{57\.28/2}j~nAna.n tatra samAsAdya muktiM prApnoti durlabhAm || 57\.28|| \EN{57\.29/1}evamabhyarchya halina.n tataH kR^iShNa.n vichakShaNaH | \EN{57\.29/2}dvAdashAkSharamantreNa pUjayet susamAhitaH || 57\.29|| \EN{57\.30/1}dviShaTkavarNamantreNa bhaktyA ye puruShottamam | \EN{57\.30/2}pUjayanti sadA dhIrAste mokShaM prApnuvanti vai || 57\.30|| \EN{57\.31/1}na tA.n gati.n surA yAnti yogino naiva somapAH | \EN{57\.31/2}yA.n gati.n yAnti bho viprA dvAdashAkSharatatparAH || 57\.31|| \EN{57\.32/1}tasmAt tenaiva mantreNa bhaktyA kR^iShNa.n jagadgurum | \EN{57\.32/2}sampUjya gandhapuShpAdyaiH praNipatya prasAdayet || 57\.32|| \EN{57\.33/1}jaya kR^iShNa jagannAtha jaya sarvAghanAshana | \EN{57\.33/2}jaya chANUrakeshighna jaya ka.nsaniShUdana || 57\.33|| \EN{57\.34/1}jaya padmapalAshAkSha jaya chakragadAdhara | \EN{57\.34/2}jaya nIlAmbudashyAma jaya sarvasukhaprada || 57\.34|| \EN{57\.35/1}jaya deva jagatpUjya jaya sa.nsAranAshana | \EN{57\.35/2}jaya lokapate nAtha jaya vA~nChAphalaprada || 57\.35|| \EN{57\.36/1}sa.nsArasAgare ghore niHsAre duHkhaphenile | \EN{57\.36/2}krodhagrAhAkule raudre viShayodakasamplave || 57\.36|| \EN{57\.37/1}nAnArogormikalile mohAvartasudustare | \EN{57\.37/2}nimagno.aha.n surashreShTha trAhi mAM puruShottama || 57\.37|| \EN{57\.38/1}evaM prasAdya devesha.n varadaM bhaktavatsalam | \EN{57\.38/2}sarvapApahara.n deva.n sarvakAmaphalapradam || 57\.38|| \EN{57\.39/1}pInA.nsa.n dvibhuja.n kR^iShNaM padmapattrAyatekShaNam | \EN{57\.39/2}mahoraskaM mahAbAhuM pItavastra.n shubhAnanam || 57\.39|| \EN{57\.40/1}sha~NkhachakragadApANiM mukuTA~NgadabhUShaNam | \EN{57\.40/2}sarvalakShaNasa.nyukta.n vanamAlAvibhUShitam || 57\.40|| \EN{57\.41/1}dR^iShTvA naro.a~njali.n kR^itvA daNDavat praNipatya cha | \EN{57\.41/2}ashvamedhasahasrANAM phalaM prApnoti vai dvijAH || 57\.41|| \EN{57\.42/1}yat phala.n sarvatIrtheShu snAne dAne prakIrtitam | \EN{57\.42/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.42|| \EN{57\.43/1}yat phala.n sarvaratnAdyairiShTe bahusuvarNake | \EN{57\.43/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.43|| \EN{57\.44/1}yat phala.n sarvavedeShu sarvayaj~neShu yat phalam | \EN{57\.44/2}tat phala.n samavApnoti naraH kR^iShNaM praNamya cha || 57\.44|| \EN{57\.45/1}yat phala.n sarvadAnena vratena niyamena cha | \EN{57\.45/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.45|| \EN{57\.46/1}tapobhirvividhairugrairyat phala.n samudAhR^itam | \EN{57\.46/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.46|| \EN{57\.47/1}yat phalaM brahmacharyeNa samyak chIrNena tatkR^itam | \EN{57\.47/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.47|| \EN{57\.48/1}yat phala.n cha gR^ihasthasya yathoktAchAravartinaH | \EN{57\.48/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.48|| \EN{57\.49/1}yat phala.n vanavAsena vAnaprasthasya kIrtitam | \EN{57\.49/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.49|| \EN{57\.50/1}sa.nnyAsena yathoktena yat phala.n samudAhR^itam | \EN{57\.50/2}narastat phalamApnoti dR^iShTvA kR^iShNaM praNamya cha || 57\.50|| \EN{57\.51/1}ki.n chAtra bahunoktena mAhAtmye tasya bho dvijAH | \EN{57\.51/2}dR^iShTvA kR^iShNa.n naro bhaktyA mokShaM prApnoti durlabham || 57\.51|| \EN{57\.52/1}pApairvimuktaH shuddhAtmA kalpakoTisamudbhavaiH | \EN{57\.52/2}shriyA paramayA yuktaH sarvaiH samudito guNaiH || 57\.52|| \EN{57\.53/1}sarvakAmasamR^iddhena vimAnena suvarchasA | \EN{57\.53/2}trisaptakulamuddhR^itya naro viShNupura.n vrajet || 57\.53|| \EN{57\.54/1}tatra kalpashata.n yAvad bhuktvA bhogAn manoramAn | \EN{57\.54/2}gandharvApsarasaiH sArdha.n yathA viShNushchaturbhujaH || 57\.54|| \EN{57\.55/1}chyutastasmAd ihAyAto viprANAM pravare kule | \EN{57\.55/2}sarvaj~naH sarvavedI cha jAyate gatamatsaraH || 57\.55|| \EN{57\.56/1}svadharmanirataH shAnto dAtA bhUtahite rataH | \EN{57\.56/2}AsAdya vaiShNava.n j~nAna.n tato muktimavApnuyAt || 57\.56|| \EN{57\.57/1}tataH sampUjya mantreNa subhadrAM bhaktavatsalAm | \EN{57\.57/2}prasAdayet tato viprAH praNipatya kR^itA~njaliH || 57\.57|| \EN{57\.58/1}namaste sarvage devi namaste shubhasaukhyade | \EN{57\.58/2}trAhi mAM padmapattrAkShi kAtyAyani namo.astu te || 57\.58|| \EN{57\.59/1}evaM prasAdya tA.n devI.n jagaddhAtrI.n jagaddhitAm | \EN{57\.59/2}baladevasya bhaginI.n subhadrA.n varadA.n shivAm || 57\.59|| \EN{57\.60/1}kAmagena vimAnena naro viShNupura.n vrajet | \EN{57\.60/2}AbhUtasamplava.n yAvat krIDitvA tatra devavat || 57\.60|| \EN{57\.61/1}iha mAnuShatAM prApto brAhmaNo vedavid bhavet | \EN{57\.61/2}prApya yoga.n harestatra mokSha.n cha labhate dhruvam || 57\.61|| \EN{58\.1/1}brahmovAcha | eva.n dR^iShTvA bala.n kR^iShNa.n subhadrAM praNipatya cha | \EN{58\.1/2}dharma.n chArtha.n cha kAma.n cha mokSha.n cha labhate dhruvam || 58\.1|| \EN{58\.2/1}niShkramya devatAgArAt kR^itakR^ityo bhaven naraH | \EN{58\.2/2}praNamyAyatanaM pashchAd vrajet tatra samAhitaH || 58\.2|| \EN{58\.3/1}indranIlamayo viShNuryatrAste vAlukAvR^itaH | \EN{58\.3/2}antardhAnagata.n natvA tato viShNupura.n vrajet || 58\.3|| \EN{58\.4/1}sarvadevamayo yo.asau hatavAn asurottamam | \EN{58\.4/2}sa Aste tatra bho viprAH si.nhArdhakR^itavigrahaH || 58\.4|| \EN{58\.5/1}bhaktyA dR^iShTvA tu ta.n devaM praNamya narakesarIm | \EN{58\.5/2}muchyate pAtakairmartyaH samastairnAtra sa.nshayaH || 58\.5|| \EN{58\.6/1}narasi.nhasya ye bhaktA bhavanti bhuvi mAnavAH | \EN{58\.6/2}na teShA.n duShkR^ita.n ki.nchit phala.n syAd yad yad Ipsitam || 58\.6|| \EN{58\.7/1}tasmAt sarvaprayatnena narasi.nha.n samAshrayet | \EN{58\.7/2}dharmArthakAmamokShANAM phala.n yasmAt prayachChati || 58\.7|| \EN{58\.8/1}munaya UchuH | mAhAtmya.n narasi.nhasya sukhadaM bhuvi durlabham | \EN{58\.8/2}yathA kathayase deva tena no vismayo mahAn || 58\.8|| \EN{58\.9/1}prabhAva.n tasya devasya vistareNa jagatpate | \EN{58\.9/2}shrotumichChAmahe brUhi para.n kautUhala.n hi naH || 58\.9|| \EN{58\.10/1}yathA prasIded devo.asau narasi.nho mahAbalaH | \EN{58\.10/2}bhaktAnAmupakArAya brUhi deva namo.astu te || 58\.10|| \EN{58\.11/1}prasAdAn narasi.nhasya yA bhavantyatra siddhayaH | \EN{58\.11/2}brUhi tAH kuru chAsmAkaM prasAdaM prapitAmaha || 58\.11|| \EN{58\.12/1}brahmovAcha | shR^iNudhva.n tasya bho viprAH prabhAva.n gadato mama | \EN{58\.12/2}ajitasyAprameyasya bhuktimuktipradasya cha || 58\.12|| \EN{58\.13/1}kaH shaknoti guNAn vaktu.n samastA.nstasya bho dvijAH | \EN{58\.13/2}si.nhArdhakR^itadehasya pravakShyAmi samAsataH || 58\.13|| \EN{58\.14/1}yAH kAshchit siddhayashchAtra shrUyante daivamAnuShAH | \EN{58\.14/2}prasAdAt tasya tAH sarvAH sidhyanti nAtra sa.nshayaH || 58\.14|| \EN{58\.15/1}svarge martye cha pAtAle dikShu toye pure nage | \EN{58\.15/2}prasAdAt tasya devasya bhavatyavyAhatA gatiH || 58\.15|| \EN{58\.16/1}asAdhya.n tasya devasya nAstyatra sacharAchare | \EN{58\.16/2}narasi.nhasya bho viprAH sadA bhaktAnukampinaH || 58\.16|| \EN{58\.17/1}vidhAna.n tasya vakShyAmi bhaktAnAmupakArakam | \EN{58\.17/2}yena prasIdechchaivAsau si.nhArdhakR^itavigrahaH || 58\.17|| \EN{58\.18/1}shR^iNudhvaM munishArdUlAH kalparAja.n sanAtanam | \EN{58\.18/2}narasi.nhasya tattva.n cha yan na j~nAta.n surAsuraiH || 58\.18|| \EN{58\.19/1}shAkayAvakamUlaistu phalapiNyAkasaktukaiH | \EN{58\.19/2}payobhakSheNa viprendrA vartayet sAdhakottamaH || 58\.19|| \EN{58\.20/1}koshakaupInavAsAshcha dhyAnayukto jitendriyaH | \EN{58\.20/2}araNye vijane deshe parvate sindhusa.ngame || 58\.20|| \EN{58\.21/1}UShare siddhakShetre cha narasi.nhAshrame tathA | \EN{58\.21/2}pratiShThApya svaya.n vApi pUjA.n kR^itvA vidhAnataH || 58\.21|| \EN{58\.22/1}dvAdashyA.n shuklapakShasya upoShya munipu.ngavAH | \EN{58\.22/2}japellakShANi vai vi.nshan manasA sa.nyatendriyaH || 58\.22|| \EN{58\.23/1}upapAtakayuktashcha mahApAtakasa.nyutaH | \EN{58\.23/2}mukto bhavet tato viprAH sAdhako nAtra sa.nshayaH || 58\.23|| \EN{58\.24/1}kR^itvA pradakShiNa.n tatra narasi.nhaM prapUjayet | \EN{58\.24/2}puNyagandhAdibhirdhUpaiH praNamya shirasA prabhum || 58\.24|| \EN{58\.25/1}karpUrachandanAktAni jAtIpuShpANi mastake | \EN{58\.25/2}pradadyAn narasi.nhasya tataH siddhiH prajAyate || 58\.25|| \EN{58\.26/1}bhagavAn sarvakAryeShu na kvachit pratihanyate | \EN{58\.26/2}tejaH soDhu.n na shaktAH syurbrahmarudrAdayaH surAH || 58\.26|| \EN{58\.27/1}kiM punardAnavA loke siddhagandharvamAnuShAH | \EN{58\.27/2}vidyAdharA yakShagaNAH saki.nnaramahoragAH || 58\.27|| \EN{58\.28/1}mantra.n yAn AsurAn hantu.n japantyeke.anyasAdhakAH | \EN{58\.28/2}te sarve pralaya.n yAnti dR^iShTvAdityAgnivarchasaH || 58\.28|| \EN{58\.29/1}sakR^ijjapta.n tu kavacha.n rakShet sarvamupadravam | \EN{58\.29/2}dvirjapta.n kavacha.n divya.n rakShate devadAnavAt || 58\.29|| \EN{58\.30/1}gandharvAH ki.nnarA yakShA vidyAdharamahoragAH | \EN{58\.30/2}bhUtAH pishAchA rakShA.nsi ye chAnye paripanthinaH || 58\.30|| \EN{58\.31/1}trirjapta.n kavacha.n divyamabhedya.n cha surAsuraiH | \EN{58\.31/2}dvAdashAbhyantare chaiva yojanAnA.n dvijottamAH || 58\.31|| \EN{58\.32/1}rakShate bhagavAn devo narasi.nho mahAbalaH | \EN{58\.32/2}tato gatvA biladvAramupoShya rajanItrayam || 58\.32|| \EN{58\.33/1}palAshakAShThaiH prajvAlya bhagavanta.n hutAshanam | \EN{58\.33/2}palAshasamidhastatra juhuyAt trimadhuplutAH || 58\.33|| \EN{58\.34/1}dve shate dvijashArdUlA vaShaTkAreNa sAdhakaH | \EN{58\.34/2}tato vivaradvAra.n tu prakaTa.n jAyate kShaNAt || 58\.34|| \EN{58\.35/1}tato vishet tu niHsha~Nka.n kavachI vivaraM budhaH | \EN{58\.35/2}gachChataH sa.nkaTa.n tasya tamomohashcha nashyati || 58\.35|| \EN{58\.36/1}rAjamArgaH suvistIrNo dR^ishyate bhramarAjitaH | \EN{58\.36/2}narasi.nha.n smara.nstatra pAtAla.n vishate dvijAH || 58\.36|| \EN{58\.37/1}gatvA tatra japet tattva.n narasi.nhAkhyamavyayam | \EN{58\.37/2}tataH strINA.n sahasrANi vINAvAdanakarmaNAm || 58\.37|| \EN{58\.38/1}nirgachChanti puro viprAH svAgata.n tA vadanti cha | \EN{58\.38/2}praveshayanti tA haste gR^ihItvA sAdhakeshvaram || 58\.38|| \EN{58\.39/1}tato rasAyana.n divyaM pAyayanti dvijottamAH | \EN{58\.39/2}pItamAtre divyadeho jAyate sumahAbalaH || 58\.39|| \EN{58\.40/1}krIDate saha kanyAbhiryAvad AbhUtasamplavam | \EN{58\.40/2}bhinnadeho vAsudeve lIyate nAtra sa.nshayaH || 58\.40|| \EN{58\.41/1}yadA na rochate vAsastasmAn nirgachChate punaH | \EN{58\.41/2}paTTa.n shUla.n cha khaDga.n cha rochanA.n cha maNi.n tathA || 58\.41|| \EN{58\.42/1}rasa.n rasAyana.n chaiva pAdukA~njanameva cha | \EN{58\.42/2}kR^iShNAjinaM munishreShThA guTikA.n cha manoharAm || 58\.42|| \EN{58\.43/1}kamaNDalu.n chAkShasUtra.n yaShTiM sa.njIvanI.n tathA | \EN{58\.43/2}siddhavidyA.n cha shAstrANi gR^ihItvA sAdhakeshvaraH || 58\.43|| \EN{58\.44/1}jvaladvahnisphuli~Ngormi+ |veShTita.n trishikha.n hR^idi | \EN{58\.44/2}sakR^in nyasta.n dahet sarva.n vR^ijina.n janmakoTijam || 58\.44|| \EN{58\.45/1}viShe nyasta.n viSha.n hanyAt kuShTha.n hanyAt tanau sthitam | \EN{58\.45/2}svadehe bhrUNahatyAdi kR^itvA divyena shudhyati || 58\.45|| \EN{58\.46/1}mahAgrahagR^ihIteShu jvalamAna.n vichintayet | \EN{58\.46/2}hR^idante vai tataH shIghra.n nashyeyurdAruNA grahAH || 58\.46|| \EN{58\.47/1}bAlAnA.n kaNThake baddha.n rakShA bhavati nityashaH | \EN{58\.47/2}gaNDapiNDakalUtAnA.n nAshana.n kurute dhruvam || 58\.47|| \EN{58\.48/1}vyAdhijAte samidbhishcha ghR^itakShIreNa homayet | \EN{58\.48/2}trisa.ndhyaM mAsameka.n tu sarvarogAn vinAshayet || 58\.48|| \EN{58\.49/1}asAdhya.n tu na pashyAmi trailokye sacharAchare | \EN{58\.49/2}yA.n yA.n kAmayate siddhi.n tA.n tAM prApnoti sa dhruvam || 58\.49|| \EN{58\.50/1}aShTottarashata.n tveke pUjayitvA mR^igAdhipam | \EN{58\.50/2}mR^ittikAH sapta valmIke shmashAne cha chatuShpathe || 58\.50|| \EN{58\.51/1}raktachandanasammishrA gavA.n kShIreNa loDayet | \EN{58\.51/2}si.nhasya pratimA.n kR^itvA pramANena ShaDa~NgulAm || 58\.51|| \EN{58\.52/1}limpet tathA bhUrjapattre rochanayA samAlikhet | \EN{58\.52/2}narasi.nhasya kaNThe tu baddhvA chaiva hi mantravit || 58\.52|| \EN{58\.53/1}japet sa.nkhyAvihIna.n tu pUjayitvA jalAshaye | \EN{58\.53/2}yAvat saptAhamAtra.n tu japet sa.nyamitendriyaH || 58\.53|| \EN{58\.54/1}jalAkIrNA muhUrtena jAyate sarvamedinI | \EN{58\.54/2}athavA shuShkavR^ikShAgre narasi.nha.n tu pUjayet || 58\.54|| \EN{58\.55/1}japtvA chAShTashata.n tattva.n varShanta.n vinivArayet | \EN{58\.55/2}tamevaM pi~njake baddhvA bhrAmayet sAdhakottamaH || 58\.55|| \EN{58\.56/1}mahAvAto muhUrtena AgachChen nAtra sa.nshayaH | \EN{58\.56/2}punashcha dhArayet kShipra.n saptasaptena vAriNA || 58\.56|| \EN{58\.57/1}atha tAM pratimA.n dvAri nikhaned yasya sAdhakaH | \EN{58\.57/2}gotrotsAdo bhavet tasya uddhR^ite chaiva shAntidaH || 58\.57|| \EN{58\.58/1}tasmAt taM munishArdUlA bhaktyA sampUjayet sadA | \EN{58\.58/2}mR^igarAjaM mahAvIrya.n sarvakAmaphalapradam || 58\.58|| \EN{58\.59/1}vimuktaH sarvapApebhyo viShNuloka.n sa gachChati | \EN{58\.59/2}brAhmaNAH kShatriyA vaishyAH striyaH shUdrAntyajAtayaH || 58\.59|| \EN{58\.60/1}sampUjya ta.n surashreShThaM bhaktyA si.nhavapurdharam | \EN{58\.60/2}muchyante chAshubhairduHkhairjanmakoTisamudbhavaiH || 58\.60|| \EN{58\.61/1}sampUjya ta.n surashreShThaM prApnuvantyabhivA~nChitam | \EN{58\.61/2}devatvamamareshatva.n gandharvatva.n cha bho dvijAH || 58\.61|| \EN{58\.62/1}yakShavidyAdharatva.n cha tathAnyachchAbhivA~nChitam | \EN{58\.62/2}dR^iShTvA stutvA namaskR^itvA sampUjya narakesarIm || 58\.62|| \EN{58\.63/1}prApnuvanti narA rAjya.n svargaM mokSha.n cha durlabham | \EN{58\.63/2}narasi.nha.n naro dR^iShTvA labhed abhimataM phalam || 58\.63|| \EN{58\.64/1}nirmuktaH sarvapApebhyo viShNuloka.n sa gachChati | \EN{58\.64/2}sakR^id dR^iShTvA tu ta.n devaM bhaktyA si.nhavapurdharam || 58\.64|| \EN{58\.65/1}muchyate chAshubhairduHkhairjanmakoTisamudbhavaiH | \EN{58\.65/2}sa.ngrAme sa.nkaTe durge choravyAghrAdipIDite || 58\.65|| \EN{58\.66/1}kAntAre prANasa.ndehe viShavahnijaleShu cha | \EN{58\.66/2}rAjAdibhyaH samudrebhyo graharogAdipIDite || 58\.66|| \EN{58\.67/1}smR^itvA taM puruShaH sarvai rAjagrAmairvimuchyate | \EN{58\.67/2}sUryodaye yathA nAsha.n tamo.abhyeti mahattaram || 58\.67|| \EN{58\.68/1}tathA sa.ndarshane tasya vinAsha.n yAntyupadravAH | \EN{58\.68/2}guTikA~njanapAtAla+ |pAduke cha rasAyanam || 58\.68|| \EN{58\.69/1}narasi.nhe prasanne tu prApnotyanyA.nshcha vA~nChitAn | \EN{58\.69/2}yAn yAn kAmAn abhidhyAyan bhajate narakesarIm || 58\.69|| \EN{58\.70/1}tA.nstAn kAmAn avApnoti naro nAstyatra sa.nshayaH | \EN{58\.70/2}dR^iShTvA ta.n devadeveshaM bhaktyApUjya praNamya cha || 58\.70|| \EN{58\.71/1}dashAnAmashvamedhAnAM phala.n dashaguNa.n labhet | \EN{58\.71/2}pApaiH sarvairvinirmukto guNaiH sarvairala.nkR^itaH || 58\.71|| \EN{58\.72/1}sarvakAmasamR^iddhAtmA jarAmaraNavarjitaH | \EN{58\.72/2}sauvarNena vimAnena ki~NkiNIjAlamAlinA || 58\.72|| \EN{58\.73/1}sarvakAmasamR^iddhena kAmagena suvarchasA | \EN{58\.73/2}taruNAdityavarNena muktAhArAvalambinA || 58\.73|| \EN{58\.74/1}divyastrIshatayuktena divyagandharvanAdinA | \EN{58\.74/2}kulaikavi.nshamuddhR^itya devavan muditaH sukhI || 58\.74|| \EN{58\.75/1}stUyamAno.apsarobhishcha viShNuloka.n vrajen naraH | \EN{58\.75/2}bhuktvA tatra varAn bhogAn viShNuloke dvijottamAH || 58\.75|| \EN{58\.76/1}gandharvairapsarairyuktaH kR^itvA rUpa.n chaturbhujam | \EN{58\.76/2}manohlAdakara.n saukhya.n yAvad AbhUtasamplavam || 58\.76|| \EN{58\.77/1}puNyakShayAd ihAyAtaH pravare yoginA.n kule | \EN{58\.77/2}chaturvedI bhaved vipro vedavedA~NgapAragaH | \EN{58\.77/3}vaiShNava.n yogamAsthAya tato mokShamavApnuyAt || 58\.77|| \EN{59\.1/1}brahmovAcha | anantAkhya.n vAsudeva.n dR^iShTvA bhaktyA praNamya cha | \EN{59\.1/2}sarvapApavinirmukto naro yAti paraM padam || 59\.1|| \EN{59\.2/1}mayA chArAdhitashchAsau shakreNa tadanantaram | \EN{59\.2/2}vibhIShaNena rAmeNa kasta.n nArAdhayet pumAn || 59\.2|| \EN{59\.3/1}shvetaga~NgA.n naraH snAtvA yaH pashyechChvetamAdhavam | \EN{59\.3/2}matsyAkhyaM mAdhava.n chaiva shvetadvIpa.n sa gachChati || 59\.3|| \EN{59\.4/1}munaya UchuH | shvetamAdhavamAhAtmya.n vaktumarhasyasheShataH | \EN{59\.4/2}vistareNa jagannAtha pratimA.n tasya vai hareH || 59\.4|| \EN{59\.5/1}tasmin kShetravare puNye vikhyAte jagatItale | \EN{59\.5/2}shvetAkhyaM mAdhava.n deva.n kasta.n sthApitavAn purA || 59\.5|| \EN{59\.6/1}brahmovAcha | abhUt kR^itayuge viprAH shveto nAma nR^ipo balI | \EN{59\.6/2}matimAn dharmavichChUraH satyasa.ndho dR^iDhavrataH || 59\.6|| \EN{59\.7/1}yasya rAjye tu varShANA.n sahasra.n dasha mAnavAH | \EN{59\.7/2}bhavantyAyuShmanto lokA bAlastasmin na sIdati || 59\.7|| \EN{59\.8/1}vartamAne tadA rAjye ki.nchit kAle gate dvijAH | \EN{59\.8/2}kapAlagautamo nAma R^iShiH paramadhArmikaH || 59\.8|| \EN{59\.9/1}suto.asyAjAtadantashcha mR^itaH kAlavashAd dvijAH | \EN{59\.9/2}tamAdAya R^iShirdhImAn nR^ipasyAntikamAnayat || 59\.9|| \EN{59\.10/1}dR^iShTvaiva.n nR^ipatiH supta.n kumAra.n gatachetasam | \EN{59\.10/2}pratij~nAmakarod viprA jIvanArtha.n shishostadA || 59\.10|| \EN{59\.11/1}rAjovAcha | yAvad bAlamaha.n tvena.n yamasya sadane gatam | \EN{59\.11/2}nAnaye saptarAtreNa chitA.n dIptA.n samAruhe || 59\.11|| \EN{59\.12/1}brahmovAcha | evamuktvAsitaiH padmaiH shatairdashashatAdikaiH | \EN{59\.12/2}sampUjya cha mahAdeva.n rAjA vidyAM punarjapet || 59\.12|| \EN{59\.13/1}atibhakti.n tu sa.nchintya nR^ipasya jagadIshvaraH | \EN{59\.13/2}sA.nnidhyamagamat tuShTo.asmItyuvAcha sahomayA || 59\.13|| \EN{59\.14/1}shrutvaiva.n giramIshasya vilokya sahasA haram | \EN{59\.14/2}bhasmadigdha.n virUpAkSha.n sharatkundenduvarchasam || 59\.14|| \EN{59\.15/1}shArdUlacharmavasana.n shashA~NkA~NkitamUrdhajam | \EN{59\.15/2}mahI.n nipatya sahasA praNamya sa tadAbravIt || 59\.15|| \EN{59\.16/1}shveta uvAcha | kAruNya.n yadi me dR^iShTvA prasanno.asi prabho yadi | \EN{59\.16/2}kAlasya vashamApanno bAlako dvijaputrakaH || 59\.16|| \EN{59\.17/1}jIvatveSha punarbAla ityeva.n vratamAhitam | \EN{59\.17/2}akasmAchcha mR^itaM bAla.n niyamya bhagavan svayam | \EN{59\.17/3}yathoktAyuShyasa.nyukta.n kShema.n kuru maheshvara || 59\.17|| \EN{59\.18/1}brahmovAcha | shvetasyaitad vachaH shrutvA mudaM prApa harastadA | \EN{59\.18/2}kAlamAj~nApayAmAsa sarvabhUtabhaya.nkaram || 59\.18|| \EN{59\.19/1}niyamya kAla.n durdharSha.n yamasyAj~nAkara.n dvijAH | \EN{59\.19/2}bAla.n sa.njIvayAmAsa mR^ityormukhagataM punaH || 59\.19|| \EN{59\.20/1}kR^itvA kShema.n jagat sarvaM muneH putra.n sa ta.n dvijAH | \EN{59\.20/2}devyA sahomayA devastatraivAntaradhIyata || 59\.20|| \EN{59\.21/1}eva.n sa.njIvayAmAsa muneH putra.n nR^ipottamaH || 59\.21|| \EN{59\.22/1}munaya UchuH | devadeva jagannAtha trailokyaprabhavAvyaya | \EN{59\.22/2}brUhi naH parama.n tathya.n shvetAkhyasya cha sAmpratam || 59\.22|| \EN{59\.23/1}brahmovAcha | shR^iNudhvaM munishArdUlAH sarvasattvahitAvaham | \EN{59\.23/2}pravakShyAmi yathAtathya.n yat pR^ichChatha mamAnaghAH || 59\.23|| \EN{59\.24/1}mAdhavasya cha mAhAtmya.n sarvapApapraNAshanam | \EN{59\.24/2}yachChrutvAbhimatAn kAmAn dhruvaM prApnoti mAnavaH || 59\.24|| \EN{59\.25/1}shrutavAn R^iShibhiH pUrvaM mAdhavAkhyasya bho dvijAH | \EN{59\.25/2}shR^iNudhva.n tA.n kathA.n divyAM bhayashokArtinAshinIm || 59\.25|| \EN{59\.26/1}sa kR^itvA rAjyamekAgrya.n varShANA.n cha sahasrashaH | \EN{59\.26/2}vichArya laukikAn dharmAn vaidikAn niyamA.nstathA || 59\.26|| \EN{59\.27/1}keshavArAdhane viprA nishchita.n vratamAsthitaH | \EN{59\.27/2}sa gatvA parama.n kShetra.n sAgaraM dakShiNAshrayam || 59\.27|| \EN{59\.28/1}taTe tasmi~n shubhe ramye deshe kR^iShNasya chAntike | \EN{59\.28/2}shveto.atha kArayAmAsa prAsAda.n shubhalakShaNam || 59\.28|| \EN{59\.29/1}dhanvantarashata.n chaika.n devadevasya dakShiNe | \EN{59\.29/2}tataH shvetena viprendrAH shvetashailamayena cha || 59\.29|| \EN{59\.30/1}kR^itaH sa bhagavA~n shveto mAdhavashchandrasa.nnibhaH | \EN{59\.30/2}pratiShThA.n vidhivachchakre yathoddiShTA.n svaya.n tu saH || 59\.30|| \EN{59\.31/1}dattvA dAna.n dvijAtibhyo dInAnAthatapasvinAm | \EN{59\.31/2}athAnantarato rAjA mAdhavasya cha sa.nnidhau || 59\.31|| \EN{59\.32/1}mahI.n nipatya sahasA o.nkAra.n dvAdashAkSharam | \EN{59\.32/2}japan sa maunamAsthAya mAsameka.n samAdhinA || 59\.32|| \EN{59\.33/1}nirAhAro mahAbhAgaH samyag viShNupade sthitaH | \EN{59\.33/2}japAnte sa tu devesha.n sa.nstotumupachakrame || 59\.33|| \EN{59\.34/1}shveta uvAcha | o.n namo vAsudevAya namaH sa.nkarShaNAya cha | \EN{59\.34/2}pradyumnAyAniruddhAya namo nArAyaNAya cha || 59\.34|| \EN{59\.35/1}namo.astu bahurUpAya vishvarUpAya vedhase | \EN{59\.35/2}nirguNAyApratarkyAya shuchaye shuklakarmaNe || 59\.35|| \EN{59\.36/1}o.n namaH padmanAbhAya padmagarbhodbhavAya cha | \EN{59\.36/2}namo.astu padmavarNAya padmahastAya te namaH || 59\.36|| \EN{59\.37/1}o.n namaH puShkarAkShAya sahasrAkShAya mIDhuShe | \EN{59\.37/2}namaH sahasrapAdAya sahasrabhujamanyave || 59\.37|| \EN{59\.38/1}o.n namo.astu varAhAya varadAya sumedhase | \EN{59\.38/2}variShThAya vareNyAya sharaNyAyAchyutAya cha || 59\.38|| \EN{59\.39/1}o.n namo bAlarUpAya bAlapadmaprabhAya cha | \EN{59\.39/2}bAlArkasomanetrAya mu~njakeshAya dhImate || 59\.39|| \EN{59\.40/1}keshavAya namo nitya.n namo nArAyaNAya cha | \EN{59\.40/2}mAdhavAya variShThAya govindAya namo namaH || 59\.40|| \EN{59\.41/1}o.n namo viShNave nitya.n devAya vasuretase | \EN{59\.41/2}madhusUdanAya namaH shuddhAyA.nshudharAya cha || 59\.41|| \EN{59\.42/1}namo anantAya sUkShmAya namaH shrIvatsadhAriNe | \EN{59\.42/2}trivikramAya cha namo divyapItAmbarAya cha || 59\.42|| \EN{59\.43/1}sR^iShTikartre namastubhya.n goptre dhAtre namo namaH | \EN{59\.43/2}namo.astu guNabhUtAya nirguNAya namo namaH || 59\.43|| \EN{59\.44/1}namo vAmanarUpAya namo vAmanakarmaNe | \EN{59\.44/2}namo vAmananetrAya namo vAmanavAhine || 59\.44|| \EN{59\.45/1}namo ramyAya pUjyAya namo.astvavyaktarUpiNe | \EN{59\.45/2}apratarkyAya shuddhAya namo bhayaharAya cha || 59\.45|| \EN{59\.46/1}sa.nsArArNavapotAya prashAntAya svarUpiNe | \EN{59\.46/2}shivAya saumyarUpAya rudrAyottAraNAya cha || 59\.46|| \EN{59\.47/1}bhavabha~NgakR^ite chaiva bhavabhogapradAya cha | \EN{59\.47/2}bhavasa.nghAtarUpAya bhavasR^iShTikR^ite namaH || 59\.47|| \EN{59\.48/1}o.n namo divyarUpAya somAgnishvasitAya cha | \EN{59\.48/2}somasUryA.nshukeshAya gobrAhmaNahitAya cha || 59\.48|| \EN{59\.49/1}o.n nama R^iksvarUpAya padakramasvarUpiNe | \EN{59\.49/2}R^ikstutAya namastubhya.n nama R^iksAdhanAya cha || 59\.49|| \EN{59\.50/1}o.n namo yajuShA.n dhAtre yajUrUpadharAya cha | \EN{59\.50/2}yajuryAjyAya juShTAya yajuShAM pataye namaH || 59\.50|| \EN{59\.51/1}o.n namaH shrIpate deva shrIdharAya varAya cha | \EN{59\.51/2}shriyaH kAntAya dAntAya yogichintyAya yogine || 59\.51|| \EN{59\.52/1}o.n namaH sAmarUpAya sAmadhvanivarAya cha | \EN{59\.52/2}o.n namaH sAmasaumyAya sAmayogavide namaH || 59\.52|| \EN{59\.53/1}sAmne cha sAmagItAya o.n namaH sAmadhAriNe | \EN{59\.53/2}sAmayaj~navide chaiva namaH sAmakarAya cha || 59\.53|| \EN{59\.54/1}namastvatharvashirase namo.atharvasvarUpiNe | \EN{59\.54/2}namo.astvatharvapAdAya namo.atharvakarAya cha || 59\.54|| \EN{59\.55/1}o.n namo vajrashIrShAya madhukaiTabhaghAtine | \EN{59\.55/2}mahodadhijalasthAya vedAharaNakAriNe || 59\.55|| \EN{59\.56/1}namo dIptasvarUpAya hR^iShIkeshAya vai namaH | \EN{59\.56/2}namo bhagavate tubhya.n vAsudevAya te namaH || 59\.56|| \EN{59\.57/1}nArAyaNa namastubhya.n namo lokahitAya cha | \EN{59\.57/2}o.n namo mohanAshAya bhavabha~NgakarAya cha || 59\.57|| \EN{59\.58/1}gatipradAya cha namo namo bandhaharAya cha | \EN{59\.58/2}trailokyatejasA.n kartre namastejaHsvarUpiNe || 59\.58|| \EN{59\.59/1}yogIshvarAya shuddhAya rAmAyottaraNAya cha | \EN{59\.59/2}sukhAya sukhanetrAya namaH sukR^itadhAriNe || 59\.59|| \EN{59\.60/1}vAsudevAya vandyAya vAmadevAya vai namaH | \EN{59\.60/2}dehinA.n dehakartre cha bhedabha~NgakarAya cha || 59\.60|| \EN{59\.61/1}devairvanditadehAya namaste divyamauline | \EN{59\.61/2}namo vAsanivAsAya vAsavyavaharAya cha || 59\.61|| \EN{59\.62/1}o.n namo vasukartre cha vasuvAsapradAya cha | \EN{59\.62/2}namo yaj~nasvarUpAya yaj~neshAya cha yogine || 59\.62|| \EN{59\.63/1}yatiyogakareshAya namo yaj~nA~NgadhAriNe | \EN{59\.63/2}sa.nkarShaNAya cha namaH pralambamathanAya cha || 59\.63|| \EN{59\.64/1}meghaghoShasvanottIrNa+ |vegalA~NgaladhAriNe | \EN{59\.64/2}namo.astu j~nAninA.n j~nAna nArAyaNaparAyaNa || 59\.64|| \EN{59\.65/1}na me.asti tvAm R^ite bandhurnarakottAraNe prabho | \EN{59\.65/2}atastvA.n sarvabhAvena praNato natavatsala || 59\.65|| \EN{59\.66/1}mala.n yat kAyaja.n vApi mAnasa.n chaiva keshava | \EN{59\.66/2}na tasyAnyo.asti devesha kShAlakastvAm R^ite.achyuta || 59\.66|| \EN{59\.67/1}sa.nsargANi samastAni vihAya tvAmupasthitaH | \EN{59\.67/2}sa~Ngo me.astu tvayA sArdhamAtmalAbhAya keshava || 59\.67|| \EN{59\.68/1}kaShTamApat suduShpAra.n sa.nsAra.n vedmi keshava | \EN{59\.68/2}tApatrayaparikliShTastena tvA.n sharaNa.n gataH || 59\.68|| \EN{59\.69/1}eShaNAbhirjagat sarvaM mohitaM mAyayA tava | \EN{59\.69/2}AkarShita.n cha lobhAdyairatastvAmahamAshritaH || 59\.69|| \EN{59\.70/1}nAsti ki.nchit sukha.n viShNo sa.nsArasthasya dehinaH | \EN{59\.70/2}yathA yathA hi yaj~nesha tvayi chetaH pravartate || 59\.70|| \EN{59\.71/1}tathA phalavihIna.n tu sukhamAtyantika.n labhet | \EN{59\.71/2}naShTo vivekashUnyo.asmi dR^ishyate jagad Aturam || 59\.71|| \EN{59\.72/1}govinda trAhi sa.nsArAn mAmuddhartu.n tvamarhasi | \EN{59\.72/2}magnasya mohasalile niruttAre bhavArNave | \EN{59\.72/3}uddhartA puNDarIkAkSha tvAm R^ite.anyo na vidyate || 59\.72|| \EN{59\.73/1}brahmovAcha | ittha.n stutastatastena rAj~nA shvetena bho dvijAH | \EN{59\.73/2}tasmin kShetravare divye vikhyAte puruShottame || 59\.73|| \EN{59\.74/1}bhakti.n tasya tu sa.nchintya devadevo jagadguruH | \EN{59\.74/2}AjagAma nR^ipasyAgre sarvairdevairvR^ito hariH || 59\.74|| \EN{59\.75/1}nIlajImUtasa.nkAshaH padmapattrAyatekShaNaH | \EN{59\.75/2}dadhat sudarshana.n dhImAn karAgre dIptamaNDalam || 59\.75|| \EN{59\.76/1}kShIrodajalasa.nkAsho vimalashchandrasa.nnibhaH | \EN{59\.76/2}rarAja vAmahaste.asya pA~nchajanyo mahAdyutiH || 59\.76|| \EN{59\.77/1}pakShirAjadhvajaH shrImAn gadAshAr~NgAsidhR^ik prabhuH | \EN{59\.77/2}uvAcha sAdhu bho rAjan yasya te matiruttamA | \EN{59\.77/3}yad iShTa.n vara bhadra.n te prasanno.asmi tavAnagha || 59\.77|| \EN{59\.78/1}brahmovAcha | shrutvaiva.n devadevasya vAkya.n tat paramAmR^itam | \EN{59\.78/2}praNamya shirasovAcha shvetastadgatamAnasaH || 59\.78|| \EN{59\.79/1}shveta uvAcha | yadyahaM bhagavan bhaktaH prayachCha varamuttamam | \EN{59\.79/2}AbrahmabhavanAd Urdhva.n vaiShNavaM padamavyayam || 59\.79|| \EN{59\.80/1}vimala.n viraja.n shuddha.n sa.nsArAsa~Ngavarjitam | \EN{59\.80/2}tat pada.n gantumichChAmi tvatprasAdAjjagatpate || 59\.80|| \EN{59\.81/1}shrIbhagavAn uvAcha | yat pada.n vibudhAH sarve munayaH siddhayoginaH | \EN{59\.81/2}nAbhigachChanti yad ramyaM paraM padamanAmayam || 59\.81|| \EN{59\.82/1}yAsyasi parama.n sthAna.n rAjyAmR^itamupAsya cha | \EN{59\.82/2}sarvA.nllokAn atikramya mama loka.n gamiShyasi || 59\.82|| \EN{59\.83/1}kIrtistavAtra rAjendra trI.nllokA.nshcha gamiShyati | \EN{59\.83/2}sA.nnidhyaM mama chaivAtra sarvadaiva bhaviShyati || 59\.83|| \EN{59\.84/1}shvetaga~Ngeti gAsyanti sarve te devadAnavAH | \EN{59\.84/2}kushAgreNApi rAjendra shvetagA~Ngeyamambu cha || 59\.84|| \EN{59\.85/1}spR^iShTvA svarga.n gamiShyanti madbhaktA ye samAhitAH | \EN{59\.85/2}yastvimAM pratimA.n gachChen mAdhavAkhyA.n shashiprabhAm || 59\.85|| \EN{59\.86/1}sha~NkhagokShIrasa.nkAshAmasheShAghavinAshinIm | \EN{59\.86/2}tAM praNamya sakR^id bhaktyA puNDarIkanibhekShaNAm || 59\.86|| \EN{59\.87/1}vihAya sarvalokAn vai mama loke mahIyate | \EN{59\.87/2}manvantarANi tatraiva devakanyAbhirAvR^itaH || 59\.87|| \EN{59\.88/1}gIyamAnashcha madhura.n siddhagandharvasevitaH | \EN{59\.88/2}bhunakti vipulAn bhogAn yatheShTaM mAmakaiH saha || 59\.88|| \EN{59\.89/1}chyutastasmAd ihAgatya manuShyo brAhmaNo bhavet | \EN{59\.89/2}vedavedA~NgavichChrImAn bhogavA.nshchirajIvitaH || 59\.89|| \EN{59\.90/1}gajAshvarathayAnADhyo dhanadhAnyAvR^itaH shuchiH | \EN{59\.90/2}rUpavAn bahubhAgyashcha putrapautrasamanvitaH || 59\.90|| \EN{59\.91/1}puruShottamaM punaH prApya vaTamUle.atha sAgare | \EN{59\.91/2}tyaktvA deha.n hari.n smR^itvA tataH shAntapada.n vrajet || 59\.91|| \EN{60\.1/1}brahmovAcha | shvetamAdhavamAlokya samIpe matsyamAdhavam | \EN{60\.1/2}ekArNavajale pUrva.n rohita.n rUpamAsthitam || 60\.1|| \EN{60\.2/1}vedAnA.n haraNArthAya rasAtalatale sthitam | \EN{60\.2/2}chintayitvA kShiti.n samyak tasmin sthAne pratiShThitam || 60\.2|| \EN{60\.3/1}AdyAvataraNa.n rUpaM mAdhavaM matsyarUpiNam | \EN{60\.3/2}praNamya praNato bhUtvA sarvaduHkhAd vimuchyate || 60\.3|| \EN{60\.4/1}prayAti parama.n sthAna.n yatra devo hariH svayam | \EN{60\.4/2}kAle punarihAyAto rAjA syAt pR^ithivItale || 60\.4|| \EN{60\.5/1}vatsamAdhavamAsAdya durAdharSho bhaven naraH | \EN{60\.5/2}dAtA bhoktA bhaved yajvA vaiShNavaH satyasa.ngaraH || 60\.5|| \EN{60\.6/1}yogaM prApya hareH pashchAt tato mokShamavApnuyAt | \EN{60\.6/2}matsyamAdhavamAhAtmyaM mayA samparikIrtitam | \EN{60\.6/3}ya.n dR^iShTvA munishArdUlAH sarvAn kAmAn avApnuyAt || 60\.6|| \EN{60\.7/1}munaya UchuH | bhagava~n shrotumichChAmo mArjana.n varuNAlaye | \EN{60\.7/2}kriyate snAnadAnAdi tasyAsheShaphala.n vada || 60\.7|| \EN{60\.8/1}brahmovAcha | shR^iNudhvaM munishArdUlA mArjanasya yathAvidhi | \EN{60\.8/2}bhaktyA tu tanmanA bhUtvA samprApya puNyamuttamam || 60\.8|| \EN{60\.9/1}mArkaNDeyahrade snAnaM pUrvakAle prashasyate | \EN{60\.9/2}chaturdashyA.n visheSheNa sarvapApapraNAshanam || 60\.9|| \EN{60\.10/1}tadvat snAna.n samudrasya sarvakAlaM prashasyate | \EN{60\.10/2}paurNamAsyA.n visheSheNa hayamedhaphala.n labhet || 60\.10|| \EN{60\.11/1}mArkaNDeya.n vaTa.n kR^iShNa.n rauhiNeyaM mahodadhim | \EN{60\.11/2}indradyumnasarashchaiva pa~nchatIrthIvidhiH smR^itaH || 60\.11|| \EN{60\.12/1}pUrNimA jyeShThamAsasya jyeShThA R^ikSha.n yadA bhavet | \EN{60\.12/2}tadA gachChed visheSheNa tIrtharAjaM para.n shubham || 60\.12|| \EN{60\.13/1}kAyavA~NmAnasaiH shuddhastadbhAvo nAnyamAnasaH | \EN{60\.13/2}sarvadva.ndvavinirmukto vItarAgo vimatsaraH || 60\.13|| \EN{60\.14/1}kalpavR^ikShavaTa.n ramya.n tatra snAtvA janArdanam | \EN{60\.14/2}pradakShiNaM prakurvIta trivAra.n susamAhitaH || 60\.14|| \EN{60\.15/1}ya.n dR^iShTvA muchyate pApAt saptajanmasamudbhavAt | \EN{60\.15/2}puNya.n chApnoti vipula.n gatimiShTA.n cha bho dvijAH || 60\.15|| \EN{60\.16/1}tasya nAmAni vakShyAmi pramANa.n cha yuge yuge | \EN{60\.16/2}yathAsa.nkhya.n cha bho viprAH kR^itAdiShu yathAkramam || 60\.16|| \EN{60\.17/1}vaTa.n vaTeshvara.n kR^iShNaM purANapuruSha.n dvijAH | \EN{60\.17/2}vaTasyaitAni nAmAni kIrtitAni kR^itAdiShu || 60\.17|| \EN{60\.18/1}yojanaM pAdahIna.n cha yojanArdha.n tadardhakam | \EN{60\.18/2}pramANa.n kalpavR^ikShasya kR^itAdau parikIrtitam || 60\.18|| \EN{60\.19/1}yathoktena tu mantreNa namaskR^itvA tu ta.n vaTam | \EN{60\.19/2}dakShiNAbhimukho gachChed dhanvantarashatatrayam || 60\.19|| \EN{60\.20/1}yatrAsau dR^ishyate viShNuH svargadvAraM manoramam | \EN{60\.20/2}sAgarAmbhaHsamAkR^iShTa.n kAShTha.n sarvaguNAnvitam || 60\.20|| \EN{60\.21/1}praNipatya tatastaM bhoH paripUjya tataH punaH | \EN{60\.21/2}muchyate sarvarogAdyaistathA pApairgrahAdibhiH || 60\.21|| \EN{60\.22/1}ugrasenaM purA dR^iShTvA svargadvAreNa sAgaram | \EN{60\.22/2}gatvAchamya shuchistatra dhyAtvA nArAyaNaM param || 60\.22|| \EN{60\.23/1}nyased aShTAkSharaM mantraM pashchAd dhastasharIrayoH | \EN{60\.23/2}o.n namo nArAyaNAyeti ya.n vadanti manIShiNaH || 60\.23|| \EN{60\.24/1}ki.n kAryaM bahubhirmantrairmanovibhramakArakaiH | \EN{60\.24/2}o.n namo nArAyaNAyeti mantraH sarvArthasAdhakaH || 60\.24|| \EN{60\.25/1}Apo narasya sUnutvAn nArA itIha kIrtitAH | \EN{60\.25/2}viShNostAstvayanaM pUrva.n tena nArAyaNaH smR^itaH || 60\.25|| \EN{60\.26/1}nArAyaNaparA vedA nArAyaNaparA dvijAH | \EN{60\.26/2}nArAyaNaparA yaj~nA nArAyaNaparAH kriyAH || 60\.26|| \EN{60\.27/1}nArAyaNaparA pR^ithvI nArAyaNapara.n jalam | \EN{60\.27/2}nArAyaNaparo vahnirnArAyaNapara.n nabhaH || 60\.27|| \EN{60\.28/1}nArAyaNaparo vAyurnArAyaNaparaM manaH | \EN{60\.28/2}aha.nkArashcha buddhishcha ubhe nArAyaNAtmake || 60\.28|| \EN{60\.29/1}bhUtaM bhavyaM bhaviShya.n cha yat ki.nchijjIvasa.nj~nitam | \EN{60\.29/2}sthUla.n sUkShmaM para.n chaiva sarva.n nArAyaNAtmakam || 60\.29|| \EN{60\.30/1}shabdAdyA viShayAH sarve shrotrAdInIndriyANi cha | \EN{60\.30/2}prakR^itiH puruShashchaiva sarve nArAyaNAtmakAH || 60\.30|| \EN{60\.31/1}jale sthale cha pAtAle svargaloke.ambare nage | \EN{60\.31/2}avaShTabhya ida.n sarvamAste nArAyaNaH prabhuH || 60\.31|| \EN{60\.32/1}ki.n chAtra bahunoktena jagad etachcharAcharam | \EN{60\.32/2}brahmAdistambaparyanta.n sarva.n nArAyaNAtmakam || 60\.32|| \EN{60\.33/1}nArAyaNAt para.n ki.nchin neha pashyAmi bho dvijAH | \EN{60\.33/2}tena vyAptamida.n sarva.n dR^ishyAdR^ishya.n charAcharam || 60\.33|| \EN{60\.34/1}Apo hyAyatana.n viShNoH sa cha evAmbhasAM patiH | \EN{60\.34/2}tasmAd apsu smaren nitya.n nArAyaNamaghApaham || 60\.34|| \EN{60\.35/1}snAnakAle visheSheNa chopasthAya jale shuchiH | \EN{60\.35/2}smaren nArAyaNa.n dhyAyed dhaste kAye cha vinyaset || 60\.35|| \EN{60\.36/1}o.nkAra.n cha nakAra.n cha a~NguShThe hastayornyaset | \EN{60\.36/2}sheShairhastatala.n yAvat tarjanyAdiShu vinyaset || 60\.36|| \EN{60\.37/1}o.nkAra.n vAmapAde tu nakAra.n dakShiNe nyaset | \EN{60\.37/2}mokAra.n vAmakaTyA.n tu nAkAra.n dakShiNe nyaset || 60\.37|| \EN{60\.38/1}rAkAra.n nAbhideshe tu yakAra.n vAmabAhuke | \EN{60\.38/2}NAkAra.n dakShiNe nyasya yakAraM mUrdhni vinyaset || 60\.38|| \EN{60\.39/1}adhashchordhva.n cha hR^idaye pArshvataH pR^iShThato.agrataH | \EN{60\.39/2}dhyAtvA nArAyaNaM pashchAd Arabhet kavachaM budhaH || 60\.39|| \EN{60\.40/1}pUrve mAM pAtu govindo dakShiNe madhusUdanaH | \EN{60\.40/2}pashchime shrIdharo devaH keshavastu tathottare || 60\.40|| \EN{60\.41/1}pAtu viShNustathAgneye nairR^ite mAdhavo.avyayaH | \EN{60\.41/2}vAyavye tu hR^iShIkeshastatheshAne cha vAmanaH || 60\.41|| \EN{60\.42/1}bhUtale pAtu vArAhastathordhva.n cha trivikramaH | \EN{60\.42/2}kR^itvaiva.n kavachaM pashchAd AtmAna.n chintayet tataH || 60\.42|| \EN{60\.43/1}aha.n nArAyaNo devaH sha~NkhachakragadAdharaH | \EN{60\.43/2}eva.n dhyAtvA tadAtmAnamimaM mantramudIrayet || 60\.43|| \EN{60\.44/1}tvamagnirdvipadA.n nAtha retodhAH kAmadIpanaH | \EN{60\.44/2}pradhAnaH sarvabhUtAnA.n jIvAnAM prabhuravyayaH || 60\.44|| \EN{60\.45/1}amR^itasyAraNistva.n hi devayonirapAM pate | \EN{60\.45/2}vR^ijina.n hara me sarva.n tIrtharAja namo.astu te || 60\.45|| \EN{60\.46/1}evamuchchArya vidhivat tataH snAna.n samAcharet | \EN{60\.46/2}anyathA bho dvijashreShThAH snAna.n tatra na shasyate || 60\.46|| \EN{60\.47/1}kR^itvA tu vaidikairmantrairabhiSheka.n cha mArjanam | \EN{60\.47/2}antarjale japet pashchAt trirAvR^ittyAghamarShaNam || 60\.47|| \EN{60\.48/1}hayamedho yathA viprAH sarvapApaharaH kratuH | \EN{60\.48/2}tathAghamarShaNa.n chAtra sUkta.n sarvAghanAshanam || 60\.48|| \EN{60\.49/1}uttIrya vAsasI dhaute nirmale paridhAya vai | \EN{60\.49/2}prANAn Ayamya chAchamya sa.ndhyA.n chopAsya bhAskaram || 60\.49|| \EN{60\.50/1}upatiShThet tatashchordhva.n kShiptvA puShpajalA~njalim | \EN{60\.50/2}upasthAyordhvabAhushcha talli~NgairbhAskara.n tataH || 60\.50|| \EN{60\.51/1}gAyatrIM pAvanI.n devI.n japed aShTottara.n shatam | \EN{60\.51/2}anyA.nshcha sauramantrA.nshcha japtvA tiShThan samAhitaH || 60\.51|| \EN{60\.52/1}kR^itvA pradakShiNa.n sUrya.n namaskR^ityopavishya cha | \EN{60\.52/2}svAdhyAyaM prA~NmukhaH kR^itvA tarpayed daivatAnyR^iShIn || 60\.52|| \EN{60\.53/1}manuShyA.nshcha pitR^i.nshchAnyAn nAmagotreNa mantravit | \EN{60\.53/2}toyena tilamishreNa vidhivat susamAhitaH || 60\.53|| \EN{60\.54/1}tarpaNa.n devatAnA.n cha pUrva.n kR^itvA samAhitaH | \EN{60\.54/2}adhikArI bhavet pashchAt pitR^iNA.n tarpaNe dvijaH || 60\.54|| \EN{60\.55/1}shrAddhe havanakAle cha pANinaikena nirvapet | \EN{60\.55/2}tarpaNe tUbhaya.n kuryAd eSha eva vidhiH sadA || 60\.55|| \EN{60\.56/1}anvArabdhena savyena pANinA dakShiNena tu | \EN{60\.56/2}tR^ipyatAmiti si~nchet tu nAmagotreNa vAgyataH || 60\.56|| \EN{60\.57/1}kAyasthairyastilairmohAt karoti pitR^itarpaNam | \EN{60\.57/2}tarpitAstena pitarastva~NmA.nsarudhirAsthibhiH || 60\.57|| \EN{60\.58/1}a~Ngasthairna tilaiH kuryAd devatApitR^itarpaNam | \EN{60\.58/2}rudhira.n tad bhavet toyaM pradAtA kilbiShI bhavet || 60\.58|| \EN{60\.59/1}bhUmyA.n yad dIyate toya.n dAtA chaiva jale sthitaH | \EN{60\.59/2}vR^ithA tan munishArdUlA nopatiShThati kasyachit || 60\.59|| \EN{60\.60/1}sthale sthitvA jale yastu prayachChed udaka.n naraH | \EN{60\.60/2}pitR^iNA.n nopatiShTheta salila.n tan nirarthakam || 60\.60|| \EN{60\.61/1}udake nodaka.n kuryAt pitR^ibhyashcha kadAchana | \EN{60\.61/2}uttIrya tu shuchau deshe kuryAd udakatarpaNam || 60\.61|| \EN{60\.62/1}nodakeShu na pAtreShu na kruddho naikapANinA | \EN{60\.62/2}nopatiShThati tat toya.n yad bhUmyA.n na pradIyate || 60\.62|| \EN{60\.63/1}pitR^iNAmakShaya.n sthAnaM mahI dattA mayA dvijAH | \EN{60\.63/2}tasmAt tatraiva dAtavyaM pitR^iNAM prItimichChatA || 60\.63|| \EN{60\.64/1}bhUmipR^iShThe samutpannA bhUmyA.n chaiva cha sa.nsthitAH | \EN{60\.64/2}bhUmyA.n chaiva laya.n yAtA bhUmau dadyAt tato jalam || 60\.64|| \EN{60\.65/1}AstIrya cha kushAn sAgrA.nstAn AvAhya svamantrataH | \EN{60\.65/2}prAchInAgreShu vai devAn yAmyAgreShu tathA pitR^in || 60\.65|| \EN{61\.1/1}brahmovAcha | devAn pitR^i.nstathA chAnyAn sa.ntarpyAchamya vAgyataH | \EN{61\.1/2}hastamAtra.n chatuShkoNa.n chaturdvAra.n sushobhanam || 61\.1|| \EN{61\.2/1}pura.n vilikhya bho viprAstIre tasya mahodadheH | \EN{61\.2/2}madhye tatra likhet padmamaShTapattra.n sakarNikam || 61\.2|| \EN{61\.3/1}evaM maNDalamAlikhya pUjayet tatra bho dvijAH | \EN{61\.3/2}aShTAkSharavidhAnena nArAyaNamaja.n vibhum || 61\.3|| \EN{61\.4/1}ataH paraM pravakShyAmi kAyashodhanamuttamam | \EN{61\.4/2}akAra.n hR^idaye dhyAtvA chakrarekhAsamanvitam || 61\.4|| \EN{61\.5/1}jvalanta.n trishikha.n chaiva dahantaM pApanAshanam | \EN{61\.5/2}chandramaNDalamadhyastha.n rAkAraM mUrdhni chintayet || 61\.5|| \EN{61\.6/1}shuklavarNaM pravarShantamamR^itaM plAvayan mahIm | \EN{61\.6/2}eva.n nirdhUtapApastu divyadehastato bhavet || 61\.6|| \EN{61\.7/1}aShTAkShara.n tato mantra.n nyased evAtmano budhaH | \EN{61\.7/2}vAmapAda.n samArabhya kramashashchaiva vinyaset || 61\.7|| \EN{61\.8/1}pa~nchA~Nga.n vaiShNava.n chaiva chaturvyUha.n tathaiva cha | \EN{61\.8/2}karashuddhiM prakurvIta mUlamantreNa sAdhakaH || 61\.8|| \EN{61\.9/1}ekaika.n chaiva varNa.n tu a~NgulIShu pR^ithak pR^ithak | \EN{61\.9/2}o.nkAraM pR^ithivI.n shuklA.n vAmapAde tu vinyaset || 61\.9|| \EN{61\.10/1}nakAraH shAmbhavaH shyAmo dakShiNe tu vyavasthitaH | \EN{61\.10/2}mokAra.n kAlamevAhurvAmakaTyA.n nidhApayet || 61\.10|| \EN{61\.11/1}nAkAraH sarvabIja.n tu dakShiNasyA.n vyavasthitaH | \EN{61\.11/2}rAkArasteja ityAhurnAbhideshe vyavasthitaH || 61\.11|| \EN{61\.12/1}vAyavyo.aya.n yakArastu vAmaskandhe samAshritaH | \EN{61\.12/2}NAkAraH sarvago j~neyo dakShiNA.nse vyavasthitaH | \EN{61\.12/3}yakAro.aya.n shirasthashcha yatra lokAH pratiShThitAH || 61\.12|| \EN{61\.13/1}o.n viShNave namaH shiraH o.n jvalanAya namaH shikhA | \EN{61\.13/2}o.n viShNave namaH kavachamo.n viShNave namaH sphuraNa.n dishobandhAya | \EN{61\.13/3}o.n humphaDastramo.n shirasi shuklo vAsudeva iti | \EN{61\.13/4}oM A.n lalATe raktaH sa.nkarShaNo garutmAn vahnisteja Aditya iti | \EN{61\.13/5}oM A.n grIvAyAM pItaH pradyumno vAyumegha iti | \EN{61\.13/6}oM A.n hR^idaye kR^iShNo.aniruddhaH sarvashaktisamanvita iti | \EN{61\.13/7}eva.n chaturvyUhamAtmAna.n kR^itvA tataH karma samAcharet || 61\.13|| \EN{61\.14/1}mamAgre.avasthito viShNuH pR^iShThatashchApi keshavaH | \EN{61\.14/2}govindo dakShiNe pArshve vAme tu madhusUdanaH || 61\.14|| \EN{61\.15/1}upariShTAt tu vaikuNTho vArAhaH pR^ithivItale | \EN{61\.15/2}avAntaradisho yAstu tAsu sarvAsu mAdhavaH || 61\.15|| \EN{61\.16/1}gachChatastiShThato vApi jAgrataH svapato.api vA | \EN{61\.16/2}narasi.nhakR^itA guptirvAsudevamayo hyaham || 61\.16|| \EN{61\.17/1}eva.n viShNumayo bhUtvA tataH karma samArabhet | \EN{61\.17/2}yathA dehe tathA deve sarvatattvAni yojayet || 61\.17|| \EN{61\.18/1}tatashchaiva prakurvIta prokShaNaM praNavena tu | \EN{61\.18/2}phaTkArAnta.n samuddiShTa.n sarvavighnahara.n shubham || 61\.18|| \EN{61\.19/1}tatrArkachandravahnInAM maNDalAni vichintayet | \EN{61\.19/2}padmamadhye nyased viShNuM pavanasyAmbarasya cha || 61\.19|| \EN{61\.20/1}tato vichintya hR^idaya o.nkAra.n jyotIrUpiNam | \EN{61\.20/2}karNikAyA.n samAsIna.n jyotIrUpa.n sanAtanam || 61\.20|| \EN{61\.21/1}aShTAkShara.n tato mantra.n vinyasechcha yathAkramam | \EN{61\.21/2}tena vyastasamastena pUjanaM parama.n smR^itam || 61\.21|| \EN{61\.22/1}dvAdashAkSharamantreNa yajed deva.n sanAtanam | \EN{61\.22/2}tato.avadhArya hR^idaye karNikAyAM bahirnyaset || 61\.22|| \EN{61\.23/1}chaturbhujaM mahAsattva.n sUryakoTisamaprabham | \EN{61\.23/2}chintayitvA mahAyoga.n jyotIrUpa.n sanAtanam | \EN{61\.23/3}tatashchAvAhayen mantra.n krameNAchintya mAnase || 61\.23|| \EN{61\.24/1}AvAhanamantraH | mInarUpo varAhashcha narasi.nho.atha vAmanaH | \EN{61\.24/2}AyAtu devo varado mama nArAyaNo.agrataH | \EN{61\.24/3}o.n namo nArAyaNAya namaH || 61\.24|| \EN{61\.25/1}sthApanamantraH | karNikAyA.n supIThe.atra padmakalpitamAsanam | \EN{61\.25/2}sarvasattvahitArthAya tiShTha tvaM madhusUdana | \EN{61\.25/3}o.n namo nArAyaNAya namaH || 61\.25|| \EN{61\.26/1}arghamantraH | o.n trailokyapatInAM pataye devadevAya hR^iShIkeshAya viShNave namaH | \EN{61\.26/2}o.n namo nArAyaNAya namaH || 61\.26|| \EN{61\.27/1}pAdyamantraH | oM pAdyaM pAdayordeva padmanAbha sanAtana | \EN{61\.27/2}viShNo kamalapattrAkSha gR^ihANa madhusUdana | \EN{61\.27/3}o.n namo nArAyaNAya namaH || 61\.27|| \EN{61\.28/1}madhuparkamantraH | madhuparkaM mahAdeva brahmAdyaiH kalpita.n tava | \EN{61\.28/2}mayA niveditaM bhaktyA gR^ihANa puruShottama | \EN{61\.28/3}o.n namo nArAyaNAya namaH || 61\.28|| \EN{61\.29/1}AchamanIyamantraH | mandAkinyAH sita.n vAri sarvapApahara.n shivam | \EN{61\.29/2}gR^ihANAchamanIya.n tvaM mayA bhaktyA niveditam | \EN{61\.29/3}o.n namo nArAyaNAya namaH || 61\.29|| \EN{61\.30/1}snAnamantraH | tvamApaH pR^ithivI chaiva jyotistva.n vAyureva cha | \EN{61\.30/2}lokesha vR^ittimAtreNa vAriNA snApayAmyaham | \EN{61\.30/3}o.n namo nArAyaNAya namaH || 61\.30|| \EN{61\.31/1}vastramantraH | devatattvasamAyukta yaj~navarNasamanvita | \EN{61\.31/2}svarNavarNaprabhe deva vAsasI tava keshava | \EN{61\.31/3}o.n namo nArAyaNAya namaH || 61\.31|| \EN{61\.32/1}vilepanamantraH | sharIra.n te na jAnAmi cheShTA.n chaiva cha keshava | \EN{61\.32/2}mayA nivedito gandhaH pratigR^ihya vilipyatAm | \EN{61\.32/3}o.n namo nArAyaNAya namaH || 61\.32|| \EN{61\.33/1}upavItamantraH | R^igyajuHsAmamantreNa trivR^itaM padmayoninA | \EN{61\.33/2}sAvitrIgranthisa.nyuktamupavIta.n tavArpaye | \EN{61\.33/3}o.n namo nArAyaNAya namaH || 61\.33|| \EN{61\.34/1}ala.nkAramantraH | divyaratnasamAyukta vahnibhAnusamaprabha | \EN{61\.34/2}gAtrANi tava shobhantu sAla.nkArANi mAdhava | \EN{61\.34/3}o.n namo nArAyaNAya namaH || 61\.34|| \EN{61\.35/1}o.n nama iti pratyakShara.n samastena mUlamantreNa vA pUjayet || 61\.35|| \EN{61\.36/1}dhUpamantraH | vanaspatiraso divyo gandhADhyaH surabhishcha te | \EN{61\.36/2}mayA nivedito bhaktyA dhUpo.ayaM pratigR^ihyatAm | \EN{61\.36/3}o.n namo nArAyaNAya namaH || 61\.36|| \EN{61\.37/1}dIpamantraH | sUryachandrasamo jyotirvidyudagnyostathaiva cha | \EN{61\.37/2}tvameva jyotiShA.n deva dIpo.ayaM pratigR^ihyatAm | \EN{61\.37/3}o.n namo nArAyaNAya namaH || 61\.37|| \EN{61\.38/1}naivedyamantraH | anna.n chaturvidha.n chaiva rasaiH ShaDbhiH samanvitam | \EN{61\.38/2}mayA niveditaM bhaktyA naivedya.n tava keshava | \EN{61\.38/3}o.n namo nArAyaNAya namaH || 61\.38|| \EN{61\.39/1}pUrve dale vAsudeva.n yAmye sa.nkarShaNa.n nyaset | \EN{61\.39/2}pradyumnaM pashchime kuryAd aniruddha.n tathottare || 61\.39|| \EN{61\.40/1}vArAha.n cha tathAgneye narasi.nha.n cha nairR^ite | \EN{61\.40/2}vAyavye mAdhava.n chaiva tathaishAne trivikramam || 61\.40|| \EN{61\.41/1}tathAShTAkSharadevasya garuDaM purato nyaset | \EN{61\.41/2}vAmapArshve tathA chakra.n sha~Nkha.n dakShiNato nyaset || 61\.41|| \EN{61\.42/1}tathA mahAgadA.n chaiva nyased devasya dakShiNe | \EN{61\.42/2}tataH shAr~Nga.n dhanurvidvAn nyased devasya vAmataH || 61\.42|| \EN{61\.43/1}dakShiNeneShudhI divye khaDga.n vAme cha vinyaset | \EN{61\.43/2}shriya.n dakShiNataH sthApya puShTimuttarato nyaset || 61\.43|| \EN{61\.44/1}vanamAlA.n cha puratastataH shrIvatsakaustubhau | \EN{61\.44/2}vinyased dhR^idayAdIni pUrvAdiShu chaturdisham || 61\.44|| \EN{61\.45/1}tato.astra.n devadevasya koNe chaiva tu vinyaset | \EN{61\.45/2}indramagni.n yama.n chaiva nairR^ita.n varuNa.n tathA || 61\.45|| \EN{61\.46/1}vAyu.n dhanadamIshAnamanantaM brahmaNA saha | \EN{61\.46/2}pUjayet tAntrikairmantrairadhashchordhva.n tathaiva cha || 61\.46|| \EN{61\.47/1}eva.n sampUjya deveshaM maNDalastha.n janArdanam | \EN{61\.47/2}labhed abhimatAn kAmAn naro nAstyatra sa.nshayaH || 61\.47|| \EN{61\.48/1}anenaiva vidhAnena maNDalastha.n janArdanam | \EN{61\.48/2}pUjita.n yaH sampashyeta sa vished viShNumavyayam || 61\.48|| \EN{61\.49/1}sakR^id apyarchito yena vidhinAnena keshavaH | \EN{61\.49/2}janmamR^ityujarA.n tIrtvA sa viShNoH padamApnuyAt || 61\.49|| \EN{61\.50/1}yaH smaret satataM bhaktyA nArAyaNamatandritaH | \EN{61\.50/2}anvaha.n tasya vAsAya shvetadvIpaH prakalpitaH || 61\.50|| \EN{61\.51/1}o.nkArAdisamAyukta.n namaHkArAntadIpitam | \EN{61\.51/2}tannAma sarvatattvAnAM mantra ityabhidhIyate || 61\.51|| \EN{61\.52/1}anenaiva vidhAnena gandhapuShpa.n nivedayet | \EN{61\.52/2}ekaikasya prakurvIta yathoddiShTa.n krameNa tu || 61\.52|| \EN{61\.53/1}mudrAstato nibadhnIyAd yathoktakramachoditAH | \EN{61\.53/2}japa.n chaiva prakurvIta mUlamantreNa mantravit || 61\.53|| \EN{61\.54/1}aShTAvi.nshatimaShTau vA shatamaShTottara.n tathA | \EN{61\.54/2}kAmeShu cha yathAprokta.n yathAshakti samAhitaH || 61\.54|| \EN{61\.55/1}padma.n sha~Nkhashcha shrIvatso gadA garuDa eva cha | \EN{61\.55/2}chakra.n khaDgashcha shAr~Nga.n cha aShTau mudrAH prakIrtitAH || 61\.55|| \EN{61\.56/1}visarjanamantraH | gachCha gachCha para.n sthAnaM purANapuruShottama | \EN{61\.56/2}yatra brahmAdayo devA vindanti paramaM padam | \EN{61\.56/3}|61\.56| \EN{61\.57/1}archana.n ye na jAnanti harermantrairyathoditam | \EN{61\.57/2}te tatra mUlamantreNa pUjayantvachyuta.n sadA || 61\.57|| \EN{62\.1/1}brahmovAcha | eva.n sampUjya vidhivad bhaktyA taM puruShottamam | \EN{62\.1/2}praNamya shirasA pashchAt sAgara.n cha prasAdayet || 62\.1|| \EN{62\.2/1}prANastva.n sarvabhUtAnA.n yonishcha saritAM pate | \EN{62\.2/2}tIrtharAja namaste.astu trAhi mAmachyutapriya || 62\.2|| \EN{62\.3/1}snAtvaiva.n sAgare samyak tasmin kShetravare dvijAH | \EN{62\.3/2}tIre chAbhyarchya vidhivan nArAyaNamanAmayam || 62\.3|| \EN{62\.4/1}rAma.n kR^iShNa.n subhadrA.n cha praNipatya cha sAgaram | \EN{62\.4/2}shatAnAmashvamedhAnAM phalaM prApnoti mAnavaH || 62\.4|| \EN{62\.5/1}sarvapApavinirmuktaH sarvaduHkhavivarjitaH | \EN{62\.5/2}vR^indAraka iva shrImAn rUpayauvanagarvitaH || 62\.5|| \EN{62\.6/1}vimAnenArkavarNena divyagandharvanAdinA | \EN{62\.6/2}kulaikavi.nshamuddhR^itya viShNuloka.n sa gachChati || 62\.6|| \EN{62\.7/1}bhuktvA tatra varAn bhogAn krIDitvA chApsaraiH saha | \EN{62\.7/2}manvantarashata.n sAgra.n jarAmR^ityuvivarjitaH || 62\.7|| \EN{62\.8/1}puNyakShayAd ihAyAtaH kule sarvaguNAnvite | \EN{62\.8/2}rUpavAn subhagaH shrImAn satyavAdI jitendriyaH || 62\.8|| \EN{62\.9/1}vedashAstrArthavid vipro bhaved yajvA tu vaiShNavaH | \EN{62\.9/2}yoga.n cha vaiShNavaM prApya tato mokShamavApnuyAt || 62\.9|| \EN{62\.10/1}grahoparAge sa.nkrAntyAmayane viShuve tathA | \EN{62\.10/2}yugAdiShu ShaDashItyA.n vyatIpAte dinakShaye || 62\.10|| \EN{62\.11/1}AShADhyA.n chaiva kArttikyAM mAghyA.n vAnye shubhe tithau | \EN{62\.11/2}ye tatra dAna.n viprebhyaH prayachChanti sumedhasaH || 62\.11|| \EN{62\.12/1}phala.n sahasraguNitamanyatIrthAllabhanti te | \EN{62\.12/2}pitR^iNA.n ye prayachChanti piNDa.n tatra vidhAnataH || 62\.12|| \EN{62\.13/1}akShayAM pitarasteShA.n tR^ipti.n samprApnuvanti vai | \EN{62\.13/2}eva.n snAnaphala.n samyak sAgarasya mayoditam || 62\.13|| \EN{62\.14/1}dAnasya cha phala.n viprAH piNDadAnasya chaiva hi | \EN{62\.14/2}dharmArthamokShaphaladamAyuShkIrtiyashaskaram || 62\.14|| \EN{62\.15/1}bhuktimuktiphala.n nR^iNA.n dhanya.n duHsvapnanAshanam | \EN{62\.15/2}sarvapApaharaM puNya.n sarvakAmaphalapradam || 62\.15|| \EN{62\.16/1}nAstikAya na vaktavyaM purANa.n cha dvijottamAH | \EN{62\.16/2}tAvad garjanti tIrthAni mAhAtmyaiH svaiH pR^ithak pR^ithak || 62\.16|| \EN{62\.17/1}yAvan na tIrtharAjasya mAhAtmya.n varNyate dvijAH | \EN{62\.17/2}puShkarAdIni tIrthAni prayachChanti svakaM phalam || 62\.17|| \EN{62\.18/1}tIrtharAjastu sa punaH sarvatIrthaphalapradaH | \EN{62\.18/2}bhUtale yAni tIrthAni saritashcha sarA.nsi cha || 62\.18|| \EN{62\.19/1}vishanti sAgare tAni tenAsau shreShThatA.n gataH | \EN{62\.19/2}rAjA samastatIrthAnA.n sAgaraH saritAM patiH || 62\.19|| \EN{62\.20/1}tasmAt samastatIrthebhyaH shreShTho.asau sarvakAmadaH | \EN{62\.20/2}tamo nAsha.n yathAbhyeti bhAskare.abhyudite dvijAH || 62\.20|| \EN{62\.21/1}snAnena tIrtharAjasya tathA pApasya sa.nkShayaH | \EN{62\.21/2}tIrtharAjasama.n tIrtha.n na bhUta.n na bhaviShyati || 62\.21|| \EN{62\.22/1}adhiShThAna.n yadA yatra prabhornArAyaNasya vai | \EN{62\.22/2}kaH shaknoti guNAn vaktu.n tIrtharAjasya bho dvijAH || 62\.22|| \EN{62\.23/1}koTyo navanavatyastu yatra tIrthAni santi vai | \EN{62\.23/2}tasmAt snAna.n cha dAna.n cha homa.n japya.n surArchanam | \EN{62\.23/3}yat ki.nchit kriyate tatra chAkShaya.n kriyate dvijAH || 62\.23|| \EN{63\.1/1}brahmovAcha | tato gachChed dvijashreShThAstIrtha.n yaj~nA~Ngasambhavam | \EN{63\.1/2}indradyumnasaro nAma yatrAste pAvana.n shubham || 63\.1|| \EN{63\.2/1}gatvA tatra shuchirdhImAn Achamya manasA harim | \EN{63\.2/2}dhyAtvopasthAya cha jalamimaM mantramudIrayet || 63\.2|| \EN{63\.3/1}ashvamedhA~NgasambhUta tIrtha sarvAghanAshana | \EN{63\.3/2}snAna.n tvayi karomyadya pApa.n hara namo.astu te || 63\.3|| \EN{63\.4/1}evamuchchArya vidhivat snAtvA devAn R^iShIn pitR^in | \EN{63\.4/2}tilodakena chAnyA.nshcha sa.ntarpyAchamya vAgyataH || 63\.4|| \EN{63\.5/1}dattvA pitR^iNAM piNDA.nshcha sampUjya puruShottamam | \EN{63\.5/2}dashAshvamedhika.n samyak phalaM prApnoti mAnavaH || 63\.5|| \EN{63\.6/1}saptAvarAn sapta parAn va.nshAn uddhR^itya devavat | \EN{63\.6/2}kAmagena vimAnena viShNuloka.n sa gachChati || 63\.6|| \EN{63\.7/1}bhuktvA tatra sukhAn bhogAn yAvachchandrArkatArakam | \EN{63\.7/2}chyutastasmAd ihAyAto mokSha.n cha labhate dhruvam || 63\.7|| \EN{63\.8/1}eva.n kR^itvA pa~nchatIrthImekAdashyAmupoShitaH | \EN{63\.8/2}jyeShThashuklapa~nchadashyA.n yaH pashyet puruShottamam || 63\.8|| \EN{63\.9/1}sa pUrvoktaM phalaM prApya krIDitvA vAchyutAlaye | \EN{63\.9/2}prayAti parama.n sthAna.n yasmAn nAvartate punaH || 63\.9|| \EN{63\.10/1}munaya UchuH | mAsAn anyAn parityajya mAghAdIn prapitAmaha | \EN{63\.10/2}prasha.nsasi katha.n jyeShThaM brUhi tatkAraNaM prabho || 63\.10|| \EN{63\.11/1}brahmovAcha | shR^iNudhvaM munishArdUlAH pravakShyAmi samAsataH | \EN{63\.11/2}jyeShThaM mAsa.n yathA tebhyaH prasha.nsAmi punaH punaH || 63\.11|| \EN{63\.12/1}pR^ithivyA.n yAni tIrthAni saritashcha sarA.nsi cha | \EN{63\.12/2}puShkariNyastaDAgAni vApyaH kUpAstathA hradAH || 63\.12|| \EN{63\.13/1}nAnAnadyaH samudrAshcha saptAhaM puruShottame | \EN{63\.13/2}jyeShThashukladashamyAdi pratyakSha.n yAnti sarvadA || 63\.13|| \EN{63\.14/1}snAnadAnAdika.n tasmAd devatAprekShaNa.n dvijAH | \EN{63\.14/2}yat ki.nchit kriyate tatra tasmin kAle.akShayaM bhavet || 63\.14|| \EN{63\.15/1}shuklapakShasya dashamI jyeShThe mAsi dvijottamAH | \EN{63\.15/2}harate dasha pApAni tasmAd dashaharA smR^itA || 63\.15|| \EN{63\.16/1}yastasyA.n halina.n kR^iShNaM pashyed bhadrA.n susa.nyataH | \EN{63\.16/2}sarvapApavinirmukto viShNuloka.n vrajen naraH || 63\.16|| \EN{63\.17/1}uttare dakShiNe viprAstvayane puruShottamam | \EN{63\.17/2}dR^iShTvA rAma.n subhadrA.n cha viShNuloka.n vrajen naraH || 63\.17|| \EN{63\.18/1}naro dolAgata.n dR^iShTvA govindaM puruShottamam | \EN{63\.18/2}phAlgunyAM prayato bhUtvA govindasya pura.n vrajet || 63\.18|| \EN{63\.19/1}viShuvaddivase prApte pa~nchatIrthI.n vidhAnataH | \EN{63\.19/2}kR^itvA sa.nkarShaNa.n kR^iShNa.n dR^iShTvA bhadrA.n cha bho dvijAH || 63\.19|| \EN{63\.20/1}naraH samastayaj~nAnAM phalaM prApnoti durlabham | \EN{63\.20/2}vimuktaH sarvapApebhyo viShNuloka.n cha gachChati || 63\.20|| \EN{63\.21/1}yaH pashyati tR^itIyAyA.n kR^iShNa.n chandanarUShitam | \EN{63\.21/2}vaishAkhasyAsite pakShe sa yAtyachyutamandiram || 63\.21|| \EN{63\.22/1}jyaiShThyA.n jyeShTharkShayuktAyA.n yaH pashyet puruShottamam | \EN{63\.22/2}kulaikavi.nshamuddhR^itya viShNuloka.n sa gachChati || 63\.22|| \EN{64\.1/1}brahmovAcha | yadA bhaven mahAjyaiShThI rAshinakShatrayogataH | \EN{64\.1/2}prayatnena tadA martyairgantavyaM puruShottamam || 64\.1|| \EN{64\.2/1}kR^iShNa.n dR^iShTvA mahAjyaiShThyA.n rAmaM bhadrA.n cha bho dvijAH | \EN{64\.2/2}naro dvAdashayAtrAyAH phalaM prApnoti chAdhikam || 64\.2|| \EN{64\.3/1}prayAge cha kurukShetre naimiShe puShkare gaye | \EN{64\.3/2}ga~NgAdvAre kushAvarte ga~NgAsAgarasa.ngame || 64\.3|| \EN{64\.4/1}kokAmukhe shUkare cha mathurAyAM marusthale | \EN{64\.4/2}shAlagrAme vAyutIrthe mandare sindhusAgare || 64\.4|| \EN{64\.5/1}piNDArake chitrakUTe prabhAse kanakhale dvijAH | \EN{64\.5/2}sha~NkhoddhAre dvArakAyA.n tathA badarikAshrame || 64\.5|| \EN{64\.6/1}lohakuNDe chAshvatIrthe sarvapApapramochane | \EN{64\.6/2}kAmAlaye koTitIrthe tathA chAmarakaNTake || 64\.6|| \EN{64\.7/1}lohArgale jambumArge somatIrthe pR^ithUdake | \EN{64\.7/2}utpalAvartake chaiva pR^ithutu~Nge sukubjake || 64\.7|| \EN{64\.8/1}ekAmrake cha kedAre kAshyA.n cha viraje dvijAH | \EN{64\.8/2}kAla~njare cha gokarNe shrIshaile gandhamAdane || 64\.8|| \EN{64\.9/1}mahendre malaye vindhye pAriyAtre himAlaye | \EN{64\.9/2}sahye cha shuktimante cha gomante chArbude tathA || 64\.9|| \EN{64\.10/1}ga~NgAyA.n sarvatIrtheShu yAmuneShu cha bho dvijAH | \EN{64\.10/2}sArasvateShu gomatyAM brahmaputreShu saptasu || 64\.10|| \EN{64\.11/1}godAvarI bhImarathI tu~NgabhadrA cha narmadA | \EN{64\.11/2}tApI payouShNI kAverI shiprA charmaNvatI dvijAH || 64\.11|| \EN{64\.12/1}vitastA chandrabhAgA cha shatadrurbAhudA tathA | \EN{64\.12/2}R^iShikulyA kumArI cha vipAshA cha dR^iShadvatI || 64\.12|| \EN{64\.13/1}sharayUrnAkaga~NgA cha gaNDakI cha mahAnadI | \EN{64\.13/2}kaushikI karatoyA cha trisrotA madhuvAhinI || 64\.13|| \EN{64\.14/1}mahAnadI vaitaraNI yAshchAnyA nAnukIrtitAH | \EN{64\.14/2}athavA kiM bahUktena bhAShitena dvijottamAH || 64\.14|| \EN{64\.15/1}pR^ithivyA.n sarvatIrtheShu sarveShvAyataneShu cha | \EN{64\.15/2}sAgareShu cha shaileShu nadIShu cha saraHsu cha || 64\.15|| \EN{64\.16/1}yat phala.n snAnadAnena rAhugraste divAkare | \EN{64\.16/2}tat phala.n kR^iShNamAlokya mahAjyaiShThyA.n labhen naraH || 64\.16|| \EN{64\.17/1}tasmAt sarvaprayatnena gantavyaM puruShottame | \EN{64\.17/2}mahAjyaiShThyAM munishreShThA sarvakAmaphalepsubhiH || 64\.17|| \EN{64\.18/1}dR^iShTvA rAmaM mahAjyeShTha.n kR^iShNa.n subhadrayA saha | \EN{64\.18/2}viShNuloka.n naro yAti samuddhR^itya sama.n kulam || 64\.18|| \EN{64\.19/1}bhuktvA tatra varAn bhogAn yAvad AbhUtasamplavam | \EN{64\.19/2}puNyakShayAd ihAgatya chaturvedI dvijo bhavet || 64\.19|| \EN{64\.20/1}svadharmanirataH shAntaH kR^iShNabhakto jitendriyaH | \EN{64\.20/2}vaiShNava.n yogamAsthAya tato mokShamavApnuyAt || 64\.20|| \EN{65\.1/1}munaya UchuH | kasmin kAle bhavet snAna.n kR^iShNasya kamalodbhava | \EN{65\.1/2}vidhinA kena tad brUhi tato vidhividA.n vara || 65\.1|| \EN{65\.2/1}brahmovAcha | shR^iNudhvaM munayaH snAna.n kR^iShNasya vadato mama | \EN{65\.2/2}rAmasya cha subhadrAyAH puNya.n sarvAghanAshanam || 65\.2|| \EN{65\.3/1}mAsi jyeShThe cha samprApte nakShatre chandradaivate | \EN{65\.3/2}paurNamAsyA.n tadA snAna.n sarvakAla.n harerdvijAH || 65\.3|| \EN{65\.4/1}sarvatIrthamayaH kUpastatrAste nirmalaH shuchiH | \EN{65\.4/2}tadA bhogavatI tatra pratyakShA bhavati dvijAH || 65\.4|| \EN{65\.5/1}tasmAjjyaiShThyA.n samuddhR^itya haimADhyaiH kalashairjalam | \EN{65\.5/2}kR^iShNarAmAbhiShekArtha.n subhadrAyAshcha bho dvijAH || 65\.5|| \EN{65\.6/1}kR^itvA sushobhanaM ma~nchaM patAkAbhirala.nkR^itam | \EN{65\.6/2}sudR^iDha.n sukhasa.nchAra.n vastraiH puShpairala.nkR^itam || 65\.6|| \EN{65\.7/1}vistIrNa.n dhUpita.n dhUpaiH snAnArtha.n rAmakR^iShNayoH | \EN{65\.7/2}sitavastraparichChannaM muktAhArAvalambitam || 65\.7|| \EN{65\.8/1}tatra nAnAvidhairvAdyaiH kR^iShNa.n nIlAmbara.n dvijAH | \EN{65\.8/2}madhye subhadrA.n chAsthApya jayama~NgalanisvanaiH || 65\.8|| \EN{65\.9/1}brAhmaNaiH kShatriyairvaishyaiH shUdraishchAnyaishcha jAtibhiH | \EN{65\.9/2}anekashatasAhasrairvR^ita.n strIpuruShairdvijAH || 65\.9|| \EN{65\.10/1}gR^ihasthAH snAtakAshchaiva yatayo brahmachAriNaH | \EN{65\.10/2}snApayanti tadA kR^iShNaM ma~nchastha.n sahalAyudham || 65\.10|| \EN{65\.11/1}tathA samastatIrthAni pUrvoktAni dvijottamAH | \EN{65\.11/2}svodakaiH puShpamishraishcha snApayanti pR^ithak pR^ithak || 65\.11|| \EN{65\.12/1}pashchAt paTahasha~NkhAdyairbherImurajanisvanaiH | \EN{65\.12/2}kAhalaistAlashabdaishcha mR^ida~NgairjharjharaistathA || 65\.12|| \EN{65\.13/1}anyaishcha vividhairvAdyairghaNTAsvanavibhUShitaiH | \EN{65\.13/2}strINAM ma~Ngalashabdaishcha stutishabdairmanoharaiH || 65\.13|| \EN{65\.14/1}jayashabdaistathA stotrairvINAveNuninAditaiH | \EN{65\.14/2}shrUyate sumahA~n shabdaH sAgarasyeva garjataH || 65\.14|| \EN{65\.15/1}munInA.n vedashabdena mantrashabdaistathAparaiH | \EN{65\.15/2}nAnAstotraravaiH puNyaiH sAmashabdopabR^i.nhitaiH || 65\.15|| \EN{65\.16/1}yatibhiH snAtakaishchaiva gR^ihasthairbrahmachAribhiH | \EN{65\.16/2}snAnakAle surashreShTha stuvanti parayA mudA || 65\.16|| \EN{65\.17/1}shyAmairveshyAjanaishchaiva kuchabhArAvanAmibhiH | \EN{65\.17/2}pItaraktAmbarAbhishcha mAlyadAmAvanAmibhiH || 65\.17|| \EN{65\.18/1}saratnakuNDalairdivyaiH suvarNastabakAnvitaiH | \EN{65\.18/2}chAmarai ratnadaNDaishcha vIjyete rAmakeshavau || 65\.18|| \EN{65\.19/1}yakShavidyAdharaiH siddhaiH ki.nnaraishchApsarogaNaiH | \EN{65\.19/2}parivAryAmbaragatairdevagandharvachAraNaiH || 65\.19|| \EN{65\.20/1}AdityA vasavo rudrAH sAdhyA vishve marudgaNAH | \EN{65\.20/2}lokapAlAstathA chAnye stuvanti puruShottamam || 65\.20|| \EN{65\.21/1}namaste devadevesha purANa puruShottama | \EN{65\.21/2}sargasthityantakR^id deva lokanAtha jagatpate || 65\.21|| \EN{65\.22/1}trailokyadhAriNa.n devaM brahmaNyaM mokShakAraNam | \EN{65\.22/2}ta.n namasyAmahe bhaktyA sarvakAmaphalapradam || 65\.22|| \EN{65\.23/1}stutvaiva.n vibudhAH kR^iShNa.n rAma.n chaiva mahAbalam | \EN{65\.23/2}subhadrA.n cha munishreShThAstadAkAshe vyavasthitAH || 65\.23|| \EN{65\.24/1}gAyanti devagandharvA nR^ityantyapsarasastathA | \EN{65\.24/2}devatUryANyavAdyanta vAtA vAnti sushItalAH || 65\.24|| \EN{65\.25/1}puShpamishra.n tadA meghA varShantyAkAshagocharAH | \EN{65\.25/2}jayashabda.n cha kurvanti munayaH siddhachAraNAH || 65\.25|| \EN{65\.26/1}shakrAdyA vibudhAH sarva R^iShayaH pitarastathA | \EN{65\.26/2}prajAnAM patayo nAgA ye chAnye svargavAsinaH || 65\.26|| \EN{65\.27/1}tato ma~NgalasambhArairvidhimantrapuraskR^itam | \EN{65\.27/2}AbhiShechanika.n dravya.n gR^ihItvA devatAgaNAH || 65\.27|| \EN{65\.28/1}indro viShNurmahAvIryaH sUryAchandramasau tathA | \EN{65\.28/2}dhAtA chaiva vidhAtA cha tathA chaivAnilAnalau || 65\.28|| \EN{65\.29/1}pUShA bhago.aryamA tvaShTA a.nshunaiva vivasvatA | \EN{65\.29/2}patnIbhyA.n sahito dhImAn mitreNa varuNena cha || 65\.29|| \EN{65\.30/1}rudrairvasubhirAdityairashvibhyA.n cha vR^itaH prabhuH | \EN{65\.30/2}vishvairdevairmarudbhishcha sAdhyaishcha pitR^ibhiH saha || 65\.30|| \EN{65\.31/1}gandharvairapsarobhishcha yakSharAkShasapannagaiH | \EN{65\.31/2}devarShibhirasa.nkhyeyaistathA brahmarShibhirvaraiH || 65\.31|| \EN{65\.32/1}vaikhAnasairvAlakhilyairvAyvAhArairmarIchipaiH | \EN{65\.32/2}bhR^igubhishchA~Ngirobhishcha sarvavidyAsuniShThitaiH || 65\.32|| \EN{65\.33/1}sarvavidyAdharaiH puNyairyogasiddhibhirAvR^itaH | \EN{65\.33/2}pitAmahaH pulastyashcha pulahashcha mahAtapAH || 65\.33|| \EN{65\.34/1}a~NgirAH kashyapo.atrishcha marIchirbhR^igureva cha | \EN{65\.34/2}kraturharaH prachetAshcha manurdakShastathaiva cha || 65\.34|| \EN{65\.35/1}R^itavashcha grahAshchaiva jyotI.nShi cha dvijottamAH | \EN{65\.35/2}mUrtimatyashcha sarito devAshchaiva sanAtanAH || 65\.35|| \EN{65\.36/1}samudrAshcha hradAshchaiva tIrthAni vividhAni cha | \EN{65\.36/2}pR^ithivI dyaurdishashchaiva pAdapAshcha dvijottamAH || 65\.36|| \EN{65\.37/1}aditirdevamAtA cha hrIH shrIH svAhA sarasvatI | \EN{65\.37/2}umA shachI sinIvAlI tathA chAnumatiH kuhUH || 65\.37|| \EN{65\.38/1}rAkA cha dhiShaNA chaiva patnyashchAnyA divaukasAm | \EN{65\.38/2}himavA.nshchaiva vindhyashcha merushchAnekashR^i~NgavAn || 65\.38|| \EN{65\.39/1}airAvataH sAnucharaH kalAkAShThAstathaiva cha | \EN{65\.39/2}mAsArdhaM mAsartavastathA rAtryahanI samAH || 65\.39|| \EN{65\.40/1}uchchaiHshravA hayashreShTho nAgarAjashcha vAmanaH | \EN{65\.40/2}aruNo garuDashchaiva vR^ikShAshchauShadhibhiH saha || 65\.40|| \EN{65\.41/1}dharmashcha bhagavAn devaH samAjagmurhi sa.ngatAH | \EN{65\.41/2}kAlo yamashcha mR^ityushcha yamasyAnucharAshcha ye || 65\.41|| \EN{65\.42/1}bahulatvAchcha noktA ye vividhA devatAgaNAH | \EN{65\.42/2}te devasyAbhiShekArtha.n samAyAnti tatastataH || 65\.42|| \EN{65\.43/1}gR^ihItvA te tadA viprAH sarve devA divaukasaH | \EN{65\.43/2}AbhiShechanika.n dravyaM ma~NgalAni cha sarvashaH || 65\.43|| \EN{65\.44/1}divyasambhArasa.nyuktaiH kalashaiH kA~nchanairdvijAH | \EN{65\.44/2}sArasvatIbhiH puNyAbhirdivyatoyAbhireva cha || 65\.44|| \EN{65\.45/1}toyenAkAshaga~NgAyAH kR^iShNa.n rAmeNa sa.ngatam | \EN{65\.45/2}sapuShpaiH kA~nchanaiH kumbhaiH snApayantyavanisthitAH || 65\.45|| \EN{65\.46/1}sa.ncharanti vimAnAni devAnAmambare tathA | \EN{65\.46/2}uchchAvachAni divyAni kAmagAni sthirANi cha || 65\.46|| \EN{65\.47/1}divyaratnavichitrANi sevitAnyapsarogaNaiH | \EN{65\.47/2}gItairvAdyaiH patAkAbhiH shobhitAni samantataH || 65\.47|| \EN{65\.48/1}eva.n tadA munishreShThAH kR^iShNa.n rAmeNa sa.ngatam | \EN{65\.48/2}snApayitvA subhadrA.n cha sa.nstuvanti mudAnvitAH || 65\.48|| \EN{65\.49/1}jaya jaya lokapAla bhaktarakShaka jaya jaya praNatavatsala jaya jaya bhUtacharaNa jaya jayAdideva bahukAraNa jaya jaya vAsudeva jaya jayAsurasa.nharaNa jaya jaya divyamIna jaya jaya tridashavara jaya jaya jaladhishayana | \EN{65\.49/2}jaya jaya yogivara jaya jaya sUryanetra jaya jaya devarAja jaya jaya kaiTabhAre jaya jaya vedavara jaya jaya kUrmarUpa jaya jaya yaj~navara jaya jaya kamalanAbha jaya jaya shailachara | \EN{65\.49/3}jaya jaya yogashAyi~n jaya jaya vegadhara jaya jaya vishvamUrte jaya jaya chakradhara jaya jaya bhUtanAtha jaya jaya dharaNIdhara jaya jaya sheShashAyi~n jaya jaya pItavAso jaya jaya somakAnta | \EN{65\.49/4}jaya jaya yogavAsa jaya jaya dahanavaktra jaya jaya dharmavAsa jaya jaya guNanidhAna jaya jaya shrInivAsa jaya jaya garuDagamana jaya jaya sukhanivAsa jaya jaya dharmaketo jaya jaya mahInivAsa | \EN{65\.49/5}jaya jaya gahanacharitra jaya jaya yogigamya jaya jaya makhanivAsa jaya jaya vedavedya jaya shAntikara jaya jaya yogichintya jaya jaya puShTikara jaya jaya j~nAnamUrte jaya jaya kamalAkara | \EN{65\.49/6}jaya jaya bhAvavedya jaya jaya muktikara jaya jaya vimaladeha jaya jaya sattvanilaya jaya jaya guNasamR^iddha jaya jaya yaj~nakara jaya jaya guNavihIna jaya jaya mokShakara jaya jaya bhUsharaNya | \EN{65\.49/7}jaya jaya kAntiyuta jaya jaya lokasharaNa jaya jaya lakShmIyuta jaya jaya pa~NkajAkSha jaya jaya sR^iShTikara jaya jaya yogayuta jaya jayAtasIkusumashyAmadeha jaya jaya samudrAviShTadeha jaya jaya lakShmIpa~NkajaShaTcharaNa | \EN{65\.49/8}jaya jaya bhaktavasha jaya jaya lokakAnta jaya jaya paramashAnta jaya jaya paramasAra jaya jaya chakradhara jaya jaya bhogiyuta jaya jaya nIlAmbara jaya jaya shAntikara jaya jaya mokShakara jaya jaya kaluShahara || 65\.49|| \EN{65\.50/1}jaya kR^iShNa jagannAtha jaya sa.nkarShaNAnuja | \EN{65\.50/2}jaya padmapalAshAkSha jaya vA~nChAphalaprada || 65\.50|| \EN{65\.51/1}jaya mAlAvR^itoraska jaya chakragadAdhara | \EN{65\.51/2}jaya padmAlayAkAnta jaya viShNo namo.astu te || 65\.51|| \EN{65\.53/1}brahmovAcha | eva.n stutvA tadA devAH shakrAdyA hR^iShTamAnasAH | \EN{65\.53/2}siddhachAraNasa.nghAshcha ye chAnye svargavAsinaH munayo vAlakhilyAshcha kR^iShNa.n rAmeNa sa.ngatam | \EN{65\.53/3}subhadrA.n cha munishreShThAH praNipatyAmbare sthitAH || 65\.53|| \EN{65\.54/1}dR^iShTvA stutvA namaskR^itvA tadA te tridivaukasaH | \EN{65\.54/2}kR^iShNa.n rAma.n subhadrA.n cha yAnti sva.n sva.n niveshanam || 65\.54|| \EN{65\.55/1}sa.ncharanti vimAnAni devAnAmambare tadA | \EN{65\.55/2}uchchAvachAni divyAni kAmagAni sthirANi cha || 65\.55|| \EN{65\.56/1}divyaratnavichitrANi sevitAnyapsarogaNaiH | \EN{65\.56/2}gItairvAdyaiH patAkAbhiH shobhitAni samantataH || 65\.56|| \EN{65\.57/1}tasmin kAle tu ye martyAH pashyanti puruShottamam | \EN{65\.57/2}balabhadra.n subhadrA.n cha te yAnti padamavyayam || 65\.57|| \EN{65\.58/1}subhadrArAmasahitaM ma~nchasthaM puruShottamam | \EN{65\.58/2}dR^iShTvA nirAmaya.n sthAna.n yAnti nAstyatra sa.nshayaH || 65\.58|| \EN{65\.59/1}kapilAshatadAnena yat phalaM puShkare smR^itam | \EN{65\.59/2}tat phala.n kR^iShNamAlokya ma~nchastha.n sahalAyudham | \EN{65\.59/3}subhadrA.n cha munishreShThAH prApnoti shubhakR^in naraH || 65\.59|| \EN{65\.60/1}kanyAshatapradAnena yat phala.n samudAhR^itam | \EN{65\.60/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.60|| \EN{65\.61/1}suvarNashataniShkANA.n dAnena yat phala.n smR^itam | \EN{65\.61/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.61|| \EN{65\.62/1}gosahasrapradAnena yat phalaM parikIrtitam | \EN{65\.62/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.62|| \EN{65\.63/1}bhUmidAnena vidhivad yat phala.n samudAhR^itam | \EN{65\.63/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.63|| \EN{65\.64/1}yat phala.n chAnnadAnena arghAtithyena kIrtitam | \EN{65\.64/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.64|| \EN{65\.65/1}vR^iShotsargeNa vidhivad yat phala.n samudAhR^itam | \EN{65\.65/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.65|| \EN{65\.66/1}yat phala.n toyadAnena grIShme vAnyatra kIrtitam | \EN{65\.66/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.66|| \EN{65\.67/1}tiladhenupradAnena yat phala.n samprakIrtitam | \EN{65\.67/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.67|| \EN{65\.68/1}gajAshvarathadAnena yat phala.n samudAhR^itam | \EN{65\.68/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.68|| \EN{65\.69/1}suvarNashR^i~NgIdAnena yat phala.n samudAhR^itam | \EN{65\.69/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.69|| \EN{65\.70/1}jaladhenupradAnena yat phala.n samudAhR^itam | \EN{65\.70/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.70|| \EN{65\.71/1}dAnena ghR^itadhenvAshcha phala.n yat samudAhR^itam | \EN{65\.71/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.71|| \EN{65\.72/1}chAndrAyaNena chIrNena yat phala.n samudAhR^itam | \EN{65\.72/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.72|| \EN{65\.73/1}mAsopavAsairvidhivad yat phala.n samudAhR^itam | \EN{65\.73/2}tat phala.n kR^iShNamAlokya ma~nchastha.n labhate naraH || 65\.73|| \EN{65\.74/1}atha kiM bahunoktena bhAShitena punaH punaH | \EN{65\.74/2}tasya devasya mAhAtmyaM ma~nchasthasya dvijottamAH || 65\.74|| \EN{65\.75/1}yat phala.n sarvatIrtheShu vratairdAnaishcha kIrtitam | \EN{65\.75/2}tat phala.n kR^iShNamAlokya ma~nchastha.n sahalAyudham || 65\.75|| \EN{65\.76/1}subhadrA.n cha munishreShThAH prApnoti shubhakR^in naraH | \EN{65\.76/2}tasmAn naro.athavA nArI pashyet taM puruShottamam || 65\.76|| \EN{65\.77/1}tataH samastatIrthAnA.n labhet snAnAdikaM phalam | \EN{65\.77/2}snAnasheSheNa kR^iShNasya toyenAtmAbhiShichyate || 65\.77|| \EN{65\.78/1}vandhyA mR^itaprajA yA tu durbhagA grahapIDitA | \EN{65\.78/2}rAkShasAdyairgR^ihItA vA tathA rogaishcha sa.nhatAH || 65\.78|| \EN{65\.79/1}sadyastAH snAnasheSheNa udakenAbhiShechitAH | \EN{65\.79/2}prApnuvantIpsitAn kAmAn yAn yAn vA~nChanti chepsitAn || 65\.79|| \EN{65\.80/1}putrArthinI labhet putrAn saubhAgya.n cha sukhArthinI | \EN{65\.80/2}rogArtA muchyate rogAd dhana.n cha dhanakA~NkShiNI || 65\.80|| \EN{65\.81/1}puNyAni yAni toyAni tiShThanti dharaNItale | \EN{65\.81/2}tAni snAnAvasheShasya kalA.n nArhanti ShoDashIm || 65\.81|| \EN{65\.82/1}tasmAt snAnAvasheSha.n yat kR^iShNasya salila.n dvijAH | \EN{65\.82/2}tenAbhiShi~nched gAtrANi sarvakAmaprada.n hi tat || 65\.82|| \EN{65\.83/1}snAtaM pashyanti ye kR^iShNa.n vrajanta.n dakShiNAmukham | \EN{65\.83/2}brahmahatyAdibhiH pApairmuchyante te na sa.nshayaH || 65\.83|| \EN{65\.84/1}shAstreShu yat phalaM proktaM pR^ithiv-yastripradakShiNaiH | \EN{65\.84/2}dR^iShTvA naro labhet kR^iShNa.n vrajanta.n dakShiNAmukham || 65\.84|| \EN{65\.85/1}tIrthayAtrAphala.n yat tu pR^ithivyA.n samudAhR^itam | \EN{65\.85/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.85|| \EN{65\.86/1}badaryA.n yat phalaM prokta.n dR^iShTvA nArAyaNa.n naram | \EN{65\.86/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.86|| \EN{65\.87/1}ga~NgAdvAre kurukShetre snAnadAnena yat phalam | \EN{65\.87/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.87|| \EN{65\.88/1}prayAge cha mahAmAghyA.n yat phala.n samudAhR^itam | \EN{65\.88/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.88|| \EN{65\.89/1}shAlagrAme mahAchaitryA.n snAnadAnena yat phalam | \EN{65\.89/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.89|| \EN{65\.90/1}mahAbhidhAnakArttikyAM puShkare yat phala.n smR^itam | \EN{65\.90/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.90|| \EN{65\.91/1}yat phala.n snAnadAnena ga~NgAsAgarasa.ngame | \EN{65\.91/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.91|| \EN{65\.92/1}graste sUrye kurukShetre snAnadAnena yat phalam | \EN{65\.92/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.92|| \EN{65\.93/1}ga~NgAyA.n sarvatIrtheShu yAmuneShu cha bho dvijAH | \EN{65\.93/2}sArasvateShu tIrtheShu tathAnyeShu saraHsu cha || 65\.93|| \EN{65\.94/1}yat phala.n snAnadAnena vidhivat samudAhR^itam | \EN{65\.94/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.94|| \EN{65\.95/1}puShkare chAtha tIrtheShu gaye chAmarakaNTake | \EN{65\.95/2}naimiShAdiShu tIrtheShu kShetreShvAyataneShu cha || 65\.95|| \EN{65\.96/1}yat phala.n snAnadAnena rAhugraste divAkare | \EN{65\.96/2}dR^iShTvA naro labhet kR^iShNa.n tat phala.n dakShiNAmukham || 65\.96|| \EN{65\.97/1}atha kiM punaruktena bhAShitena punaH punaH | \EN{65\.97/2}yat ki.nchit kathita.n chAtra phalaM puNyasya karmaNaH || 65\.97|| \EN{65\.98/1}vedashAstre purANe cha bhArate cha dvijottamAH | \EN{65\.98/2}dharmashAstreShu sarveShu tathAnyatra manIShibhiH || 65\.98|| \EN{65\.99/1}dR^iShTvA naro labhet kR^iShNa.n tat phala.n sahalAyudham | \EN{65\.99/2}sakalaM bhadrayA sArdha.n vrajanta.n dakShiNAmukham || 65\.99|| \EN{66\.1/1}brahmovAcha | guDivAmaNDapa.n yAnta.n ye pashyanti rathe sthitam | \EN{66\.1/2}kR^iShNaM bala.n subhadrA.n cha te yAnti bhavana.n hareH || 66\.1|| \EN{66\.2/1}ye pashyanti tadA kR^iShNa.n saptAhaM maNDape sthitam | \EN{66\.2/2}halina.n cha subhadrA.n cha viShNuloka.n vrajanti te || 66\.2|| \EN{66\.3/1}munaya UchuH | kena sA nirmitA yAtrA dakShiNasyA.n jagatpate | \EN{66\.3/2}yAtrAphala.n cha ki.n tatra prApyate brUhi mAnavaiH || 66\.3|| \EN{66\.4/1}kimartha.n sarasastIre rAj~nastasya jagatpate | \EN{66\.4/2}pavitre vijane deshe gatvA tatra cha maNDape || 66\.4|| \EN{66\.5/1}kR^iShNaH sa.nkarShaNashchaiva subhadrA cha rathena te | \EN{66\.5/2}svasthAna.n samparityajya saptarAtra.n vasanti vai || 66\.5|| \EN{66\.6/1}brahmovAcha | indradyumnena bho viprAH purA vai prArthito hariH | \EN{66\.6/2}saptAha.n sarasastIre mama yAtrA bhavatviti || 66\.6|| \EN{66\.7/1}guDivA nAma devesha bhuktimuktiphalapradA | \EN{66\.7/2}tasmai kila vara.n chAsau dadau sa puruShottamaH || 66\.7|| \EN{66\.8/1}shrIbhagavAn uvAcha | saptAha.n sarasastIre tava rAjan bhaviShyati | \EN{66\.8/2}guDivA nAma yAtrA me sarvakAmaphalapradA || 66\.8|| \EN{66\.9/1}ye mA.n tatrArchayiShyanti shraddhayA maNDape sthitam | \EN{66\.9/2}sa.nkarShaNa.n subhadrA.n cha vidhivat susamAhitAH || 66\.9|| \EN{66\.10/1}brAhmaNAH kShatriyA vaishyAH striyaH shUdrAshcha vai nR^ipa | \EN{66\.10/2}puShpairgandhaistathA dhUpairdIpairnaivedyakairvaraiH || 66\.10|| \EN{66\.11/1}upahArairbahuvidhaiH praNipAtaiH pradakShiNaiH | \EN{66\.11/2}jayashabdaistathA stotrairgItairvAdyairmanoharaiH || 66\.11|| \EN{66\.12/1}na teShA.n durlabha.n ki.nchit phala.n yasya yad Ipsitam | \EN{66\.12/2}bhaviShyati nR^ipashreShTha matprasAdAd asa.nshayam || 66\.12|| \EN{66\.13/1}brahmovAcha | evamuktvA tu ta.n devastatraivAntaradhIyata | \EN{66\.13/2}sa tu rAjavaraH shrImAn kR^itakR^ityo.abhavat tadA || 66\.13|| \EN{66\.14/1}tasmAt sarvaprayatnena guDivAyA.n dvijottamAH | \EN{66\.14/2}sarvakAmaprada.n devaM pashyet taM puruShottamam || 66\.14|| \EN{66\.15/1}aputro labhate putrAn nirdhano labhate dhanam | \EN{66\.15/2}rogAchcha muchyate rogI kanyA prApnoti satpatim || 66\.15|| \EN{66\.16/1}AyuH kIrti.n yasho medhAM bala.n vidyA.n dhR^itiM pashUn | \EN{66\.16/2}naraH sa.ntatimApnoti rUpayauvanasampadam || 66\.16|| \EN{66\.17/1}yAn yAn samIhate bhogAn dR^iShTvA taM puruShottamam | \EN{66\.17/2}naro vApyathavA nArI tA.nstAn prApnotyasa.nshayam || 66\.17|| \EN{66\.18/1}yAtrA.n kR^itvA guDivAkhyA.n vidhivat susamAhitaH | \EN{66\.18/2}AShADhasya site pakShe naro yoShid athApi vA || 66\.18|| \EN{66\.19/1}dR^iShTvA kR^iShNa.n cha rAma.n cha subhadrA.n cha dvijottamAH | \EN{66\.19/2}dashapa~nchAshvamedhAnAM phalaM prApnoti chAdhikam || 66\.19|| \EN{66\.20/1}saptAvarAn sapta parAn va.nshAn uddhR^itya chAtmanaH | \EN{66\.20/2}kAmagena vimAnena sarvaratnairala.nkR^itaH || 66\.20|| \EN{66\.21/1}gandharvairapsarobhishcha sevyamAno yathottaraiH | \EN{66\.21/2}rUpavAn subhagaH shUro naro viShNupura.n vrajet || 66\.21|| \EN{66\.22/1}tatra bhuktvA varAn bhogAn yAvad AbhUtasamplavam | \EN{66\.22/2}sarvakAmasamR^iddhAtmA jarAmaraNavarjitaH || 66\.22|| \EN{66\.23/1}puNyakShayAd ihAgatya chaturvedI dvijo bhavet | \EN{66\.23/2}vaiShNava.n yogamAsthAya tato mokShamavApnuyAt || 66\.23|| \EN{67\.1/1}munaya UchuH | ekaikasyAstu yAtrAyAH phalaM brUhi pR^ithak pR^ithak | \EN{67\.1/2}yat prApnoti naraH kR^itvA nArI vA tatra sa.nyatA || 67\.1|| \EN{67\.2/1}brahmovAcha | pratiyAtrAphala.n viprAH shR^iNudhva.n gadato mama | \EN{67\.2/2}yat prApnoti naraH kR^itvA tasmin kShetre susa.nyataH || 67\.2|| \EN{67\.3/1}guDivAyA.n tathotthAne phAlgunyA.n viShuve tathA | \EN{67\.3/2}yAtrA.n kR^itvA vidhAnena dR^iShTvA kR^iShNaM praNamya cha || 67\.3|| \EN{67\.4/1}sa.nkarShaNa.n subhadrA.n cha labhet sarvatra vai phalam | \EN{67\.4/2}naro gachChed viShNuloke yAvad indrAshchaturdasha || 67\.4|| \EN{67\.5/1}yAvad yAtrA.n jyeShThamAse karoti vidhivan naraH | \EN{67\.5/2}tAvat kalpa.n viShNuloke sukhaM bhu~Nkte na sa.nshayaH || 67\.5|| \EN{67\.6/1}tasmin kShetravare puNye ramye shrIpuruShottame | \EN{67\.6/2}bhuktimuktiprade nR^iNA.n sarvasattvasukhAvahe || 67\.6|| \EN{67\.7/1}jyeShThe yAtrA.n naraH kR^itvA nArI vA sa.nyatendriyaH | \EN{67\.7/2}yathoktena vidhAnena dasha dve cha samAhitaH || 67\.7|| \EN{67\.8/1}pratiShThA.n kurute yastu shAThyadambhavivarjitaH | \EN{67\.8/2}sa bhuktvA vividhAn bhogAn mokSha.n chAnte labhed dhruvam || 67\.8|| \EN{67\.9/1}munaya UchuH | shrotumichChAmahe deva pratiShThA.n vadatastava | \EN{67\.9/2}vidhAna.n chArchana.n dAnaM phala.n tatra jagatpateH || 67\.9|| \EN{67\.10/1}brahmovAcha | shR^iNudhvaM munishArdUlAH pratiShThA.n vidhichoditAm | \EN{67\.10/2}yA.n kR^itvA tu naro bhaktyA nArI vA labhate phalam || 67\.10|| \EN{67\.11/1}yAtrA dvAdasha sampUrNA yadA syAt tu dvijottamAH | \EN{67\.11/2}tadA kurvIta vidhivat pratiShThAM pApanAshinIm || 67\.11|| \EN{67\.12/1}jyeShThe mAsi site pakShe tvekAdashyA.n samAhitaH | \EN{67\.12/2}gatvA jalAshayaM puNyamAchamya prayataH shuchiH || 67\.12|| \EN{67\.13/1}AvAhya sarvatIrthAni dhyAtvA nArAyaNa.n tathA | \EN{67\.13/2}tataH snAnaM prakurvIta vidhivat susamAhitaH || 67\.13|| \EN{67\.14/1}yasya yo vidhiruddiShTa R^iShibhiH snAnakarmaNi | \EN{67\.14/2}tenaiva tu vidhAnena snAna.n tasya vidhIyate || 67\.14|| \EN{67\.15/1}snAtvA samyag vidhAnena tato devAn R^iShIn pitR^in | \EN{67\.15/2}sa.ntarpayet tathAnyA.nshcha nAmagotravidhAnavit || 67\.15|| \EN{67\.16/1}uttIrya vAsasI dhaute nirmale paridhAya vai | \EN{67\.16/2}upaspR^ishya vidhAnena bhAskarAbhimukhastataH || 67\.16|| \EN{67\.17/1}gAyatrIM pAvanI.n devIM manasA vedamAtaram | \EN{67\.17/2}sarvapApaharAM puNyA.n japed aShTottara.n shatam || 67\.17|| \EN{67\.18/1}puNyA.nshcha sauramantrA.nshcha shraddhayA susamAhitaH | \EN{67\.18/2}triH pradakShiNamAvR^itya bhAskaraM praNamet tataH || 67\.18|| \EN{67\.19/1}vedokta.n triShu varNeShu snAna.n jApyamudAhR^itam | \EN{67\.19/2}strIshUdrayoH snAnajApya.n vedoktavidhivarjitam || 67\.19|| \EN{67\.20/1}tato gachChed gR^ihaM maunI pUjayet puruShottamam | \EN{67\.20/2}prakShAlya hastau pAdau cha upaspR^ishya yathAvidhi || 67\.20|| \EN{67\.21/1}ghR^itena snApayed deva.n kShIreNa tadanantaram | \EN{67\.21/2}madhugandhodakenaiva tIrthachandanavAriNA || 67\.21|| \EN{67\.22/1}tato vastrayuga.n shreShThaM bhaktyA taM paridhApayet | \EN{67\.22/2}chandanAgarukarpUraiH ku~Nkumena vilepayet || 67\.22|| \EN{67\.23/1}pUjayet parayA bhaktyA padmaishcha puruShottamam | \EN{67\.23/2}anyaishcha vaiShNavaiH puShpairarchayen mallikAdibhiH || 67\.23|| \EN{67\.24/1}sampUjyaiva.n jagannAthaM bhuktimuktiprada.n harim | \EN{67\.24/2}dhUpa.n chAgurusa.nyukta.n dahed devasya chAgrataH || 67\.24|| \EN{67\.25/1}guggula.n cha munishreShThA dahed gandhasamanvitam | \EN{67\.25/2}dIpaM prajvAlayed bhaktyA yathAshaktyA ghR^itena vai || 67\.25|| \EN{67\.26/1}anyA.nshcha dIpakAn dadyAd dvAdashaiva samAhitaH | \EN{67\.26/2}ghR^itena cha munishreShThAstilatailena vA punaH || 67\.26|| \EN{67\.27/1}naivedye pAyasApUpa+ |shaShkulIvaTaka.n tathA | \EN{67\.27/2}modakaM phANita.n vAlpaM phalAni cha nivedayet || 67\.27|| \EN{67\.28/1}evaM pa~nchopachAreNa sampUjya puruShottamam | \EN{67\.28/2}namaH puruShottamAyeti japed aShTottara.n shatam || 67\.28|| \EN{67\.29/1}tataH prasAdayed devaM bhaktyA taM puruShottamam | \EN{67\.29/2}namaste sarvalokesha bhaktAnAmabhayaprada || 67\.29|| \EN{67\.30/1}sa.nsArasAgare magna.n trAhi mAM puruShottama | \EN{67\.30/2}yAste mayA kR^itA yAtrA dvAdashaiva jagatpate || 67\.30|| \EN{67\.31/1}prasAdAt tava govinda sampUrNAstA bhavantu me | \EN{67\.31/2}evaM prasAdya ta.n deva.n daNDavat praNipatya cha || 67\.31|| \EN{67\.32/1}tato.archayed guruM bhaktyA puShpavastrAnulepanaiH | \EN{67\.32/2}nAnayorantara.n yasmAd vidyate munisattamAH || 67\.32|| \EN{67\.33/1}devasyopari kurvIta shraddhayA susamAhitaH | \EN{67\.33/2}nAnApuShpairmunishreShThA vichitraM puShpamaNDapam || 67\.33|| \EN{67\.34/1}kR^itvAvadhAraNaM pashchAjjAgara.n kArayen nishi | \EN{67\.34/2}kathA.n cha vAsudevasya gItikA.n chApi kArayet || 67\.34|| \EN{67\.35/1}dhyAyan paThan stuvan devaM praNayed rajanIM budhaH | \EN{67\.35/2}tataH prabhAte vimale dvAdashyA.n dvAdashaiva tu || 67\.35|| \EN{67\.36/1}nimantrayed vratasnAtAn brAhmaNAn vedapAragAn | \EN{67\.36/2}itihAsapurANaj~nA~n shrotriyAn sa.nyatendriyAn || 67\.36|| \EN{67\.37/1}snAtvA samyag vidhAnena dhautavAsA jitendriyaH | \EN{67\.37/2}snApayet pUrvavat tatra pUjayet puruShottamam || 67\.37|| \EN{67\.38/1}gandhaiH puShpairupahArairnaivedyairdIpakaistathA | \EN{67\.38/2}upachArairbahuvidhaiH praNipAtaiH pradakShiNaiH || 67\.38|| \EN{67\.39/1}jApyaiH stutinamaskArairgItavAdyairmanoharaiH | \EN{67\.39/2}sampUjyaiva.n jagannAthaM brAhmaNAn pUjayet tataH || 67\.39|| \EN{67\.40/1}dvAdashaiva tu gAstebhyo dattvA kanakameva cha | \EN{67\.40/2}ChattropAnadyuga.n chaiva shraddhAbhaktisamanvitaH || 67\.40|| \EN{67\.41/1}bhaktyA tu sadhana.n tebhyo dadyAd vastrAdika.n dvijAH | \EN{67\.41/2}sadbhAvena tu govindastoShyate pUjito yataH || 67\.41|| \EN{67\.42/1}AchAryAya tato dadyAd govastra.n kanaka.n tathA | \EN{67\.42/2}ChattropAnadyuga.n chAnyat kA.nsyapAtra.n cha bhaktitaH || 67\.42|| \EN{67\.43/1}tatastAn bhojayed viprAn bhojyaM pAyasapUrvakam | \EN{67\.43/2}pakvAnnaM bhakShyabhojya.n cha guDasarpiHsamanvitam || 67\.43|| \EN{67\.44/1}tatastAn annatR^iptA.nshcha brAhmaNAn svasthamAnasAn | \EN{67\.44/2}dvAdashaivodakumbhA.nshcha dadyAt tebhyaH samodakAn || 67\.44|| \EN{67\.45/1}dakShiNA.n cha yathAshaktyA dadyAt tebhyo vimatsaraH | \EN{67\.45/2}kumbha.n cha dakShiNA.n chaiva AchAryAya nivedayet || 67\.45|| \EN{67\.46/1}eva.n sampUjya tAn viprAn guru.n j~nAnapradAyakam | \EN{67\.46/2}pUjayet parayA bhaktyA viShNutulya.n dvijottamAH || 67\.46|| \EN{67\.47/1}suvarNavastragodhAnyairdravyaishchAnyairvarairbudhaH | \EN{67\.47/2}sampUjya ta.n namaskR^itya imaM mantramudIrayet || 67\.47|| \EN{67\.48/1}sarvavyApI jagannAthaH sha~NkhachakragadAdharaH | \EN{67\.48/2}anAdinidhano devaH prIyatAM puruShottamaH || 67\.48|| \EN{67\.49/1}ityuchchArya tato viprA.nstriH kR^itvA cha pradakShiNAm | \EN{67\.49/2}praNamya shirasA bhaktyA AchArya.n tu visarjayet || 67\.49|| \EN{67\.50/1}tatastAn brAhmaNAn bhaktyA chAsImAntamanuvrajet | \EN{67\.50/2}anuvrajya tu tAn sarvAn namaskR^itya nivartayet || 67\.50|| \EN{67\.51/1}bAndhavaiH svajanairyuktastato bhu~njIta vAgyataH | \EN{67\.51/2}anyaishchopAsakairdInairbhikShukaishchAnnakA~NkShibhiH || 67\.51|| \EN{67\.52/1}eva.n kR^itvA naraH samya~N nArI vA labhate phalam | \EN{67\.52/2}ashvamedhasahasrANA.n rAjasUyashatasya cha || 67\.52|| \EN{67\.53/1}atIta.n shatamAdAya puruShANA.n narottamAH | \EN{67\.53/2}bhaviShya.n cha shata.n viprAH svargatyA divyarUpadhR^ik || 67\.53|| \EN{67\.54/1}sarvalakShaNasampannaH sarvAla.nkArabhUShitaH | \EN{67\.54/2}sarvakAmasamR^iddhAtmA devavad vigatajvaraH || 67\.54|| \EN{67\.55/1}rUpayauvanasampanno guNaiH sarvairala.nkR^itaH | \EN{67\.55/2}stUyamAno.apsarobhishcha gandharvaiH samala.nkR^itaH || 67\.55|| \EN{67\.56/1}vimAnenArkavarNena kAmagena sthireNa cha | \EN{67\.56/2}patAkAdhvajayuktena sarvaratnairala.nkR^itaH || 67\.56|| \EN{67\.57/1}udyotayan dishaH sarvA AkAshe vigataklamaH | \EN{67\.57/2}yuvA mahAbalo dhImAn viShNuloka.n sa gachChati || 67\.57|| \EN{67\.58/1}tatra kalpashata.n yAvad bhu~Nkte bhogAn yathepsitAn | \EN{67\.58/2}siddhApsarobhirgandharvaiH suravidyAdharoragaiH || 67\.58|| \EN{67\.59/1}stUyamAno munivaraistiShThate vigatajvaraH | \EN{67\.59/2}yathA devo jagannAthaH sha~NkhachakragadAdharaH || 67\.59|| \EN{67\.60/1}tathAsau mudito viprAH kR^itvA rUpa.n chaturbhujam | \EN{67\.60/2}bhuktvA tatra varAn bhogAn krIDA.n kR^itvA suraiH saha || 67\.60|| \EN{67\.61/1}tadante brahmasadanamAyAti sarvakAmadam | \EN{67\.61/2}siddhavidyAdharaishchApi shobhita.n suraki.nnaraiH || 67\.61|| \EN{67\.62/1}kAla.n navatikalpa.n tu tatra bhuktvA sukha.n naraH | \EN{67\.62/2}tasmAd AyAti viprendrAH sarvakAmaphalapradam || 67\.62|| \EN{67\.63/1}rudraloka.n suragaNaiH sevita.n sukhamokShadam | \EN{67\.63/2}anekashatasAhasrairvimAnaiH samala.nkR^itam || 67\.63|| \EN{67\.64/1}siddhavidyAdharairyakShairbhUShita.n daityadAnavaiH | \EN{67\.64/2}ashItikalpakAla.n tu tatra bhuktvA sukha.n naraH || 67\.64|| \EN{67\.65/1}tadante yAti goloka.n sarvabhogasamanvitam | \EN{67\.65/2}surasiddhApsarobhishcha shobhita.n sumanoharam || 67\.65|| \EN{67\.66/1}tatra saptatikalpA.nstu bhuktvA bhogamanuttamam | \EN{67\.66/2}durlabha.n triShu lokeShu svasthachitto yathAmaraH || 67\.66|| \EN{67\.67/1}tasmAd AgachChate lokaM prAjApatyamanuttamam | \EN{67\.67/2}gandharvApsarasaiH siddhairmunividyAdharairvR^itaH || 67\.67|| \EN{67\.68/1}ShaShTikalpAn sukha.n tatra bhuktvA nAnAvidhaM mudA | \EN{67\.68/2}tadante shakrabhavana.n nAnAshcharyasamanvitam || 67\.68|| \EN{67\.69/1}gandharvaiH ki.nnaraiH siddhaiH suravidyAdharoragaiH | \EN{67\.69/2}guhyakApsarasaiH sAdhyairvR^itaishchAnyaiH surottamaiH || 67\.69|| \EN{67\.70/1}Agatya tatra pa~nchAshat kalpAn bhuktvA sukha.n naraH | \EN{67\.70/2}suraloka.n tato gatvA vimAnaiH samala.nkR^itaH || 67\.70|| \EN{67\.71/1}chatvAri.nshat tu kalpA.nstu bhuktvA bhogAn sudurlabhAn | \EN{67\.71/2}AgachChate tato loka.n nakShatrAkhya.n sudurlabham || 67\.71|| \EN{67\.72/1}tato bhogAn varAn bhu~Nkte tri.nshat kalpAn yathepsitAn | \EN{67\.72/2}tasmAd AgachChate loka.n shashA~Nkasya dvijottamAH || 67\.72|| \EN{67\.73/1}yatrAsau tiShThate somaH sarvairdevairala.nkR^itaH | \EN{67\.73/2}tatra vi.nshatikalpA.nstu bhuktvA bhoga.n sudurlabham || 67\.73|| \EN{67\.74/1}Adityasya tato lokamAyAti surapUjitam | \EN{67\.74/2}nAnAshcharyamayaM puNya.n gandharvApsaraHsevitam || 67\.74|| \EN{67\.75/1}tatra bhuktvA shubhAn bhogAn dasha kalpAn dvijottamAH | \EN{67\.75/2}tasmAd AyAti bhuvana.n gandharvANA.n sudurlabham || 67\.75|| \EN{67\.76/1}tatra bhogAn samastA.nshcha kalpameka.n yathAsukham | \EN{67\.76/2}bhuktvA chAyAti medinyA.n rAjA bhavati dhArmikaH || 67\.76|| \EN{67\.77/1}chakravartI mahAvIryo guNaiH sarvairala.nkR^itaH | \EN{67\.77/2}kR^itvA rAjya.n svadharmeNa yaj~nairiShTvA sudakShiNaiH || 67\.77|| \EN{67\.78/1}tadante yoginA.n loka.n gatvA mokShaprada.n shivam | \EN{67\.78/2}tatra bhuktvA varAn bhogAn yAvad AbhUtasamplavam || 67\.78|| \EN{67\.79/1}tasmAd AgachChate chAtra jAyate yoginA.n kule | \EN{67\.79/2}pravare vaiShNave viprA durlabhe sAdhusammate || 67\.79|| \EN{67\.80/1}chaturvedI vipravaro yaj~nairiShTvAptadakShiNaiH | \EN{67\.80/2}vaiShNava.n yogamAsthAya tato mokShamavApnuyAt || 67\.80|| \EN{67\.81/1}eva.n yAtrAphala.n viprA mayA samyag udAhR^itam | \EN{67\.81/2}bhuktimuktiprada.n nR^iNA.n kimanyachChrotumichChatha || 67\.81|| \EN{68\.1/1}munaya UchuH | shrotumichChAmahe deva viShNulokamanAmayam | \EN{68\.1/2}lokAnandakara.n kAnta.n sarvAshcharyasamanvitam || 68\.1|| \EN{68\.2/1}pramANa.n tasya lokasya bhoga.n kAntiM balaM prabho | \EN{68\.2/2}karmaNA kena gachChanti tatra dharmaparAyaNAH || 68\.2|| \EN{68\.3/1}darshanAt sparshanAd vApi tIrthasnAnAdinApi vA | \EN{68\.3/2}vistarAd brUhi tattvena para.n kautUhala.n hi naH || 68\.3|| \EN{68\.4/1}brahmovAcha | shR^iNudhvaM munayaH sarve yat paraM paramaM padam | \EN{68\.4/2}bhaktAnAmIhita.n dhanyaM puNya.n sa.nsAranAshanam || 68\.4|| \EN{68\.5/1}pravara.n sarvalokAnA.n viShNvAkhya.n vadato mama | \EN{68\.5/2}sarvAshcharyamayaM puNya.n sthAna.n trailokyapUjitam || 68\.5|| \EN{68\.6/1}ashokaiH pArijAtaishcha mandAraishchampakadrumaiH | \EN{68\.6/2}mAlatImallikAkundairbakulairnAgakesaraiH || 68\.6|| \EN{68\.7/1}pu.nnAgairatimuktaishcha priya~NgutagarArjunaiH | \EN{68\.7/2}pATalAchUtakhadiraiH karNikAravanojjvalaiH || 68\.7|| \EN{68\.8/1}nAra~NgaiH panasairlodhrairnimbadADimasarjakaiH | \EN{68\.8/2}drAkShAlakuchakharjUrairmadhukendraphalairdrumaiH || 68\.8|| \EN{68\.9/1}kapitthairnArikeraishcha tAlaiH shrIphalasambhavaiH | \EN{68\.9/2}kalpavR^ikShairasa.nkhyaishcha vanyairanyaiH sushobhanaiH || 68\.9|| \EN{68\.10/1}saralaishchandanairnIpairdevadArushubhA~njanaiH | \EN{68\.10/2}jAtIlava~Ngaka~NkolaiH karpUrAmodavAsibhiH || 68\.10|| \EN{68\.11/1}tAmbUlapattranichayaistathA pUgIphaladrumaiH | \EN{68\.11/2}anyaishcha vividhairvR^ikShaiH sarvartuphalashobhitaiH || 68\.11|| \EN{68\.12/1}puShpairnAnAvidhaishchaiva latAguchChasamudbhavaiH | \EN{68\.12/2}nAnAjalAshayaiH puNyairnAnApakShirutairvaraiH || 68\.12|| \EN{68\.13/1}dIrghikAshatasa.nghAtaistoyapUrNairmanoharaiH | \EN{68\.13/2}kumudaiH shatapattraishcha puShpaiH kokanadairvaraiH || 68\.13|| \EN{68\.14/1}raktanIlotpalaiH kAntaiH kahlAraishcha sugandhibhiH | \EN{68\.14/2}anyaishcha jalajaiH puShpairnAnAvarNaiH sushobhanaiH || 68\.14|| \EN{68\.15/1}ha.nsakAraNDavAkIrNaishchakravAkopashobhitaiH | \EN{68\.15/2}koyaShTikaishcha dAtyUhaiH kAraNDavaravAkulaiH || 68\.15|| \EN{68\.16/1}chAtakaiH priyaputraishcha jIva.njIvakajAtibhiH | \EN{68\.16/2}anyairdivyairjalacharairvihAramadhurasvanaiH || 68\.16|| \EN{68\.17/1}eva.n nAnAvidhairdivyairnAnAshcharyasamanvitaiH | \EN{68\.17/2}vR^ikShairjalAshayaiH puNyairbhUShita.n sumanoharaiH || 68\.17|| \EN{68\.18/1}tatra divyairvimAnaishcha nAnAratnavibhUShitaiH | \EN{68\.18/2}kAmagaiH kA~nchanaiH shubhrairdivyagandharvanAditaiH || 68\.18|| \EN{68\.19/1}taruNAdityasa.nkAshairapsarobhirala.nkR^itaiH | \EN{68\.19/2}hemashayyAsanayutairnAnAbhogasamanvitaiH || 68\.19|| \EN{68\.20/1}khecharaiH sapatAkaishcha muktAhArAvalambibhiH | \EN{68\.20/2}nAnAvarNairasa.nkhyAtairjAtarUpaparichChadaiH || 68\.20|| \EN{68\.21/1}nAnAkusumagandhADhyaishchandanAgurubhUShitaiH | \EN{68\.21/2}sukhaprachArabahulairnAnAvAditraniHsvanaiH || 68\.21|| \EN{68\.22/1}manomArutatulyaishcha ki~NkiNIstabakAkulaiH | \EN{68\.22/2}viharanti pure tasmin vaiShNave lokapUjite || 68\.22|| \EN{68\.23/1}nAnA~NganAbhiH satata.n gandharvApsarasAdibhiH | \EN{68\.23/2}chandrAnanAbhiH kAntAbhiryoShidbhiH sumanoharaiH || 68\.23|| \EN{68\.24/1}pInonnatakuchAgrAbhiH sumadhyAbhiH samantataH | \EN{68\.24/2}shyAmAvadAtavarNAbhirmattamAta~NgagAmibhiH || 68\.24|| \EN{68\.25/1}parivArya narashreShTha.n vIjayanti sma tAH striyaH | \EN{68\.25/2}chAmarai rukmadaNDaishcha nAnAratnavibhUShitaiH || 68\.25|| \EN{68\.26/1}gItanR^ityaistathA vAdyairmodamAnairmadAlasaiH | \EN{68\.26/2}yakShavidyAdharaiH siddhairgandharvairapsarogaNaiH || 68\.26|| \EN{68\.27/1}surasa.nghaishcha R^iShibhiH shushubhe bhuvanottamam | \EN{68\.27/2}tatra prApya mahAbhogAn prApnuvanti manIShiNaH || 68\.27|| \EN{68\.28/1}vaTarAjasamIpe tu dakShiNasyodadhestaTe | \EN{68\.28/2}dR^iShTo yairbhagavAn kR^iShNaH puShkarAkSho jagatpatiH || 68\.28|| \EN{68\.29/1}krIDantyapsarasaiH sArdha.n yAvad dyaushchandratArakam | \EN{68\.29/2}prataptahemasa.nkAshA jarAmaraNavarjitAH || 68\.29|| \EN{68\.30/1}sarvaduHkhavihInAshcha tR^iShNAglAnivivarjitAH | \EN{68\.30/2}chaturbhujA mahAvIryA vanamAlAvibhUShitAH || 68\.30|| \EN{68\.31/1}shrIvatsalA~nChanairyuktAH sha~NkhachakragadAdharAH | \EN{68\.31/2}kechin nIlotpalashyAmAH kechit kA~nchanasa.nnibhAH || 68\.31|| \EN{68\.32/1}kechin marakataprakhyAH kechid vaidUryasa.nnibhAH | \EN{68\.32/2}shyAmavarNAH kuNDalinastathAnye vajrasa.nnibhAH || 68\.32|| \EN{68\.33/1}na tAdR^ik sarvadevAnAM bhAnti lokA dvijottamAH | \EN{68\.33/2}yAdR^ig bhAti harerlokaH sarvAshcharyasamanvitaH || 68\.33|| \EN{68\.34/1}na tatra punarAvR^ittirgamanAjjAyate dvijAH | \EN{68\.34/2}prabhAvAt tasya devasya yAvad AbhUtasamplavam || 68\.34|| \EN{68\.35/1}vicharanti pure divye rUpayauvanagarvitAH | \EN{68\.35/2}kR^iShNa.n rAma.n subhadrA.n cha pashyanti puruShottame || 68\.35|| \EN{68\.36/1}prataptahemasa.nkAsha.n taruNAdityasa.nnibham | \EN{68\.36/2}puramadhye harerbhAti mandira.n ratnabhUShitam || 68\.36|| \EN{68\.37/1}anekashatasAhasraiH patAkaiH samala.nkR^itam | \EN{68\.37/2}yojanAyutavistIrNa.n hemaprAkAraveShTitam || 68\.37|| \EN{68\.38/1}nAnAvarNairdhvajaishchitraiH kalpitaiH sumanoharaiH | \EN{68\.38/2}vibhAti shArado yadvan nakShatraiH saha chandramAH || 68\.38|| \EN{68\.39/1}chaturdvAra.n suvistIrNa.n ka~nchukibhiH surakShitam | \EN{68\.39/2}purasaptakasa.nyuktaM mahotsekaM manoharam || 68\.39|| \EN{68\.40/1}prathama.n kA~nchana.n tatra dvitIyaM marakatairyutam | \EN{68\.40/2}indranIla.n tR^itIya.n tu mahAnIla.n tataH param || 68\.40|| \EN{68\.41/1}pura.n tu pa~nchama.n dIptaM padmarAgamayaM puram | \EN{68\.41/2}ShaShTha.n vajramaya.n viprA vaidUrya.n saptamaM puram || 68\.41|| \EN{68\.42/1}nAnAratnamayairhema+ |pravAlA~NkurabhUShitaiH | \EN{68\.42/2}stambhairadbhutasa.nkAshairbhAti tad bhavanaM mahat || 68\.42|| \EN{68\.43/1}dR^ishyante tatra siddhAshcha bhAsayanti disho dasha | \EN{68\.43/2}paurNamAsyA.n sanakShatro yathA bhAti nishAkaraH || 68\.43|| \EN{68\.44/1}ArUDhastatra bhagavAn salakShmIko janArdanaH | \EN{68\.44/2}pItAmbaradharaH shyAmaH shrIvatsalakShmasa.nyutaH || 68\.44|| \EN{68\.45/1}jvalat sudarshana.n chakra.n ghora.n sarvAstranAyakam | \EN{68\.45/2}dadhAra dakShiNe haste sarvatejomaya.n hariH || 68\.45|| \EN{68\.46/1}kundendurajataprakhya.n hAragokShIrasa.nnibham | \EN{68\.46/2}AdAya taM munishreShThAH savyahastena keshavaH || 68\.46|| \EN{68\.47/1}yasya shabdena sakala.n sa.nkShobha.n jAyate jagat | \EN{68\.47/2}vishrutaM pA~nchajanyeti sahasrAvartabhUShitam || 68\.47|| \EN{68\.48/1}duShkR^itAntakarI.n raudrA.n daityadAnavanAshinIm | \EN{68\.48/2}jvaladvahnishikhAkArA.n duHsahA.n tridashairapi || 68\.48|| \EN{68\.49/1}kaumodakI.n gadA.n chAsau dhR^itavAn dakShiNe kare | \EN{68\.49/2}vAme visphurati hyasya shAr~Nga.n sUryasamaprabham || 68\.49|| \EN{68\.50/1}sharairAdityasa.nkAshairjvAlAmAlAkulairvaraiH | \EN{68\.50/2}yo.asau sa.nharate devastrailokya.n sacharAcharam || 68\.50|| \EN{68\.51/1}sarvAnandakaraH shrImAn sarvashAstravishAradaH | \EN{68\.51/2}sarvalokagururdevaH sarvairdevairnamaskR^itaH || 68\.51|| \EN{68\.52/1}sahasramUrdhA deveshaH sahasracharaNekShaNaH | \EN{68\.52/2}sahasrAkhyaH sahasrA~NgaH sahasrabhujavAn prabhuH || 68\.52|| \EN{68\.53/1}si.nhAsanagato devaH padmapattrAyatekShaNaH | \EN{68\.53/2}vidyudvispaShTasa.nkAsho jagannAtho jagadguruH || 68\.53|| \EN{68\.54/1}parItaH surasiddhaishcha gandharvApsarasA.n gaNaiH | \EN{68\.54/2}yakShavidyAdharairnAgairmunisiddhaiH sachAraNaiH || 68\.54|| \EN{68\.55/1}suparNairdAnavairdaityai rAkShasairguhyaki.nnaraiH | \EN{68\.55/2}anyairdevagaNairdivyaiH stUyamAno virAjate || 68\.55|| \EN{68\.56/1}tatrasthA satata.n kIrtiH praj~nA medhA sarasvatI | \EN{68\.56/2}buddhirmatistathA kShAntiH siddhimUrtistathA dyutiH || 68\.56|| \EN{68\.57/1}gAyatrI chaiva sAvitrI ma~NgalA sarvama~NgalA | \EN{68\.57/2}prabhA matistathA kAntistatra nArAyaNI sthitA || 68\.57|| \EN{68\.58/1}shraddhA cha kaushikI devI vidyut saudAminI tathA | \EN{68\.58/2}nidrA rAtristathA mAyA tathAnyAmarayoShitaH || 68\.58|| \EN{68\.59/1}vAsudevasya sarvAstA bhavane sampratiShThitAH | \EN{68\.59/2}atha kiM bahunoktena sarva.n tatra pratiShThitam || 68\.59|| \EN{68\.60/1}ghR^itAchI menakA rambhA sahajanyA tilottamA | \EN{68\.60/2}urvashI chaiva nimlochA tathAnyA vAmanA parA || 68\.60|| \EN{68\.61/1}mandodarI cha subhagA vishvAchI vipulAnanA | \EN{68\.61/2}bhadrA~NgI chitrasenA cha pramlochA sumanoharA || 68\.61|| \EN{68\.62/1}munisammohinI rAmA chandramadhyA shubhAnanA | \EN{68\.62/2}sukeshI nIlakeshA cha tathA manmathadIpinI || 68\.62|| \EN{68\.63/1}alambuShA mishrakeshI tathAnyA mu~njikasthalA | \EN{68\.63/2}kratusthalA varA~NgI cha pUrvachittistathA parA || 68\.63|| \EN{68\.64/1}parAvatI mahArUpA shashilekhA shubhAnanA | \EN{68\.64/2}ha.nsalIlAnugAminyo mattavAraNagAminI || 68\.64|| \EN{68\.65/1}bimbauShThI navagarbhA cha vikhyAtAH surayoShitaH | \EN{68\.65/2}etAshchAnyA apsaraso rUpayauvanagarvitAH || 68\.65|| \EN{68\.66/1}sumadhyAshchAruvadanAH sarvAla.nkArabhUShitAH | \EN{68\.66/2}gItamAdhuryasa.nyuktAH sarvalakShaNasa.nyutAH || 68\.66|| \EN{68\.67/1}gItavAdye cha kushalAH suragandharvayoShitaH | \EN{68\.67/2}nR^ityantyanudina.n tatra yatrAsau puruShottamaH || 68\.67|| \EN{68\.68/1}na tatra rogo no glAnirna mR^ityurna himAtapau | \EN{68\.68/2}na kShut pipAsA na jarA na vairUpya.n na chAsukham || 68\.68|| \EN{68\.69/1}paramAnandajanana.n sarvakAmaphalapradam | \EN{68\.69/2}viShNulokAt para.n loka.n nAtra pashyAmi bho dvijAH || 68\.69|| \EN{68\.70/1}ye lokAH svargaloke tu shrUyante puNyakarmaNAm | \EN{68\.70/2}viShNulokasya te viprAH kalA.n nArhanti ShoDashIm || 68\.70|| \EN{68\.71/1}eva.n hareH purasthAna.n sarvabhogaguNAnvitam | \EN{68\.71/2}sarvasaukhyakaraM puNya.n sarvAshcharyamaya.n dvijAH || 68\.71|| \EN{68\.72/1}na tatra nAstikA yAnti puruShA viShayAtmakAH | \EN{68\.72/2}na kR^itaghnA na pishunA no stenA nAjitendriyAH || 68\.72|| \EN{68\.73/1}ye.archayanti sadA bhaktyA vAsudeva.n jagadgurum | \EN{68\.73/2}te tatra vaiShNavA yAnti viShNuloka.n na sa.nshayaH || 68\.73|| \EN{68\.74/1}dakShiNasyodadhestIre kShetre paramadurlabhe | \EN{68\.74/2}dR^iShTvA kR^iShNa.n cha rAma.n cha subhadrA.n cha dvijottamAH || 68\.74|| \EN{68\.75/1}kalpavR^ikShasamIpe tu ye tyajanti kalevaram | \EN{68\.75/2}te tatra manujA yAnti mR^itA ye puruShottame || 68\.75|| \EN{68\.76/1}vaTasAgarayormadhye yaH smaret puruShottamam | \EN{68\.76/2}te.api tatra narA yAnti ye mR^itAH puruShottame || 68\.76|| \EN{68\.77/1}te.api tatra para.n sthAna.n yAnti nAstyatra sa.nshayaH | \EN{68\.77/2}evaM mayA munishreShThA viShNulokaH sanAtanaH | \EN{68\.77/3}sarvAnandakaraH prokto bhuktimuktiphalapradaH || 68\.77|| \EN{69\.1/1}munaya UchuH | bahvAshcharyastvayA prokto viShNuloko jagatpate | \EN{69\.1/2}nityAnandakaraH shrImAn bhuktimuktiphalapradaH || 69\.1|| \EN{69\.2/1}kShetra.n cha durlabha.n loke kIrtitaM puruShottamam | \EN{69\.2/2}tyaktvA yatra naro deha.n yAti sAlokyatA.n hareH || 69\.2|| \EN{69\.3/1}samyak kShetrasya mAhAtmya.n tvayA samyak prakIrtitam | \EN{69\.3/2}yatra svadehasa.ntyAgAd viShNuloka.n vrajen naraH || 69\.3|| \EN{69\.4/1}aho mokShasya mArgo.aya.n dehatyAgastvayoditaH | \EN{69\.4/2}narANAmupakArAya puruShAkhye na sa.nshayaH || 69\.4|| \EN{69\.5/1}anAyAsena devesha deha.n tyaktvA narottamAH | \EN{69\.5/2}tasmin kShetre para.n viShNoH pada.n yAnti nirAmayam || 69\.5|| \EN{69\.6/1}shrutvA kShetrasya mAhAtmya.n vismayo no mahAn abhUt | \EN{69\.6/2}prayAgapuShkarAdIni kShetrANyAyatanAni cha || 69\.6|| \EN{69\.7/1}pR^ithivyA.n sarvatIrthAni saritashcha sarA.nsi cha | \EN{69\.7/2}na tathA tAni sarvANi prasha.nsasi surottama || 69\.7|| \EN{69\.8/1}yathA prasha.nsasi kShetraM puruShAkhyaM punaH punaH | \EN{69\.8/2}j~nAto.asmAbhirabhiprAyastavedAnIM pitAmaha || 69\.8|| \EN{69\.9/1}yena prasha.nsasi kShetraM muktidaM puruShottamam | \EN{69\.9/2}puruShAkhyasama.n nUna.n kShetra.n nAsti mahItale | \EN{69\.9/3}tena tva.n vibudhashreShTha prasha.nsasi punaH punaH || 69\.9|| \EN{69\.10/1}brahmovAcha | satya.n satyaM munishreShThA bhavadbhiH samudAhR^itam | \EN{69\.10/2}puruShAkhyasama.n kShetra.n nAstyatra pR^ithivItale || 69\.10|| \EN{69\.11/1}santi yAni tu tIrthAni puNyAnyAyatanAni cha | \EN{69\.11/2}tAni shrIpuruShAkhyasya kalA.n nArhanti ShoDashIm || 69\.11|| \EN{69\.12/1}yathA sarveshvaro viShNuH sarvalokottamottamaH | \EN{69\.12/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.12|| \EN{69\.13/1}AdityAnA.n yathA viShNuH shreShThatve samudAhR^itaH | \EN{69\.13/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.13|| \EN{69\.14/1}nakShatrANA.n yathA somaH sarasA.n sAgaro yathA | \EN{69\.14/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.14|| \EN{69\.15/1}vasUnAM pAvako yadvad rudrANA.n sha.nkaro yathA | \EN{69\.15/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.15|| \EN{69\.16/1}varNAnAM brAhmaNo yadvad vainateyashcha pakShiNAm | \EN{69\.16/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.16|| \EN{69\.17/1}shikhariNA.n yathA meruH parvatAnA.n himAlayaH | \EN{69\.17/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.17|| \EN{69\.18/1}pramadAnA.n yathA lakShmIH saritA.n jAhnavI yathA | \EN{69\.18/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.18|| \EN{69\.19/1}airAvato gajendrANAM maharShINAM bhR^iguryathA | \EN{69\.19/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.19|| \EN{69\.20/1}senAnInA.n yathA skandaH siddhAnA.n kapilo yathA | \EN{69\.20/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.20|| \EN{69\.21/1}uchchaiHshravA yathAshvAnA.n kavInAmushanA kaviH | \EN{69\.21/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.21|| \EN{69\.22/1}munInA.n cha yathA vyAsaH kubero yakSharakShasAm | \EN{69\.22/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.22|| \EN{69\.23/1}indriyANAM mano yadvad bhUtAnAmavanI yathA | \EN{69\.23/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.23|| \EN{69\.24/1}ashvatthaH sarvavR^ikShANAM pavanaH plavatA.n yathA | \EN{69\.24/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.24|| \EN{69\.25/1}bhUShaNAnA.n tu sarveShA.n yathA chUDAmaNirdvijAH | \EN{69\.25/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.25|| \EN{69\.26/1}gandharvANA.n chitrarathaH shastrANA.n kulisho yathA | \EN{69\.26/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.26|| \EN{69\.27/1}akAraH sarvavarNAnA.n gAyatrI ChandasA.n yathA | \EN{69\.27/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.27|| \EN{69\.28/1}sarvA~Ngebhyo yathA shreShThamuttamA~Nga.n dvijottamAH | \EN{69\.28/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.28|| \EN{69\.29/1}arundhatI yathA strINA.n satInA.n shreShThatA.n gatA | \EN{69\.29/2}tathA samastatIrthAnA.n shreShTha.n tat puruShottamam || 69\.29|| \EN{69\.30/1}yathA samastavidyAnAM mokShavidyA parA smR^itA | \EN{69\.30/2}tathA samastatIrthAnA.n shreShTha.n tat puruShottamam || 69\.30|| \EN{69\.31/1}manuShyANA.n yathA rAjA dhenUnAmapi kAmadhuk | \EN{69\.31/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.31|| \EN{69\.32/1}suvarNa.n sarvaratnAnA.n sarpANA.n vAsukiryathA | \EN{69\.32/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.32|| \EN{69\.33/1}prahlAdaH sarvadaityAnA.n rAmaH shastrabhR^itA.n yathA | \EN{69\.33/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.33|| \EN{69\.34/1}jhaShANAM makaro yadvan mR^igANAM mR^igarAD yathA | \EN{69\.34/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.34|| \EN{69\.35/1}samudrANA.n yathA shreShThaH kShIrodaH saritAM patiH | \EN{69\.35/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.35|| \EN{69\.36/1}varuNo yAdasA.n yadvad yamaH sa.nyaminA.n yathA | \EN{69\.36/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.36|| \EN{69\.37/1}devarShINA.n yathA shreShTho nArado munisattamAH | \EN{69\.37/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.37|| \EN{69\.38/1}dhAtUnA.n kA~nchana.n yadvat pavitrANA.n cha dakShiNA | \EN{69\.38/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.38|| \EN{69\.39/1}prajApatiryathA dakSha R^iShINA.n kashyapo yathA | \EN{69\.39/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.39|| \EN{69\.40/1}grahANAM bhAskaro yadvan mantrANAM praNavo yathA | \EN{69\.40/2}tathA samastatIrthAnA.n variShThaM puruShottamam || 69\.40|| \EN{69\.41/1}ashvamedhastu yaj~nAnA.n yathA shreShThaH prakIrtitaH | \EN{69\.41/2}tathA samastatIrthAnA.n kShetra.n cha tad dvijottamAH || 69\.41|| \EN{69\.42/1}oShadhInA.n yathA dhAnya.n tR^iNeShu tR^iNarAD yathA | \EN{69\.42/2}tathA samastatIrthAnAmuttamaM puruShottamam || 69\.42|| \EN{69\.43/1}yathA samastatIrthAnA.n dharmaH sa.nsAratArakaH | \EN{69\.43/2}tathA samastatIrthAnA.n shreShTha.n tat puruShottamam || 69\.43|| \EN{70\.1/1}brahmovAcha | sarveShA.n chaiva tIrthAnA.n kShetrANA.n cha dvijottamAH | \EN{70\.1/2}japahomavratAnA.n cha tapodAnaphalAni cha || 70\.1|| \EN{70\.2/1}na tat pashyAmi bho viprA yat tena sadR^ishaM bhuvi | \EN{70\.2/2}ki.n chAtra bahunoktena bhAShitena punaH punaH || 70\.2|| \EN{70\.3/1}satya.n satyaM punaH satya.n kShetra.n tat paramaM mahat | \EN{70\.3/2}puruShAkhya.n sakR^id dR^iShTvA sAgarAmbhaHsamAplutam || 70\.3|| \EN{70\.4/1}brahmavidyA.n sakR^ijj~nAtvA garbhavAso na vidyate | \EN{70\.4/2}hareH sa.nnihite sthAna uttame puruShottame || 70\.4|| \EN{70\.5/1}sa.nvatsaramupAsIta mAsamAtramathApi vA | \EN{70\.5/2}tena japta.n huta.n tena tena tapta.n tapo mahat || 70\.5|| \EN{70\.6/1}sa yAti parama.n sthAna.n yatra yogeshvaro hariH | \EN{70\.6/2}bhuktvA bhogAn vichitrA.nshcha devayoShitsamanvitaH || 70\.6|| \EN{70\.7/1}kalpAnte punarAgatya martyaloke narottamaH | \EN{70\.7/2}jAyate yoginA.n viprA j~nAnaj~neyodyato gR^ihe || 70\.7|| \EN{70\.8/1}samprApya vaiShNava.n yoga.n hareH svachChandatA.n vrajet | \EN{70\.8/2}kalpavR^ikShasya rAmasya kR^iShNasya bhadrayA saha || 70\.8|| \EN{70\.9/1}mArkaNDeyendradyumnasya mAhAtmyaM mAdhavasya cha | \EN{70\.9/2}svargadvArasya mAhAtmya.n sAgarasya vidhiH kramAt || 70\.9|| \EN{70\.10/1}mArjanasya yathAkAle bhAgIrathyAH samAgamam | \EN{70\.10/2}sarvametan mayA khyAta.n yat para.n shrotumichChatha || 70\.10|| \EN{70\.11/1}indradyumnasya mAhAtmyametachcha kathitaM mayA | \EN{70\.11/2}sarvAshcharya.n samAkhyAta.n rahasyaM puruShottamam | \EN{70\.11/3}purANaM parama.n guhya.n dhanya.n sa.nsAramochanam || 70\.11|| \EN{70\.12/1}munaya UchuH | nahi nastR^iptirastIha shR^iNvatA.n tIrthavistaram | \EN{70\.12/2}punareva para.n guhya.n vaktumarhasyasheShataH | \EN{70\.12/3}para.n tIrthasya mAhAtmya.n sarvatIrthottamottamam || 70\.12|| \EN{70\.13/1}brahmovAcha | imameva purA prashnaM pR^iShTo.asmi dvijasattamAH | \EN{70\.13/2}nAradena prayatnena tadA taM proktavAn aham || 70\.13|| \EN{70\.14/1}nArada uvAcha | tapaso yaj~nadAnAnA.n tIrthAnAM pAvana.n smR^itam | \EN{70\.14/2}sarva.n shrutaM mayA tvatto jagadyone jagatpate || 70\.14|| \EN{70\.15/1}kiyanti santi tIrthAni svargamartyarasAtale | \EN{70\.15/2}sarveShAmeva tIrthAnA.n sarvadA ki.n vishiShyate || 70\.15|| \EN{70\.16/1}brahmovAcha | chaturvidhAni tIrthAni svarge martye rasAtale | \EN{70\.16/2}daivAni munishArdUla AsurANyArShANi cha || 70\.16|| \EN{70\.17/1}mAnuShANi trilokeShu vikhyAtAni surAdibhiH | \EN{70\.17/2}mAnuShebhyashcha tIrthebhya ArSha.n tIrthamanuttamam || 70\.17|| \EN{70\.18/1}ArShebhyashchaiva tIrthebhya AsuraM bahupuNyadam | \EN{70\.18/2}AsurebhyastathA puNya.n daiva.n tat sArvakAmikam || 70\.18|| \EN{70\.19/1}brahmaviShNushivaishchaiva nirmita.n daivamuchyate | \EN{70\.19/2}tribhyo yad eka.n jAyeta tasmAn nAtaH para.n viduH || 70\.19|| \EN{70\.20/1}trayANAmapi lokAnA.n tIrthaM medhyamudAhR^itam | \EN{70\.20/2}tatrApi jAmbava.n dvIpa.n tIrthaM bahuguNodayam || 70\.20|| \EN{70\.21/1}jAmbave bhArata.n varSha.n tIrtha.n trailokyavishrutam | \EN{70\.21/2}karmabhUmiryataH putra tasmAt tIrtha.n tad uchyate || 70\.21|| \EN{70\.22/1}tatraiva yAni tIrthAni yAnyuktAni mayA tava | \EN{70\.22/2}himavadvindhyayormadhye ShaNnadyo devasambhavAH || 70\.22|| \EN{70\.23/1}tathaiva devajA brahman dakShiNArNavavindhyayoH | \EN{70\.23/2}etA dvAdasha nadyastu prAdhAnyena prakIrtitAH || 70\.23|| \EN{70\.24/1}abhisampUjita.n yasmAd bhArataM bahupuNyadam | \EN{70\.24/2}karmabhUmirato devairvarSha.n tasmAt prakIrtitam || 70\.24|| \EN{70\.25/1}ArShANi chaiva tIrthAni devajAni kvachit kvachit | \EN{70\.25/2}AsurairAvR^itAnyAsa.nstad evAsuramuchyate || 70\.25|| \EN{70\.26/1}daiveShveva pradesheShu tapastaptvA maharShayaH | \EN{70\.26/2}daivaprabhAvAt tapasa ArShANyapi cha tAnyapi || 70\.26|| \EN{70\.27/1}AtmanaH shreyase muktyai pUjAyai bhUtaye.athavA | \EN{70\.27/2}AtmanaH phalabhUtyartha.n yashaso.avAptaye punaH || 70\.27|| \EN{70\.28/1}mAnuShaiH kAritAnyAhurmAnuShANIti nArada | \EN{70\.28/2}eva.n chaturvidho bhedastIrthAnAM munisattama || 70\.28|| \EN{70\.29/1}bheda.n na kashchijjAnAti shrotu.n yukto.asi nArada | \EN{70\.29/2}bahavaH paNDitammanyAH shR^iNvanti kathayanti cha | \EN{70\.29/3}sukR^itI ko.api jAnAti vaktu.n shrotu.n nijairguNaiH || 70\.29|| \EN{70\.30/1}nArada uvAcha | teShA.n svarUpaM bheda.n cha shrotumichChAmi tattvataH | \EN{70\.30/2}yachChrutvA sarvapApebhyo muchyate nAtra sa.nshayaH || 70\.30|| \EN{70\.31/1}brahman kR^itayugAdau tu upAyo.anyo na vidyate | \EN{70\.31/2}tIrthasevA.n vinA svalpa+ |AyAsenAbhIShTadAyinIm || 70\.31|| \EN{70\.32/1}na tvayA sadR^isho dhAtarvaktA j~nAtAthavA kvachit | \EN{70\.32/2}tva.n nAbhikamale viShNoH sa.njAto.akhilapUrvajaH || 70\.32|| \EN{70\.33/1}brahmovAcha | godAvarI bhImarathI tu~NgabhadrA cha veNikA | \EN{70\.33/2}tApI payouShNI vindhyasya dakShiNe tu prakIrtitAH || 70\.33|| \EN{70\.34/1}bhAgIrathI narmadA tu yamunA cha sarasvatI | \EN{70\.34/2}vishokA cha vitastA cha himavatparvatAshritAH || 70\.34|| \EN{70\.35/1}etA nadyaH puNyatamA devatIrthAnyudAhR^itAH | \EN{70\.35/2}gayaH kollAsuro vR^itrastripuro hyandhakastathA || 70\.35|| \EN{70\.36/1}hayamUrdhA cha lavaNo namuchiH shR^i~NgakastathA | \EN{70\.36/2}yamaH pAtAlaketushcha mayaH puShkara eva cha || 70\.36|| \EN{70\.37/1}etairAvR^itatIrthAni AsurANi shubhAni cha | \EN{70\.37/2}prabhAso bhArgavo.agastirnaranArAyaNau tathA || 70\.37|| \EN{70\.38/1}vasiShThashcha bharadvAjo gotamaH kashyapo manuH | \EN{70\.38/2}ityAdimunijuShTAni R^iShitIrthAni nArada || 70\.38|| \EN{70\.39/1}ambarISho harishchandro mAndhAtA manureva cha | \EN{70\.39/2}kuruH kanakhalashchaiva bhadrAshvaH sagarastathA || 70\.39|| \EN{70\.40/1}ashvayUpo nAchiketA vR^iShAkapirari.ndamaH | \EN{70\.40/2}ityAdimAnuShairvipra nirmitAni shubhAni cha || 70\.40|| \EN{70\.41/1}yashasaH phalabhUtyartha.n nirmitAnIha nArada | \EN{70\.41/2}svatoudbhUtAni daivAni yatra kvApi jagattraye | \EN{70\.41/3}puNyatIrthAni tAnyAhustIrthabhedo mayoditaH || 70\.41|| \EN{71\.1/1}nArada uvAcha | tridaivatya.n tu yat tIrtha.n sarvebhyo hyuktamuttamam | \EN{71\.1/2}tasya svarUpabheda.n cha vistareNa bravItu me || 71\.1|| \EN{71\.2/1}brahmovAcha | tAvad anyAni tIrthAni tAvat tAH puNyabhUmayaH | \EN{71\.2/2}tAvad yaj~nAdayo yAvat tridaivatya.n na dR^ishyate || 71\.2|| \EN{71\.3/1}ga~Ngeya.n saritA.n shreShThA sarvakAmapradAyinI | \EN{71\.3/2}tridaivatyA munishreShTha tadutpattimataH shR^iNu || 71\.3|| \EN{71\.4/1}varShANAmayutAt pUrva.n devakArya upasthite | \EN{71\.4/2}tArako balavAn AsIn madvarAd atigarvitaH || 71\.4|| \EN{71\.5/1}devAnAM paramaishvarya.n hR^ita.n tena balIyasA | \EN{71\.5/2}tataste sharaNa.n jagmurdevAH sendrapurogamAH || 71\.5|| \EN{71\.6/1}kShIrodashAyina.n deva.n jagatAM prapitAmaham | \EN{71\.6/2}kR^itA~njalipuTA devA viShNumUchurananyagAH || 71\.6|| \EN{71\.7/1}devA UchuH | tva.n trAtA jagatA.n nAtha devAnA.n kIrtivardhana | \EN{71\.7/2}sarveshvara jagadyone trayImUrte namo.astu te || 71\.7|| \EN{71\.8/1}lokasraShTAsurAn hantA tvameva jagatAM patiH | \EN{71\.8/2}sthityutpattivinAshAnA.n kAraNa.n tva.n jaganmaya || 71\.8|| \EN{71\.9/1}trAtA na kopyasti jagattraye.api | \EN{71\.9/2}sharIriNA.n sarvavipadgatAnAm | \EN{71\.9/3}tvayA vinA vArijapattranetra | \EN{71\.9/4}tApatrayANA.n sharaNa.n na chAnyat || 71\.9|| \EN{71\.10/1}pitA cha mAtA jagato.akhilasya | \EN{71\.10/2}tvameva sevAsulabho.asi viShNo | \EN{71\.10/3}prasIda pAhIsha mahAbhayebhyo | <71\.10/4>.asmadArtihantA vada kastvadanyaH || 71\.10|| \EN{71\.11/1}AdikartA varAhastvaM matsyaH kUrmastathaiva cha | \EN{71\.11/2}ityAdirUpabhedairno rakShase bhaya Agate || 71\.11|| \EN{71\.12/1}hR^itasvAmyAn suragaNAn hR^itadArAn gatApadaH | \EN{71\.12/2}kasmAn na rakShase deva ananyasharaNAn hare || 71\.12|| \EN{71\.13/1}brahmovAcha | tataH provAcha bhagavA~n sheShashAyI jagatpatiH | \EN{71\.13/2}kasmAchcha bhayamApanna.n tad bruvantu gatajvarAH | \EN{71\.13/3}tataH shriyaH patiM prAhusta.n tArakavadhaM prati || 71\.13|| \EN{71\.14/1}devA UchuH | tArakAd bhayamApannaM bhIShaNa.n romaharShaNam | \EN{71\.14/2}na yuddhaistapasA shApairhantu.n naiva kShamA vayam || 71\.14|| \EN{71\.15/1}arvAgdashAhAd yo bAlastasmAn mR^ityumavApsyati | \EN{71\.15/2}tasmAd deva na chAnyebhyastatra nItirvidhIyatAm || 71\.15|| \EN{71\.16/1}brahmovAcha | punarnArAyaNaH prAha nAhaM balotkaTaH surAH | \EN{71\.16/2}na matto madapatyAchcha na devebhyo vadho bhavet || 71\.16|| \EN{71\.17/1}IshvarAd yadi jAyeta apatyaM bahushaktikam | \EN{71\.17/2}tasmAd vadhamavApnoti tArako lokadAruNaH || 71\.17|| \EN{71\.18/1}tad gachChAmaH surAH sarve yatitum R^iShibhiH saha | \EN{71\.18/2}bhAryArthaM prathamo yatnaH kartavyaH prabhaviShNubhiH || 71\.18|| \EN{71\.19/1}tathetyuktvA suragaNA jagmuste cha nagottamam | \EN{71\.19/2}himavanta.n ratnamayaM menA.n cha himavatpriyAm || 71\.19|| \EN{71\.20/1}idamUchuH sarva eva sabhArya.n tuhina.n girim || 71\.20|| \EN{71\.21/1}devA UchuH | dAkShAyaNI lokamAtA yA shaktiH sa.nsthitA girau | \EN{71\.21/2}buddhiH praj~nA dhR^itirmedhA lajjA puShTiH sarasvatI || 71\.21|| \EN{71\.22/1}eva.n tvanekadhA loke yA sthitA lokapAvanI | \EN{71\.22/2}devAnA.n kAryasiddhyartha.n yuvayorgarbhamAvishat || 71\.22|| \EN{71\.23/1}samutpannA jaganmAtA shambhoH patnI bhaviShyati | \EN{71\.23/2}asmAkaM bhavatA.n chApi pAlanI cha bhaviShyati || 71\.23|| \EN{71\.24/1}brahmovAcha | himavAn api tad vAkya.n surANAmabhinandya cha | \EN{71\.24/2}menA chApi mahotsAhA astvityeva.n vacho.abravIt || 71\.24|| \EN{71\.25/1}tadotpannA jagaddhAtrI gaurI himavato gR^ihe | \EN{71\.25/2}shivadhyAnaratA nitya.n tanniShThA tanmanogatA || 71\.25|| \EN{71\.26/1}tA.n vai prochuH suragaNA IshArthe tapa Avisha | \EN{71\.26/2}tathA himavataH pR^iShThe gaurI tepe tapo mahat || 71\.26|| \EN{71\.27/1}punaH sammantrayAmAsurIsho dhyAyati tA.n shivAm | \EN{71\.27/2}AtmAna.n vA tathAnyad vA na jAnImaH kathaM bhavaH || 71\.27|| \EN{71\.28/1}menakAyAH sutAyA.n tu chitta.n dadhyAt sureshvaraH | \EN{71\.28/2}tatra nItirvidhAtavyA tataH shraiShThyamavApsyatha | \EN{71\.28/3}tataH prAha mahAbuddhirvAchaspatirudAradhIH || 71\.28|| \EN{71\.29/1}bR^ihaspatiruvAcha | yastvayaM madano dhImAn kandarpaH puShpachApadhR^ik | \EN{71\.29/2}sa vidhyatu shiva.n shAntaM bANaiH puShpamayaiH shubhaiH || 71\.29|| \EN{71\.30/1}tena viddhastrinetro.api IshAyAM buddhimAdadhet | \EN{71\.30/2}pariNeShyatyasau nUna.n tadA tA.n girijA.n haraH || 71\.30|| \EN{71\.31/1}jayinaH pa~nchabANasya na bANAH kvApi kuNThitAH | \EN{71\.31/2}tathoDhAyA.n jagaddhAtryA.n shambhoH putro bhaviShyati || 71\.31|| \EN{71\.32/1}jAtaH putrastrinetrasya tAraka.n sa haniShyati | \EN{71\.32/2}vasanta.n cha sahAyArtha.n shobhiShTha.n kusumAkaram || 71\.32|| \EN{71\.33/1}AhlAdana.n cha manasA kAmAyainaM prayachChatha || 71\.33|| \EN{71\.34/1}brahmovAcha | tathetyuktvA suragaNA madana.n kusumAkaram | \EN{71\.34/2}preShayAmAsuravyagrAH shivAntikamari.ndamAH || 71\.34|| \EN{71\.35/1}sa jagAma tvarA kAmo dhR^itachApo samAdhavaH | \EN{71\.35/2}ratyA cha sahitaH kAmaH kartu.n karma suduShkaram || 71\.35|| \EN{71\.36/1}gR^ihItvA sashara.n chApamida.n tasya mano.abhavat | \EN{71\.36/2}mayA vedhyastvavedhyo vai shambhurlokaguruH prabhuH || 71\.36|| \EN{71\.37/1}trailokyajayino bANAH shambhau me ki.n dR^iDhA na vA | \EN{71\.37/2}tenAsau chAgninetreNa bhasmasheShastadA kR^itaH || 71\.37|| \EN{71\.38/1}tad eva karma sudR^iDhamIkShitu.n surasattamAH | \EN{71\.38/2}Ajagmustatra yad vR^itta.n shR^iNu vismayakArakam || 71\.38|| \EN{71\.39/1}shambhu.n dR^iShTvA suragaNA yAvat pashyanti manmatham | \EN{71\.39/2}tAvachcha bhasmasAdbhUta.n kAma.n dR^iShTvA bhayAturAH | \EN{71\.39/3}tuShTuvustridasheshAna.n kR^itA~njalipuTAH surAH || 71\.39|| \EN{71\.40/1}devA UchuH | tArakAd bhayamApanna.n kuru patnI.n gireH sutAm || 71\.40|| \EN{71\.41/1}brahmovAcha | viddhachitto haro.apyAshu mene vAkya.n suroditam | \EN{71\.41/2}arundhatI.n vasiShTha.n cha mA.n tu chakradhara.n tathA || 71\.41|| \EN{71\.42/1}preShayAmAsuramarA vivAhAya parasparam | \EN{71\.42/2}sambandho.api tathApyAsId dhimavallokanAthayoH || 71\.42|| \EN{72\.1/1}brahmovAcha | himavatparvate shreShThe nAnAratnavichitrite | \EN{72\.1/2}nAnAvR^ikShalatAkIrNe nAnAdvijaniShevite || 72\.1|| \EN{72\.2/1}nadInadasaraHkUpa+ |taDAgAdibhirAvR^ite | \EN{72\.2/2}devagandharvayakShAdi+ |siddhachAraNasevite || 72\.2|| \EN{72\.3/1}shubhamArutasampanne harShotkarShaikakAraNe | \EN{72\.3/2}merumandarakailAsa+ |mainAkAdinagairvR^ite || 72\.3|| \EN{72\.4/1}vasiShThAgastyapaulastya+ |lomashAdibhirAvR^ite | \EN{72\.4/2}mahotsave vartamAne vivAhaH samajAyata || 72\.4|| \EN{72\.5/1}tatra vedI ratnamayI shobhitA svarNabhUShitA | \EN{72\.5/2}vajramANikyavaidUrya+ |tanmayastambhashobhitA || 72\.5|| \EN{72\.6/1}jayAlakShmIshubhAkShAnti+ |kIrtipuShTyAdisa.nvR^itA | \EN{72\.6/2}merumandarakailAsa+ |raivataiH parishobhitaiH || 72\.6|| \EN{72\.7/1}pUjito lokanAthena viShNunA prabhaviShNunA | \EN{72\.7/2}mainAkaH parvatashreShTho reje.atIva hiraNmayaH || 72\.7|| \EN{72\.8/1}R^iShayo lokapAlAshcha AdityAH samarudgaNAH | \EN{72\.8/2}vivAhe vedikA.n chakrurdevadevasya shUlinaH || 72\.8|| \EN{72\.9/1}vishvakarmA svaya.n tvaShTA vedI.n chakre satoraNAm | \EN{72\.9/2}surabhI nandinI nandA sunandA kAmadohinI || 72\.9|| \EN{72\.10/1}Abhistu shobhiteshAnyA vivAhaH samajAyata | \EN{72\.10/2}samudrAH sarito nAgA oShadhyo lokamAtaraH || 72\.10|| \EN{72\.11/1}savanaspatibIjAshcha sarve tatra samAyayuH | \EN{72\.11/2}bhuvaH karma ilA chakre oShadhyastvannakarma cha || 72\.11|| \EN{72\.12/1}varuNaH pAnakarmANi dAnakarma dhanAdhipaH | \EN{72\.12/2}agnishchakAra tatrAnna.n yachcheShTa.n lokanAthayoH || 72\.12|| \EN{72\.13/1}tatra tatra pR^ithak pUjA.n chakre viShNuH sanAtanaH | \EN{72\.13/2}vedAshcha sarahasyA vai gAyanti cha hasanti || 72\.13|| \EN{72\.14/1}nR^ityantyapsarasaH sarvA jagurgandharvaki.nnarAH | \EN{72\.14/2}lAjAdhR^ik chApi mainAko babhUva munisattama || 72\.14|| \EN{72\.15/1}puNyAhavAchana.n vR^ittamantarveshmani nArada | \EN{72\.15/2}vedikAyAmupAviShTau dampatI surasattamau || 72\.15|| \EN{72\.16/1}pratiShThApyAgni.n vidhivad ashmAna.n chApi putraka | \EN{72\.16/2}hutvA lAjA.nshcha vidhivat pradakShiNamathAkarot || 72\.16|| \EN{72\.17/1}ashmanaH sparshahetoshcha devya~NguShTha.n kare.aspR^ishat | \EN{72\.17/2}viShNunA preritaH shambhurdakShiNasya padasya cha || 72\.17|| \EN{72\.18/1}tAmadarshamaha.n tatra homa.n kurvan harAntike | \EN{72\.18/2}dR^iShTe.a~NguShThe duShTabuddhyA vIrya.n susrAva me tadA || 72\.18|| \EN{72\.19/1}lajjayA kaluShIbhUtaH skanna.n vIryamachUrNayam | \EN{72\.19/2}madvIryAchchUrNitAt sUkShmAd vAlakhilyAstu jaj~nire || 72\.19|| \EN{72\.20/1}tato mahAn abhUt tatra hAhAkAraH suroditaH | \EN{72\.20/2}lajjayA paribhUto.aha.n nirgatastu tadAsanAt || 72\.20|| \EN{72\.21/1}pashyatsu devasa.ngheShu tUShNImbhUteShu nArada | \EN{72\.21/2}gachChantaM mAM mahAdevo dR^iShTvA nandinamabravIt || 72\.21|| \EN{72\.22/1}shiva uvAcha | brahmANamAhvayasveha gatapApa.n karomyaham | \EN{72\.22/2}kR^itAparAdhe.api jane santaH sakR^ipamAnasAH | \EN{72\.22/3}mohayantyapi vidvA.nsa.n viShayANAmiya.n sthitiH || 72\.22|| \EN{72\.23/1}brahmovAcha | evamuktvA sa bhagavAn umayA sahitaH shivaH | \EN{72\.23/2}mamAnukampayA chaiva lokAnA.n hitakAmyayA || 72\.23|| \EN{72\.24/1}etachchakAra lokeshaH shR^iNu nArada yatnataH | \EN{72\.24/2}pApinAM pApamokShAya bhUmirApo bhaviShyati || 72\.24|| \EN{72\.25/1}tayoshcha sArasarvasvamAhariShyAmi pAvanam | \EN{72\.25/2}eva.n nishchitya bhagavA.nstayoH sAra.n samAharat || 72\.25|| \EN{72\.26/1}bhUmi.n kamaNDalu.n kR^itvA tatrApaH sa.nniveshya cha | \EN{72\.26/2}pAvamAnyAdibhiH sUktairabhimantrya cha yatnataH || 72\.26|| \EN{72\.27/1}trijagatpAvanI.n shakti.n tatra sasmAra pApahA | \EN{72\.27/2}mAmuvAcha sa lokesho gR^ihANema.n kamaNDalum || 72\.27|| \EN{72\.28/1}Apo vai mAtaro devyo bhUmirmAtA tathAparA | \EN{72\.28/2}sthityutpattivinAshAnA.n hetutvamubhayoH sthitam || 72\.28|| \EN{72\.29/1}atra pratiShThito dharmo hyatra yaj~naH sanAtanaH | \EN{72\.29/2}atra bhuktishcha muktishcha sthAvara.n ja~Ngama.n tathA || 72\.29|| \EN{72\.30/1}smaraNAn mAnasaM pApa.n vachanAd vAchika.n tathA | \EN{72\.30/2}snAnapAnAbhiShekAchcha praNashyatyapi kAyikam || 72\.30|| \EN{72\.31/1}etad evAmR^ita.n loke naitasmAt pAvanaM param | \EN{72\.31/2}mayAbhimantritaM brahman gR^ihANema.n kamaNDalum || 72\.31|| \EN{72\.32/1}atratya.n vAri yaH kashchit smared api paThed api | \EN{72\.32/2}sa sarvakAmAn Apnoti gR^ihANema.n kamaNDalum || 72\.32|| \EN{72\.33/1}bhUtebhyashchApi pa~nchabhya Apo bhUtaM mahoditam | \EN{72\.33/2}tAsAmutkR^iShTametasmAd gR^ihANema.n kamaNDalum || 72\.33|| \EN{72\.34/1}atra yad vAri shobhiShThaM puNyaM pAvanameva cha | \EN{72\.34/2}spR^iShTvA smR^itvA cha dR^iShTvA cha brahman pApAd vimokShyase || 72\.34|| \EN{72\.35/1}evamuktvA mahAdevaH prAdAn mama kamaNDalum | \EN{72\.35/2}tataH suragaNAH sarve bhaktyA prochuH sureshvaram | \EN{72\.35/3}AhlAdashcha mahA.nstatra jayashabdo vyavartata || 72\.35|| \EN{72\.38/1}devotsave mAturajaH padAgram | \EN{72\.38/2}samIkShya pApAt patitatvamApa | \EN{72\.38/3}prAdAt kR^ipAluH smaraNAt pavitrAm | \EN{72\.38/4}ga~NgAM pitA puNyakamaNDalusthAm || 72\.38|| \EN{73\.1/1}nArada uvAcha | kamaNDalusthitA devI tava puNyavivardhinI | \EN{73\.1/2}yathA martya.n gatA nAtha tan me vistarato vada || 73\.1|| \EN{73\.2/1}brahmovAcha | balirnAma mahAdaityo devAriraparAjitaH | \EN{73\.2/2}dharmeNa yashasA chaiva prajAsa.nrakShaNena cha || 73\.2|| \EN{73\.3/1}gurubhaktyA cha satyena vIryeNa cha balena cha | \EN{73\.3/2}tyAgena kShamayA chaiva trailokye nopamIyate || 73\.3|| \EN{73\.4/1}tasyarddhimunnatA.n dR^iShTvA devAshchintAparAyaNAH | \EN{73\.4/2}mithaH samUchuramarA jeShyAmo vai kathaM balim || 73\.4|| \EN{73\.5/1}tasmi~n shAsati rAjya.n tu trailokya.n hatakaNTakam | \EN{73\.5/2}nArayo vyAdhayo vApi nAdhayo vA katha.nchana || 73\.5|| \EN{73\.6/1}anAvR^iShTiradharmo vA nAstishabdo na durjanaH | \EN{73\.6/2}svapne.api naiva dR^ishyeta balau rAjyaM prashAsati || 73\.6|| \EN{73\.7/1}tasyonnatisharairbhagnAH kIrtikhaDgadvidhAkR^itAH | \EN{73\.7/2}tasyAj~nAshaktibhinnA~NgA devAH sharma na lebhire || 73\.7|| \EN{73\.8/1}tataH sammantrayAmAsuH kR^itvA mAtsaryamagrataH | \EN{73\.8/2}tadyashognipradIptA~NgA viShNu.n jagmuH suvihvalAH || 73\.8|| \EN{73\.9/1}devA UchuH | ArtAH sma gatasattvAH sma sha~NkhachakragadAdhara | \EN{73\.9/2}asmadarthe bhavAn nityamAyudhAni bibharti cha || 73\.9|| \EN{73\.10/1}tvayi nAthe jagannAtha asmAka.n duHkhamIdR^isham | \EN{73\.10/2}tvA.n tu praNamatI vANI katha.n daitya.n namasyati || 73\.10|| \EN{73\.11/1}manasA karmaNA vAchA tvAmeva sharaNa.n gatAH | \EN{73\.11/2}tvada~NghrisharaNAH santaH katha.n daitya.n namemahi || 73\.11|| \EN{73\.12/1}yajAmastvAM mahAyaj~nairvadAmo vAgbhirachyuta | \EN{73\.12/2}tvadekasharaNAH santaH katha.n daitya.n namemahi || 73\.12|| \EN{73\.13/1}tvadvIryamAshritA nitya.n devAH sendrapurogamAH | \EN{73\.13/2}tvayA dattaM padaM prApya katha.n daitya.n namemahi || 73\.13|| \EN{73\.14/1}sraShTA tvaM brahmamUrtyA tu viShNurbhUtvA tu rakShasi | \EN{73\.14/2}sa.nhartA rudrashaktyA tva.n katha.n daitya.n namemahi || 73\.14|| \EN{73\.15/1}aishvarya.n kAraNa.n loke vinaishvarya.n tu kiM phalam | \EN{73\.15/2}hataishvaryAH sureshAna katha.n daitya.n namemahi || 73\.15|| \EN{73\.16/1}anAdistva.n jagaddhAtaranantastva.n jagadguruH | \EN{73\.16/2}antavantamamu.n shatru.n katha.n daitya.n namemahi || 73\.16|| \EN{73\.17/1}tavaishvaryeNa puShTA~NgA jitvA trailokyamojasA | \EN{73\.17/2}sthirAH syAmaH sureshAna katha.n daitya.n namemahi || 73\.17|| \EN{73\.18/1}brahmovAcha | ityetad eva vachana.n shrutvA daiteyasUdanaH | \EN{73\.18/2}uvAcha sarvAn amarAn devAnA.n kAryasiddhaye || 73\.18|| \EN{73\.19/1}shrIbhagavAn uvAcha | madbhakto.asau balirdaityo hyavadhyo.asau surAsuraiH | \EN{73\.19/2}yathA bhavanto matpoShyAstathA poShyo balirmama || 73\.19|| \EN{73\.20/1}vinA tu sa.ngara.n devA hatvA rAjya.n triviShTape | \EN{73\.20/2}bali.n nibadhya mantroktyA rAjya.n vaH pradadAmyaham || 73\.20|| \EN{73\.21/1}brahmovAcha | tathetyuktvA suragaNAH sa.njagmurdivameva hi | \EN{73\.21/2}bhagavAn api devesho hyadityA garbhamAvishat || 73\.21|| \EN{73\.22/1}tasminn utpadyamAne tu utsavAshcha babhUvire | \EN{73\.22/2}jAto.asau vAmano brahman yaj~nesho yaj~napUruShaH || 73\.22|| \EN{73\.23/1}etasminn antare brahman hayamedhAya dIkShitaH | \EN{73\.23/2}balirbalavatA.n shreShTha R^iShimukhyaiH samAhitaH || 73\.23|| \EN{73\.24/1}purodhasA cha shukreNa vedavedA~NgavedinA | \EN{73\.24/2}makhe tasmin vartamAne yajamAne balau tathA || 73\.24|| \EN{73\.25/1}Artvijya R^iShimukhye tu shukre tatra purodhasi | \EN{73\.25/2}havirbhAgArthamAsanna+ |devagandharvapannage || 73\.25|| \EN{73\.26/1}dIyatAM bhujyatAM pUjA kriyatA.n cha pR^ithak pR^ithak | \EN{73\.26/2}paripUrNaM punaH pUrNameva.n vAkye pravartati || 73\.26|| \EN{73\.27/1}shanaistaddeshamabhyAgAd vAmanaH sAmagAyanaH | \EN{73\.27/2}yaj~navATamanuprApto vAmanashchitrakuNDalaH || 73\.27|| \EN{73\.28/1}prasha.nsamAnasta.n yaj~na.n vAmanaM prekShya bhArgavaH | \EN{73\.28/2}brahmarUpadhara.n deva.n vAmana.n daityasUdanam || 73\.28|| \EN{73\.29/1}dAtAra.n yaj~natapasAM phala.n hantAra.n rakShasAm | \EN{73\.29/2}j~nAtvA tvarann athovAcha rAjAnaM bhUritejasam || 73\.29|| \EN{73\.30/1}jetAra.n kShatradharmeNa dAtAraM bhaktito dhanam | \EN{73\.30/2}baliM balavatA.n shreShTha.n sabhArya.n dIkShitaM makhe || 73\.30|| \EN{73\.31/1}dhyAyanta.n yaj~napuruShamutsR^ijanta.n haviH pR^ithak | \EN{73\.31/2}tamAha bhR^igushArdUlaH shukraH paramabuddhimAn || 73\.31|| \EN{73\.32/1}shukra uvAcha | yo.asau tava makhaM prApto brAhmaNo vAmanAkR^itiH | \EN{73\.32/2}nAsau vipro bale satya.n yaj~nesho yaj~navAhanaH || 73\.32|| \EN{73\.33/1}shishustvA.n yAchituM prApto nUna.n devahitAya hi | \EN{73\.33/2}mayA cha saha sammantrya pashchAd deya.n tvayA prabho || 73\.33|| \EN{73\.34/1}brahmovAcha | balistu bhArgavaM prAha purodhasamari.ndamaH || 73\.34|| \EN{73\.35/1}baliruvAcha | dhanyo.ahaM mama yaj~nesho gR^ihamAyAti mUrtimAn | \EN{73\.35/2}Agatya yAchate ki.nchit kiM mantryamavashiShyate || 73\.35|| \EN{73\.36/1}brahmovAcha | evamuktvA sabhAryo.asau shukreNa cha purodhasA | \EN{73\.36/2}jagAma yatra viprendro vAmano.aditinandanaH || 73\.36|| \EN{73\.37/1}kR^itA~njalipuTo bhUtvA kenArthitva.n tad uchyatAm | \EN{73\.37/2}vAmano.api tadA prAha padatrayamitAM bhuvam || 73\.37|| \EN{73\.38/1}dehi rAjendra nAnyena kAryamasti dhanena kim | \EN{73\.38/2}tathetyuktvA tu kalashAn nAnAratnavibhUShitAt || 73\.38|| \EN{73\.39/1}vAridhArAM puraskR^itya vAmanAya bhuva.n dadau | \EN{73\.39/2}pashyatsu R^iShimukhyeShu shukre chaiva purodhasi || 73\.39|| \EN{73\.40/1}pashyatsu lokanAtheShu vAmanAya bhuva.n dadau | \EN{73\.40/2}pashyatsu daityasa.ngheShu jayashabde pravartati || 73\.40|| \EN{73\.41/1}shanaistu vAmanaH prAha svasti rAjan sukhI bhava | \EN{73\.41/2}dehi me sammitAM bhUmi.n tripadAmAshu gamyate || 73\.41|| \EN{73\.42/1}tathetyuvAcha daityesho yAvat pashyati vAmanam | \EN{73\.42/2}yaj~nesho yaj~napuruShashchandrAdityau stanAntare || 73\.42|| \EN{73\.43/1}yathA syAtA.n surA mUrdhni vavR^idhe vikramAkR^itiH | \EN{73\.43/2}anantashchAchyuto devo vikrAnto vikramAkR^itiH | \EN{73\.43/3}ta.n dR^iShTvA daityarAT prAha sabhAryo vinayAnvitaH || 73\.43|| \EN{73\.44/1}baliruvAcha | kramasva viShNo lokesha yAvachChaktyA jaganmaya | \EN{73\.44/2}jitaM mayA sureshAna sarvabhAvena vishvakR^it || 73\.44|| \EN{73\.45/1}brahmovAcha | tadvAkyasamakAla.n tu viShNuH prAha mahAkratuH || 73\.45|| \EN{73\.46/1}viShNuruvAcha | daityeshvara mahAbAho kramiShye pashya daityarAT || 73\.46|| \EN{73\.47/1}brahmovAcha | eva.n vadanta.n sa prAha krama viShNo punaH punaH || 73\.47|| \EN{73\.48/1}brahmovAcha | kUrmapR^iShThe pada.n nyasya baliyaj~ne pada.n nyasat | \EN{73\.48/2}dvitIya.n tu padaM prApa brahmaloka.n sanAtanam || 73\.48|| \EN{73\.49/1}tR^itIyasya padasyAtra sthAna.n nAstyasureshvara | \EN{73\.49/2}kva kramiShye bhuva.n dehi bali.n ta.n harirabravIt | \EN{73\.49/3}vihasya balirapyAha sabhAryaH sa kR^itA~njaliH || 73\.49|| \EN{73\.50/1}baliruvAcha | tvayA sR^iShTa.n jagat sarva.n na sraShTAha.n sureshvara | \EN{73\.50/2}tvaddoShAd alpamabhavat ki.n karomi jaganmaya || 73\.50|| \EN{73\.51/1}tathApi nAnR^itapUrva.n kadAchid vachmi keshava | \EN{73\.51/2}satyavAkya.n cha mA.n kurvan matpR^iShThe hi pada.n nyasa || 73\.51|| \EN{73\.52/1}brahmovAcha | tataH prasanno bhagavA.nstrayImUrtiH surArchitaH || 73\.52|| \EN{73\.53/1}bhagavAn uvAcha | vara.n vR^iNIShva bhadra.n te bhaktyA prIto.asmi daityarAT || 73\.53|| \EN{73\.54/1}brahmovAcha | sa tu prAha jagannAtha.n na yAche tvA.n trivikramam | \EN{73\.54/2}sa tu prAdAt svaya.n viShNuH prItaH san manasepsitam || 73\.54|| \EN{73\.55/1}rasAtalapatitva.n cha bhAvi chendrapadaM punaH | \EN{73\.55/2}AtmAdhipatya.n cha hariravinAshi yasho vibhuH || 73\.55|| \EN{73\.56/1}eva.n dattvA baleH sarva.n sasutaM bhAryayAnvitam | \EN{73\.56/2}rasAtale hariH sthApya bali.n tvamaravairiNam || 73\.56|| \EN{73\.57/1}shatakratostathA prAdAt surarAjya.n yathAbhavam | \EN{73\.57/2}etasminn antare tatra padaM prAgAt surArchitam || 73\.57|| \EN{73\.58/1}dvitIya.n tat pada.n viShNoH piturmama mahAmate | \EN{73\.58/2}yat pada.n samanuprApta.n gR^iha.n dR^iShTvApyachintayam || 73\.58|| \EN{73\.59/1}ki.n kR^itya.n yachChubhaM me syAt pade viShNoH samAgate | \EN{73\.59/2}sarvasva.n cha samAlokya shreShTho me syAt kamaNDaluH || 73\.59|| \EN{73\.60/1}tad vAri yat puNyatama.n datta.n cha tripurAriNA | \EN{73\.60/2}vara.n vareNya.n varada.n vara.n shAntikaraM param || 73\.60|| \EN{73\.61/1}shubha.n cha shubhada.n nityaM bhuktimuktipradAyakam | \EN{73\.61/2}mAtR^isvarUpa.n lokAnAmamR^itaM bheShaja.n shuchi || 73\.61|| \EN{73\.62/1}pavitraM pAvanaM pUjya.n jyeShTha.n shreShTha.n guNAnvitam | \EN{73\.62/2}smaraNAd eva lokAnAM pAvana.n ki.n nu darshanAt || 73\.62|| \EN{73\.63/1}tAdR^ig vAri shuchirbhUtvA kalpaye.arghAya me pituH | \EN{73\.63/2}iti sa.nchintya tad vAri gR^ihItvArghAya kalpitam || 73\.63|| \EN{73\.64/1}viShNoH pAde tu patitamarghavAri sumantritam | \EN{73\.64/2}tad vAri patitaM merau chaturdhA vyagamad bhuvam || 73\.64|| \EN{73\.65/1}pUrve tu dakShiNe chaiva pashchime chottare tathA | \EN{73\.65/2}dakShiNe yat tu patita.n jaTAbhiH sha.nkaro mune || 73\.65|| \EN{73\.66/1}jagrAha pashchime yat tu punaH prAyAt kamaNDalum | \EN{73\.66/2}uttare patita.n yat tu viShNurjagrAha tajjalam || 73\.66|| \EN{73\.67/1}pUrvasminn R^iShayo devA pitaro lokapAlakAH | \EN{73\.67/2}jagR^ihuH shubhada.n vAri tasmAchChreShTha.n tad uchyate || 73\.67|| \EN{73\.68/1}yA dakShiNA.n dishaM prAptA Apo vai lokamAtaraH | \EN{73\.68/2}viShNupAdaprasUtAstA brahmaNyA lokamAtaraH || 73\.68|| \EN{73\.69/1}maheshvarajaTAsa.nsthAH parvajAtashubhodayAH | \EN{73\.69/2}tAsAM prabhAvasmaraNAt sarvakAmAn avApnuyAt || 73\.69|| \EN{74\.1/1}nArada uvAcha | kamaNDalusthitA devI maheshvarajaTAgatA | \EN{74\.1/2}shrutA deva yathA martyamAgatA tad bravItu me || 74\.1|| \EN{74\.2/1}brahmovAcha | maheshvarajaTAsthA yA Apo devyo mahAmate | \EN{74\.2/2}tAsA.n cha dvividho bheda AharturdvayakAraNAt || 74\.2|| \EN{74\.3/1}ekA.nsho brAhmaNenAtra vratadAnasamAdhinA | \EN{74\.3/2}gotamena shivaM pUjya AhR^ito lokavishrutaH || 74\.3|| \EN{74\.4/1}aparastu mahAprAj~na kShatriyeNa balIyasA | \EN{74\.4/2}ArAdhya sha.nkara.n deva.n tapobhirniyamaistathA || 74\.4|| \EN{74\.5/1}bhagIrathena bhUpena AhR^ito.a.nsho aparastathA | \EN{74\.5/2}eva.n dvairUpyamabhavad ga~NgAyA munisattama || 74\.5|| \EN{74\.6/1}nArada uvAcha | maheshvarajaTAsthA yA hetunA kena gautamaH | \EN{74\.6/2}AhartA kShatriyeNApi AhR^itA kena tad vada || 74\.6|| \EN{74\.7/1}brahmovAcha | yathAnItA purA vatsa brAhmaNenetareNa vA | \EN{74\.7/2}tat sarva.n vistareNAha.n vadiShye prItaye tava || 74\.7|| \EN{74\.8/1}yasmin kAle sureshasya umA patnyabhavat priyA | \EN{74\.8/2}tasminn evAbhavad ga~NgA priyA shambhormahAmate || 74\.8|| \EN{74\.9/1}mama doShApanodAya chintayAnaH shivastadA | \EN{74\.9/2}umayA sahitaH shrImAn devIM prekShya visheShataH || 74\.9|| \EN{74\.10/1}rasavR^ittau sthito yasmAn nirmame rasamuttamam | \EN{74\.10/2}rasikatvAt priyatvAchcha straiNatvAt pAvanatvataH || 74\.10|| \EN{74\.12/1}sarvAbhyo hyadhikaprItirga~NgAbhUd dvijasattama | \EN{74\.12/2}saivodbhUtA jaTAmArgAt kasmi.nshchit kAraNAntare | \EN{74\.12/3}sa tu sa.ngopayAmAsa ga~NgA.n shambhurjaTAgatAm || 74\.12|| \EN{74\.13/1}shirasA cha dhR^itA.n j~nAtvA na shashAka umA tadA | \EN{74\.13/2}soDhuM brahma~n jaTAjUTe sthitA.n dR^iShTvA punaH punaH || 74\.13|| \EN{74\.14/1}amarSheNa bhava.n gorI prerayasvetyabhAShata | \EN{74\.14/2}naivAsau prairayachChambhU rasiko rasamuttamam || 74\.14|| \EN{74\.15/1}jaTAsveva tadA devI.n gopAyanta.n vimR^ishya sA | \EN{74\.15/2}vinAyaka.n jayA.n skanda.n raho vachanamabravIt || 74\.15|| \EN{74\.16/1}naivAya.n tridasheshAno ga~NgA.n tyajati kAmukaH | \EN{74\.16/2}sApi priyA shivasyAdya katha.n tyajati tAM priyAm || 74\.16|| \EN{74\.17/1}eva.n vimR^ishya bahusho gaurI chAha vinAyakam || 74\.17|| \EN{74\.18/1}pArvatyuvAcha | na devairnAsurairyakShairna siddhairbhavatApi cha | \EN{74\.18/2}na rAjabhirathAnyairvA na ga~NgA.n tyajati prabhuH || 74\.18|| \EN{74\.19/1}punastapsyAmi vA gatvA himavanta.n nagottamam | \EN{74\.19/2}athavA brAhmaNaiH puNyaistapobhirhatakalmaShaiH || 74\.19|| \EN{74\.20/1}tairvA jaTAsthitA ga~NgA prArthitA bhuvamApnuyAt || 74\.20|| \EN{74\.21/1}brahmovAcha | etachChrutvA mAtR^ivAkyaM mAtaraM prAha vighnarAT | \EN{74\.21/2}bhrAtrA skandena jayayA sammantryeha cha yujyate || 74\.21|| \EN{74\.22/1}tat kurmo mastakAd ga~NgA.n yathA tyajati me pitA | \EN{74\.22/2}etasminn antare brahmann anAvR^iShTirajAyata || 74\.22|| \EN{74\.23/1}dvirdvAdasha samA martye sarvaprANibhayAvahA | \EN{74\.23/2}tato vinaShTamabhavajjagat sthAvaraja~Ngamam || 74\.23|| \EN{74\.24/1}vinA tu gautamaM puNyamAshrama.n sarvakAmadam | \EN{74\.24/2}sraShTukAmaH purA putra sthAvara.n ja~Ngama.n tathA || 74\.24|| \EN{74\.25/1}kR^ito yaj~no mayA pUrva.n sa devayajano giriH | \EN{74\.25/2}mannAmA tatra vikhyAtastato brahmagiriH sadA || 74\.25|| \EN{74\.26/1}tamAshritya nagashreShTha.n sarvadAste sa gautamaH | \EN{74\.26/2}tasyAshrame mahApuNye shreShThe brahmagirau shubhe || 74\.26|| \EN{74\.27/1}Adhayo vyAdhayo vApi durbhikSha.n vApyavarShaNam | \EN{74\.27/2}bhayashokau cha dAridrya.n na shrUyante kadAchana || 74\.27|| \EN{74\.28/1}tadAshrama.n vinAnyatra havya.n vA kavyameva cha | \EN{74\.28/2}nAsti putra tathA dAtA hotA yaShTA tathaiva cha || 74\.28|| \EN{74\.29/1}yadaiva gautamo vipro dadAti cha juhoti cha | \EN{74\.29/2}tadaivApyayana.n svarge surANAmapi nAnyataH || 74\.29|| \EN{74\.30/1}devaloke.api martye vA shrUyate gautamo muniH | \EN{74\.30/2}hotA dAtA cha bhoktA cha sa eveti janA viduH || 74\.30|| \EN{74\.31/1}tachChrutvA munayaH sarve nAnAshramanivAsinaH | \EN{74\.31/2}gautamAshramamApR^ichChann AgachChantastapodhanAH || 74\.31|| \EN{74\.32/1}teShAM munInA.n sarveShAmAgatAnA.n sa gautamaH | \EN{74\.32/2}shiShyavat putravad bhaktyA pitR^ivat poShako.abhavat || 74\.32|| \EN{74\.33/1}yasya yathepsita.n kAma.n yathAyogya.n yathAkramam | \EN{74\.33/2}yathAnurUpa.n sarveShA.n shushrUShAmakaron muniH || 74\.33|| \EN{74\.34/1}Aj~nayA gautamasyAsann oShadhyo lokamAtaraH | \EN{74\.34/2}ArAdhitAH punastena brahmaviShNumaheshvarAH || 74\.34|| \EN{74\.35/1}jAyante cha tadauShadhyo lUyante cha tadaiva hi | \EN{74\.35/2}sampatsyante tadopyante gautamasya tapobalAt || 74\.35|| \EN{74\.36/1}sarvAH samR^iddhayastasya sa.nsidhyante manogatAH | \EN{74\.36/2}pratyaha.n vakti vinayAd gautamastvAgatAn munIn || 74\.36|| \EN{74\.37/1}putravachChiShyavachchaiva preShyavat karavANi kim | \EN{74\.37/2}pitR^ivat poShayAmAsa sa.nvatsaragaNAn bahUn || 74\.37|| \EN{74\.38/1}eva.n vasatsu muniShu trailokye khyAtirAshrayAt | \EN{74\.38/2}tato vinAyakaH prAha mAtaraM bhrAtara.n jayAm || 74\.38|| \EN{74\.39/1}vinAyaka uvAcha | devAnA.n sadane mAtargIyate gautamo dvijaH | \EN{74\.39/2}yan na sAdhya.n suragaNairgautamaH kR^itavAn iti || 74\.39|| \EN{74\.40/1}eva.n shrutaM mayA devi brAhmaNasya tapobalam | \EN{74\.40/2}sa viprashchAlayed enAM mAtarga~NgA.n jaTAgatAm || 74\.40|| \EN{74\.41/1}tapasA vAnyato vApi pUjayitvA trilochanam | \EN{74\.41/2}sa eva chyAvayed enA.n jaTAsthAM me pitR^ipriyAm || 74\.41|| \EN{74\.42/1}tatra nItirvidhAtavyA tA.n vipro yAchayed yathA | \EN{74\.42/2}tatprabhAvAt sarichChreShThA shiraso.avataratyapi || 74\.42|| \EN{74\.43/1}brahmovAcha | ityuktvA mAtaraM bhrAtrA jayayA saha vighnarAT | \EN{74\.43/2}jagAma gautamo yatra brahmasUtradharaH kR^ishaH || 74\.43|| \EN{74\.44/1}vasan katipayAhaHsu gautamAshramamaNDale | \EN{74\.44/2}uvAcha brAhmaNAn sarvA.nstatra tatra cha vighnarAT || 74\.44|| \EN{74\.45/1}gachChAmaH svamadhiShThAnamAshramANi shuchIni cha | \EN{74\.45/2}puShTAH sma gautamAnnena pR^ichChAmo gautamaM munim || 74\.45|| \EN{74\.46/1}iti sammantrya pR^ichChanti munayo munisattamAH | \EN{74\.46/2}sa tAn nivArayAmAsa snehabuddhyA munIn pR^ithak || 74\.46|| \EN{74\.47/1}gautama uvAcha | kR^itA~njaliH savinayamAsadhvamiha chaiva hi | \EN{74\.47/2}yuShmachcharaNashushrUShA.n karomi munipu.ngavAH || 74\.47|| \EN{74\.48/1}shushrUShau putravan nityaM mayi tiShThati nochitam | \EN{74\.48/2}bhavatAM bhUmidevAnAmAshramAntarasevanam || 74\.48|| \EN{74\.49/1}idamevAshramaM puNya.n sarveShAmiti me matiH | \EN{74\.49/2}alamanyena munaya AshrameNa gatena vA || 74\.49|| \EN{74\.50/1}brahmovAcha | iti shrutvA munervAkya.n vighnakR^ityamanusmaran | \EN{74\.50/2}uvAcha prA~njalirbhUtvA brAhmaNAn sa gaNAdhipaH || 74\.50|| \EN{74\.51/1}gaNAdhipa uvAcha | annakrItA vaya.n ki.n no nivArayata gautamaH | \EN{74\.51/2}sAmnA naiva vaya.n shaktA gantu.n sva.n sva.n niveshanam || 74\.51|| \EN{74\.52/1}nAyamarhati daNDa.n vA upakArI dvijottamaH | \EN{74\.52/2}tasmAd buddhyA vyavasyAmi tat sarvairanumanyatAm || 74\.52|| \EN{74\.53/1}brahmovAcha | tataH sarve dvijashreShThAH kriyatAmityanubruvan | \EN{74\.53/2}etasya tUpakArAya lokAnA.n hitakAmyayA || 74\.53|| \EN{74\.54/1}brAhmaNAnA.n cha sarveShA.n shreyo yat syAt tathA kuru | \EN{74\.54/2}brAhmaNAnA.n vachaH shrutvA mene vAkya.n gaNAdhipaH || 74\.54|| \EN{74\.55/1}vinAyaka uvAcha | kriyate guNarUpa.n yad gautamasya visheShataH || 74\.55|| \EN{74\.56/1}brahmovAcha | anumAnya dvijAn sarvAn punaH punarudAradhIH | \EN{74\.56/2}svaya.n cha brAhmaNo bhUtvA praNamya brAhmaNAn punaH | \EN{74\.56/3}mAturmate sthito vidvA~n jayAM prAha gaNeshvaraH || 74\.56|| \EN{74\.57/1}vinAyaka uvAcha | yathA nAnyo vijAnIte tathA kuru shubhAnane | \EN{74\.57/2}gorUpadhAriNI gachCha gautamo yatra tiShThati || 74\.57|| \EN{74\.58/1}shAlIn khAda vinAshyAtha vikAra.n kuru bhAmini | \EN{74\.58/2}kR^ite prahAre hu.nkAre prekShite chApi ki.nchana | \EN{74\.58/3}pata dIna.n svana.n kR^itvA na mriyasva na jIva cha || 74\.58|| \EN{74\.59/1}brahmovAcha | tathA chakAra vijayA vighneshvaramate sthitA | \EN{74\.59/2}yatrAsId gautamo vipro jayA gorUpadhAriNI || 74\.59|| \EN{74\.60/1}jagAma shAlIn khAdantI tA.n dadarsha sa gautamaH | \EN{74\.60/2}gA.n dR^iShTvA vikR^itA.n viprastA.n tR^iNena nyavArayat || 74\.60|| \EN{74\.61/1}nivAryamANA sA tena svana.n kR^itvA papAta gauH | \EN{74\.61/2}tasyA.n tu patitAyA.n cha hAhAkAro mahAn abhUt || 74\.61|| \EN{74\.62/1}svana.n shrutvA cha dR^iShTvA cha gautamasya vicheShTitam | \EN{74\.62/2}vyathitA brAhmaNAH prAhurvighnarAjapuraskR^itAH || 74\.62|| \EN{74\.63/1}brAhmaNA UchuH | ito gachChAmahe sarve na sthAtavya.n tavAshrame | \EN{74\.63/2}putravat poShitAH sarve pR^iShTo.asi munipu.ngava || 74\.63|| \EN{74\.64/1}brahmovAcha | iti shrutvA munirvAkya.n viprANA.n gachChatA.n tadA | \EN{74\.64/2}vajrAhata ivAsIt sa viprANAM purato.apatat || 74\.64|| \EN{74\.65/1}tamUchurbrAhmaNAH sarve pashyemAM patitAM bhuvi | \EN{74\.65/2}rudrANAM mAtara.n devI.n jagatAM pAvanIM priyAm || 74\.65|| \EN{74\.66/1}tIrthadevasvarUpiNyAmasyA.n gavi vidherbalAt | \EN{74\.66/2}patitAyAM munishreShTha gantavyamavashiShyate || 74\.66|| \EN{74\.67/1}chIrNa.n vrata.n kShaya.n yAti yathA vAsastvadAshrame | \EN{74\.67/2}vaya.n nAnyadhanA brahman kevala.n tu tapodhanAH || 74\.67|| \EN{74\.68/1}brahmovAcha | viprANAM purataH sthitvA vinItaH prAha gautamaH || 74\.68|| \EN{74\.69/1}gautama uvAcha | bhavanta eva sharaNaM pUtaM mA.n kartumarhatha || 74\.69|| \EN{74\.70/1}brahmovAcha | tataH provAcha bhagavAn vighnarAD brAhmaNairvR^itaH || 74\.70|| \EN{74\.71/1}vighnarAja uvAcha | naiveyaM mriyate tatra naiva jIvati tatra kim | \EN{74\.71/2}vadAmo.asmin susa.ndigdhe niShkR^iti.n gatimeva vA || 74\.71|| \EN{74\.72/1}gautama uvAcha | kathamutthAsyatIya.n gauratha chAsmi.nshcha niShkR^itim | \EN{74\.72/2}vaktumarhatha tat sarva.n kariShye.ahamasa.nshayam || 74\.72|| \EN{74\.73/1}brAhmaNA UchuH | sarveShA.n cha matenAya.n vadiShyati cha buddhimAn | \EN{74\.73/2}etad vAkyamathAsmAkaM pramANa.n tava gautama || 74\.73|| \EN{74\.74/1}brahmovAcha | brAhmaNaiH preryamANo.asau gautamena balIyasA | \EN{74\.74/2}vighnakR^id brahmavapuShA prAha sarvAn ida.n vachaH || 74\.74|| \EN{74\.75/1}vighnarAja uvAcha | sarveShA.n cha matenAha.n vadiShyAmi yathArthavat | \EN{74\.75/2}anumanyantu munayo madvAkya.n gautamo.api cha || 74\.75|| \EN{74\.76/1}maheshvarajaTAjUTe brahmaNo.avyaktajanmanaH | \EN{74\.76/2}kamaNDalusthita.n vAri tiShThatIti hi shushruma || 74\.76|| \EN{74\.77/1}tad Anayasva tarasA tapasA niyamena cha | \EN{74\.77/2}tenAbhiShi~ncha gAmetAM bhagavan bhuvamAshritAm | \EN{74\.77/3}tato vatsyAmahe sarve pUrvavat tava veshmani || 74\.77|| \EN{74\.78/1}brahmovAcha | ityuktavati viprendre brAhmaNAnA.n cha sa.nsadi | \EN{74\.78/2}tatrApatat puShpavR^iShTirjayashabdo vyavardhata | \EN{74\.78/3}tataH kR^itA~njalirnamro gautamo vAkyamabravIt || 74\.78|| \EN{74\.79/1}gautama uvAcha | tapasAgniprasAdena devabrahmaprasAdataH | \EN{74\.79/2}bhavatA.n cha prasAdena matsa.nkalpo.anusidhyatAm || 74\.79|| \EN{74\.80/1}brahmovAcha | evamastviti ta.n viprA ApR^ichChan munipu.ngavam | \EN{74\.80/2}svAni sthAnAni te jagmuH samR^iddhAnyannavAribhiH || 74\.80|| \EN{74\.81/1}yAteShu teShu vipreShu bhrAtrA saha gaNeshvaraH | \EN{74\.81/2}jayayA saha suprItaH kR^itakR^ityo nyavartata || 74\.81|| \EN{74\.82/1}gateShu brahmavR^indeShu gaNeshe cha gate tathA | \EN{74\.82/2}gautamo.api munishreShThastapasA hatakalmaShaH || 74\.82|| \EN{74\.83/1}dhyAya.nstadartha.n sa muniH kimidaM mama sa.nsthitam | \EN{74\.83/2}ityevaM bahusho dhyAya~n j~nAnena j~nAtavAn dvija || 74\.83|| \EN{74\.84/1}nishchitya devakAryArthamAtmanaH kilbiShA.n gatim | \EN{74\.84/2}lokAnAmupakAra.n cha shambhoH prINanameva cha || 74\.84|| \EN{74\.85/1}umAyAH prINana.n chApi ga~NgAnayanameva cha | \EN{74\.85/2}sarva.n shreyaskaraM manye mayi naiva cha kilbiSham || 74\.85|| \EN{74\.86/1}ityevaM manasA dhyAyan suprIto.abhUd dvijottamaH | \EN{74\.86/2}ArAdhya jagatAmIsha.n trinetra.n vR^iShabhadhvajam || 74\.86|| \EN{74\.87/1}AnayiShye sarichChreShThAM prItA.astu girijA mama | \EN{74\.87/2}sapatnI jagadambAyA maheshvarajaTAsthitA || 74\.87|| \EN{74\.88/1}eva.n hi sa.nkalpya munipravIraH | \EN{74\.88/2}sa gautamo brahmagirerjagAma | \EN{74\.88/3}kailAsamAdhiShThitamugradhanvanA | \EN{74\.88/4}surArchitaM priyayA brahmavR^indaiH || 74\.88|| \EN{75\.1/1}nArada uvAcha | kailAsashikhara.n gatvA gautamo bhagavAn R^iShiH | \EN{75\.1/2}ki.n chakAra tapo vApi kA.n chakre stutimuttamAm || 75\.1|| \EN{75\.2/1}brahmovAcha | giri.n gatvA tato vatsa vAcha.n sa.nyamya gautamaH | \EN{75\.2/2}AstIrya sa kushAn prAj~naH kailAse parvatottame || 75\.2|| \EN{75\.3/1}upavishya shuchirbhUtvA stotra.n cheda.n tato jagau | \EN{75\.3/2}apatat puShpavR^iShTishcha stUyamAne maheshvare || 75\.3|| \EN{75\.4/1}gautama uvAcha | bhogArthinAM bhogamabhIpsita.n cha | \EN{75\.4/2}dAtuM mahAntyaShTavapU.nShi dhatte | \EN{75\.4/3}somo janAnA.n guNavanti nityam | \EN{75\.4/4}devaM mahAdevamiti stuvanti || 75\.4|| \EN{75\.5/1}kartu.n svakIyairviShayaiH sukhAni | \EN{75\.5/2}bhartu.n samasta.n sacharAchara.n cha | \EN{75\.5/3}sampattaye hyasya vivR^iddhaye cha | \EN{75\.5/4}mahImaya.n rUpamitIshvarasya || 75\.5|| \EN{75\.6/1}sR^iShTeH sthiteH sa.nharaNAya bhUmer| \EN{75\.6/2}AdhAramAdhAtumapA.n svarUpam | \EN{75\.6/3}bheje shivaH shAntatanurjanAnAm | \EN{75\.6/4}sukhAya dharmAya jagat pratiShThitam || 75\.6|| \EN{75\.7/1}kAlavyavasthAmamR^itasrava.n cha | \EN{75\.7/2}jIvasthiti.n sR^iShTimatho vinAshanam | \EN{75\.7/3}mudaM prajAnA.n sukhamunnati.n cha | \EN{75\.7/4}chakre.arkachandrAgnimaya.n sharIram || 75\.7|| \EN{75\.8/1}vR^iddhi.n gati.n shaktimathAkSharANi | \EN{75\.8/2}jIvavyavasthAM mudamapyanekAm | \EN{75\.8/3}sraShTu.n kR^ita.n vAyuritIsharUpam | \EN{75\.8/4}tva.n vetsi nUnaM bhagavan bhavantam || 75\.8|| \EN{75\.9/1}bhedairvinA naiva kR^itirna dharmo | \EN{75\.9/2}nAtmIyamanyan na disho.antarikSham | \EN{75\.9/3}dyAvApR^ithivyau na cha bhuktimuktI | \EN{75\.9/4}tasmAd ida.n vyomavapustavesha || 75\.9|| \EN{75\.10/1}dharma.n vyavasthApayitu.n vyavasya | \EN{75\.10/2}R^iksAmashAstrANi yajushcha shAkhAH | \EN{75\.10/3}loke cha gAthAH smR^itayaH purANam | \EN{75\.10/4}ityAdishabdAtmakatAmupaiti || 75\.10|| \EN{75\.11/1}yaShTA kraturyAnyapi sAdhanAni | \EN{75\.11/2}R^itvikpradeshaM phaladeshakAlAH | \EN{75\.11/3}tvameva shambho paramArthatattvam | \EN{75\.11/4}vadanti yaj~nA~Ngamaya.n vapuste || 75\.11|| \EN{75\.12/1}kartA pradAtA pratibhUH pradAnam | \EN{75\.12/2}sarvaj~nasAkShI puruShaH parashcha | \EN{75\.12/3}pratyAtmabhUtaH paramArtharUpas- | \EN{75\.12/4}tvameva sarva.n kimu vAgvilAsaiH || 75\.12|| \EN{75\.13/1}na vedashAstrairgurubhiH pradiShTo | \EN{75\.13/2}na nAsi buddhyAdibhirapradhR^iShyaH | \EN{75\.13/3}ajo.aprameyaH shivashabdavAchyas- | \EN{75\.13/4}tvamasti satyaM bhagavan namaste || 75\.13|| \EN{75\.14/1}AtmaikatA.n svaprakR^iti.n kadAchid | \EN{75\.14/2}aikShachChivaH sampad iyaM mameti | \EN{75\.14/3}pR^ithak tadaivAbhavad apratarkya+ | \EN{75\.14/4}achintyaprabhAvo bahuvishvamUrtiH || 75\.14|| \EN{75\.15/1}bhAve.abhivR^iddhA cha bhave bhave cha | \EN{75\.15/2}svakAraNa.n kAraNamAsthitA cha | \EN{75\.15/3}nityA shivA sarvasulakShaNA vA | \EN{75\.15/4}vilakShaNA vishvakarasya shaktiH || 75\.15|| \EN{75\.16/1}utpAdana.n sa.nsthitirannavR^iddhi+ | \EN{75\.16/2}layAH satA.n yatra sanAtanAste | \EN{75\.16/3}ekaiva mUrtirna samasti ki.nchid | \EN{75\.16/4}asAdhyamasyA dayitA harasya || 75\.16|| \EN{75\.17/1}yadarthamannAni dhanAni jIvA | \EN{75\.17/2}yachChanti kurvanti tapA.nsi dharmAn | \EN{75\.17/3}sApIyamambA jagato janitrI | \EN{75\.17/4}priyA tu somasya mahAsukIrtiH || 75\.17|| \EN{75\.18/1}yad IkShita.n kA~NkShati vAsavo.api | \EN{75\.18/2}yannAmato ma~NgalamApnuyAchcha | \EN{75\.18/3}yA vyApya vishva.n vimalIkaroti | \EN{75\.18/4}somA sadA somasamAnarUpA || 75\.18|| \EN{75\.19/1}brahmAdijIvasya charAcharasya | \EN{75\.19/2}buddhyakShichaitanyamanaHsukhAni | \EN{75\.19/3}yasyAH prasAdAt phalavanti nityam | \EN{75\.19/4}vAgIshvarI lokaguroH suramyA || 75\.19|| \EN{75\.20/1}chaturmukhasyApi mano malInam | \EN{75\.20/2}kimanyajantoriti chintya mAtA | \EN{75\.20/3}ga~NgAvatAra.n vividhairupAyaiH | \EN{75\.20/4}sarva.n jagat pAvayitu.n chakAra || 75\.20|| \EN{75\.21/1}shrutIH samAlakShya haraprabhutvam | \EN{75\.21/2}vishvasya lokaH sakalaiH pramANaiH | \EN{75\.21/3}kR^itvA cha dharmAn bubhuje cha bhogAn | \EN{75\.21/4}vibhUtireShA tu sadAshivasya || 75\.21|| \EN{75\.22/1}kAryakriyAkArakasAdhanAnAm | \EN{75\.22/2}vedoditAnAmatha laukikAnAm | \EN{75\.22/3}yat sAdhyamutkR^iShTatamaM priya.n cha | \EN{75\.22/4}proktA cha sA siddhiranAdikartuH || 75\.22|| \EN{75\.23/1}dhyAtvA varaM brahma paraM pradhAnam | \EN{75\.23/2}yat sArabhUta.n yad upAsitavyam | \EN{75\.23/3}yat prApya muktA na punarbhavanti | \EN{75\.23/4}sadyogino muktirumApatiH saH || 75\.23|| \EN{75\.24/1}yathA yathA shambhurameyamAyA+ | \EN{75\.24/2}rUpANi dhatte jagato hitAya | \EN{75\.24/3}tadyogayogyAni tathaiva dhatse | \EN{75\.24/4}pativratAtva.n tvayi mAtarevam || 75\.24|| \EN{75\.25/1}brahmovAcha | ityeva.n stuvatastasya purastAd vR^iShabhadhvajaH | \EN{75\.25/2}umayA sahitaH shrImAn gaNeshAdigaNairvR^itaH || 75\.25|| \EN{75\.26/1}sAkShAd Agatya ta.n shambhuH prasanno vAkyamabravIt || 75\.26|| \EN{75\.27/1}shiva uvAcha | ki.n te gautama dAsyAmi bhaktistotravrataiH shubhaiH | \EN{75\.27/2}parituShTo.asmi yAchasva devAnAmapi duShkaram || 75\.27|| \EN{75\.28/1}brahmovAcha | iti shrutvA jaganmUrtervAkya.n vAkyavishAradaH | \EN{75\.28/2}harShabAShpaparItA~Ngo gautamaH paryachintayat || 75\.28|| \EN{75\.29/1}aho daivamaho dharmo hyaho vai viprapUjanam | \EN{75\.29/2}aho lokagatishchitrA aho dhAtarnamo.astu te || 75\.29|| \EN{75\.30/1}gautama uvAcha | jaTAsthitA.n shubhA.n ga~NgA.n dehi me tridashArchita | \EN{75\.30/2}yadi tuShTo.asi devesha trayIdhAma namo.astu te || 75\.30|| \EN{75\.31/1}Ishvara uvAcha | trayANAmupakArArtha.n lokAnA.n yAchita.n tvayA | \EN{75\.31/2}AtmanastUpakArAya tad yAchasvAkutobhayaH || 75\.31|| \EN{75\.32/1}gautama uvAcha | stotreNAnena ye bhaktAstvA.n cha devI.n stuvanti vai | \EN{75\.32/2}sarvakAmasamR^iddhAH syuretad dhi varayAmyaham || 75\.32|| \EN{75\.33/1}brahmovAcha | evamastviti deveshaH parituShTo.abravId vachaH | \EN{75\.33/2}anyAn api varAn matto yAchasva vigatajvaraH || 75\.33|| \EN{75\.34/1}evamuktastu harSheNa gautamaH prAha sha.nkaram || 75\.34|| \EN{75\.35/1}gautama uvAcha | imA.n devI.n jaTAsa.nsthAM pAvanI.n lokapAvanIm | \EN{75\.35/2}tava priyA.n jagannAtha utsR^ija brahmaNo girau || 75\.35|| \EN{75\.36/1}sarvAsA.n tIrthabhUtA tu yAvad gachChati sAgaram | \EN{75\.36/2}brahmahatyAdipApAni manovAkkAyikAni cha || 75\.36|| \EN{75\.37/1}snAnamAtreNa sarvANi vilaya.n yAntu sha.nkara | \EN{75\.37/2}chandrasUryoparAge cha ayane viShuve tathA || 75\.37|| \EN{75\.38/1}sa.nkrAntau vaidhR^itau puNya+ |tIrtheShvanyeShu yat phalam | \EN{75\.38/2}asyAstu smaraNAd eva tat puNya.n jAyatA.n hara || 75\.38|| \EN{75\.39/1}shlAghya.n kR^ite tapaH prokta.n tretAyA.n yaj~nakarma cha | \EN{75\.39/2}dvApare yaj~nadAne cha dAnameva kalau yuge || 75\.39|| \EN{75\.40/1}yugadharmAshcha ye sarve deshadharmAstathaiva cha | \EN{75\.40/2}deshakAlAdisa.nyoge yo dharmo yatra shasyate || 75\.40|| \EN{75\.41/1}yad anyatra kR^itaM puNya.n snAnadAnAdisa.nyamaiH | \EN{75\.41/2}asyAstu smaraNAd eva tat puNya.n jAyatA.n hara || 75\.41|| \EN{75\.42/1}yatra yatra tviya.n yAti yAvat sAgaragAminI | \EN{75\.42/2}tatra tatra tvayA bhAvyameSha chAstu varo varaH || 75\.42|| \EN{75\.43/1}yojanAnA.n tUpari tu dasha yAvachcha sa.nkhyayA | \EN{75\.43/2}tadantarapraviShTAnAM mahApAtakinAmapi || 75\.43|| \EN{75\.44/1}tat pitR^iNA.n cha teShA.n cha snAnAyAgachChatA.n shiva | \EN{75\.44/2}snAne chApyantare mR^ityormuktibhAjo bhavantu vai || 75\.44|| \EN{75\.45/1}ekataH sarvatIrthAni svargamartyarasAtale | \EN{75\.45/2}eShA tebhyo vishiShTA tu ala.n shambho namo.astu te || 75\.45|| \EN{75\.46/1}brahmovAcha | tad gautamavachaH shrutvA tathAstvityabravIchChivaH | \EN{75\.46/2}asyAH paratara.n tIrtha.n na bhUta.n na bhaviShyati || 75\.46|| \EN{75\.47/1}satya.n satyaM punaH satya.n vede cha pariniShThitam | \EN{75\.47/2}sarveShA.n gautamI puNyA ityuktvAntaradhIyata || 75\.47|| \EN{75\.48/1}tato gate bhagavati lokapUjite | \EN{75\.48/2}tadAj~nayA pUrNabalaH sa gautamaH | \EN{75\.48/3}jaTA.n samAdAya saridvarA.n tAm | \EN{75\.48/4}surairvR^ito brahmagiri.n vivesha || 75\.48|| \EN{75\.49/1}tatastu gautame prApte jaTAmAdAya nArada | \EN{75\.49/2}puShpavR^iShTirabhUt tatra samAjagmuH sureshvarAH || 75\.49|| \EN{75\.50/1}R^iShayashcha mahAbhAgA brAhmaNAH kShatriyAstathA | \EN{75\.50/2}jayashabdena ta.n vipraM pUjayanto mudAnvitAH || 75\.50|| \EN{76\.1/1}nArada uvAcha | maheshvarajaTAjuTAd ga~NgAmAdAya gautamaH | \EN{76\.1/2}Agatya brahmaNaH puNye tataH kimakarod girau || 76\.1|| \EN{76\.2/1}brahmovAcha | AdAya gautamo ga~NgA.n shuchiH prayatamAnasaH | \EN{76\.2/2}pUjito devagandharvaistathA girinivAsibhiH || 76\.2|| \EN{76\.3/1}girermUrdhni jaTA.n sthApya smaran deva.n trilochanam | \EN{76\.3/2}uvAcha prA~njalirbhUtvA ga~NgA.n sa dvijasattamaH || 76\.3|| \EN{76\.4/1}gautama uvAcha | trilochanajaTodbhUte sarvakAmapradAyini | \EN{76\.4/2}kShamasva mAtaH shAntAsi sukha.n yAhi hita.n kuru || 76\.4|| \EN{76\.5/1}brahmovAcha | evamuktA gautamena ga~NgA provAcha gautamam | \EN{76\.5/2}divyarUpadharA devI divyasraganulepanA || 76\.5|| \EN{76\.6/1}ga~NgovAcha | gachCheya.n devasadanamathavApi kamaNDalum | \EN{76\.6/2}rasAtala.n vA gachCheya.n jAtastva.n satyavAg asi || 76\.6|| \EN{76\.7/1}gautama uvAcha | trayANAmupakArArtha.n lokAnA.n yAchitA mayA | \EN{76\.7/2}shambhunA cha tathA dattA devi tan nAnyathA bhavet || 76\.7|| \EN{76\.8/1}brahmovAcha | tad gautamavachaH shrutvA ga~NgA mene dvijeritam | \EN{76\.8/2}tredhAtmAna.n vibhajyAtha svargamartyarasAtale || 76\.8|| \EN{76\.9/1}svarge chaturdhA vyagamat saptadhA martyamaNDale | \EN{76\.9/2}rasAtale chaturdhaiva saivaM pa~nchadashAkR^itiH || 76\.9|| \EN{76\.10/1}sarvatra sarvabhUtaiva sarvapApavinAshinI | \EN{76\.10/2}sarvakAmapradA nitya.n saiva vede pragIyate || 76\.10|| \EN{76\.11/1}martyA martyagatAmeva pashyanti na tala.n gatAm | \EN{76\.11/2}naiva svargagatAM martyAH pashyantyaj~nAnabuddhayaH || 76\.11|| \EN{76\.12/1}yAvat sAgaragA devI tAvad devamayI smR^itA | \EN{76\.12/2}utsR^iShTA gautamenaiva prAyAt pUrvArNavaM prati || 76\.12|| \EN{76\.13/1}tato devarShibhirjuShTAM mAtara.n jagataH shubhAm | \EN{76\.13/2}gautamo munishArdUlaH pradakShiNamathAkarot || 76\.13|| \EN{76\.14/1}trilochana.n sureshAnaM prathamaM pUjya gautamaH | \EN{76\.14/2}ubhayostIrayoH snAna.n karomIti dadhe matim || 76\.14|| \EN{76\.15/1}smR^itamAtrastadA tatra *AvirAsIt karuNArNavaH | \EN{76\.15/2}tatra snAna.n katha.n sidhyed ityeva.n sharvamabravIt || 76\.15|| \EN{76\.16/1}kR^itA~njalipuTo bhUtvA bhaktinamrastrilochanam || 76\.16|| \EN{76\.17/1}gautama uvAcha | devadeva maheshAna tIrthasnAnavidhiM mama | \EN{76\.17/2}brUhi samya~N maheshAna lokAnA.n hitakAmyayA || 76\.17|| \EN{76\.18/1}shiva uvAcha | maharShe shR^iNu sarva.n cha vidhi.n godAvarIbhavam | \EN{76\.18/2}pUrva.n nAndImukha.n kR^itvA dehashuddhi.n vidhAya cha || 76\.18|| \EN{76\.19/1}brAhmaNAn bhojayitvA cha teShAmAj~nAM pragR^ihya cha | \EN{76\.19/2}brahmacharyeNa gachChanti patitAlApavarjitAH || 76\.19|| \EN{76\.20/1}yasya hastau cha pAdau cha manashchaiva susa.nyatam | \EN{76\.20/2}vidyA tapashcha kIrtishcha sa tIrthaphalamashnute || 76\.20|| \EN{76\.21/1}bhAvaduShTiM parityajya svadharmapariniShThitaH | \EN{76\.21/2}shrAntasa.nvAhana.n kurvan dadyAd anna.n yathochitam || 76\.21|| \EN{76\.22/1}aki.nchanebhyaH sAdhubhyo dadyAd vastrANi kambalAn | \EN{76\.22/2}shR^iNvan harikathA.n divyA.n tathA ga~NgAsamudbhavAm | \EN{76\.22/3}anena vidhinA gachChan samyak tIrthaphala.n labhet || 76\.22|| \EN{77\.1/1}brahmovAcha | tryambakashcha iti prAha gautamaM munibhirvR^itam || 77\.1|| \EN{77\.2/1}shiva uvAcha | dvihastamAtre tIrthAni sambhaviShyanti gautama | \EN{77\.2/2}sarvatrAha.n sa.nnihitaH sarvakAmapradastathA || 77\.2|| \EN{77\.3/1}brahmovAcha | ga~NgAdvAre prayAge cha tathA sAgarasa.ngame | \EN{77\.3/2}eteShu puNyadA pu.nsAM muktidA sA bhagIrathI || 77\.3|| \EN{77\.4/1}narmadA tu sarichChreShThA parvate.amarakaNTake | \EN{77\.4/2}yamunA sa.ngatA tatra prabhAse tu sarasvatI || 77\.4|| \EN{77\.5/1}kR^iShNA bhImarathI chaiva tu~NgabhadrA tu nArada | \EN{77\.5/2}tisR^iNA.n sa.ngamo yatra tat tIrthaM muktida.n nR^iNAm || 77\.5|| \EN{77\.6/1}payouShNI sa.ngatA yatra tatratyA tachcha muktidam | \EN{77\.6/2}iya.n tu gautamI vatsa yatra kvApi mamAj~nayA || 77\.6|| \EN{77\.7/1}sarveShA.n sarvadA nR^iNA.n snAnAn muktiM pradAsyati | \EN{77\.7/2}ki.nchitkAle puNyatama.n ki.nchittIrtha.n surAgame || 77\.7|| \EN{77\.8/1}sarveShA.n sarvadA tIrtha.n gautamI nAtra sa.nshayaH | \EN{77\.8/2}tisraH koTyo.ardhakoTI cha yojanAnA.n shatadvaye || 77\.8|| \EN{77\.9/1}tIrthAni munishArdUla sambhaviShyanti gautama | \EN{77\.9/2}iyaM mAheshvarI ga~NgA gautamI vaiShNavIti cha || 77\.9|| \EN{77\.10/1}brAhmI godAvarI nandA sunandA kAmadAyinI | \EN{77\.10/2}brahmatejaHsamAnItA sarvapApapraNAshanI || 77\.10|| \EN{77\.11/1}smaraNAd eva pApaugha+ |hantrI mama sadA priyA | \EN{77\.11/2}pa~nchAnAmapi bhUtAnAmApaH shreShThatvamAgatAH || 77\.11|| \EN{77\.12/1}tatrApi tIrthabhUtAstu tasmAd ApaH parAH smR^itAH | \EN{77\.12/2}tAsAM bhAgIrathI shreShThA tAbhyo.api gautamI tathA || 77\.12|| \EN{77\.13/1}AnItA sajaTA ga~NgA asyA nAnyachChubhAvaham | \EN{77\.13/2}svarge bhuvi tale vApi tIrtha.n sarvArthadaM mune || 77\.13|| \EN{77\.14/1}brahmovAcha | ityetat kathitaM putra gautamAya mahAtmane | \EN{77\.14/2}sAkShAd dhareNa tuShTena mayA tava niveditam || 77\.14|| \EN{77\.15/1}eva.n sA gautamI ga~NgA sarvebhyo.apyadhikA matA | \EN{77\.15/2}tatsvarUpa.n cha kathita.n kuto.anyA shravaNaspR^ihA || 77\.15|| \EN{78\.1/1}nArada uvAcha | dvividhA saiva gaditA ekApi surasattama | \EN{78\.1/2}eko bhedastu kathito brAhmaNenAhR^ito yataH || 78\.1|| \EN{78\.2/1}kShatriyeNAparo.apya.nsho jaTAsveva vyavasthitaH | \EN{78\.2/2}bhavasya devadevasya AhR^itastad vadasva me || 78\.2|| \EN{78\.3/1}brahmovAcha | vaivasvatAnvaye jAta ikShvAkukulasambhavaH | \EN{78\.3/2}purA vai sagaro nAma rAjAsId atidhArmikaH || 78\.3|| \EN{78\.4/1}yajvA dAnaparo nitya.n dharmAchAravichAravAn | \EN{78\.4/2}tasya bhAryAdvaya.n chAsIt patibhaktiparAyaNam || 78\.4|| \EN{78\.5/1}tasya vai sa.ntatirnAbhUd iti chintAparo.abhavat | \EN{78\.5/2}vasiShTha.n gR^ihamAhUya sampUjya vidhivat tataH || 78\.5|| \EN{78\.6/1}uvAcha vachana.n rAjA sa.ntateH kAraNaM prati | \EN{78\.6/2}iti tadvachana.n shrutvA dhyAtvA rAjAnamabravIt || 78\.6|| \EN{78\.7/1}vasiShTha uvAcha | sapatnIkaH sadA rAjann R^iShipUjAparo bhava || 78\.7|| \EN{78\.8/1}brahmovAcha | ityuktvA sa munirvipra yathAsthAna.n jagAma ha | \EN{78\.8/2}ekadA tasya rAjarShergR^ihamAgAt taponidhiH || 78\.8|| \EN{78\.9/1}tasyarSheH pUjana.n chakre sa sa.ntuShTo.abravId vacham | \EN{78\.9/2}varaM brUhi mahAbhAgetyukte putrAn sa chAvR^iNot || 78\.9|| \EN{78\.10/1}sa muniH prAha rAjAnamekasyA.n va.nshadhArakaH | \EN{78\.10/2}putro bhUyAt tathAnyasyAM ShaShTisAhasraka.n sutAH || 78\.10|| \EN{78\.11/1}vara.n dattvA munau yAte putrA jAtAH sahasrashaH | \EN{78\.11/2}sa yaj~nAn subahU.nshchakre hayamedhAn sudakShiNAn || 78\.11|| \EN{78\.12/1}ekasmin hayamedhe vai dIkShito vidhivan nR^ipaH | \EN{78\.12/2}putrAn nyayojayad rAjA sasainyAn hayarakShaNe || 78\.12|| \EN{78\.13/1}kvachid antaramAsAdya haya.n jahre shatakratuH | \EN{78\.13/2}mArgamANAshcha te putrA naivApashyan haya.n tadA || 78\.13|| \EN{78\.14/1}sahasrANA.n tathA ShaShTirnAnAyuddhavishAradAH | \EN{78\.14/2}teShu pashyatsu rakShA.nsi putreShu sagarasya hi || 78\.14|| \EN{78\.15/1}prokShita.n tad dhaya.n nItvA te rasAtalamAgaman | \EN{78\.15/2}rAkShasAn mAyayA yuktAn naivApashyanta sAgarAH || 78\.15|| \EN{78\.16/1}na dR^iShTvA te hayaM putrAH sagarasya balIyasaH | \EN{78\.16/2}itashchetashcharantaste naivApashyan haya.n tadA || 78\.16|| \EN{78\.17/1}devaloka.n tadA jagmuH parvatA.nshcha sarA.nsi cha | \EN{78\.17/2}vanAni cha vichinvanto naivApashyan haya.n tadA || 78\.17|| \EN{78\.18/1}kR^itasvastyayano rAjA R^itvigbhiH kR^itama~NgalaH | \EN{78\.18/2}adR^iShTvA tu pashu.n ramya.n rAjA chintAmupeyivAn || 78\.18|| \EN{78\.19/1}aTantaH sAgarAH sarve devalokamupAgaman | \EN{78\.19/2}haya.n tamanuchinvantastatrApi na hayo.abhavat || 78\.19|| \EN{78\.20/1}tato mahI.n samAjagmuH parvatA.nshcha vanAni cha | \EN{78\.20/2}tatrApi cha haya.n naiva dR^iShTavanto nR^ipAtmajAH || 78\.20|| \EN{78\.21/1}etasminn antare tatra daivI vAg abhavat tadA | \EN{78\.21/2}rasAtale hayo baddha Aste nAnyatra sAgarAH || 78\.21|| \EN{78\.22/1}iti shrutvA tato vAkya.n gantukAmA rasAtalam | \EN{78\.22/2}akhanan pR^ithivI.n sarvAM paritaH sAgarAstataH || 78\.22|| \EN{78\.23/1}te kShudhArtA mR^ida.n shuShkAM bhakShayantastvaharnisham | \EN{78\.23/2}nyakhana.nshchApi jagmushcha satvarAste rasAtalam || 78\.23|| \EN{78\.24/1}tAn AgatAn bhUpasutAn sAgarAn balinaH kR^itIn | \EN{78\.24/2}shrutvA rakShA.nsi sa.ntrastA vyagaman kapilAntikam || 78\.24|| \EN{78\.25/1}kapilo.api mahAprAj~nastatra shete rasAtale | \EN{78\.25/2}purA cha sAdhita.n tena devAnA.n kAryamuttamam || 78\.25|| \EN{78\.26/1}vinidreNa tataH shrAntaH siddhe kArye surAn prati | \EN{78\.26/2}abravIt kapilaH shrImAn nidrAsthAnaM prayachChatha || 78\.26|| \EN{78\.27/1}rasAtala.n dadustasmai punarAha surAn muniH | \EN{78\.27/2}yo mAmutthApayen mando bhasmI bhUyAchcha satvaram || 78\.27|| \EN{78\.28/1}tataH shaye talagato no chen na svapna eva hi | \EN{78\.28/2}tathetyuktaH suragaNaistatra shete rasAtale || 78\.28|| \EN{78\.29/1}tasya prabhAva.n te j~nAtvA rAkShasA mAyayA yutAH | \EN{78\.29/2}sAgarANA.n cha sarveShA.n vadhopAyaM prachakrire || 78\.29|| \EN{78\.30/1}vinA yuddhena te bhItA rAkShasAH satvarAstadA | \EN{78\.30/2}Agatya yatra sa muniH kapilaH kopano mahAn || 78\.30|| \EN{78\.31/1}shirodeshe haya.n te vai baddhvAtha tvarayAnvitAH | \EN{78\.31/2}dUre sthitvA mauninashcha prekShantaH kiM bhaved iti || 78\.31|| \EN{78\.32/1}tatastu sAgarAH sarve nirvishanto rasAtalam | \EN{78\.32/2}dadR^ishuste hayaM baddha.n shayAnaM puruSha.n tathA || 78\.32|| \EN{78\.33/1}taM menire cha hartAra.n kratuhantArameva cha | \EN{78\.33/2}ena.n hatvA mahApApa.n nayAmo.ashva.n nR^ipAntikam || 78\.33|| \EN{78\.34/1}kechid UchuH pashuM baddha.n nayAmo.anena kiM phalam | \EN{78\.34/2}tadAhurapare shUrA rAjAnaH shAsakA vayam || 78\.34|| \EN{78\.35/1}utthApyainaM mahApApa.n hanmaH kShAtreNa varchasA | \EN{78\.35/2}te ta.n jaghnurmuniM pAdairbruvanto niShThurANi cha || 78\.35|| \EN{78\.36/1}tataH kopena mahatA kapilo munisattamaH | \EN{78\.36/2}sAgarAn IkShayAmAsa tAn kopAd bhasmasAt karot || 78\.36|| \EN{78\.37/1}jajvaluste tatastatra sAgarAH sarva eva hi | \EN{78\.37/2}tat tu sarva.n na jAnAti dIkShitaH sagaro nR^ipaH || 78\.37|| \EN{78\.38/1}nAradaH kathayAmAsa sagarAya mahAtmane | \EN{78\.38/2}kapilasya tu sa.nsthAna.n hayasyApi tu sa.nsthitim || 78\.38|| \EN{78\.39/1}rAkShasAnA.n tu vikR^iti.n sAgarANA.n cha nAshanam | \EN{78\.39/2}tatashchintAparo rAjA kartavya.n nAvabudhyata || 78\.39|| \EN{78\.40/1}aparo.api sutashchAsId asama~njA iti shrutaH | \EN{78\.40/2}sa tu bAlA.nstathA paurAn maurkhyAt kShipati chAmbhasi || 78\.40|| \EN{78\.41/1}sagaro.apyatha vij~naptaH pauraiH sammilitaistadA | \EN{78\.41/2}durnaya.n tasya ta.n j~nAtvA tataH kruddho.abravIn nR^ipaH || 78\.41|| \EN{78\.42/1}svAn amAtyA.nstadA rAjA deshatyAga.n karotvayam | \EN{78\.42/2}asama~njAH kShatradharma+ |tyAgI vai bAlaghAtakaH || 78\.42|| \EN{78\.43/1}sagarasya tu tad vAkya.n shrutvAmAtyAstvarAnvitAH | \EN{78\.43/2}tatyajurnR^ipateH putramasama~njA gato vanam || 78\.43|| \EN{78\.44/1}sAgarA brahmashApena naShTAH sarve rasAtale | \EN{78\.44/2}eko.api cha vanaM prApta idAnI.n kA gatirmama || 78\.44|| \EN{78\.45/1}a.nshumAn iti vikhyAtaH putrastasyAsama~njasaH | \EN{78\.45/2}AnAyya bAlaka.n rAjA kArya.n tasmai nyavedayat || 78\.45|| \EN{78\.46/1}kapila.n cha samArAdhya a.nshumAn api bAlakaH | \EN{78\.46/2}sagarAya hayaM prAdAt tataH pUrNo.abhavat kratuH || 78\.46|| \EN{78\.47/1}tasyApi putrastejasvI dilIpa iti dhArmikaH | \EN{78\.47/2}tasyApi putro matimAn bhagIratha iti shrutaH || 78\.47|| \EN{78\.48/1}pitAmahAnA.n sarveShA.n gati.n shrutvA suduHkhitaH | \EN{78\.48/2}sagara.n nR^ipashArdUlaM paprachCha vinayAnvitaH || 78\.48|| \EN{78\.49/1}sAgarANA.n tu sarveShA.n niShkR^itistu kathaM bhavet | \EN{78\.49/2}bhagIratha.n nR^ipaH prAha kapilo vetti putraka || 78\.49|| \EN{78\.50/1}tasya tad vachana.n shrutvA bAlaH prAyAd rasAtalam | \EN{78\.50/2}kapila.n cha namaskR^itvA sarva.n tasmai nyavedayat || 78\.50|| \EN{78\.51/1}sa munistu chira.n dhyAtvA tapasArAdhya sha.nkaram | \EN{78\.51/2}jaTAjalena svapitR^in AplAvya nR^ipasattama || 78\.51|| \EN{78\.52/1}tataH kR^itArtho bhavitA tva.n cha te pitarastathA | \EN{78\.52/2}tathA karomIti muniM praNamya punarabravIt || 78\.52|| \EN{78\.53/1}kva gachChe.ahaM munishreShTha kartavya.n chApi tad vada || 78\.53|| \EN{78\.54/1}kapila uvAcha | kailAsa.n ta.n narashreShTha gatvA stuhi maheshvaram | \EN{78\.54/2}tapaH kuru yathAshakti tatashchepsitamApsyasi || 78\.54|| \EN{78\.55/1}brahmovAcha | tachChrutvA sa munervAkyaM muni.n natvA tvagAn nagam | \EN{78\.55/2}kailAsa.n sa shuchirbhUtvA bAlo bAlakriyAnvitaH | \EN{78\.55/3}tapase nishchaya.n kR^itvA uvAcha sa bhagIrathaH || 78\.55|| \EN{78\.56/1}bhagIratha uvAcha | bAlo.ahaM bAlabuddhishcha bAlachandradhara prabho | \EN{78\.56/2}nAha.n kimapi jAnAmi tataH prIto bhava prabho || 78\.56|| \EN{78\.57/1}vAgbhirmanobhiH kR^itibhiH kadAchin | \EN{78\.57/2}mamopakurvanti hite ratA ye | \EN{78\.57/3}tebhyo hitArtha.n tviha chAmaresha | \EN{78\.57/4}soma.n namasyAmi surAdipUjyam || 78\.57|| \EN{78\.58/1}utpAdito yairabhivardhitashcha | \EN{78\.58/2}samAnagotrashcha samAnadharmA | \EN{78\.58/3}teShAmabhIShTAni shivaH karotu | \EN{78\.58/4}bAlendumauliM praNato.asmi nityam || 78\.58|| \EN{78\.59/1}brahmovAcha | eva.n tu bruvatastasya purastAd abhavachChivaH | \EN{78\.59/2}vareNa chChandayAno vai bhagIrathamuvAcha ha || 78\.59|| \EN{78\.60/1}shiva uvAcha | yan na sAdhya.n suragaNairdeya.n tat te mayA dhruvam | \EN{78\.60/2}vadasva nirbhayo bhUtvA bhagIratha mahAmate || 78\.60|| \EN{78\.61/1}brahmovAcha | bhagIrathaH praNamyesha.n hR^iShTaH provAcha sha.nkaram || 78\.61|| \EN{78\.62/1}bhagIratha uvAcha | jaTAsthitAM pitR^iNAM me pAvanAya saridvarAm | \EN{78\.62/2}tAmeva dehi devesha sarvamApta.n tato bhavet || 78\.62|| \EN{78\.63/1}brahmovAcha | mahesho.api vihasyAtha bhagIrathamuvAcha ha || 78\.63|| \EN{78\.64/1}shiva uvAcha | dattA mayeya.n te putra punastA.n stuhi suvrata || 78\.64|| \EN{78\.65/1}brahmovAcha | tad devavachana.n shrutvA tadartha.n tu tapo mahat | \EN{78\.65/2}stuti.n chakAra ga~NgAyA bhaktyA prayatamAnasaH || 78\.65|| \EN{78\.66/1}tasyA api prasAda.n cha prApya bAlo.apyabAlavat | \EN{78\.66/2}ga~NgAM maheshvarAt prAptAmAdAyAgAd rasAtalam || 78\.66|| \EN{78\.67/1}nyavedayat sa munaye kapilAya mahAtmane | \EN{78\.67/2}yathoditaprakAreNa ga~NgA.n sa.nsthApya yatnataH || 78\.67|| \EN{78\.68/1}pradakShiNamathAvartya kR^itA~njalipuTo.abravIt || 78\.68|| \EN{78\.69/1}bhagIratha uvAcha | devi me pitaraH shApAt kapilasya mahAmuneH | \EN{78\.69/2}prAptAste vigatiM mAtastasmAt tAn pAtumarhasi || 78\.69|| \EN{78\.70/1}brahmovAcha | tathetyuktvA suranadI sarveShAmupakArikA | \EN{78\.70/2}lokAnAmupakArArthaM pitR^iNAM pAvanAya cha || 78\.70|| \EN{78\.71/1}agastyapItasyAmbhodheH pUraNAya visheShataH | \EN{78\.71/2}smaraNAd eva pApAnA.n nAshAya suranimnagA || 78\.71|| \EN{78\.72/1}bhagIrathodita.n chakre rasAtalatale sthitAn | \EN{78\.72/2}bhasmIbhUtAn nR^ipasutAn sAgarA.nshcha visheShataH || 78\.72|| \EN{78\.73/1}vinirdagdhAn athAplAvya khAtapUramathAkarot | \EN{78\.73/2}tato meru.n samAplAvya sthitAM bAlo.abravIn nR^ipaH || 78\.73|| \EN{78\.74/1}karmabhUmau tvayA bhAvya.n tathetyAgAd dhimAlayam | \EN{78\.74/2}himavatparvatAt puNyAd bhArata.n varShamabhyagAt || 78\.74|| \EN{78\.75/1}tanmadhyataH puNyanadI prAyAt pUrvArNavaM prati | \EN{78\.75/2}evameShApi te proktA ga~NgA kShAtrA mahAmune || 78\.75|| \EN{78\.76/1}mAheshvarI vaiShNavI cha saiva brAhmI cha pAvanI | \EN{78\.76/2}bhAgIrathI devanadI himavachChikharAshrayA || 78\.76|| \EN{78\.77/1}maheshvarajaTAvAri eva.n dvaividhyamAgatam | \EN{78\.77/2}vindhyasya dakShiNe ga~NgA gautamI sA nigadyate | \EN{78\.77/3}uttare sApi vindhyasya bhAgIrathyabhidhIyate || 78\.77|| \EN{79\.1/1}nArada uvAcha | na manastR^iptimAdhatte kathAH shR^iNvat tvayeritAH | \EN{79\.1/2}pR^ithak tIrthaphala.n shrotuM pravR^ittaM mama mAnasam || 79\.1|| \EN{79\.2/1}kramasho brAhmaNAnItA.n ga~NgAM me prathama.n vada | \EN{79\.2/2}pR^ithak tIrthaphalaM puNya.n setihAsa.n yathAkramam || 79\.2|| \EN{79\.3/1}brahmovAcha | tIrthAnA.n cha pR^ithag bhAvaM phalaM mAhAtmyameva cha | \EN{79\.3/2}sarva.n vaktu.n na shaknomi na cha tva.n shravaNe kShamaH || 79\.3|| \EN{79\.4/1}tathApi ki.nchid vakShyAmi shR^iNu nArada yatnataH | \EN{79\.4/2}yAnyuktAni cha tIrthAni shrutivAkyAni yAni cha || 79\.4|| \EN{79\.5/1}tAni vakShyAmi sa.nkShepAn namaskR^itvA trilochanam | \EN{79\.5/2}yatrAsau bhagavAn AsIt pratyakShastryambako mune || 79\.5|| \EN{79\.6/1}tryambaka.n nAma tat tIrthaM bhuktimuktipradAyakam | \EN{79\.6/2}vArAhamapara.n tIrtha.n triShu lokeShu vishrutam || 79\.6|| \EN{79\.7/1}tasya rUpaM pravakShyAmi nAma viShNoryathAbhavat | \EN{79\.7/2}purA devAn parAbhUya yaj~namAdAya rAkShasaH || 79\.7|| \EN{79\.8/1}rasAtalamanuprAptaH sindhusena iti shrutaH | \EN{79\.8/2}yaj~ne talamanuprApte niryaj~nA hyabhavan mahI || 79\.8|| \EN{79\.9/1}nAya.n loko.asti na paro yaj~ne naShTa itItvarAH | \EN{79\.9/2}surAstameva vivishU rasAtalamanudviSham || 79\.9|| \EN{79\.10/1}nAshaknuva.nstu ta.n jetu.n devA indrapurogamAH | \EN{79\.10/2}viShNuM purANapuruSha.n gatvA tasmai nyavedayan || 79\.10|| \EN{79\.11/1}rAkShasasya tu tat karma yaj~nabhra.nshamasheShataH | \EN{79\.11/2}tataH provAcha bhagavAn vArAha.n vapurAsthitaH || 79\.11|| \EN{79\.12/1}sha~NkhachakragadApANirgatvA chaiva rasAtalam | \EN{79\.12/2}AnayiShye makhaM puNya.n hatvA rAkShasapu.ngavAn || 79\.12|| \EN{79\.13/1}svaH prayAntu surAH sarve vyetu vo mAnaso jvaraH | \EN{79\.13/2}yena ga~NgA talaM prAptA pathA tenaiva chakradhR^ik || 79\.13|| \EN{79\.14/1}jagAma tarasA putra bhuvaM bhittvA rasAtalam | \EN{79\.14/2}sa varAhavapuH shrImAn rasAtalanivAsinaH || 79\.14|| \EN{79\.15/1}rAkShasAn dAnavAn hatvA mukhe dhR^itvA mahAdhvaram | \EN{79\.15/2}vArAharUpI bhagavAn makhamAdAya yaj~nabhuk || 79\.15|| \EN{79\.16/1}yena prApa tala.n viShNuH pathA tenaiva shatrujit | \EN{79\.16/2}mukhe nyasya mahAyaj~na.n nishchakrAma rasAtalAt || 79\.16|| \EN{79\.17/1}tatra brahmagirau devAH pratIkShA.n chakrire hareH | \EN{79\.17/2}pathastasmAd viniHsR^itya ga~NgAsravaNamabhyagAt || 79\.17|| \EN{79\.18/1}prAkShAlayachcha svA~NgAni asR^igliptAni nArada | \EN{79\.18/2}ga~NgAmbhasA tatra kuNDa.n vArAhamabhavat tataH || 79\.18|| \EN{79\.19/1}mukhe nyastaM mahAyaj~na.n devAnAM purato hariH | \EN{79\.19/2}dattavA.nstridashashreShTho mukhAd yaj~no.abhyajAyata || 79\.19|| \EN{79\.20/1}tataH prabhR^iti yaj~nA~NgaM pradhAna.n sruva uchyate | \EN{79\.20/2}vArAharUpamabhavad eva.n vai kAraNAntarAt || 79\.20|| \EN{79\.21/1}tasmAt puNyatama.n tIrtha.n vArAha.n sarvakAmadam | \EN{79\.21/2}tatra snAna.n cha dAna.n cha sarvakratuphalapradam || 79\.21|| \EN{79\.22/1}tatra sthito.api yaH kashchit pitR^in smarati puNyakR^it | \EN{79\.22/2}vimuktAH sarvapApebhyaH pitaraH svargamApnuyuH || 79\.22|| \EN{80\.1/1}brahmovAcha | kushAvartasya mAhAtmyamaha.n vaktu.n na te kShamaH | \EN{80\.1/2}tasya smaraNamAtreNa kR^itakR^ityo bhaven naraH || 80\.1|| \EN{80\.2/1}kushAvartamiti khyAta.n narANA.n sarvakAmadam | \EN{80\.2/2}kushenAvartita.n yatra gautamena mahAtmanA || 80\.2|| \EN{80\.3/1}kushenAvartayitvA tu AnayAmAsa tAM muniH | \EN{80\.3/2}tatra snAna.n cha dAna.n cha pitR^iNA.n tR^iptidAyakam || 80\.3|| \EN{80\.4/1}nIlaga~NgA sarichChreShThA niHsR^itA nIlaparvatAt | \EN{80\.4/2}tatra snAnAdi yat ki.nchit karoti prayato naraH || 80\.4|| \EN{80\.5/1}sarva.n tad akShaya.n vidyAt pitR^iNA.n tR^iptidAyakam | \EN{80\.5/2}vishruta.n triShu lokeShu kapota.n tIrthamuttamam || 80\.5|| \EN{80\.6/1}tasya rUpa.n cha vakShyAmi mune shR^iNu mahAphalam | \EN{80\.6/2}tatra brahmagirau kashchid vyAdhaH paramadAruNaH || 80\.6|| \EN{80\.7/1}hinasti brAhmaNAn sAdhUn yatIn gopakShiNo mR^igAn | \EN{80\.7/2}evambhUtaH sa pApAtmA krodhano.anR^itabhAShaNaH || 80\.7|| \EN{80\.8/1}bhIShaNAkR^itiratyugro nIlAkSho hrasvabAhukaH | \EN{80\.8/2}danturo naShTanAsAkSho hrasvapAt pR^ithukukShikaH || 80\.8|| \EN{80\.9/1}hrasvodaro hrasvabhujo vikR^ito gardabhasvanaH | \EN{80\.9/2}pAshahastaH pApachittaH pApiShThaH sadhanuH sadA || 80\.9|| \EN{80\.10/1}tasya bhAryA tathAbhUtA apatyAnyapi nArada | \EN{80\.10/2}tayA tu preryamANo.asau vivesha gahana.n vanam || 80\.10|| \EN{80\.11/1}sa jaghAna mR^igAn pApaH pakShiNo bahurUpiNaH | \EN{80\.11/2}pa~njare prAkShipat kA.nshchijjIvamAnA.nstathetarAn || 80\.11|| \EN{80\.12/1}kShudhayA paritaptA~Ngo vihvalastR^iShayA tathA | \EN{80\.12/2}bhrAntadesho bahutara.n nyavartata gR^ihaM prati || 80\.12|| \EN{80\.13/1}tato.aparAhNe samprApte nivR^itte madhumAdhave | \EN{80\.13/2}kShaNAt taDid garjita.n cha sAbhra.n chaivAbhavat tadA || 80\.13|| \EN{80\.14/1}vavau vAyuH sAshmavarSho vAridhArAtibhIShaNaH | \EN{80\.14/2}sa gachCha.nllubdhakaH shrAntaH panthAna.n nAvabudhyata || 80\.14|| \EN{80\.15/1}jala.n sthala.n gartamatho panthAnamathavA dishaH | \EN{80\.15/2}na bubodha tadA pApaH shrAntaH sharaNamapyatha || 80\.15|| \EN{80\.16/1}kva gachChAmi kva tiShTheya.n ki.n karomItyachintayat | \EN{80\.16/2}sarveShAM prANinAM prANAn AhartAha.n yathAntakaH || 80\.16|| \EN{80\.17/1}mamApyantakaraM bhUta.n samprApta.n chAshmavarShaNam | \EN{80\.17/2}trAtAra.n naiva pashyAmi shilA.n vA vR^ikShamantike || 80\.17|| \EN{80\.18/1}evaM bahuvidha.n vyAdho vichintyApashyad antike | \EN{80\.18/2}vane vanaspatimiva nakShatrANA.n yathAtrijam || 80\.18|| \EN{80\.19/1}mR^igANA.n cha yathA si.nhamAshramANA.n gR^ihAdhipam | \EN{80\.19/2}indriyANAM mana iva trAtAraM prANinA.n nagam || 80\.19|| \EN{80\.20/1}shreShTha.n viTapina.n shubhra.n shAkhApallavamaNDitam | \EN{80\.20/2}tamAshrityopaviShTo.abhUt klinnavAsA sa lubdhakaH || 80\.20|| \EN{80\.21/1}smaran bhAryAmapatyAni jIveyurathavA na vA | \EN{80\.21/2}etasminn antare tatra chAstaM prApto divAkaraH || 80\.21|| \EN{80\.22/1}tameva nagamAshritya kapoto bhAryayA saha | \EN{80\.22/2}putrapautraiH parivR^ito hyAste tatra nagottame || 80\.22|| \EN{80\.23/1}sukhena nirbhayo bhUtvA sutR^iptaH prIta eva cha | \EN{80\.23/2}bahavo vatsarA yAtA vasatastasya pakShiNaH || 80\.23|| \EN{80\.24/1}pativratA tasya bhAryA suprItA tena chaiva hi | \EN{80\.24/2}koTare tannage shreShThe jalavAyvagnivarjite || 80\.24|| \EN{80\.25/1}bhAryAputraiH parivR^itaH sarvadAste kapotakaH | \EN{80\.25/2}tasmin dine daivavashAt kapotashcha kapotakI || 80\.25|| \EN{80\.26/1}bhakShyArtha.n tu ubhau yAtau kapoto nagamabhyagAt | \EN{80\.26/2}sApi daivavashAt putra pa~njarasthaiva vartate || 80\.26|| \EN{80\.27/1}gR^ihItA lubdhakenAtha jIvamAneva vartate | \EN{80\.27/2}kapotako.apyapatyAni mAtR^ihInAnyudIkShya cha || 80\.27|| \EN{80\.28/1}varSha.n cha bhIShaNaM prAptamasta.n yAto divAkaraH | \EN{80\.28/2}svakoTara.n tayA hInamAlokya vilalApa saH || 80\.28|| \EN{80\.29/1}tAM baddhAM pa~njarasthA.n vA na bubodha kapotarAT | \EN{80\.29/2}anvArebhe kapoto vai priyAyA guNakIrtanam || 80\.29|| \EN{80\.30/1}nAdyApyAyAti kalyANI mama harShavivardhinI | \EN{80\.30/2}mama dharmasya jananI mama dehasya cheshvarI || 80\.30|| \EN{80\.31/1}dharmArthakAmamokShANA.n saiva nitya.n sahAyinI | \EN{80\.31/2}tuShTe hasantI ruShTe cha mama duHkhapramArjanI || 80\.31|| \EN{80\.32/1}sakhI mantreShu sA nityaM mama vAkyaratA sadA | \EN{80\.32/2}nAdyApyAyAti kalyANI samprayAte.api bhAskare || 80\.32|| \EN{80\.33/1}na jAnAti vrataM mantra.n daiva.n dharmArthameva cha | \EN{80\.33/2}pativratA patiprANA patimantrA patipriyA || 80\.33|| \EN{80\.34/1}nAdyApyAyAti kalyANI ki.n karomi kva yAmi vA | \EN{80\.34/2}kiM me gR^iha.n kAnana.n cha tayA hIna.n hi dR^ishyate || 80\.34|| \EN{80\.35/1}tayA yukta.n shriyA yuktaM bhIShaNa.n vApi shobhanam | \EN{80\.35/2}nAdyApyAyAti me kAntA yayA gR^ihamudIritam || 80\.35|| \EN{80\.36/1}vinAnayA na jIviShye tyaje vApi priyA.n tanum | \EN{80\.36/2}ki.n kurvantu tvapatyAni luptadharmastvahaM punaH || 80\.36|| \EN{80\.37/1}eva.n vilapatastasya bharturvAkya.n nishamya sA | \EN{80\.37/2}pa~njarasthaiva sA vAkyaM bhartAramidamabravIt || 80\.37|| \EN{80\.38/1}kapotakyuvAcha | atrAhamasmi baddhaiva vivashAsmi khagottama | \EN{80\.38/2}AnItAha.n lubdhakena baddhA pAshairmahAmate || 80\.38|| \EN{80\.39/1}dhanyAsmyanugR^ihItAsmi patirvakti guNAn mama | \EN{80\.39/2}sato vApyasato vApi kR^itArthAha.n na sa.nshayaH || 80\.39|| \EN{80\.40/1}tuShTe bhartari nArINA.n tuShTAH syuH sarvadevatAH | \EN{80\.40/2}viparyaye tu nArINAmavashya.n nAshamApnuyAt || 80\.40|| \EN{80\.41/1}tva.n daiva.n tvaM prabhurmahya.n tva.n suhR^it tvaM parAyaNam | \EN{80\.41/2}tva.n vrata.n tvaM paraM brahma svargo mokShastvameva cha || 80\.41|| \EN{80\.43/1}mA chintA.n kuru kalyANa dharme buddhi.n sthirA.n kuru | \EN{80\.43/2}tvatprasAdAchcha bhuktA hi bhogAshcha vividhA mayA | \EN{80\.43/3}ala.n khedena majjena dharme buddhi.n kuru sthirAm || 80\.43|| \EN{80\.44/1}brahmovAcha | iti shrutvA priyAvAkyamuttatAra nagottamAt | \EN{80\.44/2}yatra sA pa~njarasthA tu kapotI vartate tvaram || 80\.44|| \EN{80\.45/1}tAmAgatya priyA.n dR^iShTvA mR^itavachchApi lubdhakam | \EN{80\.45/2}mochayAmIti tAmAha nishcheShTo lubdhako.adhunA || 80\.45|| \EN{80\.46/1}mA mu~nchasva mahAbhAga j~nAtvA sambandhamasthiram | \EN{80\.46/2}lubdhAnA.n khecharA hyanna.n jIvo jIvasya chAshanam || 80\.46|| \EN{80\.47/1}nAparAdha.n smarAmyasya dharmabuddhi.n sthirA.n kuru | \EN{80\.47/2}gururagnirdvijAtInA.n varNAnAM brAhmaNo guruH || 80\.47|| \EN{80\.48/1}patireva guruH strINA.n sarvasyAbhyAgato guruH | \EN{80\.48/2}abhyAgatamanuprApta.n vachanaistoShayanti ye || 80\.48|| \EN{80\.49/1}teShA.n vAgIshvarI devI tR^iptA bhavati nishchitam | \EN{80\.49/2}tasyAnnasya pradAnena shakrastR^iptimavApnuyAt || 80\.49|| \EN{80\.50/1}pitaraH pAdashauchena annAdyena prajApatiH | \EN{80\.50/2}tasyopachArAd vai lakShmIrviShNunA prItimApnuyAt || 80\.50|| \EN{80\.51/1}shayane sarvadevAstu tasmAt pUjyatamo.atithiH | \EN{80\.51/2}abhyAgatamanushrAnta.n sUryoDha.n gR^ihamAgatam | \EN{80\.51/3}ta.n vidyAd devarUpeNa sarvakratuphalo hyasau || 80\.51|| \EN{80\.52/1}abhyAgata.n shrAntamanuvrajanti | \EN{80\.52/2}devAshcha sarve pitaro.agnayashcha | \EN{80\.52/3}tasmin hi tR^ipte mudamApnuvanti | \EN{80\.52/4}gate nirAshe.api cha te nirAshAH || 80\.52|| \EN{80\.53/1}tasmAt sarvAtmanA kAnta duHkha.n tyaktvA shama.n vraja | \EN{80\.53/2}kR^itvA tiShTha shubhAM buddhi.n dharmakR^itya.n samAchara || 80\.53|| \EN{80\.54/1}upakAro.apakArashcha pravarAviti sammatau | \EN{80\.54/2}upakAriShu sarvo.api karotyupakR^itiM punaH || 80\.54|| \EN{80\.55/1}apakAriShu yaH sAdhuH puNyabhAk sa udAhR^itaH || 80\.55|| \EN{80\.56/1}kapota uvAcha | AvayoranurUpa.n cha tvayokta.n sAdhu manyase | \EN{80\.56/2}ki.ntu vaktavyamapyasti tachChR^iNuShva varAnane || 80\.56|| \EN{80\.57/1}sahasraM bharate kashchichChatamanyo dashAparaH | \EN{80\.57/2}AtmAna.n cha sukhenAnyo vaya.n kaShTodarambharAH || 80\.57|| \EN{80\.58/1}gartadhAnyadhanAH kechit kushUladhanino.apare | \EN{80\.58/2}ghaTakShiptadhanAH kechichcha~nchukShiptadhanA vayam || 80\.58|| \EN{80\.59/1}pUjayAmi katha.n shrAntamabhyAgatamima.n shubhe || 80\.59|| \EN{80\.60/1}kapotyuvAcha | agnirApaH shubhA vANI tR^iNakAShThAdika.n cha yat | \EN{80\.60/2}etad apyarthine deya.n shItArto lubdhakastvayam || 80\.60|| \EN{80\.61/1}brahmovAcha | etachChrutvA priyAvAkya.n vR^ikShamAruhya pakShirAT | \EN{80\.61/2}AlokayAmAsa tadA vahni.n dUra.n dadarsha ha || 80\.61|| \EN{80\.62/1}sa tu gatvA vahnidesha.n cha~nchunolmukamAharat | \EN{80\.62/2}puro.agni.n jvAlayAmAsa lubdhakasya kapotakaH || 80\.62|| \EN{80\.63/1}shuShkakAShThAni parNAni tR^iNAni cha punaH punaH | \EN{80\.63/2}agnau nikShepayAmAsa nishIthe sa kapotarAT || 80\.63|| \EN{80\.64/1}tamagni.n jvalita.n dR^iShTvA lubdhakaH shItaduHkhitaH | \EN{80\.64/2}avashAni svakA~NgAni pratApya sukhamAptavAn || 80\.64|| \EN{80\.65/1}kShudhAgninA dahyamAna.n vyAdha.n dR^iShTvA kapotakI | \EN{80\.65/2}mA mu~nchasva mahAbhAga iti bhartAramabravIt || 80\.65|| \EN{80\.66/1}svasharIreNa duHkhArta.n lubdhakaM prINayAmi tam | \EN{80\.66/2}iShTAtithInA.n ye lokAstA.nstvaM prApnuhi suvrata || 80\.66|| \EN{80\.67/1}kapota uvAcha | mayi tiShThati naivAya.n tava dharmo vidhIyate | \EN{80\.67/2}iShTAtithirbhavAmIha anujAnIhi mA.n shubhe || 80\.67|| \EN{80\.68/1}brahmovAcha | ityuktvAgni.n trirAvartya smaran deva.n chaturbhujam | \EN{80\.68/2}vishvAtmakaM mahAviShNu.n sharaNyaM bhaktavatsalam || 80\.68|| \EN{80\.69/1}yathAsukha.n juShasveti vadann agni.n tathAvishat | \EN{80\.69/2}ta.n dR^iShTvAgnau kShiptajIva.n lubdhako vAkyamabravIt || 80\.69|| \EN{80\.70/1}lubdhaka uvAcha | aho mAnuShadehasya dhig jIvitamidaM mama | \EN{80\.70/2}yad idaM pakShirAjena madarthe sAhasa.n kR^itam || 80\.70|| \EN{80\.71/1}brahmovAcha | evaM bruvanta.n ta.n lubdhaM pakShiNI vAkyamabravIt || 80\.71|| \EN{80\.72/1}kapotakyuvAcha | mA.n tvaM mu~ncha mahAbhAga dUra.n yAtyeSha me patiH || 80\.72|| \EN{80\.73/1}brahmovAcha | tasyAstad vachana.n shrutvA pa~njarasthA.n kapotakIm | \EN{80\.73/2}lubdhako mochayAmAsa tarasA bhItavat tadA || 80\.73|| \EN{80\.74/1}sApi pradakShiNa.n kR^itvA patimagni.n tadA jagau || 80\.74|| \EN{80\.75/1}kapotyuvAcha | strINAmayaM paro dharmo yad bharturanuveshanam | \EN{80\.75/2}vede cha vihito mArgaH sarvalokeShu pUjitaH || 80\.75|| \EN{80\.76/1}vyAlagrAhI yathA vyAlaM bilAd uddharate balAt | \EN{80\.76/2}eva.n tvanugatA nArI saha bhartrA diva.n vrajet || 80\.76|| \EN{80\.77/1}tisraH koTyo.ardhakoTI cha yAni romANi mAnuShe | \EN{80\.77/2}tAvatkAla.n vaset svarge bhartAra.n yAnugachChati || 80\.77|| \EN{80\.78/1}namaskR^itvA bhuva.n devAn ga~NgA.n chApi vanaspatIn | \EN{80\.78/2}AshvAsya tAnyapatyAni lubdhaka.n vAkyamabravIt || 80\.78|| \EN{80\.79/1}kapotyuvAcha | tvatprasAdAn mahAbhAga upapannaM mamedR^isham | \EN{80\.79/2}apatyAnA.n kShamasveha bhartrA yAmi triviShTapam || 80\.79|| \EN{80\.80/1}brahmovAcha | ityuktvA pakShiNI sAdhvI pravivesha hutAshanam | \EN{80\.80/2}praviShTAyA.n hutavahe jayashabdo nyavartata || 80\.80|| \EN{80\.81/1}gagane sUryasa.nkAsha.n vimAnamatishobhanam | \EN{80\.81/2}tadArUDhau suranibhau dampatI dadR^ishe tataH || 80\.81|| \EN{80\.82/1}harSheNa prochaturubhau lubdhaka.n vismayAnvitam || 80\.82|| \EN{80\.83/1}dampatI UchatuH | gachChAvastridashasthAnamApR^iShTo.asi mahAmate | \EN{80\.83/2}AvayoH svargasopAnamatithistva.n namo.astu te || 80\.83|| \EN{80\.84/1}brahmovAcha | vimAnavaramArUDhau tau dR^iShTvA lubdhako.api saH | \EN{80\.84/2}sadhanuH pa~njara.n tyaktvA kR^itA~njalirabhAShata || 80\.84|| \EN{80\.85/1}lubdhaka uvAcha | na tyaktavyo mahAbhAgau deya.n ki.nchid ajAnate | \EN{80\.85/2}ahamatrAtithirmAnyo niShkR^iti.n vaktumarhathaH || 80\.85|| \EN{80\.86/1}dampatI UchatuH | gautamI.n gachCha bhadra.n te tasyAH pApa.n nivedaya | \EN{80\.86/2}tatraivAplavanAt pakSha.n sarvapApairvimokShyase || 80\.86|| \EN{80\.87/1}muktapApaH punastatra ga~NgAyAmavagAhane | \EN{80\.87/2}ashvamedhaphalaM puNyaM prApya puNyo bhaviShyasi || 80\.87|| \EN{80\.88/1}saridvarAyA.n gautamyAM brahmaviShNvIshasambhuvi | \EN{80\.88/2}punarAplavanAd eva tyaktvA dehaM malImasam || 80\.88|| \EN{80\.89/1}vimAnavaramArUDhaH svarga.n gantAsyasa.nshayam || 80\.89|| \EN{80\.90/1}brahmovAcha | tachChrutvA vachana.n tAbhyA.n tathA chakre sa lubdhakaH | \EN{80\.90/2}vimAnavaramArUDho divyarUpadharo.abhavat || 80\.90|| \EN{80\.91/1}divyamAlyAmbaradharaH pUjyamAno.apsarogaNaiH | \EN{80\.91/2}kapotashcha kapotI cha tR^itIyo lubdhakastathA | \EN{80\.91/3}ga~NgAyAshcha prabhAveNa sarve vai divamAkraman || 80\.91|| \EN{80\.92/1}tataH prabhR^iti tat tIrtha.n kApotamiti vishrutam | \EN{80\.92/2}tatra snAna.n cha dAna.n cha pitR^ipUjanameva cha || 80\.92|| \EN{80\.93/1}japayaj~nAdika.n karma tad AnantyAya kalpate || 80\.93|| \EN{81\.1/1}brahmovAcha | kArttikeyaM para.n tIrtha.n kaumAramiti vishrutam | \EN{81\.1/2}yannAmashravaNAd eva kulavAn rUpavAn bhavet || 81\.1|| \EN{81\.2/1}nihate tArake daitye svasthe jAte triviShTape | \EN{81\.2/2}kArttikeya.n suta.n jyeShThaM prItyA provAcha pArvatI || 81\.2|| \EN{81\.3/1}yathAsukhaM bhu~NkShva bhogA.nstrailokye manasaH priyAn | \EN{81\.3/2}mamAj~nayA prItamanAH pitushchaiva prasAdataH || 81\.3|| \EN{81\.4/1}evamuktaH sa vai mAtrA vishAkho devatAstriyaH | \EN{81\.4/2}yathAsukhaM balAd reme devapatnyo.api remire || 81\.4|| \EN{81\.5/1}tataH sambhujyamAnAsu devapatnIShu nArada | \EN{81\.5/2}nAshaknuvan vArayitu.n kArttikeya.n divaukasaH || 81\.5|| \EN{81\.6/1}tato nivedayAmAsuH pArvatyai putrakarma tat | \EN{81\.6/2}asakR^id vAryamANo.api mAtrA devaiH sa shaktidhR^ik || 81\.6|| \EN{81\.7/1}naivAsAvakarod vAkya.n strIShvAsaktastu ShaNmukhaH | \EN{81\.7/2}abhishApabhayAd bhItA pArvatI paryachintayat || 81\.7|| \EN{81\.8/1}putrasnehAt tathaiveshA devAnA.n kAryasiddhaye | \EN{81\.8/2}devapatnyashchira.n rakShyA iti matvA punaH punaH || 81\.8|| \EN{81\.9/1}yasyA.n tu ramate skandaH pArvatI tvapi tAdR^ishI | \EN{81\.9/2}tadrUpamAtmanaH kR^itvA vartayAmAsa pArvatI || 81\.9|| \EN{81\.10/1}indrasya varuNasyApi bhAryAmAhUya ShaNmukhaH | \EN{81\.10/2}yAvat pashyati tasyA.n tu mAtR^irUpamapashyata || 81\.10|| \EN{81\.11/1}tAmapAsya namasyAtha punaranyAmathAhvayat | \EN{81\.11/2}tasyA.n tu mAtR^irUpa.n sa prekShya lajjAmupeyivAn || 81\.11|| \EN{81\.12/1}evaM bahvIShu tad rUpa.n dR^iShTvA mAtR^imaya.n jagat | \EN{81\.12/2}iti sa.nchintya gA~Ngeyo vairAgyamagamat tadA || 81\.12|| \EN{81\.13/1}sa tu mAtR^ikR^ita.n j~nAtvA pravR^ittasya nivartanam | \EN{81\.13/2}nivAryashched ahaM bhogAt ki.ntu pUrvaM pravartitaH || 81\.13|| \EN{81\.14/1}tasmAn mAtR^ikR^ita.n sarvaM mama hAsyAspada.n tviti | \EN{81\.14/2}lajjayA parayA yukto gautamImagamat tadA || 81\.14|| \EN{81\.15/1}iya.n cha mAtR^irUpA me shR^iNotu mama bhAShitam | \EN{81\.15/2}itaH strInAmadheya.n yan mama mAtR^isamaM matam || 81\.15|| \EN{81\.16/1}eva.n j~nAtvA lokanAthaH pArvatyA saha sha.nkaraH | \EN{81\.16/2}putra.n nivArayAmAsa vR^ittamityabravId guruH || 81\.16|| \EN{81\.17/1}tataH surapatiH prItaH ki.n dadAmIti chintayan | \EN{81\.17/2}kR^itA~njalipuTaH skandaH pitaraM punarabravIt || 81\.17|| \EN{81\.18/1}skanda uvAcha | senApatiH surapatistava putro.ahamityapi | \EN{81\.18/2}alametena devesha ki.n varaiH surapUjita || 81\.18|| \EN{81\.19/1}athavA dAtukAmo.asi lokAnA.n hitakAmyayA | \EN{81\.19/2}yAche.aha.n nAtmanA deva tad anuj~nAtumarhasi || 81\.19|| \EN{81\.20/1}mahApAtakinaH kechid gurudArAbhigAminaH | \EN{81\.20/2}atrAplavanamAtreNa dhautapApA bhavantu te || 81\.20|| \EN{81\.21/1}ApnuvantUttamA.n jAti.n tirya~ncho.api sureshvara | \EN{81\.21/2}kurUpo rUpasampattimatra snAnAd avApnuyAt || 81\.21|| \EN{81\.22/1}brahmovAcha | evamastviti ta.n shambhuH pratyanandat suteritam | \EN{81\.22/2}tataH prabhR^iti tat tIrtha.n kArttikeyamiti shrutam | \EN{81\.22/3}tatra snAna.n cha dAna.n cha sarvakratuphalapradam || 81\.22|| \EN{82\.1/1}brahmovAcha | yat khyAta.n kR^ittikAtIrtha.n kArttikeyAd anantaram | \EN{82\.1/2}tasya shravaNamAtreNa somapAnaphala.n labhet || 82\.1|| \EN{82\.2/1}purA tArakanAshAya bhavareto.apibat kaviH | \EN{82\.2/2}retogarbha.n kavi.n dR^iShTvA R^iShipatnyo.aspR^ihan mune || 82\.2|| \EN{82\.3/1}saptarShINAm R^itusnAtA.n varjayitvA tvarundhatIm | \EN{82\.3/2}tAsu garbhaH samabhavat ShaTsu strIShu tadAgnitaH || 82\.3|| \EN{82\.4/1}tapyamAnAstu shobhiShThA R^itusnAtAstu tA mune | \EN{82\.4/2}ki.n kurmaH kva nu gachChAmaH ki.n kR^itvA sukR^itaM bhavet || 82\.4|| \EN{82\.5/1}ityuktvA tA mitho ga~NgA.n vyagrA gatvA vyapIDayan | \EN{82\.5/2}tAbhyaste niHsR^itA garbhAH phenarUpAstadAmbhasi || 82\.5|| \EN{82\.6/1}ambhasA tvekatAM prAptA vAyunA sarva eva hi | \EN{82\.6/2}ekarUpastadA tAbhyaH ShaNmukhaH samajAyata || 82\.6|| \EN{82\.7/1}srAvayitvA tu tAn garbhAn R^iShipatnyo gR^ihAn yayuH | \EN{82\.7/2}tAsA.n vikR^itarUpANi dR^iShTvA te R^iShayo.abruvan || 82\.7|| \EN{82\.8/1}gamyatA.n gamyatA.n shIghra.n svairI vR^ittirna yujyate | \EN{82\.8/2}strINAmiti tato vatsa nirastAH patibhistu tAH || 82\.8|| \EN{82\.9/1}tato duHkha.n samAviShTAstyaktAH svapatibhishcha ShaT | \EN{82\.9/2}tA dR^iShTvA nAradaH prAha kArttikeyo harodbhavaH || 82\.9|| \EN{82\.10/1}gA~Ngeyo.agnibhavashcheti vikhyAtastArakAntakaH | \EN{82\.10/2}ta.n yAntu na chirAd eva prIto bhogaM pradAsyati || 82\.10|| \EN{82\.11/1}devarShervachanAd eva samabhyetya cha ShaNmukham | \EN{82\.11/2}kR^ittikAH svayamevaitad yathAvR^itta.n nyavedayat || 82\.11|| \EN{82\.12/1}tAbhyo vAkya.n kR^ittikAbhyaH kArttikeyo.anumanya cha | \EN{82\.12/2}gautamI.n yAntu sarvAshcha snAtvApUjya maheshvaram || 82\.12|| \EN{82\.13/1}eShyAmi chAha.n tatraiva yAsyAmi suramandiram | \EN{82\.13/2}tathetyuktvA kR^ittikAshcha snAtvA ga~NgA.n cha gautamIm || 82\.13|| \EN{82\.14/1}deveshvara.n cha sampUjya kArttikeyAnushAsanAt | \EN{82\.14/2}deveshvaraprasAdena prayayuH suramandiram || 82\.14|| \EN{82\.15/1}tataH prabhR^iti tat tIrtha.n kR^ittikAtIrthamuchyate | \EN{82\.15/2}kArttikyA.n kR^ittikAyoge tatra yaH snAnamAcharet || 82\.15|| \EN{82\.16/1}sarvakratuphalaM prApya rAjA bhavati dhArmikaH | \EN{82\.16/2}tattIrthasmaraNa.n vApi yaH karoti shR^iNoti cha | \EN{82\.16/3}sarvapApavinirmukto dIrghamAyuravApnuyAt || 82\.16|| \EN{83\.1/1}brahmovAcha | dashAshvamedhika.n tIrtha.n tachChR^iNuShva mahAmune | \EN{83\.1/2}yasya shravaNamAtreNa hayamedhaphala.n labhet || 83\.1|| \EN{83\.2/1}vishvakarmasutaH shrImAn vishvarUpo mahAbalaH | \EN{83\.2/2}tasyApi prathamaH putrastatputro bhauvano vibhuH || 83\.2|| \EN{83\.3/1}purodhAH kashyapastasya sarvaj~nAnavishAradaH | \EN{83\.3/2}tamapR^ichChan mahAbAhurbhauvanaH sArvabhauvanaH || 83\.3|| \EN{83\.4/1}yakShye.aha.n hayamedhaishcha yugapad dashabhirmune | \EN{83\.4/2}ityapR^ichChad guru.n vipra.n kva yakShyAmi surAn iti || 83\.4|| \EN{83\.5/1}so.avadad devayajana.n tatra tatra nR^ipottama | \EN{83\.5/2}yatra yatra dvijashreShThAH prAvartanta mahAkratUn || 83\.5|| \EN{83\.6/1}tatrAbhavann R^iShigaNA Artvijye makhamaNDale | \EN{83\.6/2}yugapad dashamedhAni pravR^ittAni purodhasA || 83\.6|| \EN{83\.7/1}pUrNatA.n nAyayustAni dR^iShTvA chintAparo nR^ipaH | \EN{83\.7/2}vihAya devayajanaM punaranyatra tAn kratUn || 83\.7|| \EN{83\.8/1}upAkrAmat tathA tatra vighnadoShAstamAyayuH | \EN{83\.8/2}dR^iShTvApUrNA.nstato yaj~nAn rAjA gurumabhAShata || 83\.8|| \EN{83\.9/1}rAjovAcha | deshadoShAt kAladoShAn mama doShAt tavApi vA | \EN{83\.9/2}pUrNatA.n nApnuvanti sma dashamedhAni vAjinaH || 83\.9|| \EN{83\.10/1}brahmovAcha | tatashcha duHkhito rAjA kashyapena purodhasA | \EN{83\.10/2}gIShpaterbhrAtara.n jyeShTha.n gatvA sa.nvartamUchatuH || 83\.10|| \EN{83\.11/1}kashyapabhauvanAvUchatuH | bhagavan yugapat kAryANyashvamedhAni mAnada | \EN{83\.11/2}dasha sampUrNatA.n yAnti ta.n desha.n ta.n guru.n vada || 83\.11|| \EN{83\.12/1}brahmovAcha | tato dhyAtvA R^iShishreShThaH sa.nvarto bhauvana.n tadA | \EN{83\.12/2}abravId gachCha brahmANa.n guru.n desha.n vadiShyati || 83\.12|| \EN{83\.13/1}bhauvano.api mahAprAj~naH kashyapena mahAtmanA | \EN{83\.13/2}Agatya mAmabravIchcha guru.n deshAdika.n cha yat || 83\.13|| \EN{83\.14/1}tato.ahamabravaM putra bhauvana.n kashyapa.n tathA | \EN{83\.14/2}gautamI.n gachCha rAjendra sa deshaH kratupuNyavAn || 83\.14|| \EN{83\.15/1}ayameva guruH shreShThaH kashyapo vedapAragaH | \EN{83\.15/2}gurorasya prasAdena gautamyAshcha prasAdataH || 83\.15|| \EN{83\.16/1}ekena hayamedhena tatra snAnena vA punaH | \EN{83\.16/2}setsyanti tatra yaj~nAshcha dashamedhAni vAjinaH || 83\.16|| \EN{83\.17/1}tachChrutvA bhauvano rAjA gautamItIramabhyagAt | \EN{83\.17/2}kashyapena sahAyena hayamedhAya dIkShitaH || 83\.17|| \EN{83\.18/1}tataH pravR^itte yaj~neshe hayamedhe mahAkratau | \EN{83\.18/2}sampUrNe tu tadA rAjA pR^ithivI.n dAtumudyataH || 83\.18|| \EN{83\.19/1}tato.antarikShe vAg uchchairuvAcha nR^ipasattamam | \EN{83\.19/2}pUjayitvA sthita.n viprAn R^itvijo.atha sadaspatIn || 83\.19|| \EN{83\.20/1}AkAshavAg uvAcha | purodhase kashyapAya sashailavanakAnanAm | \EN{83\.20/2}pR^ithivI.n dAtukAmena datta.n sarva.n tvayA nR^ipa || 83\.20|| \EN{83\.21/1}bhUmidAnaspR^ihA.n tyaktvA anna.n dehi mahAphalam | \EN{83\.21/2}nAnnadAnasamaM puNya.n triShu lokeShu vidyate || 83\.21|| \EN{83\.22/1}visheShatastu ga~NgAyAH shraddhayA puline mune | \EN{83\.22/2}tvayA tu hayamedho.aya.n kR^itaH sabahudakShiNaH | \EN{83\.22/3}kR^itakR^ityo.asi bhadra.n te nAtra kAryA vichAraNA || 83\.22|| \EN{83\.23/1}brahmovAcha | tathApi dAtukAma.n taM mahI provAcha bhauvanam || 83\.23|| \EN{83\.24/1}pR^ithivyuvAcha | vishvakarmaja sArvabhauma mA mA.n dehi punaH punaH | \EN{83\.24/2}nimajje.aha.n salilasya madhye tasmAn na dIyatAm || 83\.24|| \EN{83\.25/1}brahmovAcha | tatashcha bhauvano bhItaH ki.n deyamiti chAbravIt | \EN{83\.25/2}punashchovAcha sA pR^ithvI bhauvanaM brAhmaNairvR^itam || 83\.25|| \EN{83\.26/1}bhUmyuvAcha | tilA gAvo dhana.n dhAnya.n yat ki.nchid gautamItaTe | \EN{83\.26/2}sarva.n tad akShaya.n dAna.n kiM mAM bhauvana dAsyasi || 83\.26|| \EN{83\.27/1}ga~NgAtIra.n samAshritya grAsameka.n dadAti yaH | \EN{83\.27/2}tenAha.n sakalA dattA kiM mAM bhauvana dAsyasi || 83\.27|| \EN{83\.28/1}brahmovAcha | tad bhuvo vachana.n shrutvA bhauvanaH sArvabhauvanaH | \EN{83\.28/2}tatheti matvA viprebhyo hyannaM prAdAt suvistaram || 83\.28|| \EN{83\.29/1}tataH prabhR^iti tat tIrtha.n dashAshvamedhika.n viduH | \EN{83\.29/2}dashAnAmashvamedhAnAM phala.n snAnAd avApyate || 83\.29|| \EN{84\.1/1}brahmovAcha | paishAcha.n tIrthamaparaM pUjitaM brahmavAdibhiH | \EN{84\.1/2}tasya svarUpa.n vakShyAmi gautamyA dakShiNe taTe || 84\.1|| \EN{84\.2/1}girirbrahmagireH pArshve a~njano nAma nArada | \EN{84\.2/2}tasmi~n shaile munivara shApabhraShTA varApsarA || 84\.2|| \EN{84\.3/1}a~njanA nAma tatrAsId uttamA~Ngena vAnarI | \EN{84\.3/2}kesarI nAma tadbhartA adriketi tathAparA || 84\.3|| \EN{84\.4/1}sApi kesariNo bhAryA shApabhraShTA varApsarA | \EN{84\.4/2}uttamA~Ngena mArjArI sApyAste.a~njanaparvate || 84\.4|| \EN{84\.5/1}dakShiNArNavamabhyAgAt kesarI lokavishrutaH | \EN{84\.5/2}etasminn antare.agastyo.a~njanaM parvatamabhyagAt || 84\.5|| \EN{84\.6/1}a~njanA chAdrikA chaiva agastyam R^iShisattamam | \EN{84\.6/2}pUjayAmAsaturubhe yathAnyAya.n yathAsukham || 84\.6|| \EN{84\.7/1}tataH prasanno bhagavAn Ahobhe vriyatA.n varaH | \EN{84\.7/2}te Ahaturubhe.agastyaM putrau dehi munIshvara || 84\.7|| \EN{84\.8/1}sarvebhyo balinau shreShThau sarvalokopakArakau | \EN{84\.8/2}tathetyuktvA munishreShTho jagAmAshA.n sa dakShiNAm || 84\.8|| \EN{84\.9/1}tataH kadAchit te kAle a~njanA chAdrikA tathA | \EN{84\.9/2}gIta.n nR^itya.n cha hAsya.n cha kurvatyau girimUrdhani || 84\.9|| \EN{84\.10/1}vAyushcha nirR^itishchApi te dR^iShTvA sasmitau surau | \EN{84\.10/2}kAmAkrAntadhiyau chobhau tadA satvaramIyatuH || 84\.10|| \EN{84\.11/1}bhArye bhavetAmubhayorAvA.n devau varapradau | \EN{84\.11/2}te apyUchaturastvetad remAte girimUrdhani || 84\.11|| \EN{84\.12/1}a~njanAyA.n tathA vAyorhanumAn samajAyata | \EN{84\.12/2}adrikAyA.n cha nirR^iteradrirnAma pishAcharAT || 84\.12|| \EN{84\.13/1}punaste Ahaturubhe putrau jAtau munervarAt | \EN{84\.13/2}AvayorvikR^ita.n rUpamuttamA~Ngena dUShitam || 84\.13|| \EN{84\.14/1}shApAchChachIpatestatra yuvAmAj~nAtumarhathaH | \EN{84\.14/2}tataH provAcha bhagavAn vAyushcha nirR^itistathA || 84\.14|| \EN{84\.15/1}gautamyA.n snAnadAnAbhyA.n shApamokSho bhaviShyati | \EN{84\.15/2}ityuktvA tAvubhau prItau tatraivAntaradhIyatAm || 84\.15|| \EN{84\.16/1}tato.a~njanA.n samAdAya adriH paishAchamUrtimAn | \EN{84\.16/2}bhrAturhanumataH prItyai snApayAmAsa mAtaram || 84\.16|| \EN{84\.17/1}tathaiva hanumAn ga~NgAmAdAyAdrimatitvaran | \EN{84\.17/2}mArjArarUpiNI.n nItvA gautamyAstIramAptavAn || 84\.17|| \EN{84\.18/1}tataH prabhR^iti tat tIrthaM paishAcha.n chA~njana.n tathA | \EN{84\.18/2}brahmaNo girimAsAdya sarvakAmaprada.n shubham || 84\.18|| \EN{84\.19/1}yojanAnA.n tripa~nchAshan mArjAraM pUrvato bhavet | \EN{84\.19/2}mArjArasa.nj~nitAt tasmAd dhanUmanta.n vR^iShAkapim || 84\.19|| \EN{84\.20/1}phenAsa.ngamamAkhyAta.n sarvakAmaprada.n shubham | \EN{84\.20/2}tasya svarUpa.n vyuShTishcha tatraiva prochyate shubhA || 84\.20|| \EN{85\.1/1}brahmovAcha | kShudhAtIrthamiti khyAta.n shR^iNu nArada tanmanAH | \EN{85\.1/2}kathyamAnaM mahApuNya.n sarvakAmaprada.n nR^iNAm || 85\.1|| \EN{85\.2/1}R^iShirAsIt purA kaNvastapasvI vedavittamaH | \EN{85\.2/2}paribhramann AshramANi kShudhayA paripIDitaH || 85\.2|| \EN{85\.3/1}gautamasyAshramaM puNya.n samR^iddha.n chAnnavAriNA | \EN{85\.3/2}AtmAna.n cha kShudhAyukta.n samR^iddha.n chApi gautamam || 85\.3|| \EN{85\.4/1}vIkShya kaNvo.atha vaiShamya.n vairAgyamagamat tadA | \EN{85\.4/2}gautamo.api dvijashreShTho hyaha.n tapasi niShThitaH || 85\.4|| \EN{85\.5/1}samena yAch~nAyuktA syAt tasmAd gautamaveshmani | \EN{85\.5/2}na bhokShye.aha.n kShudhArto.api pIDite.api kalevare || 85\.5|| \EN{85\.6/1}gachCheya.n gautamI.n ga~NgAmarjayeya.n cha sampadam | \EN{85\.6/2}iti nishchitya medhAvI gatvA ga~NgA.n cha pAvanIm || 85\.6|| \EN{85\.7/1}snAtvA shuchiryatamanA upavishya kushAsane | \EN{85\.7/2}tuShTAva gautamI.n ga~NgA.n kShudhA.n cha paramApadam || 85\.7|| \EN{85\.8/1}kaNva uvAcha | namo.astu ga~Nge paramArtihAriNi | \EN{85\.8/2}namaH kShudhe sarvajanArtikAriNi | \EN{85\.8/3}namo maheshAnajaTodbhave shubhe | \EN{85\.8/4}namo mahAmR^ityumukhAd vinisR^ite || 85\.8|| \EN{85\.9/1}puNyAtmanA.n shAntarUpe krodharUpe durAtmanAm | \EN{85\.9/2}saridrUpeNa sarveShA.n tApapApApahAriNi || 85\.9|| \EN{85\.10/1}kShudhArUpeNa sarveShA.n tApapApaprade namaH | \EN{85\.10/2}namaH shreyaskari devi namaH pApapratardini | \EN{85\.10/3}namaH shAntikari devi namo dAridryanAshini || 85\.10|| \EN{85\.11/1}brahmovAcha | ityeva.n stuvatastasya purastAd abhavad dvayam | \EN{85\.11/2}eka.n gA~NgaM manohAri hyaparaM bhIShaNAkR^iti | \EN{85\.11/3}punaH kR^itA~njalirbhUtvA namaskR^itvA dvijottamaH || 85\.11|| \EN{85\.12/1}kaNva uvAcha | sarvama~NgalamA~Ngalye brAhmi mAheshvari shubhe | \EN{85\.12/2}vaiShNavi tryambake devi godAvari namo.astu te || 85\.12|| \EN{85\.13/1}tryambakasya jaTodbhUte gautamasyAghanAshini | \EN{85\.13/2}saptadhA sAgara.n yAnti godAvari namo.astu te || 85\.13|| \EN{85\.14/1}sarvapApakR^itAM pApe dharmakAmArthanAshini | \EN{85\.14/2}duHkhalobhamayi devi kShudhe tubhya.n namo namaH || 85\.14|| \EN{85\.15/1}brahmovAcha | tat kaNvavachana.n shrutvA suprIte Ahaturdvijam || 85\.15|| \EN{85\.16/1}ga~NgAkShudhe UchatuH | abhIShTa.n vada kalyANa varAn varaya suvrata || 85\.16|| \EN{85\.17/1}brahmovAcha | provAcha praNato ga~NgA.n kaNvaH kShudhA.n yathAkramam || 85\.17|| \EN{85\.18/1}kaNva uvAcha | dehi devi manoj~nAni kAmAni vibhavaM mama | \EN{85\.18/2}Ayurvitta.n cha bhukti.n cha mukti.n ga~Nge prayachCha me || 85\.18|| \EN{85\.19/1}brahmovAcha | ityuktvA gautamI.n ga~NgA.n kShudhA.n chAha dvijottamaH || 85\.19|| \EN{85\.20/1}kaNva uvAcha | mayi madva.nshaje chApi kShudhe tR^iShNe daridriNi | \EN{85\.20/2}yAhi pApatare rUkShe na bhUyAstva.n kadAchana || 85\.20|| \EN{85\.21/1}anena stavena ye vai tvA.n stuvanti kShudhAturAH | \EN{85\.21/2}teShA.n dAridryaduHkhAni na bhaveyurvaro.aparaH || 85\.21|| \EN{85\.22/1}asmi.nstIrthe mahApuNye snAnadAnajapAdikam | \EN{85\.22/2}ye kurvanti narA bhaktyA lakShmIbhAjo bhavantu te || 85\.22|| \EN{85\.23/1}yastvidaM paThate stotra.n tIrthe vA yadi vA gR^ihe | \EN{85\.23/2}tasya dAridryaduHkhebhyo na bhaya.n syAd varo.aparaH || 85\.23|| \EN{85\.25/1}brahmovAcha | evamastviti choktvA te kaNva.n yAte svamAlayam | \EN{85\.25/2}tataH prabhR^iti tat tIrtha.n kANva.n gA~Nga.n kShudhAbhidham | \EN{85\.25/3}sarvapApahara.n vatsa pitR^iNAM prItivardhanam || 85\.25|| \EN{86\.1/1}brahmovAcha | asti brahman mahAtIrtha.n chakratIrthamiti shrutam | \EN{86\.1/2}tatra snAnAn naro bhaktyA harerlokamavApnuyAt || 86\.1|| \EN{86\.2/1}ekAdashyA.n tu shuklAyAmupoShya pR^ithivIpate | \EN{86\.2/2}gaNikAsa.ngame snAtvA prApnuyAd akShayaM padam || 86\.2|| \EN{86\.3/1}purA tatra yathA vR^itta.n tan me nigadataH shR^iNu | \EN{86\.3/2}AsId vishvadharo nAma vaishyo bahudhanAnvitaH || 86\.3|| \EN{86\.4/1}uttare vayasi shreShThastasya putro.abhavad R^iShe | \EN{86\.4/2}guNavAn rUpasampanno vilAsI shubhadarshanaH || 86\.4|| \EN{86\.5/1}prANebhyo.api priyaH putraH kAle pa~nchatvamAgataH | \EN{86\.5/2}tathA dR^iShTvA tu taM putra.n dampatI duHkhapIDitau || 86\.5|| \EN{86\.6/1}kurvAte sma tadA tena sahaiva maraNe matim | \EN{86\.6/2}hA putra hanta kAlena pApena sudurAtmanA || 86\.6|| \EN{86\.7/1}yauvane vartamAno.api nIto.asi guNasAgara | \EN{86\.7/2}Avayoshcha tathaiva tvaM prANebhyo.api sudurlabhaH || 86\.7|| \EN{86\.8/1}ittha.n tu rudita.n shrutvA dampatyoH karuNa.n yamaH | \EN{86\.8/2}tyaktvA nijapura.n tUrNa.n kR^ipayAviShTamAnasaH || 86\.8|| \EN{86\.9/1}godAvaryAH shubhe tIre sthito dhyAya~n janArdanam | \EN{86\.9/2}api svalpena kAlena prajA vR^iddhAH samantataH || 86\.9|| \EN{86\.10/1}iyata iti me pR^ithvI kathyatA.n kena pUritA | \EN{86\.10/2}na kashchin mriyate janturbhArAkrAntA vasu.ndharA || 86\.10|| \EN{86\.11/1}tato devI gatA tUrNa.n vasudhA munisattama | \EN{86\.11/2}yatrAsti surasa.nyuktaH shakraH parapura.njayaH | \EN{86\.11/3}dR^iShTvA vasu.ndharAmindraH praNipatyedamabravIt || 86\.11|| \EN{86\.12/1}indra uvAcha | kimAgamanakArya.n ta iti me pR^ithvi kathyatAm || 86\.12|| \EN{86\.13/1}dharovAcha | bhAreNa guruNA shakra pIDitAha.n vinA vadham | \EN{86\.13/2}kAraNaM praShTumAyAtA kimida.n kathyatAM mama || 86\.13|| \EN{86\.14/1}brahmovAcha | iti shrutvA mahIvAkyamindro vachanamabravIt || 86\.14|| \EN{86\.15/1}indra uvAcha | kAraNa.n yadi nAma syAt tadAnI.n j~nAyate mayA | \EN{86\.15/2}surANA.n hi patiryasmAd aha.n sarvAsu medini || 86\.15|| \EN{86\.16/1}brahmovAcha | atha pR^ithvI tadA vAkya.n shrutvA chAha shachIpatim | \EN{86\.16/2}yama AdishyatA.n tarhi yathA sa.nharate prajAH || 86\.16|| \EN{86\.17/1}iti shrutvA vacho mahyA AdiShTAH siddhaki.nnarAH | \EN{86\.17/2}yamasyAnayane shIghraM mahendreNa mahAmune || 86\.17|| \EN{86\.18/1}tataste satvara.n yAtAH sarve vaivasvataM puram | \EN{86\.18/2}naivApashyan yama.n tatra te siddhAH saha ki.nnaraiH | \EN{86\.18/3}tathAgatya punarvegAd vArttA shakre niveditA || 86\.18|| \EN{86\.19/1}siddhaki.nnarA UchuH | yamo yamapure nAtha asmAbhirnAvalokitaH | \EN{86\.19/2}mahatApi suyatnena vIkShyamANaH samantataH || 86\.19|| \EN{86\.20/1}brahmovAcha | iti shrutvA vachasteShAM pR^iShTaH shakreNa vai tadA | \EN{86\.20/2}savitA sa pitA tasya yamaH kutrAsta ityatha || 86\.20|| \EN{86\.21/1}sUrya uvAcha | shakra godAvarItIre kR^itAnto vartate.adhunA | \EN{86\.21/2}chara.nstatra tapastIvra.n na jAne ki.n nu kAraNam || 86\.21|| \EN{86\.22/1}brahmovAcha | iti shrutvA vacho bhAnoH shakraH sha~NkAmupAvishat || 86\.22|| \EN{86\.23/1}shakra uvAcha | aho kaShTaM mahAkaShTa.n naShTA me suranAthatA | \EN{86\.23/2}godAvaryA.n tapaH kuryAd yamo vai duShTacheShTitaH | \EN{86\.23/3}jighR^ikShurmatpada.n nUna.n devA iti matirmama || 86\.23|| \EN{86\.24/1}brahmovAcha | ityuktvA sahasendreNa AhUtashchApsarogaNaH || 86\.24|| \EN{86\.25/1}indra uvAcha | kA bhavatIShu kAlasya sthitasya tapasi dviShaH | \EN{86\.25/2}tapaHpraNAshane shaktA iti me shIghramuchyatAm || 86\.25|| \EN{86\.26/1}brahmovAcha | iti shakravachaH shrutvA noche kApi mahAmune | \EN{86\.26/2}atha shakraH prakopeNa pratyuvAchApsarogaNam || 86\.26|| \EN{86\.27/1}indra uvAcha | uttara.n nAbravIt ki.nchid yAmastarhi vaya.n svayam | \EN{86\.27/2}sajjA bhavantu vibudhAH sainyairAyAntu mA chiram | \EN{86\.27/3}ghAtayAmo vaya.n shatru.n tapasA svargakAmukam || 86\.27|| \EN{86\.28/1}brahmovAcha | ityukte sati devAnA.n senA prAdurbabhUva ha | \EN{86\.28/2}itIndrahR^idaya.n j~nAtvA hariNA lokadhAriNA || 86\.28|| \EN{86\.29/1}preShita.n chakriNA chakra.n rakShaNAya yamasya hi | \EN{86\.29/2}chakra.n yatrAbhavat tatra chakratIrthamanuttamam || 86\.29|| \EN{86\.30/1}athendraM menakA prAha sha~Nkiteti vachastadA || 86\.30|| \EN{86\.31/1}menakovAcha | kAlAvalokane nAla.n kAchid asti sureshvara | \EN{86\.31/2}maraNa.n cha vara.n deva bhavato na yamAt punaH || 86\.31|| \EN{86\.32/1}rUpayauvanamatteya.n gaNikAyAchanaM prabho | \EN{86\.32/2}preShaNa.n tat prayachChaiShA svAmitvaM manyate tvayA || 86\.32|| \EN{86\.33/1}brahmovAcha | iti shrutvA vachastasyAH shakraH suravareshvaraH | \EN{86\.33/2}AdideshAbalA.n kShAmA.n satkR^itya gaNikA.n tathA || 86\.33|| \EN{86\.34/1}shakra uvAcha | gaNike gachCha me kArya.n kuru sundari mA chiram | \EN{86\.34/2}kR^itakR^ityAgatA bhUyo vallabhA me yathA shachI || 86\.34|| \EN{86\.35/1}brahmovAcha | ityAkarNya vachaH shakrAd utpatya gaNikA dishaH | \EN{86\.35/2}kShaNena yamasA.nnidhyamAyAtA chArurUpiNI || 86\.35|| \EN{86\.36/1}yamAntikamanuprAptA dyotayantI disho dasha | \EN{86\.36/2}salIla.n lalitaM bAlA jagau hindolaka~Nkalam || 86\.36|| \EN{86\.37/1}tatashchachAla kAlasya mano lola.n chalAchalam | \EN{86\.37/2}athonmIlya yamo netre kAmapAvakapUrite || 86\.37|| \EN{86\.38/1}tasyA.n vyApArayAmAsa shreyaHshatrau mahAmune | \EN{86\.38/2}tato vilIya sA sadyaH sarittvamagamat tadA || 86\.38|| \EN{86\.39/1}gautamyA.n tu samAgamya gaNikAgaNaki.nkaraiH | \EN{86\.39/2}gIyamAnA gatA svarge tasya tIrthaprabhAvataH || 86\.39|| \EN{86\.40/1}gachChantI.n gaNikA.n dR^iShTvA vimAnasthA.n divaM prati | \EN{86\.40/2}vismayaM paramaM prAptaH kAlastaralalochanaH | \EN{86\.40/3}athAdityena chAgatya evamukto yamastadA || 86\.40|| \EN{86\.41/1}sUrya uvAcha | kuru putra nija.n karma prajAnA.n tvaM parikShayam | \EN{86\.41/2}pashya vAta.n sadA vAnta.n sR^ijanta.n vedhasaM prajAH | \EN{86\.41/3}paryaTanta.n trilokIM mA.n vahantI.n vasudhAM prajAH || 86\.41|| \EN{86\.42/1}brahmovAcha | iti shrutvA yamo vAkyaM piturvachanamabravIt || 86\.42|| \EN{86\.43/1}yama uvAcha | etan na garhita.n karma kuryAmahamida.n dhruvam | \EN{86\.43/2}karmaNyasmin mahAkrUre samAdeShTu.n na vArhasi || 86\.43|| \EN{86\.44/1}iti shrutvA cha tad vAkyaM bhAnurvachanamabravIt | \EN{86\.44/2}ki.n nAma garhita.n karma tava kartumala.n yama || 86\.44|| \EN{86\.45/1}ki.n na dR^iShTA tvayA yAntI gaNikA gaNaki.nkaraiH | \EN{86\.45/2}gIyamAnA diva.n sadyo gautamItoyamAplutA || 86\.45|| \EN{86\.46/1}tvayA chAtra tapastIvra.n kR^itaM putra suduShkaram | \EN{86\.46/2}naivAnta.n tasya pashyAmi tasmAd gachCha nijaM puram || 86\.46|| \EN{86\.47/1}ityuktvA bhagavAn bhAnustatra snAtvA gato divam | \EN{86\.47/2}yamo.api sa.ngame snAtvA tato nijapura.n yayau || 86\.47|| \EN{86\.48/1}bhUtahApi tataH sha~NkA.n tatyAja cha mahAmune | \EN{86\.48/2}tathA dR^iShTvA yama.n yAnta.n chakre chakraM prayANakam || 86\.48|| \EN{86\.49/1}bhagavAn yatra govindo vanamAlAvibhUShitaH | \EN{86\.49/2}iti yaH shR^iNuyAn martyaH paThed vApi samAhitaH || 86\.49|| \EN{86\.50/1}Apadastasya nashyanti dIrghamAyuravApnuyAt || 86\.50|| \EN{87\.1/1}brahmovAcha | ahalyAsa.ngama.n cheha tIrtha.n trailokyapAvanam | \EN{87\.1/2}shR^iNu samya~N munishreShTha tatra vR^ittamida.n yathA || 87\.1|| \EN{87\.2/1}kautukenAtimahatA mayA pUrvaM munIshvara | \EN{87\.2/2}sR^iShTA kanyA bahuvidhA rUpavatyo guNAnvitAH || 87\.2|| \EN{87\.3/1}tAsAmekA.n shreShThatamA.n nirmame shubhalakShaNAm | \EN{87\.3/2}tAM bAlA.n chArusarvA~NgI.n dR^iShTvA rUpaguNAnvitAm || 87\.3|| \EN{87\.4/1}ko vAsyAH poShaNe shakta iti me buddhirAvishat | \EN{87\.4/2}na daityAnA.n surANA.n cha na munInA.n tathaiva cha || 87\.4|| \EN{87\.5/1}nAstyasyAH poShaNe shaktiriti me buddhiranvabhUt | \EN{87\.5/2}guNajyeShThAya viprAya tapoyuktAya dhImate || 87\.5|| \EN{87\.6/1}sarvalakShaNayuktAya vedavedA~Ngavedine | \EN{87\.6/2}gautamAya mahAprAj~nAmadadAM poShaNAya tAm || 87\.6|| \EN{87\.7/1}pAlayasva munishreShTha yAvad Apsyati yauvanam | \EN{87\.7/2}yauvanasthAM punaH sAdhvImAnayethA mamAntikam || 87\.7|| \EN{87\.8/1}evamuktvA gautamAya prAdA.n kanyA.n sumadhyamAm | \EN{87\.8/2}tAmAdAya munishreShTha tapasA hatakalmaShaH || 87\.8|| \EN{87\.9/1}tAM poShayitvA vidhivad ala.nkR^itya mamAntikam | \EN{87\.9/2}nirvikAro munishreShTho hyahalyAmAnayat tadA || 87\.9|| \EN{87\.10/1}tA.n dR^iShTvA vibudhAH sarve shakrAgnivaruNAdayaH | \EN{87\.10/2}mama deyA sureshAna ityUchuste pR^ithak pR^ithak || 87\.10|| \EN{87\.11/1}tathaiva munayaH sAdhyA dAnavA yakSharAkShasAH | \EN{87\.11/2}tAn sarvAn AgatAn dR^iShTvA kanyArthamatha sa.ngatAn || 87\.11|| \EN{87\.12/1}indrasya tu visheSheNa mahA.nshchAbhUt tadA grahaH | \EN{87\.12/2}gautamasya tu mAhAtmya.n gAmbhIrya.n dhairyameva cha || 87\.12|| \EN{87\.13/1}smR^itvA suvismito bhUtvA mamaivamabhavat sudhIH | \EN{87\.13/2}deyeya.n gautamAyaiva nAnyayogyA shubhAnanA || 87\.13|| \EN{87\.14/1}tasmai eva tu tA.n dAsye tathApyevamachintayam | \EN{87\.14/2}sarveShA.n cha matirdhairyaM mathitaM bAlayAnayA || 87\.14|| \EN{87\.15/1}ahalyeti suraiH proktaM mayA cha R^iShibhistadA | \EN{87\.15/2}devAn R^iShI.nstadA vIkShya mayA tatroktamuchchakaiH || 87\.15|| \EN{87\.16/1}tasmai sA dIyate subhrUryaH pR^ithivyAH pradakShiNAm | \EN{87\.16/2}kR^itvopatiShThate pUrva.n na chAnyasmai punaH punaH || 87\.16|| \EN{87\.17/1}tataH sarve suragaNAH shrutvA vAkyaM mayeritam | \EN{87\.17/2}ahalyArtha.n surA jagmuH pR^ithivyAshcha pradakShiNe || 87\.17|| \EN{87\.18/1}gateShu surasa.ngheShu gautamo.api munIshvara | \EN{87\.18/2}prayatnamakarot ki.nchid ahalyArthamima.n tathA || 87\.18|| \EN{87\.19/1}etasminn antare brahman surabhiH sarvakAmadhuk | \EN{87\.19/2}ardhaprasUtA hyabhavat tA.n dadarsha sa gautamaH || 87\.19|| \EN{87\.20/1}tasyAH pradakShiNa.n chakre iyamurvIti sa.nsmaran | \EN{87\.20/2}li~Ngasya cha sureshasya pradakShiNamathAkarot || 87\.20|| \EN{87\.21/1}tayoH pradakShiNa.n kR^itvA gautamo munisattamaH | \EN{87\.21/2}sarveShA.n chaiva devAnAmeka.n chApi pradakShiNam || 87\.21|| \EN{87\.22/1}naivAbhavad bhuvo gantuH sa.njAta.n dvitayaM mama | \EN{87\.22/2}eva.n nishchitya sa munirmamAntikamathAbhyagAt || 87\.22|| \EN{87\.23/1}namaskR^itvAbravId vAkya.n gautamo mAM mahAmatiH | \EN{87\.23/2}kamalAsana vishvAtman namaste.astu punaH punaH || 87\.23|| \EN{87\.24/1}pradakShiNIkR^itA brahman mayeya.n vasudhAkhilA | \EN{87\.24/2}yad atra yukta.n devesha jAnIte tad bhavAn svayam || 87\.24|| \EN{87\.25/1}mayA tu dhyAnayogena j~nAtvA gautamamabravam | \EN{87\.25/2}tavaiva dIyate subhrUH pradakShiNamida.n kR^itam || 87\.25|| \EN{87\.26/1}dharma.n jAnIhi viprarShe durj~neya.n nigamairapi | \EN{87\.26/2}ardhaprasUtA surabhiH saptadvIpavatI mahI || 87\.26|| \EN{87\.27/1}kR^itA pradakShiNA tasyAH pR^ithivyAH sA kR^itA bhavet | \EN{87\.27/2}li~NgaM pradakShiNIkR^itya tad eva phalamApnuyAt || 87\.27|| \EN{87\.28/1}tasmAt sarvaprayatnena mune gautama suvrata | \EN{87\.28/2}tuShTo.aha.n tava dhairyeNa j~nAnena tapasA tathA || 87\.28|| \EN{87\.29/1}datteyam R^iShishArdUla kanyA lokavarA mayA | \EN{87\.29/2}ityuktvAha.n gautamAya ahalyAmadadAM mune || 87\.29|| \EN{87\.30/1}jAte vivAhe te devAH kR^itvelAyAH pradakShiNam | \EN{87\.30/2}shanaiH shanairathAgatya dadR^ishuH sarva eva te || 87\.30|| \EN{87\.31/1}ta.n gautamamahalyA.n cha dAmpatyaM prItivardhanam | \EN{87\.31/2}te chAgatyAtha pashyanto vismitAshchAbhavan surAH || 87\.31|| \EN{87\.32/1}atikrAnte vivAhe tu surAH sarve diva.n yayuH | \EN{87\.32/2}samatsaraH shachIbhartA tAmIkShya cha diva.n yayau || 87\.32|| \EN{87\.33/1}tataH prItamanAstasmai gautamAya mahAtmane | \EN{87\.33/2}prAdAM brahmagiriM puNya.n sarvakAmaprada.n shubham || 87\.33|| \EN{87\.34/1}ahalyAyAM munishreShTho reme tatra sa gautamaH | \EN{87\.34/2}gautamasya kathAM puNyA.n shrutvA shakrastriviShTape || 87\.34|| \EN{87\.35/1}tamAshrama.n ta.n cha muni.n tasya bhAryAmaninditAm | \EN{87\.35/2}bhUtvA brAhmaNaveSheNa draShTumAgAchChatakratuH || 87\.35|| \EN{87\.36/1}sa dR^iShTvA bhavana.n tasya bhAryA.n cha vibhava.n tathA | \EN{87\.36/2}pApIyasIM mati.n kR^itvA ahalyA.n samudaikShata || 87\.36|| \EN{87\.37/1}nAtmAna.n na para.n desha.n kAla.n shApAd R^iSherbhayam | \EN{87\.37/2}na bubodha tadA vatsa kAmAkR^iShTaH shatakratuH || 87\.37|| \EN{87\.38/1}taddhyAnaparamo nitya.n surarAjyena garvitaH | \EN{87\.38/2}sa.ntaptA~NgaH katha.n kuryAM pravesho me kathaM bhavet || 87\.38|| \EN{87\.39/1}eva.n vasan viprarUpo nAntara.n tvadhyagachChata | \EN{87\.39/2}sa kadAchin mahAprAj~naH kR^itvA paurvAhNikI.n kriyAm || 87\.39|| \EN{87\.40/1}sahito gautamaH shiShyairnirgatashchAshramAd bahiH | \EN{87\.40/2}Ashrama.n gautamI.n viprAn dhAnyAni vividhAni cha || 87\.40|| \EN{87\.41/1}draShTu.n gato munivara indrasta.n samudaikShata | \EN{87\.41/2}idamantaramityuktvA chakre kAryaM manaHpriyam || 87\.41|| \EN{87\.42/1}rUpa.n kR^itvA gautamasya priyepsuH sa shatakratuH | \EN{87\.42/2}tA.n dR^iShTvA chArusarvA~NgImahalyA.n vAkyamabravIt || 87\.42|| \EN{87\.43/1}indra uvAcha | AkR^iShTo.aha.n tava guNai rUpa.n smR^itvA skhalatpadaH | \EN{87\.43/2}iti bruvan hasan hastamAdAyAntaH samAvishat || 87\.43|| \EN{87\.44/1}na bubodha tvahalyA ta.n jAraM mene tu gautamam | \EN{87\.44/2}ramamANA yathAsaukhyaM prAgAchChiShyaiH sa gautamaH || 87\.44|| \EN{87\.45/1}AgachChanta.n nityameva ahalyA priyavAdinI | \EN{87\.45/2}pratiyAti priya.n vakti toShayantI cha ta.n guNaiH || 87\.45|| \EN{87\.46/1}tAmadR^iShTvA mahAprAj~no mene tan mahad adbhutam | \EN{87\.46/2}dvArasthitaM munishreShTha.n sarve pashyanti nArada || 87\.46|| \EN{87\.47/1}agnihotrasya shAlAyA rakShiNo gR^ihakarmiNaH | \EN{87\.47/2}UchurmunivaraM bhItA gautama.n vismayAnvitAH || 87\.47|| \EN{87\.48/1}rakShiNa UchuH | bhagavan kimida.n chitraM bahirantashcha dR^ishyase | \EN{87\.48/2}priyayAntaH praviShTo.asi tathaiva cha bahirbhavAn | \EN{87\.48/3}aho tapaHprabhAvo.aya.n nAnArUpadharo bhavAn || 87\.48|| \EN{87\.50/1}brahmovAcha | tachChrutvA vismitastvantaH praviShTaH ko nu tiShThati | \EN{87\.50/2}priye ahalye bhavati kiM mA.n na pratibhAShase | \EN{87\.50/3}ityR^iShervachana.n shrutvA ahalyA jAramabravIt || 87\.50|| \EN{87\.51/1}ahalyovAcha | ko bhavAn munirUpeNa pApa.n tva.n kR^itavAn asi | \EN{87\.51/2}iti bruvatI shayanAd utthitA satvaraM bhayAt || 87\.51|| \EN{87\.52/1}sa chApi pApakR^ichChakro biDAlo.abhUn munerbhayAt | \EN{87\.52/2}trastA.n cha vikR^itA.n dR^iShTvA svapriyA.n dUShitA.n tadA || 87\.52|| \EN{87\.53/1}uvAcha sa muniH kopAt kimida.n sAhasa.n kR^itam | \EN{87\.53/2}iti bruvantaM bhartAra.n sApi novAcha lajjitA || 87\.53|| \EN{87\.54/1}anveShaya.nstu ta.n jAraM biDAla.n dadR^ishe muniH | \EN{87\.54/2}ko bhavAn iti taM prAha bhasmIkuryAM mR^iShAvadan || 87\.54|| \EN{87\.55/1}indra uvAcha | kR^itA~njalipuTo bhUtvA chaivamAha shachIpatiH | \EN{87\.55/2}shachIbhartA purAM bhettA tapodhana puruShTutaH || 87\.55|| \EN{87\.56/1}mamedaM pApamApanna.n satyamuktaM mayAnagha | \EN{87\.56/2}mahadvigarhita.n karma kR^itavAn asmyahaM mune || 87\.56|| \EN{87\.57/1}smarasAyakanirbhinna+ |hR^idayAH ki.n na kurvate | \EN{87\.57/2}brahman mayi mahApApe kShamasva karuNAnidhe || 87\.57|| \EN{87\.58/1}santaH kR^itAparAdhe.api na raukShya.n jAtu kurvate | \EN{87\.58/2}nishamya tad vacho vipro harimAha ruShAnvitaH || 87\.58|| \EN{87\.59/1}gautama uvAcha | bhagabhaktyA kR^itaM pApa.n sahasrabhagavAn bhava | \EN{87\.59/2}tAmapyAha muniH kopAt tva.n cha shuShkanadI bhava || 87\.59|| \EN{87\.60/1}tataH prasAdayAmAsa kathayantI tadAkR^itim || 87\.60|| \EN{87\.61/1}ahalyovAcha | manasApyanyapuruShaM pApiShThAH kAmayanti yAH | \EN{87\.61/2}akShayAn yAnti narakA.nstAsA.n sarve.api pUrvajAH || 87\.61|| \EN{87\.62/1}bhUtvA prasanno bhagavann avadhAraya madvachaH | \EN{87\.62/2}tava rUpeNa chAgatya mAmagAt sAkShiNastvime || 87\.62|| \EN{87\.63/1}tatheti rakShiNaH prochurahalyA satyavAdinI | \EN{87\.63/2}dhyAnenApi munirj~nAtvA shAntaH prAha pativratAm || 87\.63|| \EN{87\.64/1}gautama uvAcha | yadA tu sa.ngatA bhadre gautamyA saridIshayA | \EN{87\.64/2}nadI bhUtvA punA rUpaM prApsyase priyakR^in mama || 87\.64|| \EN{87\.65/1}ityR^iShervachana.n shrutvA tathA chakre pativratA | \EN{87\.65/2}tayA tu sa.ngatA devyA ahalyA gautamapriyA || 87\.65|| \EN{87\.66/1}punastad rUpamabhavad yan mayA nirmitaM purA | \EN{87\.66/2}tataH kR^itA~njalipuTaH surarAT prAha gautamam || 87\.66|| \EN{87\.67/1}indra uvAcha | mAM pAhi munishArdUla pApiShTha.n gR^ihamAgatam | \EN{87\.67/2}pAdayoH patita.n dR^iShTvA kR^ipayA prAha gautamaH || 87\.67|| \EN{87\.68/1}gautama uvAcha | gautamI.n gachCha bhadra.n te snAna.n kuru pura.ndara | \EN{87\.68/2}kShaNAn nirdhUtapApastva.n sahasrAkSho bhaviShyasi || 87\.68|| \EN{87\.69/1}ubhaya.n vismayakara.n dR^iShTavAn asmi nArada | \EN{87\.69/2}ahalyAyAH punarbhAva.n shachIbhartA sahasradR^ik || 87\.69|| \EN{87\.70/1}tataH prabhR^iti tat tIrthamahalyAsa.ngama.n shubham | \EN{87\.70/2}indratIrthamiti khyAta.n sarvakAmaprada.n nR^iNAm || 87\.70|| \EN{88\.1/1}brahmovAcha | tasmAd apyapara.n tIrtha.n janasthAnamiti shrutam | \EN{88\.1/2}chaturyojanavistIrNa.n smaraNAn muktida.n nR^iNAm || 88\.1|| \EN{88\.2/1}vaivasvatAnvaye jAto rAjAbhUjjanakaH purA | \EN{88\.2/2}so.apAmpatestu tanujAmupayeme guNArNavAm || 88\.2|| \EN{88\.3/1}dharmArthakAmamokShANA.n janakA.n janako nR^ipaH | \EN{88\.3/2}anurUpaguNatvAchcha tasya bhAryA guNArNavA || 88\.3|| \EN{88\.4/1}yAj~navalkyashcha viprendrastasya rAj~naH purohitaH | \EN{88\.4/2}tamapR^ichChan nR^ipashreShTho yAj~navalkyaM purohitam || 88\.4|| \EN{88\.5/1}janaka uvAcha | bhuktimuktI ubhe shreShThe nirNIte munisattamaiH | \EN{88\.5/2}dAsIdAsebhaturaga+ |rathAdyairbhuktiruttamA || 88\.5|| \EN{88\.6/1}ki.ntvantavirasA bhuktirmuktirekA niratyayA | \EN{88\.6/2}bhuktermuktiH shreShThatamA bhuktyA mukti.n katha.n vrajet || 88\.6|| \EN{88\.7/1}sarvasa~NgaparityAgAn muktiprAptiH suduHkhataH | \EN{88\.7/2}tad brUhi dvijashArdUla sukhAn muktiH kathaM bhavet || 88\.7|| \EN{88\.8/1}yAj~navalkya uvAcha | apAmpatistava guruH shvashuraH priyakR^it tathA | \EN{88\.8/2}ta.n gatvA pR^ichCha nR^ipate upadekShyati te hitam || 88\.8|| \EN{88\.9/1}yAj~navalkyashcha janako rAjAna.n varuNa.n tadA | \EN{88\.9/2}gatvA chochaturavyagrau muktimArga.n yathAkramam || 88\.9|| \EN{88\.10/1}varuNa uvAcha | dvidhA tu sa.nsthitA muktiH karmadvAre.apyakarmaNi | \EN{88\.10/2}vede cha nishchito mArgaH karma jyAyo hyakarmaNaH || 88\.10|| \EN{88\.11/1}sarva.n cha karmaNA baddhaM puruShArthachatuShTayam | \EN{88\.11/2}akarmaNaivApyata iti muktimArgo mR^iShochyate || 88\.11|| \EN{88\.12/1}karmaNA sarvadhAnyAni setsyanti nR^ipasattama | \EN{88\.12/2}tasmAt sarvAtmanA karma kartavya.n vaidika.n nR^ibhiH || 88\.12|| \EN{88\.13/1}tena bhukti.n cha mukti.n cha prApnuvantIha mAnavAH | \EN{88\.13/2}akarmaNaH karma puNya.n karma chApyAshrameShu cha || 88\.13|| \EN{88\.14/1}jAtyAshrita.n cha rAjendra tatrApi shR^iNu dharmavit | \EN{88\.14/2}AshramANi cha chatvAri karmadvArANi mAnada || 88\.14|| \EN{88\.15/1}chaturNAmAshramANA.n cha gArhasthyaM puNyada.n smR^itam | \EN{88\.15/2}tasmAd bhuktishcha muktishcha bhavatIti matirmama || 88\.15|| \EN{88\.16/1}brahmovAcha | etachChrutvA tu janako yAj~navalkyashcha buddhimAn | \EN{88\.16/2}varuNaM pUjayitvA tu punarvachanamUchatuH || 88\.16|| \EN{88\.17/1}ko deshaH ki.n cha tIrtha.n syAd bhuktimuktipradAyakam | \EN{88\.17/2}tad vadasva surashreShTha sarvaj~no.asi namo.astu te || 88\.17|| \EN{88\.18/1}varuNa uvAcha | pR^ithivyAM bhArata.n varSha.n daNDaka.n tatra puNyadam | \EN{88\.18/2}tasmin kShetre kR^ita.n karma bhuktimuktiprada.n nR^iNAm || 88\.18|| \EN{88\.19/1}tIrthAnA.n gautamI ga~NgA shreShThA muktipradA nR^iNAm | \EN{88\.19/2}tatra yaj~nena dAnena bhogAn muktimavApsyati || 88\.19|| \EN{88\.20/1}brahmovAcha | yAj~navalkyashcha janako vAcha.n shrutvA hyapAmpateH | \EN{88\.20/2}varuNena hyanuj~nAtau svapurI.n jagmatustadA || 88\.20|| \EN{88\.21/1}ashvamedhAdika.n karma chakAra janako nR^ipaH | \EN{88\.21/2}yAjayAmAsa viprendro yAj~navalkyashcha ta.n nR^ipam || 88\.21|| \EN{88\.22/1}ga~NgAtIra.n samAshritya yaj~nAn muktimavApa rAT | \EN{88\.22/2}tathA janakarAjAno bahavastatra karmaNA || 88\.22|| \EN{88\.23/1}muktiM prApurmahAbhAgA gautamyAshcha prasAdataH | \EN{88\.23/2}tataH prabhR^iti tat tIrtha.n janasthAneti vishrutam || 88\.23|| \EN{88\.24/1}janakAnA.n yaj~nasado janasthAnaM prakIrtitam | \EN{88\.24/2}chaturyojanavistIrNa.n smaraNAt sarvapApanut || 88\.24|| \EN{88\.25/1}tatra snAnena dAnena pitR^iNA.n tarpaNena tu | \EN{88\.25/2}tIrthasya smaraNAd vApi gamanAd bhaktisevanAt || 88\.25|| \EN{88\.26/1}sarvAn kAmAn avApnoti mukti.n cha samavApnuyAt || 88\.26|| \EN{89\.1/1}brahmovAcha | aruNA varuNA chaiva nadyau puNyatare shubhe | \EN{89\.1/2}tayoshcha sa.ngamaH puNyo ga~NgAyAM munisattama || 89\.1|| \EN{89\.2/1}tadutpatti.n shR^iNuShveha sarvapApavinAshinIm | \EN{89\.2/2}kashyapasya suto jyeShTha Adityo lokavishrutaH || 89\.2|| \EN{89\.3/1}trailokyachakShustIkShNA.nshuH saptAshvo lokapUjitaH | \EN{89\.3/2}tasya patnI uShA khyAtA tvAShTrI trailokyasundarI || 89\.3|| \EN{89\.4/1}bhartuH pratApatIvratvamasahantI sumadhyamA | \EN{89\.4/2}chintayAmAsa ki.n kR^ityaM mama syAd iti bhAminI || 89\.4|| \EN{89\.5/1}tasyAH putrau mahArAj~nau manurvaivasvato yamaH | \EN{89\.5/2}yamunA cha nadI puNyA shR^iNu vismayakAraNam || 89\.5|| \EN{89\.6/1}sAkarod AtmanashChAyAmAtmarUpeNa yatnataH | \EN{89\.6/2}tAmabravIt tatashchoShA tva.n cha matsadR^ishI bhava || 89\.6|| \EN{89\.7/1}bhartAra.n tvamapatyAni pAlayasva mamAj~nayA | \EN{89\.7/2}yAvad AgamanaM me syAt patyustAvat priyA bhava || 89\.7|| \EN{89\.8/1}nAkhyAtavya.n tvayA kvApi apatyAnA.n tathA priye | \EN{89\.8/2}tathetyAha cha sA ChAyA nirjagAma gR^ihAd uShA || 89\.8|| \EN{89\.9/1}ityuktvA sA jagAmAshu shAnta.n rUpamabhIpsatI | \EN{89\.9/2}sA gatvoShA gR^iha.n tvaShTuH pitre sarva.n nyavedayat | \EN{89\.9/3}tvaShTApi chakitaH prAha tA.n sutA.n sutavatsalaH || 89\.9|| \EN{89\.10/1}tvaShTovAcha | naitad yuktaM bhartR^imatyA yat svaireNa pravartanam | \EN{89\.10/2}apatyAnA.n katha.n vR^ittirbharturvA savitustava | \EN{89\.10/3}bibhemi bhadre shiShTo.ahaM bharturgehaM punarvraja || 89\.10|| \EN{89\.11/1}brahmovAcha | evamuktA tu pitrA sA netyuktvA vai punaH punaH | \EN{89\.11/2}uttara.n cha kurordesha.n jagAma tapase tvarA || 89\.11|| \EN{89\.12/1}tatra tepe tapastIvra.n vaDavArUpadhAriNI | \EN{89\.12/2}duShprekSha.n ta.n svaka.n kAnta.n dhyAyantI nishchalA uShA || 89\.12|| \EN{89\.13/1}etasminn antare tAta ChAyA choShAsvarUpiNI | \EN{89\.13/2}patyau sA vartayAmAsa apatyAnyatha jaj~nire || 89\.13|| \EN{89\.14/1}sAvarNishcha shanishchaiva viShTiryA duShTakanyakA | \EN{89\.14/2}sA ChAyA vartayAmAsa vaiShamyeNaiva nityashaH || 89\.14|| \EN{89\.15/1}sveShvapatyeShu choShAyA yamastatra chukopa ha | \EN{89\.15/2}vaiShamyeNAtha vartantI.n ChAyA.n tAM mAtara.n tadA || 89\.15|| \EN{89\.16/1}tADayAmAsa pAdena dakShiNAshApatiryamaH | \EN{89\.16/2}putradaurjanyasa.nkShobhAchChAyA vaivasvata.n yamam || 89\.16|| \EN{89\.17/1}shashApa pApa te pAdo vishIryatu mamAj~nayA | \EN{89\.17/2}vishIrNacharaNo duHkhAd rudan pitaramabhyagAt | \EN{89\.17/3}savitre ta.n tu vR^ittAnta.n nyavedayad asheShataH || 89\.17|| \EN{89\.18/1}yama uvAcha | neyaM mAtA surashreShTha yayA shapto.ahamIdR^ishaH | \EN{89\.18/2}apatyeShu viruddheShu jananI naiva kupyate || 89\.18|| \EN{89\.19/1}yad bAlyAd abrava.n ki.nchid athavA duShkR^ita.n kR^itam | \EN{89\.19/2}naiva kupyati sA mAtA tasmAn neyaM mamAmbikA || 89\.19|| \EN{89\.20/1}yad apatyakR^ita.n ki.nchit sAdhvasAdhu yathA tathA | \EN{89\.20/2}mAtyasyA.n sarvamapyetat tasmAn mAteti gIyate || 89\.20|| \EN{89\.21/1}pradhakShyantIva mA.n tAta nityaM pashyati chakShuShA | \EN{89\.21/2}vaktyagnikAlasadR^ishA vAchA neyaM madambikA || 89\.21|| \EN{89\.22/1}brahmovAcha | tat putravachana.n shrutvA savitAchintayat tataH | \EN{89\.22/2}iya.n ChAyA nAsya mAtA uShA mAtA tu sAnyataH || 89\.22|| \EN{89\.23/1}mama shAntimabhIpsantI deshe.anyasmi.nstaporatA | \EN{89\.23/2}uttare cha kurau tvAShTrI vaDavArUpadhAriNI || 89\.23|| \EN{89\.24/1}tatrAste sA iti j~nAtvA jagAmesho divAkaraH | \EN{89\.24/2}yatra sA vartate kAntA ashvarUpaH svaya.n tadA || 89\.24|| \EN{89\.25/1}tA.n dR^iShTvA vaDavArUpAM paryadhAvad dhayAkR^itiH | \EN{89\.25/2}kAmAtura.n haya.n dR^iShTvA shrutvA vai heShitasvanam || 89\.25|| \EN{89\.26/1}uShA pativratopetA patidhyAnaparAyaNA | \EN{89\.26/2}hayadharShaNasambhItA ko nvaya.n chetyajAnatI || 89\.26|| \EN{89\.27/1}apalAyat patau prApte dakShiNAbhimukhI tvarA | \EN{89\.27/2}ko nu me rakShako.atra syAd R^iShayo vAthavA surAH || 89\.27|| \EN{89\.28/1}dhAvantI.n tAM priyAmashvAmashvarUpadharaH svayam | \EN{89\.28/2}paryadhAvad yato yAti uShA bhAnustatastataH || 89\.28|| \EN{89\.29/1}smaragrahavashe jAtaH ko dushcheShTa.n na cheShTate | \EN{89\.29/2}bhAgIrathI.n nadIshchAnyA vanAnyupavanAni cha || 89\.29|| \EN{89\.30/1}narmadA.n chAtha vindhya.n cha dakShiNAbhimukhAvubhau | \EN{89\.30/2}atikramya bhayodvignA tvAShTryabhyagAchcha gautamIm || 89\.30|| \EN{89\.31/1}trAtAraH santi munayo janasthAna iti shrutam | \EN{89\.31/2}R^iShINAmAshrama.n sAshvA praviShTA gautamI.n tathA || 89\.31|| \EN{89\.32/1}anuprAptastathA chAshvo bhAnustadrUpavA.nstataH | \EN{89\.32/2}ashva.n nivArayAmAsurjanasthA munidArakAH | \EN{89\.32/3}tataH kopAd R^iShI.nstA.nshcha shashApoShApatiH prabhuH || 89\.32|| \EN{89\.33/1}bhAnuruvAcha | nivArayatha mA.n yasmAd vaTA yUyaM bhaviShyatha || 89\.33|| \EN{89\.34/1}brahmovAcha | j~nAnadR^iShTyA tu munayo menire.ashvamuShApatim | \EN{89\.34/2}stuvanto devadeveshaM bhAnu.n taM munayo mudA || 89\.34|| \EN{89\.35/1}stUyamAno munigaNairashvAM bhAnurathAgamat | \EN{89\.35/2}vaDavAyA mukhe lagnaM mukha.n chAshvasvarUpiNam || 89\.35|| \EN{89\.36/1}j~nAtvA tvAShTrI cha bhartAraM mukhAd vIryaM prasusruve | \EN{89\.36/2}tayorvIryeNa ga~NgAyAmashvinau samajAyatAm || 89\.36|| \EN{89\.37/1}tatrAgachChan suragaNAH siddhAshcha munayastathA | \EN{89\.37/2}nadyo gAvastathauShadhyo devA jyotirgaNAstathA || 89\.37|| \EN{89\.38/1}saptAshvashcha rathaH puNyo hyaruNo bhAnusArathiH | \EN{89\.38/2}yamo manushcha varuNaH shanirvaivasvatastathA || 89\.38|| \EN{89\.39/1}yamunA cha nadI puNyA tApI chaiva mahAnadI | \EN{89\.39/2}tattadrUpa.n samAsthAya nadyastA vismayAn mune || 89\.39|| \EN{89\.40/1}draShTu.n te vismayAviShTA AjagmuH shvashurastathA | \EN{89\.40/2}abhiprAya.n viditvA tu shvashuraM bhAnurabravIt || 89\.40|| \EN{89\.41/1}bhAnuruvAcha | uShAyAH prItaye tvaShTaH kurvatyAstapa uttamam | \EN{89\.41/2}yantrArUDha.n cha mA.n kR^itvA Chindhi tejA.nsyanekashaH | \EN{89\.41/3}yAvat saukhyaM bhaved asyAstAvachChindhi prajApate || 89\.41|| \EN{89\.42/1}brahmovAcha | tathetyuktvA tatastvaShTA somanAthasya sa.nnidhau | \EN{89\.42/2}tejasA.n Chedana.n chakre prabhAsa.n tu tato viduH || 89\.42|| \EN{89\.43/1}bhartrA cha sa.ngatA yatra gautamyAmashvarUpiNI | \EN{89\.43/2}ashvinoryatra chotpattirashvatIrtha.n tad uchyate || 89\.43|| \EN{89\.44/1}bhAnutIrtha.n tad AkhyAta.n tathA pa~nchavaTAshramaH | \EN{89\.44/2}tApI cha yamunA chaiva pitara.n draShTumAgate || 89\.44|| \EN{89\.45/1}aruNAvaruNAnadyorga~NgAyA.n sa.ngamaH shubhaH | \EN{89\.45/2}devAnA.n tatra tIrthAnAmAgatAnAM pR^ithak pR^ithak || 89\.45|| \EN{89\.46/1}nava trINi sahasrANi tIrthAni guNavanti cha | \EN{89\.46/2}tatra snAna.n cha dAna.n cha sarvamakShayapuNyadam || 89\.46|| \EN{89\.47/1}smaraNAt paThanAd vApi shravaNAd api nArada | \EN{89\.47/2}sarvapApavinirmukto dharmavAn sa sukhI bhavet || 89\.47|| \EN{90\.1/1}brahmovAcha | gAruDa.n nAma yat tIrtha.n sarvavighnaprashAntidam | \EN{90\.1/2}tasya prabhAva.n vakShyAmi shR^iNu nArada yatnataH || 90\.1|| \EN{90\.2/1}maNinAga iti tvAsIchCheShaputro mahAbalaH | \EN{90\.2/2}garuDasya bhayAd bhaktyA toShayAmAsa sha.nkaram || 90\.2|| \EN{90\.3/1}tataH prasanno bhagavAn parameShThI maheshvaraH | \EN{90\.3/2}tamuvAcha mahAnAga.n vara.n varaya pannaga || 90\.3|| \EN{90\.4/1}nAgaH prAha prabho mahya.n dehi me garuDAbhayam | \EN{90\.4/2}tathetyAha cha ta.n shambhurgaruDAd abhayaM bhavet || 90\.4|| \EN{90\.5/1}nirgato nirbhayo nAgo garuDAd aruNAnujAt | \EN{90\.5/2}kShIrodashAyI yatrAste kShIrArNavasamIpataH || 90\.5|| \EN{90\.6/1}itashchetashcha charati nAgo.asau sukhashItale | \EN{90\.6/2}garuDo.api cha yatrAste ta.n deshamapi yAtyasau || 90\.6|| \EN{90\.7/1}garuDaH pannaga.n dR^iShTvA charanta.n nirbhayena tu | \EN{90\.7/2}ta.n gR^ihItvA mahAnAgaM prAkShipat svasya veshmani || 90\.7|| \EN{90\.8/1}taM baddhvA gAruDaiH pAshairgaruDo nAgasattamam | \EN{90\.8/2}etasminn antare nandI provAchesha.n jagatprabhum || 90\.8|| \EN{90\.9/1}nandikeshvara uvAcha | nUna.n nAgo na chAyAti bhakShito baddha eva vA | \EN{90\.9/2}garuDena sureshAna jIvan nAgo na sa.nvrajet || 90\.9|| \EN{90\.10/1}brahmovAcha | nandino vachana.n shrutvA j~nAtvA shambhurathAbravIt || 90\.10|| \EN{90\.11/1}shiva uvAcha | garuDasya gR^ihe nAgo baddhastiShThati satvaram | \EN{90\.11/2}gatvA ta.n jagatAmIsha.n viShNu.n stuhi janArdanam || 90\.11|| \EN{90\.12/1}baddha.n nAga.n kAshyapena madvAkyAd Anaya svayam | \EN{90\.12/2}tat prabhorvachana.n shrutvA nandI gatvA shriyaH patim || 90\.12|| \EN{90\.13/1}vyaj~nApayat svaya.n vAkya.n viShNu.n lokaparAyaNam | \EN{90\.13/2}nArAyaNaH prItamanA garuDa.n vAkyamabravIt || 90\.13|| \EN{90\.14/1}viShNuruvAcha | vinatAtmaja me vAkyAn nandine dehi pannagam | \EN{90\.14/2}kampamAnastad AkarNya netyuvAcha viha.ngamaH | \EN{90\.14/3}viShNumapyabravIt kopAt suparNo nandino.antike || 90\.14|| \EN{90\.15/1}garuDa uvAcha | yad yat priyatama.n ki.nchid bhR^ityebhyaH prabhaviShNavaH | \EN{90\.15/2}dAsyantyanye bhavAn naiva mayAnIta.n hariShyati || 90\.15|| \EN{90\.16/1}pashya deva.n trinayana.n nAgaM mokShyati nandinA | \EN{90\.16/2}mayopapAdita.n nAga.n tva.n tu dAsyasi nandine || 90\.16|| \EN{90\.17/1}tvA.n vahAmi sadA svAmin mama deya.n sadA tvayA | \EN{90\.17/2}mayopapAdita.n nAga.n vaktu.n dehIti nochitam || 90\.17|| \EN{90\.18/1}satAM prabhUNA.n neya.n syAd vR^ittiH sadvR^ittikAriNAm | \EN{90\.18/2}santo dAsyanti bhR^ityebhyo madupAttaharo bhavAn || 90\.18|| \EN{90\.19/1}daityA~n jayasi sa.ngrAme madbalenaiva keshava | \EN{90\.19/2}ahaM mahAbalItyevaM mudhaiva shlAghate bhavAn || 90\.19|| \EN{90\.20/1}brahmovAcha | garuDasyeti tad vAkya.n shrutvA chakragadAdharaH | \EN{90\.20/2}vihasya nandinaH pArshve pashyadbhirlokapAlakaiH || 90\.20|| \EN{90\.21/1}idamAha mahAbuddhirmA.n samuhya kR^isho bhavAn | \EN{90\.21/2}tvadbalAd asurAn sarvA~n jeShye.aha.n khagasattama || 90\.21|| \EN{90\.22/1}ityuktvA shrIpatirbrahma~n shAntakopo.abravId idam | \EN{90\.22/2}vahA~Nguli.n karasyAshu kaniShThA.n nandino.antike || 90\.22|| \EN{90\.23/1}garuDasya tato mUrdhni nyasyedaM punarabravIt | \EN{90\.23/2}satyaM mA.n vahase nityaM pashya dharma.n viha.ngama || 90\.23|| \EN{90\.24/1}nyastAyA.n cha tato.a~NgulyA.n shiraH kukShau samAvishat | \EN{90\.24/2}kukShishcha charaNasyAntaH prAvishachchUrNito.abhavat | \EN{90\.24/3}tataH kR^itA~njalirdIno vyathito lajjayAnvitaH || 90\.24|| \EN{90\.25/1}garuDa uvAcha | trAhi trAhi jagannAtha bhR^ityaM mAmaparAdhinam | \EN{90\.25/2}tvaM prabhuH sarvalokAnA.n dhartA dhAryastvameva cha || 90\.25|| \EN{90\.26/1}aparAdhasahasrANi kShamante prabhaviShNavaH | \EN{90\.26/2}kR^itAparAdhe.api jane mahatI yasya vai kR^ipA || 90\.26|| \EN{90\.27/1}vadanti munayaH sarve tvAmeva karuNAkaram | \EN{90\.27/2}rakShasvArta.n jaganmAtarmAmambujanivAsini | \EN{90\.27/3}kamale bAlaka.n dInamArta.n tanayavatsale || 90\.27|| \EN{90\.28/1}brahmovAcha | tataH kR^ipAnvitA devI shrIrapyAha janArdanam || 90\.28|| \EN{90\.29/1}kamalovAcha | rakSha nAtha svakaM bhR^itya.n garuDa.n vipada.n gatam | \EN{90\.29/2}janArdana uvAcheda.n nandina.n shambhuvAhanam || 90\.29|| \EN{90\.30/1}viShNuruvAcha | naya nAga.n sagaruDa.n shambhorantikameva cha | \EN{90\.30/2}tatprasAdAchcha garuDo maheshvaranirIkShitaH | \EN{90\.30/3}AtmIya.n cha punA rUpa.n garuDaH samavApsyati || 90\.30|| \EN{90\.31/1}brahmovAcha | tathetyuktvA cha vR^iShabho nAgena garuDena cha | \EN{90\.31/2}shanaiH sa sha.nkara.n gatvA sarva.n tasmai nyavedayat | \EN{90\.31/3}sha.nkaro.api garutmantaM provAcha shashishekharaH || 90\.31|| \EN{90\.32/1}shiva uvAcha | yAhi ga~NgAM mahAbAho gautamI.n lokapAvanIm | \EN{90\.32/2}sarvakAmapradA.n shAntA.n tAmAplutya punarvapuH || 90\.32|| \EN{90\.33/1}prApsyase sarvakAmA.nshcha shatadhAtha sahasradhA | \EN{90\.33/2}sarvapApopataptA ye durdaivonmUlitodyamAH | \EN{90\.33/3}prANino.abhIShTadA teShA.n sharaNa.n khaga gautamI || 90\.33|| \EN{90\.34/1}brahmovAcha | tadvAkyaM praNato bhUtvA shrutvA tu garuDo.abhyagAt | \EN{90\.34/2}ga~NgAmAplutya garuDaH shiva.n viShNu.n nanAma saH || 90\.34|| \EN{90\.35/1}tataH svarNamayaH pakShI vajradeho mahAbalaH | \EN{90\.35/2}vegI bhavan munishreShTha punarviShNumiyAt sudhIH || 90\.35|| \EN{90\.36/1}tataH prabhR^iti tat tIrtha.n gAruDa.n sarvakAmadam | \EN{90\.36/2}tatra snAnAdi yat ki.nchit karoti prayato naraH | \EN{90\.36/3}sarva.n tad akShaya.n vatsa shivaviShNupriyAvaham || 90\.36|| \EN{91\.1/1}brahmovAcha | tato govardhana.n tIrtha.n sarvapApapraNAshanam | \EN{91\.1/2}pitR^iNAM puNyajanana.n smaraNAd api pApanut || 91\.1|| \EN{91\.2/1}tasya prabhAva eSha syAn mayA dR^iShTastu nArada | \EN{91\.2/2}brAhmaNaH karShakaH kashchijjAbAliriti vishrutaH || 91\.2|| \EN{91\.3/1}na vimu~nchatyanaDvAhau madhya.n yAte.api bhAskare | \EN{91\.3/2}pratodena pratudati pR^iShThato.api cha pArshvayoH || 91\.3|| \EN{91\.4/1}tau gAvAvashrupUrNAkShau dR^iShTvA gauH kAmadohinI | \EN{91\.4/2}surabhirjagatAM mAtA nandine sarvamabravIt || 91\.4|| \EN{91\.5/1}sa chApi vyathito bhUtvA shambhave tan nyavedayat | \EN{91\.5/2}shambhushcha vR^iShabhaM prAha sarva.n sidhyatu te vachaH || 91\.5|| \EN{91\.6/1}shivAj~nAsahito nandI gojAta.n sarvamAharat | \EN{91\.6/2}naShTeShu goShu sarveShu svarge martye tatastvarA || 91\.6|| \EN{91\.7/1}mAmavochan suragaNA vinA gobhirna jIvyate | \EN{91\.7/2}tAn avocha.n surAn sarvA~n sha.nkara.n yAta yAchata || 91\.7|| \EN{91\.8/1}tathaivesha.n tu te sarve stutvA kArya.n nyavedayan | \EN{91\.8/2}Isho.api vibudhAn Aha jAnAti vR^iShabho mama || 91\.8|| \EN{91\.9/1}te vR^iShaM prochuramarA dehi gA upakAriNaH | \EN{91\.9/2}vR^iSho.api vibudhAn Aha gosavaH kriyatA.n kratuH || 91\.9|| \EN{91\.10/1}tataH prApsyatha gAH sarvA yA divyA yAshcha mAnuShAH | \EN{91\.10/2}tataH pravartate yaj~no gosavo devanirmitaH || 91\.10|| \EN{91\.11/1}gautamyAshcha shubhe pArshve gAvo vavR^idhire tataH | \EN{91\.11/2}govardhana.n tu tat tIrtha.n devAnAM prItivardhanam || 91\.11|| \EN{91\.12/1}tatra snAnaM munishreShTha gosahasraphalapradam | \EN{91\.12/2}ki.nchid dAnAdinA yat syAt phala.n tat tu na vidmahe || 91\.12|| \EN{92\.1/1}brahmovAcha | pApapraNAshana.n nAma tIrthaM pApabhayApaham | \EN{92\.1/2}nAmadheyaM pravakShyAmi shR^iNu nArada yatnataH || 92\.1|| \EN{92\.2/1}dhR^itavrata iti khyAto brAhmaNo lokavishrutaH | \EN{92\.2/2}tasya bhAryA mahI nAma taruNI lokasundarI || 92\.2|| \EN{92\.3/1}tasya putraH sUryanibhaH sanAjjAta iti shrutaH | \EN{92\.3/2}dhR^itavrata.n tathAkarShan mR^ityuH kAlerito mune || 92\.3|| \EN{92\.4/1}tataH sA bAlavidhavA bAlaputrA surUpiNI | \EN{92\.4/2}trAtAra.n naiva pashyantI gAlavAshramamabhyagAt || 92\.4|| \EN{92\.5/1}tasmai putra.n nivedyAtha svairiNI pApamohitA | \EN{92\.5/2}sA babhrAma bahUn deshAn pu.nskAmA kAmachAriNI || 92\.5|| \EN{92\.6/1}tatputro gAlavagR^ihe vedavedA~NgapAragaH | \EN{92\.6/2}jAto.api mAtR^idoSheNa veshyeritamatistvabhUt || 92\.6|| \EN{92\.7/1}janasthAnamiti khyAta.n nAnAjAtisamAvR^itam | \EN{92\.7/2}tatrAsau paNyaveSheNa adhyAste cha mahI tathA || 92\.7|| \EN{92\.8/1}tatsuto.api bahUn deshAn paribabhrAma kAmukaH | \EN{92\.8/2}so.api kAlavashAt tatra janasthAne.avasat tadA || 92\.8|| \EN{92\.9/1}striyamAkA~NkShate veshyA.n dhR^itavratasuto dvijaH | \EN{92\.9/2}mahI chApi dhana.n dAtR^in puruShAn samapekShate || 92\.9|| \EN{92\.10/1}mene na putramAtmIya.n sa chApi na tu mAtaram | \EN{92\.10/2}tayoH samAgamashchAsId vidhinA mAtR^iputrayoH || 92\.10|| \EN{92\.11/1}evaM bahutithe kAle putre mAtari gachChati | \EN{92\.11/2}tayoH paraspara.n j~nAna.n naivAsIn mAtR^iputrayoH || 92\.11|| \EN{92\.12/1}evaM pravartamAnasya pitR^idharmeNa sanmatiH | \EN{92\.12/2}AsIt tasyApyasadvR^itteH shR^iNu nArada chitravat || 92\.12|| \EN{92\.13/1}svairasthityA vartamAno neda.n sa parihAtavAn | \EN{92\.13/2}brAhmI.n sa.ndhyAmanuShThAya tad Urdhva.n tu dhanArjanam || 92\.13|| \EN{92\.14/1}vidyAbalena vittAni bahUnyArjya dadAtyasau | \EN{92\.14/2}tathA sa prAtarutthAya ga~NgA.n gatvA yathAvidhi || 92\.14|| \EN{92\.15/1}shauchAdi snAnasa.ndhyAdi sarva.n kArya.n yathAkramam | \EN{92\.15/2}kR^itvA tu brAhmaNAn natvA tato.abhyeti svakarmasu || 92\.15|| \EN{92\.16/1}prAtaHkAle gautamI.n tu yadA yAti virUpavAn | \EN{92\.16/2}kuShThasarvA~NgashithilaH pUyashoNitaniHsravaH || 92\.16|| \EN{92\.17/1}snAtvA tu gautamI.n ga~NgA.n yadA yAti surUpadhR^ik | \EN{92\.17/2}shAntaH sUryAgnisadR^isho mUrtimAn iva bhAskaraH || 92\.17|| \EN{92\.18/1}etad rUpadvaya.n svasya naiva pashyati sa dvijaH | \EN{92\.18/2}gAlavo yatra bhagavA.nstapoj~nAnaparAyaNaH || 92\.18|| \EN{92\.19/1}Ashritya gautamI.n devIM Aste cha munibhirvR^itaH | \EN{92\.19/2}brAhmaNo.api cha tatraiva nitya.n tIrtha.n sametya cha || 92\.19|| \EN{92\.20/1}gAlava.n cha namasyAtha tato yAti svamandiram | \EN{92\.20/2}ga~NgAyAH sevanAt pUrva.n sanAjjAtasya yad vapuH || 92\.20|| \EN{92\.21/1}snAnasa.ndhyottare kAle punaryad api tad dvije | \EN{92\.21/2}ubhaya.n tasya tad rUpa.n gAlavo nityameva cha || 92\.21|| \EN{92\.22/1}dR^iShTvA savismayo mene ki.nchid astyatra kAraNam | \EN{92\.22/2}eva.n savismayo bhUtvA gAlavaH prAha ta.n dvijam || 92\.22|| \EN{92\.23/1}gachChanta.n tu namasyAtha sanAjjAta.n gururgR^iham | \EN{92\.23/2}AhUya yatnato dhImAn kR^ipayA vismayena cha || 92\.23|| \EN{92\.24/1}gAlava uvAcha | ko bhavAn kva cha gantAsi ki.n karoShi kva bhokShyasi | \EN{92\.24/2}ki.nnAmA tva.n kva shayyA te kA te bhAryA vadasva me || 92\.24|| \EN{92\.25/1}brahmovAcha | gAlavasya vachaH shrutvA brAhmaNo.apyAha taM munim || 92\.25|| \EN{92\.26/1}brAhmaNa uvAcha | shvaH kathyate mayA sarva.n j~nAtvA kAryavinirNayam || 92\.26|| \EN{92\.27/1}brahmovAcha | evamuktvA gAlava.n ta.n sanAjjAto gR^iha.n yayau | \EN{92\.27/2}bhuktvA rAtrau tayA samyak shayyAmAsAdya bandhakIm | \EN{92\.27/3}uvAcha chakitaH smR^itvA gAlavasya tu yad vachaH || 92\.27|| \EN{92\.28/1}brAhmaNa uvAcha | tva.n tu sarvaguNopetA bandhakyapi pativratA | \EN{92\.28/2}AvayoH sadR^ishI prItiryAvajjIvaM pravartatAm || 92\.28|| \EN{92\.29/1}tathApi ki.nchit pR^ichChAmi ki.nnAmnI tva.n kva vA kulam | \EN{92\.29/2}ki.n nu sthAna.n kva vA bandhurmama sarva.n nivedyatAm || 92\.29|| \EN{92\.30/1}bandhakyuvAcha | dhR^itavrata iti khyAto brAhmaNo dIkShitaH shuchiH | \EN{92\.30/2}tasya bhAryA mahI chAhaM matputro gAlavAshrame || 92\.30|| \EN{92\.31/1}utsR^iShTo matimAn bAlaH sanAjjAta iti shrutaH | \EN{92\.31/2}aha.n tu pUrvadoSheNa tyaktvA dharma.n kulAgatam | \EN{92\.31/3}svairiNI tviha varte.aha.n viddhi mAM brAhmaNI.n dvija || 92\.31|| \EN{92\.32/1}brahmovAcha | tasyAstad vachana.n shrutvA marmaviddha ivAbhavat | \EN{92\.32/2}papAta sahasA bhUmau veshyA ta.n vAkyamabravIt || 92\.32|| \EN{92\.33/1}veshyovAcha | ki.n tu jAta.n dvijashreShTha kva cha prItirgatA tava | \EN{92\.33/2}ki.n tu vAkyaM mayA chokta.n tava chittavirodhakR^it || 92\.33|| \EN{92\.34/1}AtmAnamAtmanAshvAsya brAhmaNo vAkyamabravIt || 92\.34|| \EN{92\.35/1}brAhmaNa uvAcha | dhR^itavrataH pitA viprastatputro.aha.n sanAdyataH | \EN{92\.35/2}mAtA mahI mama iyaM mama daivAd upAgatA || 92\.35|| \EN{92\.36/1}brahmovAcha | etachChrutvA tasya vAkya.n sApyabhUd atiduHkhitA | \EN{92\.36/2}tayostu shochatoH pashchAt prabhAte vimale ravau | \EN{92\.36/3}gAlavaM munishArdUla.n gatvA vipro nyavedayat || 92\.36|| \EN{92\.37/1}brAhmaNa uvAcha | dhR^itavratasuto brahma.nstvayA pUrva.n tu pAlitaH | \EN{92\.37/2}upanItastvayA chaiva mahI mAtA mama prabho || 92\.37|| \EN{92\.38/1}ki.n karomi cha ki.n kR^itvA niShkR^itirmama vai bhavet || 92\.38|| \EN{92\.39/1}brahmovAcha | tad vipravachana.n shrutvA gAlavaH prAha mA shuchaH | \EN{92\.39/2}taveda.n dvividha.n rUpa.n nityaM pashyAmyapUrvavat || 92\.39|| \EN{92\.40/1}tataH pR^iShTo.asi vR^ittAnta.n shruta.n j~nAtaM mayA yathA | \EN{92\.40/2}yat kR^itya.n tava tat sarva.n ga~NgAyAM pratyagAt kShayam || 92\.40|| \EN{92\.41/1}asya tIrthasya mAhAtmyAd asyA devyAH prasAdataH | \EN{92\.41/2}pUto.asi pratyaha.n vatsa nAtra kAryA vichAraNA || 92\.41|| \EN{92\.42/1}prabhAte tava rUpANi sapApAni tvaharnisham | \EN{92\.42/2}pashye.ahaM punarapyeva rUpa.n tava guNottamam || 92\.42|| \EN{92\.43/1}AgachChanta.n tvAgoyukta.n gachChanta.n tvAmanAgasam | \EN{92\.43/2}pashyAmi nitya.n tasmAt tvaM pUto devyA kR^ito.adhunA || 92\.43|| \EN{92\.44/1}tasmAn na kArya.n te ki.nchid avashiShTaM bhaviShyati | \EN{92\.44/2}iya.n cha mAtA te vipra j~nAtA yA chaiva bandhakI || 92\.44|| \EN{92\.45/1}pashchAttApa.n gatAtyanta.n nivR^ittA tvatha pAtakAt | \EN{92\.45/2}bhUtAnA.n viShaye prItirvatsa svAbhAvikI yataH || 92\.45|| \EN{92\.46/1}satsa~Ngato mahApuNyAn nivR^ittirdaivato bhavet | \EN{92\.46/2}atyarthamanutapteyaM prAgAcharitapuNyataH || 92\.46|| \EN{92\.47/1}snAna.n kR^itvA chAtra tIrthe tataH pUtA bhaviShyati | \EN{92\.47/2}tathA tau chakraturubhau mAtAputrau cha nArada || 92\.47|| \EN{92\.48/1}snAnAd babhUvaturubhau gatapApAvasa.nshayam | \EN{92\.48/2}tataH prabhR^iti tat tIrtha.n dhautapApaM prachakShate || 92\.48|| \EN{92\.49/1}pApapraNAshana.n nAma gAlava.n cheti vishrutam | \EN{92\.49/2}mahApAtakamalpa.n vA tathA yachchopapAtakam | \EN{92\.49/3}tat sarva.n nAshayed etad dhautapApa.n supuNyadam || 92\.49|| \EN{93\.1/1}brahmovAcha | yatra dAsharathI rAmaH sItayA sahito dvija | \EN{93\.1/2}pitR^in sa.ntarpayAmAsa pitR^itIrtha.n tato viduH || 93\.1|| \EN{93\.2/1}tatra snAna.n cha dAna.n cha pitR^iNA.n tarpaNa.n tathA | \EN{93\.2/2}sarvamakShayatAmeti nAtra kAryA vichAraNA || 93\.2|| \EN{93\.3/1}yatra dAsharathI rAmo vishvAmitraM mahAmunim | \EN{93\.3/2}pUjayAmAsa rAjendro munibhistattvadarshibhiH || 93\.3|| \EN{93\.4/1}vishvAmitra.n tu tat tIrtham R^iShijuShTa.n supuNyadam | \EN{93\.4/2}tatsvarUpa.n cha vakShyAmi paThita.n vedavAdibhiH || 93\.4|| \EN{93\.5/1}anAvR^iShTirabhUt pUrvaM prajAnAmatibhIShaNA | \EN{93\.5/2}vishvAmitro mahAprAj~naH sashiShyo gautamImagAt || 93\.5|| \EN{93\.6/1}shiShyAn putrA.nshcha jAyA.n cha kR^ishAn dR^iShTvA kShudhAturAn | \EN{93\.6/2}vyathitaH kaushikaH shrImA~n shiShyAn idamuvAcha ha || 93\.6|| \EN{93\.7/1}vishvAmitra uvAcha | yathA katha.nchid yat ki.nchid yatra kvApi yathA tathA | \EN{93\.7/2}AnIyatA.n ki.ntu bhakShyaM bhojya.n vA mA vilambyatAm | \EN{93\.7/3}idAnImeva gantavyamAnetavya.n kShaNena tu || 93\.7|| \EN{93\.8/1}brahmovAcha | R^iShestad vachanAchChiShyAH kShudhitAstvarayA yayuH | \EN{93\.8/2}aTamAnA itashcheto mR^ita.n dadR^ishire shunam || 93\.8|| \EN{93\.9/1}tamAdAya tvarAyuktA AchAryAya nyavedayan | \EN{93\.9/2}so.api taM bhadramityuktvA pratijagrAha pANinA || 93\.9|| \EN{93\.10/1}vishasadhva.n shvamA.nsa.n cha kShAlayadhva.n cha vAriNA | \EN{93\.10/2}pachadhvaM mantravachchApi hutvAgnau tu yathAvidhi || 93\.10|| \EN{93\.11/1}devAn R^iShIn pitR^in anyA.nstarpayitvAtithIn gurUn | \EN{93\.11/2}sarve bhokShyAmahe sheShamityuvAcha sa kaushikaH || 93\.11|| \EN{93\.12/1}vishvAmitravachaH shrutvA shiShyAshchakrustathaiva tat | \EN{93\.12/2}pachyamAne shvamA.nse tu devadUto.agnirabhyagAt | \EN{93\.12/3}devAnA.n sadane sarva.n devebhyastan nyavedayat || 93\.12|| \EN{93\.13/1}agniruvAcha | devaiH shvamA.nsaM bhoktavyamApannam R^iShikalpitam || 93\.13|| \EN{93\.14/1}brahmovAcha | agnestadvachanAd indraH shyeno bhUtvA vihAyasi | \EN{93\.14/2}sthAlImathAharat pUrNAM mA.nsena pihitA.n tadA || 93\.14|| \EN{93\.15/1}tat karma dR^iShTvA shiShyAste R^iSheH shyena.n nyavedayan | \EN{93\.15/2}hR^itA sthAlI munishreShTha shyenenAkR^itabuddhinA || 93\.15|| \EN{93\.16/1}tatashchukopa bhagavA~n shaptukAmastadA harim | \EN{93\.16/2}tato j~nAtvA surapatiH sthAlI.n chakre madhuplutAm || 93\.16|| \EN{93\.17/1}punarniveshayAmAsa ulkAsveva khago hariH | \EN{93\.17/2}madhunA tu samAyuktA.n vishvAmitrashchukopa ha | \EN{93\.17/3}sthAlI.n vIkShya tataH kopAd idamAha sa kaushikaH || 93\.17|| \EN{93\.18/1}vishvAmitra uvAcha | shvamA.nsameva no dehi tva.n harAmR^itamuttamam | \EN{93\.18/2}no chet tvAM bhasmasAt kuryAmindro bhItastadAbravIt || 93\.18|| \EN{93\.19/1}indra uvAcha | madhu hutvA yathAnyAyaM piba putraiH samanvitaH | \EN{93\.19/2}kimanena shvamA.nsena amedhyena mahAmune || 93\.19|| \EN{93\.20/1}brahmovAcha | vishvAmitro.api netyAha bhuktenaikena kiM phalam | \EN{93\.20/2}prajAH sarvAshcha sIdanti ki.n tena madhunA hare || 93\.20|| \EN{93\.21/1}sarveShAmamR^ita.n chet syAd bhokShye.ahamamR^ita.n shuchi | \EN{93\.21/2}athavA devapitaro bhokShyantIda.n shvamA.nsakam || 93\.21|| \EN{93\.22/1}pashchAd aha.n tachcha mA.nsaM bhokShye nAnR^itamasti me | \EN{93\.22/2}tato bhItaH sahasrAkSho meghAn AhUya tatkShaNAt || 93\.22|| \EN{93\.23/1}vavarSha chAmR^ita.n vAri hyamR^itenArpitAH prajAH | \EN{93\.23/2}pashchAt tad amR^itaM puNya.n haridatta.n yathAvidhi || 93\.23|| \EN{93\.24/1}tarpayitvA surAn Adau tarpayitvA jagattrayam | \EN{93\.24/2}vipraH sambhuktavA~n shiShyairvishvAmitraH svabhAryayA || 93\.24|| \EN{93\.25/1}tataH prabhR^iti tat tIrthamAkhyAta.n chAtipuNyadam | \EN{93\.25/2}yatrAgataH surapatirlokAnAmamR^itArpaNam || 93\.25|| \EN{93\.26/1}sa.njAtaM mA.nsavarja.n tu tat tIrthaM puNyada.n nR^iNAm | \EN{93\.26/2}tatra snAna.n cha dAna.n cha sarvakratuphalapradam || 93\.26|| \EN{93\.27/1}tataH prabhR^iti tat tIrtha.n vishvAmitramiti smR^itam | \EN{93\.27/2}madhutIrthamathaindra.n cha shyenaM parjanyameva cha || 93\.27|| \EN{94\.1/1}brahmovAcha | shvetatIrthamiti khyAta.n trailokye vishruta.n shubham | \EN{94\.1/2}tasya shravaNamAtreNa sarvapApaiH pramuchyate || 94\.1|| \EN{94\.2/1}shveto nAma purA vipro gautamasya priyaH sakhA | \EN{94\.2/2}AtithyapUjAnirato gautamItIramAshritaH || 94\.2|| \EN{94\.3/1}manasA karmaNA vAchA shivabhaktiparAyaNaH | \EN{94\.3/2}dhyAyanta.n ta.n dvijashreShThaM pUjayanta.n sadA shivam || 94\.3|| \EN{94\.4/1}pUrNAyuSha.n dvijavara.n shivabhaktiparAyaNam | \EN{94\.4/2}netu.n dUtAH samAjagmurdakShiNAshApatestadA || 94\.4|| \EN{94\.5/1}nAshaknuvan gR^iha.n tasya praveShTumapi nArada | \EN{94\.5/2}tadA kAle vyatikrAnte chitrako mR^ityumabravIt || 94\.5|| \EN{94\.6/1}chitraka uvAcha | ki.n nAyAti kShINajIvo mR^ityo shvetaH katha.n tviti | \EN{94\.6/2}nAdyApyAyAnti dUtAste mR^ityornaivochita.n tu te || 94\.6|| \EN{94\.7/1}brahmovAcha | tatashcha kupito mR^ityuH prAyAchChvetagR^iha.n svayam | \EN{94\.7/2}bahiHsthitA.nstadA pashyan mR^ityurdUtAn bhayArditAn | \EN{94\.7/3}provAcha kimida.n dUtA mR^ityumUchushcha dUtakAH || 94\.7|| \EN{94\.8/1}dUtA UchuH | shivena rakShita.n shveta.n vaya.n no vIkShitu.n kShamAH | \EN{94\.8/2}yeShAM prasanno girishasteShA.n kA nAma bhItayaH || 94\.8|| \EN{94\.9/1}brahmovAcha | pAshapANistadA mR^ityuH prAvishad yatra sa dvijaH | \EN{94\.9/2}nAsau vipro vijAnAti mR^ityu.n vA yamaki.nkarAn || 94\.9|| \EN{94\.10/1}shivaM pUjayate bhaktyA shvetasya tu samIpataH | \EN{94\.10/2}mR^ityuM pAshadhara.n dR^iShTvA daNDI provAcha vismitaH || 94\.10|| \EN{94\.11/1}daNDyuvAcha | kimatra vIkShase mR^ityo daNDinaM mR^ityurabravIt || 94\.11|| \EN{94\.12/1}mR^ityuruvAcha | shveta.n netumihAyAtastasmAd vIkShe dvijottamam || 94\.12|| \EN{94\.13/1}brahmovAcha | tva.n gachChetyabravId daNDI mR^ityuH pAshAn athAkShipat | \EN{94\.13/2}shvetAya munishArdUla tato daNDI chukopa ha || 94\.13|| \EN{94\.14/1}shivadattena daNDena daNDI mR^ityumatADayat | \EN{94\.14/2}tataH pAshadharo mR^ityuH papAta dharaNItale || 94\.14|| \EN{94\.15/1}tataste satvara.n dUtA hataM mR^ityumavekShya cha | \EN{94\.15/2}yamAya sarvamavadan vadhaM mR^ityostu daNDinA || 94\.15|| \EN{94\.16/1}tatashcha kupito dharmo yamo mahiShavAhanaH | \EN{94\.16/2}chitraguptaM bahubala.n yamadaNDa.n cha rakShakam || 94\.16|| \EN{94\.17/1}mahiShaM bhUtavetAlAn AdhivyAdhI.nstathaiva cha | \EN{94\.17/2}akShirogAn kukShirogAn karNashUla.n tathaiva cha || 94\.17|| \EN{94\.18/1}jvara.n cha trividhaM pApa.n narakANi pR^ithak pR^ithak | \EN{94\.18/2}tvarantAmiti tAn uktvA jagAma tvarito yamaH || 94\.18|| \EN{94\.19/1}etairanyaiH parivR^ito yatra shveto dvijottamaH | \EN{94\.19/2}tamAyAnta.n yama.n dR^iShTvA nandI provAcha sAyudhaH || 94\.19|| \EN{94\.20/1}vinAyaka.n tathA skandaM bhUtanAtha.n tu daNDinam | \EN{94\.20/2}tatra tad yuddhamabhavat sarvalokabhayAvaham || 94\.20|| \EN{94\.21/1}kArttikeyaH svaya.n shaktyA bibheda yamaki.nkarAn | \EN{94\.21/2}dakShiNAshApati.n chApi nijaghAna balAnvitam || 94\.21|| \EN{94\.22/1}hatAvashiShTA yAmyAste AdityAya nyavedayan | \EN{94\.22/2}Adityo.api suraiH sArdha.n shrutvA tan mahad adbhutam || 94\.22|| \EN{94\.23/1}lokapAlairanuvR^ito mamAntikamupAgamat | \EN{94\.23/2}aha.n viShNushcha bhagavAn indro.agnirvaruNastathA || 94\.23|| \EN{94\.24/1}chandrAdityAvashvinau cha lokapAlA marudgaNAH | \EN{94\.24/2}ete chAnye cha bahavo vaya.n yAtA yamAntikam || 94\.24|| \EN{94\.25/1}mR^ita Aste dakShiNesho ga~NgAtIre balAnvitaH | \EN{94\.25/2}samudrAshcha nadA nAgA nAnAbhUtAnyanekashaH || 94\.25|| \EN{94\.26/1}tatrAjagmuH sureshAna.n draShTu.n vaivasvata.n yamam | \EN{94\.26/2}ta.n dR^iShTvA hatasainya.n cha yama.n devA bhayArditAH | \EN{94\.26/3}kR^itA~njalipuTAH shambhumUchuH sarve punaH punaH || 94\.26|| \EN{94\.27/1}devA UchuH | bhaktipriyatva.n te nitya.n duShTahantR^itvameva cha | \EN{94\.27/2}Adikartarnamastubhya.n nIlakaNTha namo.astu te | \EN{94\.27/3}brahmapriya namaste.astu devapriya namo.astu te || 94\.27|| \EN{94\.28/1}shveta.n dvijaM bhaktamanAyuSha.n te | \EN{94\.28/2}netu.n yamAdiH sakalo.asamarthaH | \EN{94\.28/3}sa.ntoShamAptAH parama.n samIkShya | \EN{94\.28/4}bhaktapriyatva.n tvayi nAtha satyam || 94\.28|| \EN{94\.29/1}ye tvAM prapannAH sharaNa.n kR^ipAlum | \EN{94\.29/2}nAla.n kR^itAnto.apyanuvIkShitu.n tAn | \EN{94\.29/3}eva.n viditvA shiva eva sarve | \EN{94\.29/4}tvAmeva bhaktyA parayA bhajante || 94\.29|| \EN{94\.30/1}tvameva jagatA.n nAtha ki.n na smarasi sha.nkara | \EN{94\.30/2}tvA.n vinA kaH samartho.atra vyavasthA.n kartumIshvaraH || 94\.30|| \EN{94\.31/1}brahmovAcha | eva.n tu stuvatA.n teShAM purastAd abhavachChivaH | \EN{94\.31/2}ki.n dadAmIti tAn Aha idamUchuH surA api || 94\.31|| \EN{94\.32/1}devA UchuH | aya.n vaivasvato dharmo niyantA sarvadehinAm | \EN{94\.32/2}dharmAdharmavyavasthAyA.n sthApito lokapAlakaH || 94\.32|| \EN{94\.33/1}nAya.n vadhamavApnoti nAparAdhI na pApakR^it | \EN{94\.33/2}vinA tena jagaddhAturnaiva ki.nchid bhaviShyati || 94\.33|| \EN{94\.34/1}tasmAjjIvaya devesha yama.n sabalavAhanam | \EN{94\.34/2}prArthanA saphalA nAtha mahatsu na vR^ithA bhavet || 94\.34|| \EN{94\.35/1}brahmovAcha | tataH provAcha bhagavA~n jIvayeyamasa.nshayam | \EN{94\.35/2}yama.n yadi vacho me.adya anumanyanti devatAH || 94\.35|| \EN{94\.36/1}tataH prochuH surAH sarve kurmo vAkya.n tvayoditam | \EN{94\.36/2}haribrahmAdisahita.n vashe yasyAkhila.n jagat || 94\.36|| \EN{94\.37/1}tataH provAcha bhagavAn amarAn samupAgatAn | \EN{94\.37/2}madbhakto na mR^iti.n yAtu netyUchuramarAH punaH || 94\.37|| \EN{94\.38/1}amarAH syustato deva sarvalokAshcharAcharAH | \EN{94\.38/2}amartyamartyabhedo.aya.n na syAd deva jaganmaya || 94\.38|| \EN{94\.39/1}punarapyAha tA~n shambhuH shR^iNvantu mama bhAShitam | \EN{94\.39/2}madbhaktAnA.n vaiShNavAnA.n gautamImanusevatAm || 94\.39|| \EN{94\.40/1}vaya.n tu svAmino nitya.n na mR^ityuH svAmyamarhati | \EN{94\.40/2}vArttApyeShA.n na kartavyA yamena tu kadAchana || 94\.40|| \EN{94\.41/1}AdhivyAdhyAdibhirjAtu kAryo nAbhibhavaH kvachit | \EN{94\.41/2}ye shiva.n sharaNa.n yAtAste muktAstatkShaNAd api || 94\.41|| \EN{94\.42/1}sAnugasya yamasyAto namasyAH sarva eva te | \EN{94\.42/2}tathetyUchuH suragaNA devadeva.n shivaM prati || 94\.42|| \EN{94\.43/1}tatashcha bhagavAn nAtho nandinaM prAha vAhanam || 94\.43|| \EN{94\.44/1}shiva uvAcha | gautamyA udakena tvamabhiShi~ncha mR^ita.n yamam || 94\.44|| \EN{94\.45/1}brahmovAcha | tato yamAdayaH sarve abhiShiktAstu nandinA | \EN{94\.45/2}utthitAshcha sajIvAste dakShiNAshA.n tato gatAH || 94\.45|| \EN{94\.46/1}uttare gautamItIre viShNvAdyAH sarvadaivatAH | \EN{94\.46/2}sthitA Asan pUjayanto devadevaM maheshvaram || 94\.46|| \EN{94\.47/1}tatrAsann ayutAnyaShTa sahasrANi chaturdasha | \EN{94\.47/2}tathA ShaT cha sahasrANi punaH ShaT cha tathaiva cha || 94\.47|| \EN{94\.48/1}ShaD dakShiNe tathA tIre tIrthAnAmayutatrayam | \EN{94\.48/2}puNyamAkhyAnametad dhi shvetatIrthasya nArada || 94\.48|| \EN{94\.49/1}yatrAsau patito mR^ityurmR^ityutIrtha.n tad uchyate | \EN{94\.49/2}tasya shravaNamAtreNa sahasra.n jIvate samAH || 94\.49|| \EN{94\.50/1}tatra snAna.n cha dAna.n cha sarvapApapraNAshanam | \EN{94\.50/2}shravaNaM paThana.n chApi smaraNa.n cha malakShayam | \EN{94\.50/3}karoti sarvalokAnAM bhuktimuktipradAyakam || 94\.50|| \EN{95\.1/1}brahmovAcha | shukratIrthamiti khyAta.n sarvasiddhikara.n nR^iNAm | \EN{95\.1/2}sarvapApaprashamana.n sarvavyAdhivinAshanam || 95\.1|| \EN{95\.2/1}a~NgirAshcha bhR^igushchaiva R^iShI paramadhArmikau | \EN{95\.2/2}tayoH putrau mahAprAj~nau rUpabuddhivilAsinau || 95\.2|| \EN{95\.3/1}jIvaH kaviriti khyAtau mAtApitrorvashe ratau | \EN{95\.3/2}upanItau sutau dR^iShTvA pitarAvUchaturmithaH || 95\.3|| \EN{95\.4/1}R^iShI UchatuH | Avayoreka evAstu shAstA nitya.n cha putrayoH | \EN{95\.4/2}tasmAd ekaH shAsitA syAt tiShThatveko yathAsukham || 95\.4|| \EN{95\.5/1}brahmovAcha | etachChrutvA tataH shIghrama~NgirAH prAha bhArgavam | \EN{95\.5/2}adhyApayiShye sadR^isha.n sukha.n tiShThatu bhArgavaH || 95\.5|| \EN{95\.6/1}etachChrutvA chA~Ngiraso vAkyaM bhR^igukulodvahaH | \EN{95\.6/2}tatheti matvA~Ngirase shukra.n tasmai nyavedayat || 95\.6|| \EN{95\.7/1}ubhAvapi sutau nityamadhyApayati vai pR^ithak | \EN{95\.7/2}vaiShamyabuddhyA tau bAlau chirAchChukro.abravId idam || 95\.7|| \EN{95\.8/1}shukra uvAcha | vaiShamyeNa guro mA.n tvamadhyApayasi nityashaH | \EN{95\.8/2}gurUNA.n nedamuchita.n vaiShamyaM putrashiShyayoH || 95\.8|| \EN{95\.9/1}vaiShamyeNa cha vartante mUDhAH shiShyeShu deshikAH | \EN{95\.9/2}naiShA viShamabuddhInA.n sa.nkhyA pApasya vidyate || 95\.9|| \EN{95\.10/1}AchArya samyag j~nAto.asi namasye.ahaM punaH punaH | \EN{95\.10/2}gachCheya.n gurumanya.n vai mAmanuj~nAtumarhasi || 95\.10|| \EN{95\.11/1}gachCheyaM pitaraM brahman yadyasau viShamo bhavet | \EN{95\.11/2}tato vAnyatra gachChAmi svAmin pR^iShTo.asi gamyate || 95\.11|| \EN{95\.12/1}brahmovAcha | guruM bR^ihaspati.n dR^iShTvA anuj~nAtastvagAt tataH | \EN{95\.12/2}avAptavidyaH pitara.n gachCheya.n chetyachintayat || 95\.12|| \EN{95\.13/1}tasmAt kamanupR^ichCheyamutkR^iShTaH ko gururbhavet | \EN{95\.13/2}iti smaran mahAprAj~namapR^ichChad vR^iddhagautamam || 95\.13|| \EN{95\.14/1}shukra uvAcha | ko guruH syAn munishreShTha mama brUhi gururbhavet | \EN{95\.14/2}trayANAmapi lokAnA.n yo gurusta.n vrajAmyaham || 95\.14|| \EN{95\.15/1}brahmovAcha | sa prAha jagatAmIsha.n shambhu.n deva.n jagadgurum | \EN{95\.15/2}kvArAdhayAmi girishamityuktaH prAha gautamaH || 95\.15|| \EN{95\.16/1}gautama uvAcha | gautamyA.n tu shuchirbhUtvA stotraistoShaya sha.nkaram | \EN{95\.16/2}tatastuShTo jagannAthaH sa te vidyAM pradAsyati || 95\.16|| \EN{95\.17/1}brahmovAcha | gautamasya tu tadvAkyAt prAgAd ga~NgA.n sa bhArgavaH | \EN{95\.17/2}snAtvA bhUtvA shuchiH samyak stuti.n chakre sa bAlakaH || 95\.17|| \EN{95\.18/1}shukra uvAcha | bAlo.ahaM bAlabuddhishcha bAlachandradhara prabho | \EN{95\.18/2}nAha.n jAnAmi te ki.nchit stuti.n kartu.n namo.astu te || 95\.18|| \EN{95\.19/1}parityaktasya guruNA na mamAsti suhR^it sakhA | \EN{95\.19/2}tvaM prabhuH sarvabhAvena jagannAtha namo.astu te || 95\.19|| \EN{95\.20/1}gururgurumatA.n deva mahatA.n cha mahAn asi | \EN{95\.20/2}ahamalpataro bAlo jaganmaya namo.astu te || 95\.20|| \EN{95\.21/1}vidyArtha.n hi sureshAna nAha.n vedmi bhavadgatim | \EN{95\.21/2}mA.n tva.n cha kR^ipayA pashya lokasAkShin namo.astu te || 95\.21|| \EN{95\.22/1}brahmovAcha | eva.n tu stuvatastasya prasanno.abhUt sureshvaraH || 95\.22|| \EN{95\.23/1}shiva uvAcha | kAma.n varaya bhadra.n te yachchApi suradurlabham || 95\.23|| \EN{95\.24/1}brahmovAcha | kavirapyAha devesha.n kR^itA~njalirudAradhIH || 95\.24|| \EN{95\.25/1}shukra uvAcha | brahmAdibhishcha R^iShibhiryA vidyA naiva gocharA | \EN{95\.25/2}tA.n vidyA.n nAtha yAchiShye tva.n gururmama daivatam || 95\.25|| \EN{95\.26/1}brahmovAcha | mR^itasa.njIvinI.n vidyAmaj~nAtA.n tridashairapi | \EN{95\.26/2}tA.n dattavAn surashreShThastasmai shukrAya yAchate || 95\.26|| \EN{95\.27/1}itarA laukikI vidyA vaidikI chAnyagocharA | \EN{95\.27/2}kiM punaH sha.nkare tuShTe vichAryamavashiShyate || 95\.27|| \EN{95\.28/1}sa tu labdhvA mahAvidyAM prAyAt svapitara.n gurum | \EN{95\.28/2}daityAnA.n cha gurushchAsId vidyayA pUjitaH kaviH || 95\.28|| \EN{95\.29/1}tataH kadAchit tA.n vidyA.n kasmi.nshchit kAraNAntare | \EN{95\.29/2}kacho bR^ihaspatisuto vidyAM prAptaH kavestu tAm || 95\.29|| \EN{95\.30/1}kachAd bR^ihaspatishchApi tato devAH pR^ithak pR^ithak | \EN{95\.30/2}avApurmahatI.n vidyA.n yAmAhurmR^itajIvinIm || 95\.30|| \EN{95\.31/1}yatra sA kavinA prAptA vidyApUjya maheshvaram | \EN{95\.31/2}gautamyA uttare pAre shukratIrtha.n tad uchyate || 95\.31|| \EN{95\.32/1}mR^itasa.njIvinItIrthamAyurArogyavardhanam | \EN{95\.32/2}snAna.n dAna.n cha yat ki.nchit sarvamakShayapuNyadam || 95\.32|| \EN{96\.1/1}brahmovAcha | indratIrthamiti khyAtaM brahmahatyAvinAshanam | \EN{96\.1/2}smaraNAd api pApaugha+ |kleshasa.nghavinAshanam || 96\.1|| \EN{96\.2/1}purA vR^itravadhe vR^itte brahmahatyA tu nArada | \EN{96\.2/2}shachIpati.n chAnugatA tA.n dR^iShTvA bhItavad dhariH || 96\.2|| \EN{96\.3/1}indrastato vR^itrahantA itashchetashcha dhAvati | \EN{96\.3/2}yatra yatra tvasau yAti hatyA sApIndragAminI || 96\.3|| \EN{96\.4/1}sa mahat sara Avishya padmanAlamupAgamat | \EN{96\.4/2}tatrAsau tantuvad bhUtvA vAsa.n chakre shachIpatiH || 96\.4|| \EN{96\.5/1}sarastIre.api hatyAsId divya.n varShasahasrakam | \EN{96\.5/2}etasminn antare devA nirindrA hyabhavan mune || 96\.5|| \EN{96\.6/1}mantrayAmAsuravyagrAH kathamindro bhaved iti | \EN{96\.6/2}tatrAhamavada.n devAn hatyAsthAnaM prakalpya cha || 96\.6|| \EN{96\.7/1}indrasya pAvanArthAya gautamyAmabhiShichyatAm | \EN{96\.7/2}yatrAbhiShiktaH pUtAtmA punarindro bhaviShyati || 96\.7|| \EN{96\.8/1}tathA te nishchaya.n kR^itvA gautamI.n shIghramAgaman | \EN{96\.8/2}tatra snAta.n surapati.n devAshcha R^iShayastathA || 96\.8|| \EN{96\.9/1}abhiShektukAmAste sarve shachIkAnta.n cha tasthire | \EN{96\.9/2}abhiShichyamAnamindra.n taM prakopAd gautamo.abravIt || 96\.9|| \EN{96\.10/1}gautama uvAcha | abhiShekShyanti pApiShThaM mahendra.n gurutalpagam | \EN{96\.10/2}tAn sarvAn bhasmasAt kuryA.n shIghra.n yAntvasurArayaH || 96\.10|| \EN{96\.11/1}brahmovAcha | tad R^iShervachana.n shrutvA parihR^itya cha gautamIm | \EN{96\.11/2}narmadAmagaman sarva indramAdAya satvarAH || 96\.11|| \EN{96\.12/1}uttare narmadAtIre abhiShekAya tasthire | \EN{96\.12/2}abhiShekShyamANamindra.n taM mANDavyo bhagavAn R^iShiH || 96\.12|| \EN{96\.13/1}abravId bhasmasAt kuryA.n yadi syAd abhiShechanam | \EN{96\.13/2}pUjayAmAsuramarA mANDavya.n yuktibhiH stavaiH || 96\.13|| \EN{96\.14/1}devA UchuH | ayamindraH sahasrAkSho yasmin deshe.abhiShichyate | \EN{96\.14/2}tatrAtidAruNa.n vighnaM mune samupajAyate || 96\.14|| \EN{96\.15/1}tachChAnti.n kuru kalyANa prasIda varado bhava | \EN{96\.15/2}malaniryAtana.n yasmin kurmastasmin varAn bahUn || 96\.15|| \EN{96\.16/1}deshe dAsyAmahe sarve tad anuj~nAtumarhasi | \EN{96\.16/2}yasmin deshe surendrasya abhiSheko bhaviShyati || 96\.16|| \EN{96\.17/1}sa sarvakAmadaH pu.nsA.n dhAnyavR^ikShaphalairyutaH | \EN{96\.17/2}nAnAvR^iShTirna durbhikShaM bhaved atra kadAchana || 96\.17|| \EN{96\.18/1}brahmovAcha | mene tato munishreShTho mANDavyo lokapUjitaH | \EN{96\.18/2}abhiShekaH kR^itastatra malaniryAtana.n tathA || 96\.18|| \EN{96\.19/1}devaistadokto munibhiH sa desho mAlavastataH | \EN{96\.19/2}abhiShikte surapatau jAte cha vimale tadA || 96\.19|| \EN{96\.20/1}AnIya gautamI.n ga~NgA.n taM puNyAyAbhiShechire | \EN{96\.20/2}surAshcha R^iShayashchaiva aha.n viShNustathaiva cha || 96\.20|| \EN{96\.21/1}vasiShTho gautamashchApi agastyo.atrishcha kashyapaH | \EN{96\.21/2}ete chAnye cha R^iShayo devA yakShAH sapannagAH || 96\.21|| \EN{96\.22/1}snAna.n tatpuNyatoyena akurvann abhiShechanam | \EN{96\.22/2}mayA punaH shachIbhartA kamaNDalubhavena cha || 96\.22|| \EN{96\.23/1}vAriNApyabhiShiktashcha tatra puNyAbhavan nadI | \EN{96\.23/2}siktA cheti cha tatrAsIt te ga~NgAyA.n cha sa.ngate || 96\.23|| \EN{96\.24/1}sa.ngamau tatra vikhyAtau sarvadA munisevitau | \EN{96\.24/2}tataH prabhR^iti tat tIrthaM puNyAsa.ngamamuchyate || 96\.24|| \EN{96\.25/1}siktAyAH sa.ngame puNyamaindra.n tad abhidhIyate | \EN{96\.25/2}tatra sapta sahasrANi tIrthAnyAsa~n shubhAni cha || 96\.25|| \EN{96\.26/1}teShu snAna.n cha dAna.n cha visheSheNa tu sa.ngame | \EN{96\.26/2}sarva.n tad akShaya.n vidyAn nAtra kAryA vichAraNA || 96\.26|| \EN{96\.27/1}yad etat puNyamAkhyAna.n yaH paThechcha shR^iNoti vA | \EN{96\.27/2}sarvapApaiH sa muchyeta manovAkkAyakarmajaiH || 96\.27|| \EN{97\.1/1}brahmovAcha | paulastya.n tIrthamAkhyAta.n sarvasiddhiprada.n nR^iNAm | \EN{97\.1/2}prabhAva.n tasya vakShyAmi bhraShTarAjyapradAyakam || 97\.1|| \EN{97\.2/1}uttarAshApatiH pUrvam R^iddhisiddhisamanvitaH | \EN{97\.2/2}purA la~NkApatishchAsIjjyeShTho vishravasaH sutaH || 97\.2|| \EN{97\.3/1}tasyaite bhrAtarashchAsan balavanto.amitaprabhAH | \EN{97\.3/2}sApatnA rAvaNashchaiva kumbhakarNo vibhIShaNaH || 97\.3|| \EN{97\.4/1}te.api vishravasaH putrA rAkShasyA.n rAkShasAstu te | \EN{97\.4/2}maddattena vimAnena dhanado bhrAtR^ibhiH saha || 97\.4|| \EN{97\.5/1}mamAntikaM bhaktiyukto nityameti tu yAti cha | \EN{97\.5/2}rAvaNasya tu yA mAtA kupitA sAbravIt sutAn || 97\.5|| \EN{97\.6/1}rAvaNamAtovAcha | mariShye na cha jIviShye putrA vairUpyakAraNAt | \EN{97\.6/2}devAshcha dAnavAshchAsan sApatnA bhrAtaro mithaH || 97\.6|| \EN{97\.7/1}anyonyavadhamIpsante jayaishvaryavashAnugAH | \EN{97\.7/2}tadbhavanto na puruShA na shaktA na jayaiShiNaH | \EN{97\.7/3}sApatnya.n yo.anumanyate tasya jIvo nirarthakaH || 97\.7|| \EN{97\.8/1}brahmovAcha | tan mAtR^ivachana.n shrutvA bhrAtaraste trayo mune | \EN{97\.8/2}jagmuste tapase.araNya.n kR^itavantastapo mahat || 97\.8|| \EN{97\.9/1}matto varAn avApushcha traya ete cha rAkShasAH | \EN{97\.9/2}mAtulena marIchena tathA mAtAmahena tu || 97\.9|| \EN{97\.10/1}tanmAtR^ivachanAchchApi tato la~NkAmayAchata | \EN{97\.10/2}rakShobhAvAn mAtR^idoShAd bhrAtrorvairamabhUn mahat || 97\.10|| \EN{97\.11/1}tatastad abhavad yuddha.n devadAnavayoriva | \EN{97\.11/2}yuddhe jitvAgraja.n shAnta.n dhanadaM bhrAtara.n tathA || 97\.11|| \EN{97\.12/1}puShpaka.n cha purI.n la~NkA.n sarva.n chaiva vyapAharat | \EN{97\.12/2}rAvaNo ghoShayAmAsa trailokye sacharAchare || 97\.12|| \EN{97\.13/1}yo dadyAd AshrayaM bhrAtuH sa cha vadhyo bhaven mama | \EN{97\.13/2}bhrAtrA nirasto vaishravaNo naiva prApAshraya.n kvachit | \EN{97\.13/3}pitAmahaM pulastya.n ta.n gatvA natvAbravId vachaH || 97\.13|| \EN{97\.14/1}dhanada uvAcha | bhrAtrA nirasto duShTena ki.n karomi vadasva me | \EN{97\.14/2}AshrayaH sharaNa.n yat syAd daiva.n vA tIrthameva cha || 97\.14|| \EN{97\.15/1}brahmovAcha | tat pautravachana.n shrutvA pulastyo vAkyamabravIt || 97\.15|| \EN{97\.16/1}pulastya uvAcha | gautamI.n gachCha putra tva.n stuhi devaM maheshvaram | \EN{97\.16/2}tatra nAsya praveshaH syAd ga~NgAyA jalamadhyataH || 97\.16|| \EN{97\.17/1}siddhiM prApsyasi kalyANI.n tathA kuru mayA saha || 97\.17|| \EN{97\.18/1}brahmovAcha | tathetyuktvA jagAmAsau sabhAryo dhanadastathA | \EN{97\.18/2}pitrA mAtrA cha vR^iddhena pulastyena dhaneshvaraH || 97\.18|| \EN{97\.19/1}gatvA tu gautamI.n ga~NgA.n shuchiH snAtvA yatavrataH | \EN{97\.19/2}tuShTAva devadeveshaM bhuktimuktiprada.n shivam || 97\.19|| \EN{97\.20/1}dhanada uvAcha | svAmI tvamevAsya charAcharasya | \EN{97\.20/2}vishvasya shambho na paro.asti kashchit | \EN{97\.20/3}tvAmapyavaj~nAya yadIha mohAt | \EN{97\.20/4}pragalbhate ko.api sa shochya eva || 97\.20|| \EN{97\.21/1}tvamaShTamUrtyA sakalaM bibharShi | \EN{97\.21/2}tvadAj~nayA vartata eva sarvam | \EN{97\.21/3}tathApi vedeti budho bhavantam | \EN{97\.21/4}na jAtvavidvAn mahimA purAtanam || 97\.21|| \EN{97\.22/1}malaprasUta.n yad avochad ambA | \EN{97\.22/2}hAsyAt suto.aya.n tava deva shUraH | \EN{97\.22/3}tvatprekShitAd yaH sa cha vighnarAjo | \EN{97\.22/4}jaj~ne tvaho cheShTitamIshadR^iShTeH || 97\.22|| \EN{97\.23/1}ashruplutA~NgI girijA samIkShya | \EN{97\.23/2}viyuktadAmpatyamitIshamUche | \EN{97\.23/3}manobhavo.abhUn madano ratishcha | \EN{97\.23/4}saubhAgyapUrvatvamavApa somAt || 97\.23|| \EN{97\.24/1}brahmovAcha | ityAdi stuvatastasya purato.abhUt trilochanaH | \EN{97\.24/2}vareNa chChandayAmAsa harShAn novAcha ki.nchana || 97\.24|| \EN{97\.25/1}tUShNImbhUte tu dhanade pulastye cha maheshvare | \EN{97\.25/2}punaH punarvarasveti shive vAdini harShite || 97\.25|| \EN{97\.26/1}etasminn antare tatra vAg uvAchAsharIriNI | \EN{97\.26/2}prAptavya.n dhanapAlatva.n vadantIdaM maheshvaram || 97\.26|| \EN{97\.27/1}pulastyasya tu yachchittaM piturvaishravaNasya tu | \EN{97\.27/2}viditveva tadA vANI shubhamarthamudIrayat || 97\.27|| \EN{97\.28/1}bhUtavad bhavitavya.n syAd dAsyamAna.n tu dattavat | \EN{97\.28/2}prAptavyaM prAptavat tatra daivI vAg abhavachChubhA || 97\.28|| \EN{97\.29/1}prabhUtashatruH paribhUtaduHkhaH | \EN{97\.29/2}sampUjya someshvaramApa li~Ngam | \EN{97\.29/3}digIshvaratva.n draviNaprabhutvam | \EN{97\.29/4}apAradAtR^itvakalatraputrAn || 97\.29|| \EN{97\.30/1}tA.n vAcha.n dhanadaH shrutvA devadeva.n trishUlinam | \EN{97\.30/2}evaM bhavatu nAmeti dhanado vAkyamabravIt || 97\.30|| \EN{97\.31/1}tathaivAstviti devesho daivI.n vAchamamanyata | \EN{97\.31/2}pulastya.n cha varaiH puNyaistathA vishravasaM munim || 97\.31|| \EN{97\.32/1}dhanapAla.n cha devesho hyabhinandya yayau shivaH | \EN{97\.32/2}tataH prabhR^iti tat tIrthaM paulastya.n dhanada.n viduH || 97\.32|| \EN{97\.33/1}tathA vaishravasaM puNya.n sarvakAmaprada.n shubham | \EN{97\.33/2}teShu snAnAdi yat ki.nchit tat sarvaM bahupuNyadam || 97\.33|| \EN{98\.1/1}brahmovAcha | agnitIrthamiti khyAta.n sarvakratuphalapradam | \EN{98\.1/2}sarvavighnopashamana.n tattIrthasya phala.n shR^iNu || 98\.1|| \EN{98\.2/1}jAtavedA iti khyAto agnerbhrAtA sa havyavAT | \EN{98\.2/2}havya.n vahanta.n devAnA.n gautamyAstIra eva tu || 98\.2|| \EN{98\.3/1}R^iShINA.n sattrasadane agnerbhrAtaramuttamam | \EN{98\.3/2}bhrAtuH priya.n tathA dakShaM madhurditisuto balI || 98\.3|| \EN{98\.4/1}jaghAna R^iShimukhyeShu pashyatsu cha sureShvapi | \EN{98\.4/2}havya.n devA naiva chApurmR^ite vai jAtavedasi || 98\.4|| \EN{98\.5/1}mR^ite bhrAtari sa tvagniH priye vai jAtavedasi | \EN{98\.5/2}kopena mahatAviShTo gA~NgamambhaH samAvishat || 98\.5|| \EN{98\.6/1}ga~NgAmbhasi samAviShTe hyagnau devAshcha mAnuShAH | \EN{98\.6/2}jIvamutsarjayAmAsuragnijIvA yato matAH || 98\.6|| \EN{98\.7/1}yatrAgnirjalamAviShTasta.n desha.n sarva eva te | \EN{98\.7/2}AjagmurvibudhAH sarva R^iShayaH pitarastathA || 98\.7|| \EN{98\.8/1}vinAgninA na jIvAmaH stuvanto.agni.n visheShataH | \EN{98\.8/2}agni.n jalagata.n dR^iShTvA priya.n chochurdivaukasaH || 98\.8|| \EN{98\.9/1}devA UchuH | devA~n jIvaya havyena kavyena cha pitR^i.nstathA | \EN{98\.9/2}mAnuShAn annapAkena bIjAnA.n kledanena cha || 98\.9|| \EN{98\.10/1}brahmovAcha | agnirapyAha tAn devA~n shakto yo me gato.anujaH | \EN{98\.10/2}kriyamANe bhavatkArye yA gatirjAtavedasaH || 98\.10|| \EN{98\.11/1}sA vApi syAn mama surA notsahe kAryasAdhane | \EN{98\.11/2}kArya.n tu sarvatastasya bhavatA.n jAtavedasaH || 98\.11|| \EN{98\.12/1}imA.n sthitimanuprApto na jAne me kathaM bhavet | \EN{98\.12/2}iha chAmutra cha vyAptau shaktirapyatra no bhavet || 98\.12|| \EN{98\.13/1}athApi kriyamANe vai kArye saiva gatirmama | \EN{98\.13/2}devAstamUchurbhAvena sarveNa R^iShayastathA || 98\.13|| \EN{98\.14/1}AyuH karmaNi cha prItirvyAptau shaktishcha dIyate | \EN{98\.14/2}prayAjAn anuyAjA.nshcha dAsyAmo havyavAhana || 98\.14|| \EN{98\.15/1}devAnA.n tvaM mukha.n shreShThamAhutyaH prathamAstava | \EN{98\.15/2}tvayA datta.n tu yad dravyaM bhokShyAmaH surasattama || 98\.15|| \EN{98\.16/1}brahmovAcha | tatastuShTo.abhavad vahnirdevavAkyAd yathAkramam | \EN{98\.16/2}iha chAmutra cha vyAptau havye vA laukike tathA || 98\.16|| \EN{98\.17/1}sarvatra vahnirabhayaH samartho.abhUt surAj~nayA | \EN{98\.17/2}jAtavedA bR^ihadbhAnuH saptArchirnIlalohitaH || 98\.17|| \EN{98\.18/1}jalagarbhaH shamIgarbho yaj~nagarbhaH sa uchyate | \EN{98\.18/2}jalAd AkR^iShya vibudhA abhiShichya vibhAvasum || 98\.18|| \EN{98\.19/1}ubhayatra pade vAsaH sarvago.agnistato.abhavat | \EN{98\.19/2}yathAgata.n surA jagmurvahnitIrtha.n tad uchyate || 98\.19|| \EN{98\.20/1}tatra sapta shatAnyAsa.nstIrthAni guNavanti cha | \EN{98\.20/2}teShu snAna.n cha dAna.n cha yaH karoti jitAtmavAn || 98\.20|| \EN{98\.21/0}ashvamedhaphala.n sAgraM prApnotyavikala.n shubham | \EN{98\.22/0}devatIrtha.n cha tatraiva Agneya.n jAtavedasam || 21\.2|| \EN{98\.22/1}agnipratiShThita.n li~Nga.n tatrAste.anekavarNavat | \EN{98\.22/2}taddevadarshanAd eva sarvakratuphala.n labhet || 98\.22|| \EN{99\.1/1}brahmovAcha | R^iNapramochana.n nAma tIrtha.n vedavido viduH | \EN{99\.1/2}tasya svarUpa.n vakShyAmi shR^iNu nArada tanmanAH || 99\.1|| \EN{99\.2/1}AsIt pR^ithushravA nAma priyaH kakShIvataH sutaH | \EN{99\.2/2}na dArasa.ngraha.n lebhe vairAgyAn nAgnipUjanam || 99\.2|| \EN{99\.3/1}kanIyA.nstu samartho.api parivittibhayAn mune | \EN{99\.3/2}nAkarod dArakarmAdi naivAgnInAmupAsanam || 99\.3|| \EN{99\.4/1}tataH prochuH pitR^igaNAH putra.n kakShIvataH shubham | \EN{99\.4/2}jyeShTha.n chaiva kaniShTha.n cha pR^ithak pR^ithag ida.n vachaH || 99\.4|| \EN{99\.5/1}pitara UchuH | R^iNatrayApanodAya kriyatA.n dArasa.ngrahaH || 99\.5|| \EN{99\.6/1}brahmovAcha | netyuvAcha tato jyeShThaH kim R^iNa.n kena yujyate | \EN{99\.6/2}kanIyA.nstu pitR^in prAha na yogyo dArasa.ngrahaH || 99\.6|| \EN{99\.7/1}jyeShThe sati mahAprAj~naH parivittibhayAd iti | \EN{99\.7/2}tAvubhau punarapyevamUchuste vai pitAmahAH || 99\.7|| \EN{99\.8/1}pitara UchuH | yAtAmubhau gautamI.n tu puNyA.n kakShIvataH sutau | \EN{99\.8/2}kurutA.n gautamIsnAna.n sarvAbhIShTapradAyakam || 99\.8|| \EN{99\.9/1}gachChatA.n gautamI.n ga~NgA.n lokatritayapAvanIm | \EN{99\.9/2}snAna.n cha tarpaNa.n tasyA.n kurutA.n shraddhayAnvitau || 99\.9|| \EN{99\.10/1}dR^iShTAvanAmitA dhyAtA gautamI sarvakAmadA | \EN{99\.10/2}na deshakAlajAtyAdi+ |niyamo.atrAvagAhane | \EN{99\.10/3}jyeShTho.anR^iNastato bhUyAt parivittirna chetaraH || 99\.10|| \EN{99\.11/1}brahmovAcha | tataH pR^ithushravA jyeShThaH kR^itvA snAna.n satarpaNam | \EN{99\.11/2}trayANAmapi lokAnA.n kAkShIvato.anR^iNo.abhavat || 99\.11|| \EN{99\.12/1}tataH prabhR^iti tat tIrtham R^iNamochanamuchyate | \EN{99\.12/2}shrautasmArtarNebhyashcha itarebhyashcha nArada | \EN{99\.12/3}tatra snAnena dAnena R^iNI muktaH sukhI bhavet || 99\.12|| \EN{100\.1/1}brahmovAcha | suparNAsa.ngama.n nAma kAdravAsa.ngama.n tathA | \EN{100\.1/2}maheshvaro yatra devo ga~NgApulinamAshritaH || 100\.1|| \EN{100\.2/1}agnikuNDa.n cha tatraiva raudra.n vaiShNavameva cha | \EN{100\.2/2}saura.n saumya.n tathA brAhma.n kaumAra.n vAruNa.n tathA || 100\.2|| \EN{100\.3/1}apsarA cha nadI yatra sa.ngatA ga~NgayA tathA | \EN{100\.3/2}tattIrthasmaraNAd eva kR^itakR^ityo bhaven naraH || 100\.3|| \EN{100\.4/1}sarvapApaprashamana.n shR^iNu yatnena nArada | \EN{100\.4/2}indreNa hi.nsitAH pUrva.n vAlakhilyA maharShayaH | \EN{100\.4/3}dattArdhatapasaH sarve prochuste kAshyapaM munim || 100\.4|| \EN{100\.5/1}vAlakhilyA UchuH | putramutpAdayAnena indradarpahara.n shubham | \EN{100\.5/2}tapaso.ardha.n tu dAsyAmastathetyAha munistu tAn || 100\.5|| \EN{100\.6/1}suparNAyA.n tato garbhamAdadhe sa prajApatiH | \EN{100\.6/2}kadrvA.n chaiva shanairbrahman sarpANA.n sarpamAtari || 100\.6|| \EN{100\.7/1}te garbhiNyAvubhe Aha gantukAmaH prajApatiH | \EN{100\.7/2}aparAdho na cha kvApi kAryo gamanameva cha || 100\.7|| \EN{100\.8/1}anyatra gamanAchChApo bhaviShyati na sa.nshayaH || 100\.8|| \EN{100\.9/1}brahmovAcha | ityuktvA sa yayau patnyau gate bhartari te ubhe | \EN{100\.9/2}tadaiva jagmatuH sattram R^iShINAM bhAvitAtmanAm || 100\.9|| \EN{100\.10/1}brahmavR^indasamAkIrNa.n ga~NgAtIrasamAshritam | \EN{100\.10/2}unmatte te ubhe nitya.n vayaHsampattigarvite || 100\.10|| \EN{100\.11/1}nivAryamANe bahusho munibhistattvadarshibhiH | \EN{100\.11/2}vikurvatyau tatra sattre samAni cha havI.nShi cha || 100\.11|| \EN{100\.12/1}yoShitA.n durvilasita.n kaH sa.nvaritumIshvaraH | \EN{100\.12/2}te dR^iShTvA chukShubhurviprA apamArgarate ubhe || 100\.12|| \EN{100\.13/1}apamArgasthite yasmAd Apage hi bhaviShyathaH | \EN{100\.13/2}suparNA chaiva kadrUshcha nadyau te sambabhUvatuH || 100\.13|| \EN{100\.14/1}sa kadAchid gR^ihaM prAyAt kashyapo.atha prajApatiH | \EN{100\.14/2}R^iShibhyastatra vR^ittAnta.n shApa.n tAbhyA.n savistaram || 100\.14|| \EN{100\.15/1}shrutvA tu vismayAviShTaH ki.n karomItyachintayat | \EN{100\.15/2}R^iShibhyaH kathayAmAsa vAlakhilyA iti shrutAH || 100\.15|| \EN{100\.16/1}ta UchuH kashyapa.n vipra.n gatvA ga~NgA.n tu gautamIm | \EN{100\.16/2}tatra stuhi maheshAnaM punarbhArye bhaviShyataH || 100\.16|| \EN{100\.17/1}brahmahatyAbhayAd eva yatra devo maheshvaraH | \EN{100\.17/2}ga~NgAmadhye sadA hyAste madhyameshvarasa.nj~nayA || 100\.17|| \EN{100\.18/1}tathetyuktvA kashyapo.api snAtvA ga~NgA.n jitavrataH | \EN{100\.18/2}tuShTAva stavanaiH puNyairdevadevaM maheshvaram || 100\.18|| \EN{100\.19/1}kashyapa uvAcha | lokatrayaikAdhipaterna yasya | \EN{100\.19/2}kutrApi vastunyabhimAnaleshaH | \EN{100\.19/3}sa siddhanAtho.akhilavishvakartA | \EN{100\.19/4}bhartA shivAyA bhavatu prasannaH || 100\.19|| \EN{100\.20/1}tApatrayoShNadyutitApitAnAm | \EN{100\.20/2}itastato vai paridhAvatA.n cha | \EN{100\.20/3}sharIriNA.n sthAvaraja~NgamAnAm | \EN{100\.20/4}tvameva duHkhavyapanodadakShaH || 100\.20|| \EN{100\.21/1}sattvAdiyogastrividho.api yasya | \EN{100\.21/2}shakrAdibhirvaktumashakya eva | \EN{100\.21/3}vichitravR^ittiM parichintya somam | \EN{100\.21/4}sukhI sadA dAnaparo vareNyaH || 100\.21|| \EN{100\.22/1}brahmovAcha | ityAdistutibhirdevaH stuto gaurIpatiH shivaH | \EN{100\.22/2}prasanno hyadadAchChambhuH kashyapAya varAn bahUn || 100\.22|| \EN{100\.23/1}bhAryArthina.n tu taM prAha syAtAM bhArye ubhe tu te | \EN{100\.23/2}nadIsvarUpe patnyau ye ga~NgAM prApya saridvarAm || 100\.23|| \EN{100\.24/1}tatsa.ngamanamAtreNa tAbhyAM bhUyAt svaka.n vapuH | \EN{100\.24/2}te garbhiNyau punarjAte ga~NgAyAshcha prasAdataH || 100\.24|| \EN{100\.25/1}tataH prajApatiH prIto bhArye prApya mahAmanAH | \EN{100\.25/2}AhvayAmAsa tAn viprAn gautamItIramAshritAn || 100\.25|| \EN{100\.26/1}sImantonnayana.n chakre tAbhyAM prItaH prajApatiH | \EN{100\.26/2}brAhmaNAn pUjayAmAsa vidhidR^iShTena karmaNA || 100\.26|| \EN{100\.27/1}bhuktavatsvatha vipreShu kashyapasyAtha mandire | \EN{100\.27/2}bhartR^isamIpopaviShTA kadrUrviprAn nirIkShya cha || 100\.27|| \EN{100\.28/1}tataH kadrUrR^iShIn akShNA prAhasat te cha chukShubhuH | \EN{100\.28/2}yenAkShNA hasitA pApe bhajyatA.n te.akShi pApavat || 100\.28|| \EN{100\.29/1}kANAbhavat tataH kadrUH sarpamAteti yochyate | \EN{100\.29/2}tataH prasAdayAmAsa kashyapo bhagavAn R^iShIn || 100\.29|| \EN{100\.30/1}tataH prasannAste prochurgautamI saritA.n varA | \EN{100\.30/2}aparAdhasahasrebhyo rakShiShyati cha sevanAt || 100\.30|| \EN{100\.31/1}bhAryAnvitastathA chakre kashyapo munisattamaH | \EN{100\.31/2}tataH prabhR^iti tat tIrthamubhayoH sa.ngama.n viduH | \EN{100\.31/3}sarvapApaprashamana.n sarvakratuphalapradam || 100\.31|| \EN{101\.1/1}brahmovAcha | purUravasamAkhyAta.n tIrtha.n vedavido viduH | \EN{101\.1/2}smaraNAd eva pApAnA.n nAshana.n ki.n tu darshanAt || 101\.1|| \EN{101\.2/1}purUravA brahmasadaH prApya tatra sarasvatIm | \EN{101\.2/2}yadR^ichChayA devanadI.n hasantIM brahmaNo.antike | \EN{101\.2/3}tA.n dR^iShTvA rUpasampannAmurvashIM prAha bhUpatiH || 101\.2|| \EN{101\.3/1}rAjovAcha | keya.n rUpavatI sAdhvI sthiteyaM brahmaNo.antike | \EN{101\.3/2}sarvAsAmuttamA yoShid dIpayantI sabhAmimAm || 101\.3|| \EN{101\.4/1}brahmovAcha | urvashI prAha rAjAnamiya.n devanadI shubhA | \EN{101\.4/2}sarasvatI brahmasutA nityameti cha yAti cha | \EN{101\.4/3}tachChrutvA vismito rAjA AnayemAM mamAntikam || 101\.4|| \EN{101\.5/1}brahmovAcha | urvashI punarapyAha rAjAnaM bhUridakShiNam || 101\.5|| \EN{101\.6/1}urvashyuvAcha | AnIyate mahArAja tasyAH sarva.n nivedya cha || 101\.6|| \EN{101\.7/1}brahmovAcha | tatastAM prAhiNot tatra rAjA prItyA tadorvashIm | \EN{101\.7/2}sA gatvA rAjavachana.n nyavedayad athorvashI || 101\.7|| \EN{101\.8/1}sarasvatyapi tan mene urvashyA yan niveditam | \EN{101\.8/2}sA tatheti pratij~nAya prAyAd yatra purUravAH || 101\.8|| \EN{101\.9/1}sarasvatyAstatastIre sa reme bahulAH samAH | \EN{101\.9/2}sarasvAn abhavat putro yasya putro bR^ihadrathaH || 101\.9|| \EN{101\.10/1}tA.n gachChantI.n nR^ipagR^iha.n nityameva sarasvatIm | \EN{101\.10/2}sarasvanta.n tato lakShma j~nAtvAnyeShu tathA kR^itam || 101\.10|| \EN{101\.11/1}tasyai dadAvaha.n shApaM bhUyA iti mahAnadI | \EN{101\.11/2}machChApabhItA vAgIshA prAgAd devI.n cha gautamIm || 101\.11|| \EN{101\.12/1}kamaNDalubhavAM pUtAM mAtara.n lokapAvanIm | \EN{101\.12/2}tApatrayopashamanImaihikAmuShmikapradAm || 101\.12|| \EN{101\.13/1}sA gatvA gautamI.n devIM prAha machChApamAditaH | \EN{101\.13/2}ga~NgApi mAmuvAcheda.n vishApA.n kartumarhasi || 101\.13|| \EN{101\.14/1}na yukta.n yat sarasvatyAH shApa.n tva.n dattavAn asi | \EN{101\.14/2}strINAmeSha svabhAvo vai pu.nskAmA yoShito yataH || 101\.14|| \EN{101\.15/1}svabhAvachapalA brahman yoShitaH sakalA api | \EN{101\.15/2}tva.n katha.n tu na jAnIShe jagatsraShTAmbujAsana || 101\.15|| \EN{101\.16/1}viDambayati ka.n vA na kAmo vApi svabhAvataH | \EN{101\.16/2}tato vishApamavada.n dR^ishyApi syAt sarasvatI || 101\.16|| \EN{101\.17/1}tasmAchChApAn nadI martye dR^ishyAdR^ishyA sarasvatI | \EN{101\.17/2}yatraiShA sa.ngatA devI ga~NgAyA.n shApavihvalA || 101\.17|| \EN{101\.18/1}tatra prAyAn nR^ipavaro dhArmikaH sa purUravAH | \EN{101\.18/2}tapastaptvA samArAdhya deva.n siddheshvara.n haram || 101\.18|| \EN{101\.19/1}sarvAn kAmAn athAvApa ga~NgAyAshcha prasAdataH | \EN{101\.19/2}tataH prabhR^iti tat tIrthaM purUravasamuchyate || 101\.19|| \EN{101\.20/1}sarasvatIsa.ngama.n cha brahmatIrtha.n tad uchyate | \EN{101\.20/2}siddheshvaro yatra devaH sarvakAmaprada.n tu tat || 101\.20|| \EN{102\.1/1}brahmovAcha | sAvitrI chaiva gAyatrI shraddhA medhA sarasvatI | \EN{102\.1/2}etAni pa~ncha tIrthAni puNyAni munayo viduH || 102\.1|| \EN{102\.2/1}tatra snAtvA tu pItvA tu muchyate sarvakalmaShAt | \EN{102\.2/2}sAvitrI chaiva gAyatrI shraddhA medhA sarasvatI || 102\.2|| \EN{102\.3/1}etA mama sutA jyeShThA dharmasa.nsthAnahetavaH | \EN{102\.3/2}sarvAsAmuttamA.n kA.nchin nirmame lokasundarIm || 102\.3|| \EN{102\.4/1}tA.n dR^iShTvA vikR^itA buddhirmamAsIn munisattama | \EN{102\.4/2}gR^ihyamANA mayA bAlA sA mA.n dR^iShTvA palAyitA || 102\.4|| \EN{102\.5/1}mR^igIbhUtA tu sA bAlA mR^igo.ahamabhava.n tadA | \EN{102\.5/2}mR^igavyAdho.abhavachChambhurdharmasa.nrakShaNAya cha || 102\.5|| \EN{102\.6/1}tA madbhItAH pa~ncha sutA ga~NgAmIyurmahAnadIm | \EN{102\.6/2}tato maheshvaraH prAyAd dharmasa.nrakShaNAya saH || 102\.6|| \EN{102\.7/1}dhanurgR^ihItvA sasharamIsho.api mR^igarUpiNam | \EN{102\.7/2}mAmuvAcha vadhiShye tvAM mR^igavyAdhastadA haraH || 102\.7|| \EN{102\.8/1}tatkarmaNo nivR^itto.ahaM prAdA.n kanyA.n vivasvate | \EN{102\.8/2}sAvitryAdyAH pa~ncha sutA nadIrUpeNa sa.ngatAH || 102\.8|| \EN{102\.9/1}tA AgatAH punashchApi svarga.n lokaM mamAntikam | \EN{102\.9/2}yatra tAH sa.ngatA devyA pa~ncha tIrthAni nArada || 102\.9|| \EN{102\.10/1}sa.ngatAni cha puNyAni pa~ncha nadyaH sarasvatI | \EN{102\.10/2}teShu snAna.n tathA dAna.n yat ki.nchit kurute naraH || 102\.10|| \EN{102\.11/1}sarvakAmaprada.n tat syAn naiShkarmyAn muktida.n smR^itam | \EN{102\.11/2}tatrAbhavan mR^igavyAdha.n tIrtha.n sarvArthada.n nR^iNAm | \EN{102\.11/3}svargamokShaphala.n chAnyad brahmatIrthaphala.n smR^itam || 102\.11|| \EN{103\.1/1}brahmovAcha | shamItIrthamiti khyAta.n sarvapApopashAntidam | \EN{103\.1/2}tasyAkhyAnaM pravakShyAmi shR^iNu yatnena nArada || 103\.1|| \EN{103\.2/1}AsIt priyavrato nAma kShatriyo jayatA.n varaH | \EN{103\.2/2}gautamyA dakShiNe tIre dIkShA.n chakre purodhasA || 103\.2|| \EN{103\.3/1}hayamedha upakrAnte R^itvigbhirR^iShibhirvR^ite | \EN{103\.3/2}tasya rAj~no mahAbAhorvasiShThastu purohitaH || 103\.3|| \EN{103\.4/1}tadyaj~navATamagamad dAnavo.atha hiraNyakaH | \EN{103\.4/2}ta.n dAnavamabhiprekShya devAstvindrapurogamAH || 103\.4|| \EN{103\.5/1}bhItAH kechid diva.n jagmurhavyavAT shamimAvishat | \EN{103\.5/2}ashvattha.n viShNuragamad bhAnurarka.n vaTa.n shivaH || 103\.5|| \EN{103\.6/1}somaH palAshamagamad ga~NgAmbho havyavAhanaH | \EN{103\.6/2}ashvinau tu haya.n gR^ihya vAyaso.abhUd yamaH svayam || 103\.6|| \EN{103\.7/1}etasminn antare tatra vasiShTho bhagavAn R^iShiH | \EN{103\.7/2}yaShTimAdAya daiteyAn nyavArayad athAj~nayA || 103\.7|| \EN{103\.8/1}tataH pravR^ittaH punareva yaj~no | \EN{103\.8/2}daityo gataH svena balena yuktaH | \EN{103\.8/3}imAni tIrthAni tataH shubhAni | \EN{103\.8/4}dashAshvamedhasya phalAni dadyuH || 103\.8|| \EN{103\.9/1}prathama.n tu shamItIrtha.n dvitIya.n vaiShNava.n viduH | \EN{103\.9/2}Arka.n shaiva.n cha saumya.n cha vAsiShTha.n sarvakAmadam || 103\.9|| \EN{103\.10/1}devAshcha R^iShayaH sarve nivR^itte makhavistare | \EN{103\.10/2}tuShTAH prochurvasiShTha.n ta.n yajamAnaM priyavratam || 103\.10|| \EN{103\.11/1}tA.nshcha vR^ikShA.nstA.n cha ga~NgAM mudA yuktAH punaH punaH | \EN{103\.11/2}hayamedhasya niShpattyai ete yAtA itastataH || 103\.11|| \EN{103\.12/1}hayamedhaphala.n dadyustIrthAnItyavadan surAH | \EN{103\.12/2}tasmAt snAnena dAnena teShu tIrtheShu nArada | \EN{103\.12/3}hayamedhaphalaM puNyaM prApnoti na mR^iShA vachaH || 103\.12|| \EN{104\.1/1}brahmovAcha | vishvAmitra.n harishchandra.n shunaHshepa.n cha rohitam | \EN{104\.1/2}vAruNaM brAhmamAgneyamaindramaindavamaishvaram || 104\.1|| \EN{104\.2/1}maitra.n cha vaiShNava.n chaiva yAmyamAshvinamaushanam | \EN{104\.2/2}eteShAM puNyatIrthAnA.n nAmadheya.n shR^iNuShva me || 104\.2|| \EN{104\.3/1}harishchandra iti tvAsId ikShvAkuprabhavo nR^ipaH | \EN{104\.3/2}tasya gR^ihe munI prAptau nAradaH parvatastathA | \EN{104\.3/3}kR^itvAtithya.n tayoH samyag *gharishchandro.abravId R^iShI || 104\.3|| \EN{104\.4/1}harishchandra uvAcha | putrArtha.n klishyate lokaH kiM putreNa bhaviShyati | \EN{104\.4/2}j~nAnI vApyathavAj~nAnI uttamo madhyamo.athavA | \EN{104\.4/3}etaM me sa.nshaya.n nityaM brUtAm R^iShivarAvubhau || 104\.4|| \EN{104\.5/1}brahmovAcha | tAvUchaturharishchandraM parvato nAradastathA || 104\.5|| \EN{104\.6/1}nAradaparvatAvUchatuH | ekadhA dashadhA rAja~n shatadhA cha sahasradhA | \EN{104\.6/2}uttara.n vidyate samyak tathApyetad udIryate || 104\.6|| \EN{104\.7/1}nAputrasya paro loko vidyate nR^ipasattama | \EN{104\.7/2}jAte putre pitA snAna.n yaH karoti janAdhipa || 104\.7|| \EN{104\.8/1}dashAnAmashvamedhAnAmabhiShekaphala.n labhet | \EN{104\.8/2}AtmapratiShThA putrAt syAjjAyate chAmarottamaH || 104\.8|| \EN{104\.9/1}amR^itenAmarA devAH putreNa brAhmaNAdayaH | \EN{104\.9/2}triR^iNAn mochayet putraH pitara.n cha pitAmahAn || 104\.9|| \EN{104\.10/1}ki.n tu mUla.n kimu jala.n ki.n tu shmashrUNi ki.n tapaH | \EN{104\.10/2}vinA putreNa rAjendra svargo muktiH sutAt smR^itAH || 104\.10|| \EN{104\.11/1}putra eva paro loko dharmaH kAmo.artha eva cha | \EN{104\.11/2}putro muktiH para.n jyotistArakaH sarvadehinAm || 104\.11|| \EN{104\.12/1}vinA putreNa rAjendra svargamokShau sudurlabhau | \EN{104\.12/2}putra eva paro loke dharmakAmArthasiddhaye || 104\.12|| \EN{104\.13/1}vinA putreNa yad datta.n vinA putreNa yad dhutam | \EN{104\.13/2}vinA putreNa yajjanma vyartha.n tad avabhAti me || 104\.13|| \EN{104\.14/1}tasmAt putrasama.n ki.nchit kAmya.n nAsti jagattraye | \EN{104\.14/2}tachChrutvA vismayavA.nstAvuvAcha nR^ipaH punaH || 104\.14|| \EN{104\.15/1}harishchandra uvAcha | kathaM me syAt suto brUtA.n yatra kvApi yathAtatham | \EN{104\.15/2}yena kenApyupAyena kR^itvA ki.nchit tu pauruSham | \EN{104\.15/3}mantreNa yAgadAnAbhyAmutpAdyo.asau suto mayA || 104\.15|| \EN{104\.16/1}brahmovAcha | tAvUchaturnR^ipashreShTha.n harishchandra.n sutArthinam | \EN{104\.16/2}dhyAtvA kShaNa.n tathA samyag gautamI.n yAhi mAnada || 104\.16|| \EN{104\.17/1}tatrApAmpatirutkR^iShTa.n dadAti manasIpsitam | \EN{104\.17/2}varuNaH sarvadAtA vai munibhiH parikIrtitaH || 104\.17|| \EN{104\.18/1}sa tu prItaH shanaiH kAle tava putraM pradAsyati | \EN{104\.18/2}etachChrutvA nR^ipashreShTho munivAkya.n tathAkarot || 104\.18|| \EN{104\.19/1}toShayAmAsa varuNa.n gautamItIramAshritaH | \EN{104\.19/2}tatashcha tuShTo varuNo harishchandramuvAcha ha || 104\.19|| \EN{104\.20/1}varuNa uvAcha | putra.n dAsyAmi te rAja.nllokatrayavibhUShaNam | \EN{104\.20/2}yadi yakShyasi tenaiva tava putro bhaved dhruvam || 104\.20|| \EN{104\.21/1}brahmovAcha | harishchandro.api varuNa.n yakShye tenetyavochata | \EN{104\.21/2}tato gatvA harishchandrashcharu.n kR^itvA tu vAruNam || 104\.21|| \EN{104\.22/1}bhAryAyai nR^ipatiH prAdAt tato jAtaH suto nR^ipAt | \EN{104\.22/2}jAte putre apAmIshaH provAcha vadatA.n varaH || 104\.22|| \EN{104\.23/1}varuNa uvAcha | adyaiva putro yaShTavyaH smarase vachanaM purA || 104\.23|| \EN{104\.24/1}brahmovAcha | harishchandro.api varuNaM provAcheda.n kramAgatam || 104\.24|| \EN{104\.25/1}harishchandra uvAcha | nirdasho medhyatA.n yAti pashuryakShye tato hyaham || 104\.25|| \EN{104\.26/1}brahmovAcha | tachChrutvA vachana.n rAj~no varuNo.agAt svamAlayam | \EN{104\.26/2}nirdashe punarabhyetya yajasvetyAha ta.n nR^ipam || 104\.26|| \EN{104\.27/1}rAjApi varuNaM prAha nirdanto niShphalaH pashuH | \EN{104\.27/2}pashordanteShu jAteShu ehi gachChAdhunAppate || 104\.27|| \EN{104\.28/1}tachChrutvA rAjavachanaM punaH prAyAd apAmpatiH | \EN{104\.28/2}jAteShu chaiva danteShu saptavarSheShu nArada || 104\.28|| \EN{104\.29/1}punarapyAha rAjAna.n yajasveti tato.abravIt | \EN{104\.29/2}rAjApi varuNaM prAha patsyantIme apAmpate || 104\.29|| \EN{104\.30/1}sampatsyanti tathA chAnye tato yakShye vrajAdhunA | \EN{104\.30/2}punaH prAyAt sa varuNaH punardanteShu nArada | \EN{104\.30/3}yajasveti nR^ipaM prAha rAjA prAha tvapAmpatim || 104\.30|| \EN{104\.31/1}rAjovAcha | yadA tu kShatriyo yaj~ne pashurbhavati vAripa | \EN{104\.31/2}dhanurveda.n yadA vetti tadA syAt pashuruttamaH || 104\.31|| \EN{104\.32/1}brahmovAcha | tachChrutvA rAjavachana.n varuNo.agAt svamAlayam | \EN{104\.32/2}yadAstreShu cha shastreShu samartho.abhUt sa rohitaH || 104\.32|| \EN{104\.33/1}sarvavedeShu shAstreShu vettAbhUt sa tvari.ndamaH | \EN{104\.33/2}yuvarAjyamanuprApte rohite ShoDashAbdike || 104\.33|| \EN{104\.34/1}prItimAn agamat tatra yatra rAjA sarohitaH | \EN{104\.34/2}Agatya varuNaH prAha yajasvAdya suta.n svakam || 104\.34|| \EN{104\.35/1}omityuktvA nR^ipavara R^itvijaH prAha bhUpatiH | \EN{104\.35/2}rohita.n cha suta.n jyeShTha.n shR^iNvato varuNasya cha || 104\.35|| \EN{104\.36/1}harishchandra uvAcha | ehi putra mahAvIra yakShye tvA.n varuNAya hi || 104\.36|| \EN{104\.37/1}brahmovAcha | kimetad ityathovAcha rohitaH pitaraM prati | \EN{104\.37/2}pitApi tad yathAvR^ittamAchachakShe savistaram | \EN{104\.37/3}rohitaH pitaraM prAha shR^iNvato varuNasya cha || 104\.37|| \EN{104\.38/1}rohita uvAcha | ahaM pUrvaM mahArAja R^itvigbhiH sapurohitaH | \EN{104\.38/2}viShNave lokanAthAya yakShye.aha.n tvarita.n shuchiH | \EN{104\.38/3}pashunA varuNenAtha tad anuj~nAtumarhasi || 104\.38|| \EN{104\.39/1}brahmovAcha | rohitasya tu tad vAkya.n shrutvA vArIshvarastadA | \EN{104\.39/2}kopena mahatAviShTo jalodaramathAkarot || 104\.39|| \EN{104\.40/1}harishchandrasya nR^ipate rohitaH sa vana.n yayau | \EN{104\.40/2}gR^ihItvA sa dhanurdivya.n rathArUDho gatavyathaH || 104\.40|| \EN{104\.41/1}yatra chArAdhya varuNa.n harishchandro janeshvaraH | \EN{104\.41/2}ga~NgAyAM prAptavAn putra.n tatrAgAt so.api rohitaH || 104\.41|| \EN{104\.42/1}vyatItAnyatha varShANi pa~ncha ShaShThe pravartati | \EN{104\.42/2}tatra sthitvA nR^ipasutaH shushrAva nR^ipate rujam || 104\.42|| \EN{104\.43/1}mayA putreNa jAtena piturvai kleshakAriNA | \EN{104\.43/2}kiM phala.n ki.n nu kR^itya.n syAd ityevaM paryachintayat || 104\.43|| \EN{104\.44/1}tasyAstIre R^iShIn puNyAn apashyan nR^ipateH sutaH | \EN{104\.44/2}ga~NgAtIre vartamAnamapashyad R^iShisattamam || 104\.44|| \EN{104\.45/1}ajIgartamiti khyAtam R^iShestu vayasaH sutam | \EN{104\.45/2}tribhiH putrairanuvR^itaM bhAryayA kShINavR^ittikam | \EN{104\.45/3}ta.n dR^iShTvA nR^ipateH putro namasyeda.n vacho.abravIt || 104\.45|| \EN{104\.46/1}rohita uvAcha | kShINavR^ittiH kR^ishaH kasmAd durmanA iva lakShyase || 104\.46|| \EN{104\.47/1}brahmovAcha | ajIgarto.api chovAcha rohita.n nR^ipateH sutam || 104\.47|| \EN{104\.48/1}ajIgarta uvAcha | vartana.n nAsti dehasya bhoktAro bahavashcha me | \EN{104\.48/2}vinAnnena mariShyAmo brUhi ki.n karavAmahe || 104\.48|| \EN{104\.49/1}brahmovAcha | tachChrutvA punarapyAha nR^ipaputra R^iShi.n tadA || 104\.49|| \EN{104\.50/1}rohita uvAcha | tava ki.n vartate chitte tad brUhi vadatA.n vara || 104\.50|| \EN{104\.51/1}ajIgarta uvAcha | hiraNya.n rajata.n gAvo dhAnya.n vastrAdika.n na me | \EN{104\.51/2}vidyate nR^ipashArdUla vartana.n nAsti me tataH || 104\.51|| \EN{104\.52/1}sutA me santi bhAryA cha aha.n vai pa~nchamastathA | \EN{104\.52/2}naiteShA.n katamasyApi kretAnnena nR^ipottama || 104\.52|| \EN{104\.53/1}rohita uvAcha | ki.n krINAsi mahAbuddhe.ajIgarta satyameva me | \EN{104\.53/2}vada nAnyachcha vaktavya.n viprA vai satyavAdinaH || 104\.53|| \EN{104\.54/1}ajIgarta uvAcha | trayANAmapi putrANAmeka.n vA mA.n tathaiva cha | \EN{104\.54/2}bhAryA.n vApi gR^ihANemA.n krItvA jIvAmahe vayam || 104\.54|| \EN{104\.55/1}rohita uvAcha | kiM bhAryayA mahAbuddhe ki.n tvayA vR^iddharUpiNA | \EN{104\.55/2}yuvAna.n dehi putraM me putrANA.n ya.n tvamichChasi || 104\.55|| \EN{104\.56/1}ajIgarta uvAcha | jyeShThaputra.n shunaHpuchCha.n nAha.n krINAmi rohita | \EN{104\.56/2}mAtA kanIyasa.n chApi na krINAti tato.anayoH | \EN{104\.56/3}madhyama.n tu shunaHshepa.n krINAmi vada taddhanam || 104\.56|| \EN{104\.57/1}rohita uvAcha | varuNAya pashuH kalpyaH puruSho guNavattaraH | \EN{104\.57/2}yadi krINAsi mUlya.n tva.n vada satyaM mahAmune || 104\.57|| \EN{104\.58/1}brahmovAcha | tathetyuktvA tvajIgartaH putramUlyamakalpayat | \EN{104\.58/2}gavA.n sahasra.n dhAnyAnA.n niShkAnA.n chApi vAsasAm | \EN{104\.58/3}rAjaputra vara.n dehi dAsyAmi svasuta.n tava || 104\.58|| \EN{104\.59/1}brahmovAcha | tathetyuktvA rohito.api prAdAt savasana.n dhanam | \EN{104\.59/2}dattvA jagAma pitaram R^iShiputreNa rohitaH | \EN{104\.59/3}pitre nivedayAmAsa krayakrItam R^iSheH sutam || 104\.59|| \EN{104\.60/1}rohita uvAcha | varuNAya yajasva tvaM pashunA tvamarug bhava || 104\.60|| \EN{104\.61/1}brahmovAcha | tathovAcha harishchandraH putravAkyAd anantaram || 104\.61|| \EN{104\.62/1}harishchandra uvAcha | brAhmaNAH kShatriyA vaishyA rAj~nA pAlyA iti shrutiH | \EN{104\.62/2}visheShatastu varNAnA.n guravo hi dvijottamAH || 104\.62|| \EN{104\.63/1}viShNorapi hi ye pUjyA mAdR^ishAH kuta eva hi | \EN{104\.63/2}avaj~nayApi yeShA.n syAn nR^ipANA.n svakulakShayaH || 104\.63|| \EN{104\.64/1}tAn pashUn kR^itvA kR^ipaNa.n katha.n rakShitumutsahe | \EN{104\.64/2}aha.n cha brAhmaNa.n kuryAM pashu.n naitad dhi yujyate || 104\.64|| \EN{104\.65/1}vara.n hi jAtu maraNa.n na katha.nchid dvijaM pashum | \EN{104\.65/2}karomi tasmAt putra tvaM brAhmaNena sukha.n vraja || 104\.65|| \EN{104\.66/1}brahmovAcha | etasminn antare tatra vAg uvAchAsharIriNI || 104\.66|| \EN{104\.67/1}AkAshavAg uvAcha | gautamI.n gachCha rAjendra R^itvigbhiH sapurohitaH | \EN{104\.67/2}pashunA vipraputreNa rohitena sutena cha || 104\.67|| \EN{104\.68/1}tvayA kAryaH kratushchaiva shunaHshepavadha.n vinA | \EN{104\.68/2}kratuH pUrNo bhavet tatra tasmAd yAhi mahAmate || 104\.68|| \EN{104\.69/1}brahmovAcha | tachChrutvA vachana.n shIghra.n ga~NgAmagAn nR^ipottamaH | \EN{104\.69/2}vishvAmitreNa R^iShiNA vasiShThena purodhasA || 104\.69|| \EN{104\.70/1}vAmadevena R^iShiNA tathAnyairmunibhiH saha | \EN{104\.70/2}prApya ga~NgA.n gautamI.n tA.n naramedhAya dIkShitaH || 104\.70|| \EN{104\.71/1}vedimaNDapakuNDAdi yUpapashvAdi chAkarot | \EN{104\.71/2}kR^itvA sarva.n yathAnyAya.n tasmin yaj~ne pravartite || 104\.71|| \EN{104\.72/1}shunaHshepaM pashu.n yUpe nibadhyAtha samantrakam | \EN{104\.72/2}vAribhiH prokShita.n dR^iShTvA vishvAmitro.abravId idam || 104\.72|| \EN{104\.73/1}vishvAmitra uvAcha | devAn R^iShIn harishchandra.n rohita.n cha visheShataH | \EN{104\.73/2}anujAnantvima.n sarve shunaHshepa.n dvijottamam || 104\.73|| \EN{104\.74/1}yebhyastvaya.n havirdeyo devebhyo.ayaM pR^ithak pR^ithak | \EN{104\.74/2}anujAnantu te sarve shunaHshepa.n visheShataH || 104\.74|| \EN{104\.75/1}vasAbhirlomabhistvagbhirmA.nsaiH sanmantritairmakhe | \EN{104\.75/2}agnau hoShyaH pashushchAya.n shunaHshepo dvijottamaH || 104\.75|| \EN{104\.76/1}upAsitAH syurviprendrAste sarve tvanumanya mAm | \EN{104\.76/2}gautamI.n yAntu viprendrAH snAtvA devAn pR^ithak pR^ithak || 104\.76|| \EN{104\.77/1}mantraiH stotraiH stuvantaste muda.n yAntu shive ratAH | \EN{104\.77/2}ena.n rakShantu munayo devAshcha haviSho bhujaH || 104\.77|| \EN{104\.78/1}brahmovAcha | tathetyUchushcha munayo mene cha nR^ipasattamaH | \EN{104\.78/2}tato gatvA shunaHshepo ga~NgA.n trailokyapAvanIm || 104\.78|| \EN{104\.79/1}snAtvA tuShTAva tAn devAn ye tatra haviSho bhujaH | \EN{104\.79/2}tatastuShTAH suragaNAH shunaHshepa.n cha te mune | \EN{104\.79/3}avadanta surAH sarve vishvAmitrasya shR^iNvataH || 104\.79|| \EN{104\.80/1}surA UchuH | kratuH pUrNo bhavatveSha shunaHshepavadha.n vinA || 104\.80|| \EN{104\.81/1}brahmovAcha | visheSheNAtha varuNashchAvadan nR^ipasattamam | \EN{104\.81/2}tataH pUrNo.abhavad rAj~no nR^imedho lokavishrutaH || 104\.81|| \EN{104\.82/1}devAnA.n cha prasAdena munInA.n cha prasAdataH | \EN{104\.82/2}tIrthasya tu prasAdena rAj~naH pUrNo.abhavat kratuH || 104\.82|| \EN{104\.83/1}vishvAmitraH shunaHshepaM pUjayAmAsa sa.nsadi | \EN{104\.83/2}akarod AtmanaH putraM pUjayitvA surAntike || 104\.83|| \EN{104\.84/1}jyeShTha.n chakAra putrANAmAtmanaH sa tu kaushikaH | \EN{104\.84/2}na menire ye cha putrA vishvAmitrasya dhImataH || 104\.84|| \EN{104\.85/1}shunaHshepasya cha jyaiShThya.n tA~n shashApa sa kaushikaH | \EN{104\.85/2}jyaiShThya.n ye menire putrAH pUjayAmAsa tAn sutAn || 104\.85|| \EN{104\.86/1}vareNa munishArdUlastad etat kathitaM mayA | \EN{104\.86/2}etat sarva.n yatra jAta.n gautamyA dakShiNe taTe || 104\.86|| \EN{104\.87/1}tatra tIrthAni puNyAni vikhyAtAni surAdibhiH | \EN{104\.87/2}bahUni teShA.n nAmAni mattaH shR^iNu mahAmate || 104\.87|| \EN{104\.88/1}harishchandra.n shunaHshepa.n vishvAmitra.n sarohitam | \EN{104\.88/2}ityAdyaShTa sahasrANi tIrthAnyatha chaturdasha || 104\.88|| \EN{104\.89/1}teShu snAna.n cha dAna.n cha naramedhaphalapradam | \EN{104\.89/2}AkhyAta.n chAsya mAhAtmya.n tIrthasya munisattama || 104\.89|| \EN{104\.90/1}yaH paThet pAThayed vApi shR^iNuyAd vApi bhaktitaH | \EN{104\.90/2}aputraH putramApnoti yachchAnyan manasaH priyam || 104\.90|| \EN{105\.1/1}brahmovAcha | somatIrthamiti khyAtaM pitR^iNAM prItivardhanam | \EN{105\.1/2}tatra vR^ittaM mahApuNya.n shR^iNu yatnena nArada || 105\.1|| \EN{105\.2/1}somo rAjAmR^itamayo gandharvANAM purAbhavat | \EN{105\.2/2}na devAnA.n tadA devA mAmabhyetyedamabruvan || 105\.2|| \EN{105\.3/1}devA UchuH | gandharvairAhR^itaH somo devAnAM prANadaH purA | \EN{105\.3/2}tamadhyAyan suragaNA R^iShayastvatiduHkhitAH | \EN{105\.3/3}yathA syAt somo hyasmAka.n tathA nItirvidhIyatAm || 105\.3|| \EN{105\.4/1}brahmovAcha | tatra vAg vibudhAn Aha gandharvAH strIShu kAmukAH | \EN{105\.4/2}tebhyo dattvAtha mA.n devAH somamAhartumarhatha || 105\.4|| \EN{105\.5/1}vAchaM pratyUchuramarAstvA.n dAtu.n na kShamA vayam | \EN{105\.5/2}vinA tenApi na sthAtu.n shakya.n naiva tvayA vinA || 105\.5|| \EN{105\.6/1}punarvAg abravId devAn punareShyAmyaha.n tviha | \EN{105\.6/2}atra buddhirvidhAtavyA kriyatA.n kraturuttamaH || 105\.6|| \EN{105\.7/1}gautamyA dakShiNe tIre bhaved devAgamo yadi | \EN{105\.7/2}makha.n tu viShaya.n kR^itvA AyAntu surasattamAH || 105\.7|| \EN{105\.8/1}gandharvAH strIpriyA nityaM paNadhva.n taM mayA saha | \EN{105\.8/2}tathetyuktvA suragaNAH sarasvatyA vachaHsthitAH || 105\.8|| \EN{105\.9/1}devadUtaiH pR^ithag devAn yakShAn gandharvapannagAn | \EN{105\.9/2}AhvAna.n chakrire tatra puNye devagirau tadA || 105\.9|| \EN{105\.10/1}tato devagirirnAma parvatasyAbhavan mune | \EN{105\.10/2}tatrAgaman suragaNA gandharvA yakShaki.nnarAH || 105\.10|| \EN{105\.11/1}devAH siddhAshcha R^iShayastathAShTau devayonayaH | \EN{105\.11/2}R^iShibhirgautamItIre kriyamANe mahAdhvare || 105\.11|| \EN{105\.12/1}tatra devaiH parivR^itaH sahasrAkSho.abhyabhAShata || 105\.12|| \EN{105\.13/1}indra uvAcha | gandharvAn atha sampUjya sarasvatyAH samIpataH | \EN{105\.13/2}sarasvatyA paNadhva.n no yuShmAkamamR^itAtmanA || 105\.13|| \EN{105\.14/1}brahmovAcha | tachChakravachanAt te vai gandharvAH strIShu kAmukAH | \EN{105\.14/2}soma.n dattvA surebhyastu jagR^ihustA.n sarasvatIm || 105\.14|| \EN{105\.15/1}somo.abhavachchAmarANA.n gandharvANA.n sarasvatI | \EN{105\.15/2}avasat tatra vAgIshA tathApi cha surAntike || 105\.15|| \EN{105\.16/1}AyAti cha raho nityamupA.nshu kriyatAmiti | \EN{105\.16/2}ata eva hi somasya krayo bhavati nArada || 105\.16|| \EN{105\.17/1}upA.nshunA vartitavya.n somakrayaNa eva hi | \EN{105\.17/2}tato.abhavad devatAnA.n somashchApi sarasvatI || 105\.17|| \EN{105\.18/1}gandharvANA.n naiva somo naivAsIchcha sarasvatI | \EN{105\.18/2}tatrAgaman sarva eva somArtha.n gautamItaTam || 105\.18|| \EN{105\.19/1}gAvo devAH parvatA yakSharakShAH | \EN{105\.19/2}siddhAH sAdhyA munayo guhyakAshcha | \EN{105\.19/3}gandharvAste marutaH pannagAshcha | \EN{105\.19/4}sarvauShadhyo mAtaro lokapAlAH | \EN{105\.19/5}rudrAdityA vasavashchAshvinau cha | \EN{105\.19/6}ye.anye devA yaj~nabhAgasya yogyAH || 105\.19|| \EN{105\.20/1}pa~nchavi.nshatinadyastu ga~NgAyA.n sa.ngatA mune | \EN{105\.20/2}pUrNAhutiryatra dattA pUrNAkhyAna.n tad uchyate || 105\.20|| \EN{105\.21/1}gautamyA.n sa.ngatA yAstu sarvAshchApi yathoditAH | \EN{105\.21/2}tannAmadheyatIrthAni sa.nkShepAchChR^iNu nArada || 105\.21|| \EN{105\.22/1}somatIrtha.n cha gAndharva.n devatIrthamataH param | \EN{105\.22/2}pUrNAtIrtha.n tataH shAla.n shrIparNAsa.ngama.n tathA || 105\.22|| \EN{105\.23/1}svAgatAsa.ngamaM puNya.n kusumAyAshcha sa.ngamam | \EN{105\.23/2}puShTisa.ngamamAkhyAta.n karNikAsa.ngama.n shubham || 105\.23|| \EN{105\.24/1}vaiNavIsa.ngamashchaiva kR^isharAsa.ngamastathA | \EN{105\.24/2}vAsavIsa.ngamashchaiva shivasharyA tathA shikhI || 105\.24|| \EN{105\.25/1}kusumbhikA upArathyA shAntijA devajA tadA | \EN{105\.25/2}ajo vR^iddhaH suro bhadro gautamyA saha sa.ngatAH || 105\.25|| \EN{105\.26/1}ete chAnye cha bahavo nadInadasahAyagAH | \EN{105\.26/2}pR^ithivyA.n yAni tIrthAni hyagaman devaparvate || 105\.26|| \EN{105\.27/1}somArtha.n vai tathA chAnye.apyAgaman makhamaNDapam | \EN{105\.27/2}tAni tIrthAni ga~NgAyA.n sa.ngatAni yathAkramam || 105\.27|| \EN{105\.28/1}nadIrUpeNa kAnyeva nadarUpeNa kAnichit | \EN{105\.28/2}sarorUpeNa kAnyatra stavarUpeNa kAnichit || 105\.28|| \EN{105\.29/1}tAnyeva sarvatIrthAni vikhyAtAni pR^ithak pR^ithak | \EN{105\.29/2}teShu snAna.n japo homaH pitR^itarpaNameva cha || 105\.29|| \EN{105\.30/1}sarvakAmapradaM pu.nsAM bhuktidaM muktibhAjanam | \EN{105\.30/2}eteShAM paThana.n chApi smaraNa.n vA karoti yaH | \EN{105\.30/3}sarvapApavinirmukto yAti viShNupura.n janaH || 105\.30|| \EN{106\.1/1}brahmovAcha | pravarAsa.ngamo nAma shreShThA chaiva mahAnadI | \EN{106\.1/2}yatra siddheshvaro devaH sarvalokopakArakR^it || 106\.1|| \EN{106\.2/1}devAnA.n dAnavAnA.n cha sa.ngamo.abhUt sudAruNaH | \EN{106\.2/2}teShAM paraspara.n vApi prItishchAbhUn mahAmune || 106\.2|| \EN{106\.3/1}te.apyevaM mantrayAmAsurdevA vai dAnavA mithaH | \EN{106\.3/2}meruparvatamAsAdya parasparahitaiShiNaH || 106\.3|| \EN{106\.4/1}devadaityA UchuH | amR^itenAmaratva.n syAd utpAdyAmR^itamuttamam | \EN{106\.4/2}pibAmaH sarva evaite bhavAmashchAmarA vayam || 106\.4|| \EN{106\.5/1}ekIbhUtvA vaya.n lokAn pAlayAmaH sukhAni cha | \EN{106\.5/2}prApsyAmaH sa.ngara.n hitvA sa.ngaro duHkhakAraNam || 106\.5|| \EN{106\.6/1}prItyA chaivArjitAn arthAn bhokShyAmo gatamatsarAH | \EN{106\.6/2}yataH snehena vR^ittiryA sAsmAka.n sukhadA sadA || 106\.6|| \EN{106\.7/1}vaiparItya.n tu yad vR^itta.n na smartavya.n kadAchana | \EN{106\.7/2}na cha trailokyarAjye.api kaivalye vA sukhaM manAk | \EN{106\.7/3}tad Urdhvamapi vA yat tu nirvairatvAd avApyate || 106\.7|| \EN{106\.8/1}brahmovAcha | evaM parasparaM prItAH santo devAshcha dAnavAH | \EN{106\.8/2}ekIbhUtAshcha suprItA vimathya varuNAlayam || 106\.8|| \EN{106\.9/1}manthAnaM mandara.n kR^itvA rajju.n kR^itvA tu vAsukim | \EN{106\.9/2}devAshcha dAnavAH sarve mamanthurvaruNAlayam || 106\.9|| \EN{106\.10/1}utpanna.n cha tataH puNyamamR^ita.n suravallabham | \EN{106\.10/2}niShpanne chAmR^ite puNye te cha prochuH parasparam || 106\.10|| \EN{106\.11/1}yAmaH sva.n svamadhiShThAna.n kR^itakAryAH shrama.n gatAH | \EN{106\.11/2}sarve sama.n cha sarvebhyo yathAyogya.n vibhajyatAm || 106\.11|| \EN{106\.12/1}yadA sarvAgamo yatra yasmi.nllagne shubhAvahe | \EN{106\.12/2}vibhajyatAmidaM puNyamamR^ita.n surasattamAH || 106\.12|| \EN{106\.13/1}ityuktvA te yayuH sarve daityadAnavarAkShasAH | \EN{106\.13/2}gateShu daityasa.ngheShu devAH sarve.anvamantrayan || 106\.13|| \EN{106\.14/1}devA UchuH | gatAste ripavo.asmAka.n daivayogAd ari.ndamAH | \EN{106\.14/2}ripUNAmamR^ita.n naiva deyaM bhavati sarvathA || 106\.14|| \EN{106\.15/1}brahmovAcha | bR^ihaspatistathetyAha punarAha surAn idam || 106\.15|| \EN{106\.16/1}bR^ihaspatiruvAcha | na jAnanti yathA pApA pibadhva.n cha tathAmR^itam | \EN{106\.16/2}ayamevochito mantro yachChatrUNAM parAbhavaH || 106\.16|| \EN{106\.17/1}dveShyAH sarvAtmanA dveShyA iti nItivido viduH | \EN{106\.17/2}na vishvAsyA na chAkhyeyA naiva mantryAshcha shatravaH || 106\.17|| \EN{106\.18/1}tebhyo na deyamamR^itaM bhaveyuramarAstataH | \EN{106\.18/2}amareShu cha jAteShu teShu daityeShu shatruShu | \EN{106\.18/3}tA~n jetu.n naiva shakShyAmo na deyamamR^ita.n tataH || 106\.18|| \EN{106\.19/1}brahmovAcha | iti sammantrya te devA vAchaspatimathAbruvan || 106\.19|| \EN{106\.20/1}devA UchuH | kva yAmaH kutra mantraH syAt kva pibAmaH kva sa.nsthitiH | \EN{106\.20/2}kurmastad eva prathama.n vada vAchaspate tathA || 106\.20|| \EN{106\.21/1}bR^ihaspatiruvAcha | yAntu brahmANamamarAH pR^ichChantvatra gatiM parAm | \EN{106\.21/2}sa tu j~nAtA cha vaktA cha dAtA chaiva pitAmahaH || 106\.21|| \EN{106\.22/1}brahmovAcha | bR^ihaspatervachaH shrutvA madantikamathAgaman | \EN{106\.22/2}namasya mA.n surAH sarve yad vR^itta.n tan nyavedayan || 106\.22|| \EN{106\.23/1}tad devavachanAt putra taiH surairagama.n harim | \EN{106\.23/2}viShNave kathita.n sarva.n shambhave viShahAriNe || 106\.23|| \EN{106\.24/1}aha.n viShNushcha shambhushcha devagandharvaki.nnaraiH | \EN{106\.24/2}merukandaramAgatya na jAnanti yathAsurAH || 106\.24|| \EN{106\.25/1}rakShaka.n cha hari.n kR^itvA somapAnAya tasthire | \EN{106\.25/2}Adityastatra vij~nAtA somabhojyAn athetarAn || 106\.25|| \EN{106\.26/1}somo dAtAmR^itaM bhAga.n chakradhR^ig rakShakastathA | \EN{106\.26/2}naiva jAnanti tad daityA danujA rAkShasAstathA || 106\.26|| \EN{106\.27/1}vinA rAhuM mahAprAj~na.n sai.nhikeya.n cha somapam | \EN{106\.27/2}kAmarUpadharo rAhurmarutAM madhyamAvishat || 106\.27|| \EN{106\.28/1}marudrUpa.n samAsthAya pAnapAtradharastathA | \EN{106\.28/2}j~nAtvA divAkaro daitya.n ta.n somAya nyavedayat || 106\.28|| \EN{106\.29/1}tadA tad amR^ita.n tasmai daityAyAdaityarUpiNe | \EN{106\.29/2}dattvA soma.n tadA somo viShNave tan nyavedayat || 106\.29|| \EN{106\.30/1}viShNuH pItAmR^ita.n daitya.n chakreNodyamya tachChiraH | \EN{106\.30/2}chichCheda tarasA vatsa tachChirastvamara.n tvabhUt || 106\.30|| \EN{106\.31/1}shiromAtravihIna.n yad deha.n tad apatad bhuvi | \EN{106\.31/2}deha.n tad amR^itaspR^iShTaM patita.n dakShiNe taTe || 106\.31|| \EN{106\.32/1}gautamyA munishArdUla kampayad vasudhAtalam | \EN{106\.32/2}deha.n chApyamaraM putra tad adbhutamivAbhavat || 106\.32|| \EN{106\.33/1}deha.n cha shiraso.apekShi shiro dehamapekShate | \EN{106\.33/2}ubhaya.n chAmara.n jAta.n daityashchAyaM mahAbalaH || 106\.33|| \EN{106\.34/1}shiraH kAye samAviShTa.n sarvAn bhakShayate surAn | \EN{106\.34/2}tasmAd dehamidaM pUrva.n nAshayAmo mahIgatam | \EN{106\.34/3}tataste sha.nkaraM prAhurdevAH sarve sasambhramAH || 106\.34|| \EN{106\.35/1}devA UchuH | mahIgata.n daityadeha.n nAshayasva surottama | \EN{106\.35/2}tva.n deva karuNAsindhuH sharaNAgatarakShakaH || 106\.35|| \EN{106\.36/1}shirasA naiva yujyeta daityadeha.n tathA kuru || 106\.36|| \EN{106\.37/1}brahmovAcha | preShayAmAsa chesho.api shreShThA.n shakti.n tadAtmanaH | \EN{106\.37/2}mAtR^ibhiH sahitA.n devIM mAtara.n lokapAlinIm || 106\.37|| \EN{106\.38/1}IshAyudhadharA devI IshashaktisamanvitA | \EN{106\.38/2}mahIgata.n yatra deha.n tatrAgAd bhakShyakA~NkShiNI || 106\.38|| \EN{106\.39/1}shiromAtra.n surAH sarve merau tatraiva sAntvayan | \EN{106\.39/2}deho devyA punastatra yuyudhe bahavaH samAH || 106\.39|| \EN{106\.40/1}rAhustatra surAn Aha bhittvA dehaM purA mama | \EN{106\.40/2}atrAste rasamutkR^iShTa.n tad AkR^iShya sharIrataH || 106\.40|| \EN{106\.41/1}pR^ithakbhUte rase dehaM pravare.amR^itamuttamam | \EN{106\.41/2}bhasmIbhUyAt kShaNenaiva tasmAt kurvantu tat purA || 106\.41|| \EN{106\.42/1}brahmovAcha | etad rAhuvachaH shrutvA prItAH sarve.asurArayaH | \EN{106\.42/2}abhyaShi~nchan grahANA.n tva.n graho bhUyA mudAnvitaH || 106\.42|| \EN{106\.43/1}taddevavachanAchChaktirIshvarI yA nigadyate | \EN{106\.43/2}dehaM bhittvA daityapateH surashaktisamanvitA || 106\.43|| \EN{106\.44/1}AkR^iShya shIghramutkR^iShTaM pravara.n chAmR^itaM bahiH | \EN{106\.44/2}sthApayitvA tu tad dehaM bhakShayAmAsa chAmbikA || 106\.44|| \EN{106\.45/1}kAlarAtrirbhadrakAlI prochyate yA mahAbalA | \EN{106\.45/2}sthApita.n rasamutkR^iShTa.n rasAnAM pravara.n rasam || 106\.45|| \EN{106\.46/1}vyasravat sthApita.n tat tu pravarA sAbhavan nadI | \EN{106\.46/2}AkR^iShTamamR^ita.n chaiva sthApita.n sApyabhakShayat || 106\.46|| \EN{106\.47/1}tataH shreShThA nadI jAtA pravarA chAmR^itA shubhA | \EN{106\.47/2}rAhudehasamudbhUtA rudrashaktisamanvitA || 106\.47|| \EN{106\.48/1}nadInAM pravarA ramyA chAmR^itA preritA tahA | \EN{106\.48/2}tatra pa~ncha sahasrANi tIrthAni guNavanti cha || 106\.48|| \EN{106\.49/1}tatra shambhuH svaya.n tasthau sarvadA surapUjitaH | \EN{106\.49/2}tasyai tuShTAH surAH sarve devyai nadyai pR^ithak pR^ithak || 106\.49|| \EN{106\.50/1}varAn dadurmudA yuktA yathA pUjAmavApsyati | \EN{106\.50/2}shambhuH surapatirloke tathA pUjAmavApsyasi || 106\.50|| \EN{106\.51/1}nivAsa.n kuru devi tva.n lokAnA.n hitakAmyayA | \EN{106\.51/2}sadA tiShTha raseshAni sarveShA.n sarvasiddhidA || 106\.51|| \EN{106\.52/1}stavanAt kIrtanAd dhyAnAt sarvakAmapradAyinI | \EN{106\.52/2}tvA.n namasyanti ye bhaktyA ki.nchid ApekShya sarvadA || 106\.52|| \EN{106\.53/1}teShA.n sarvANi kAryANi bhaveyurdevatAj~nayA | \EN{106\.53/2}shivashaktyoryatastasmin nivAso.abhUt sanAtanaH || 106\.53|| \EN{106\.54/1}ato vadanti munayo nivAsapuramityadaH | \EN{106\.54/2}pravarAyAH purA devAH suprItAste varAn daduH || 106\.54|| \EN{106\.55/1}ga~NgAyAH sa.ngamo yaste vikhyAtaH suravallabhaH | \EN{106\.55/2}tatrAplutAnA.n sarveShAM bhuktirvA muktireva cha || 106\.55|| \EN{106\.56/1}yad vApi manasaH kAmya.n devAnAmapi durlabham | \EN{106\.56/2}syAt teShA.n sarvameveha eva.n dattvA surA yayuH || 106\.56|| \EN{106\.57/1}tataH prabhR^iti tat tIrthaM pravarAsa.ngama.n viduH | \EN{106\.57/2}preritA devadevena shaktiryA preritA tu sA || 106\.57|| \EN{106\.58/1}amR^itA saiva vikhyAtA pravaraivaM mahAnadI || 106\.58|| \EN{107\.1/1}brahmovAcha | vR^iddhAsa.ngamamAkhyAta.n yatra vR^iddheshvaraH shivaH | \EN{107\.1/2}tasyAkhyAnaM pravakShyAmi shR^iNu pApapraNAshanam || 107\.1|| \EN{107\.2/1}gautamo vR^iddha ityukto munirAsIn mahAtapAH | \EN{107\.2/2}yadA purAbhavad bAlo gautamasya suto dvijaH || 107\.2|| \EN{107\.3/1}anAsaH sa purotpannastasmAd vikR^itarUpadhR^ik | \EN{107\.3/2}sa vairAgyAjjagAmAtha desha.n tIrthamitastataH || 107\.3|| \EN{107\.4/1}upAdhyAyena naivAsIllajjitasya samAgamaH | \EN{107\.4/2}shiShyairanyaiH sahAdhyAyo lajjitasya cha nAbhavat || 107\.4|| \EN{107\.5/1}upanItaH katha.nchichcha pitrA vai gautamena saH | \EN{107\.5/2}etAvatA gautamo.api vyagamachcharituM bahiH || 107\.5|| \EN{107\.6/1}evaM bahutithe kAle brahmamAtrA dhR^ite dvije | \EN{107\.6/2}naiva chAdhyayana.n tasya sa.njAta.n gautamasya hi || 107\.6|| \EN{107\.7/1}naiva shAstrasya chAbhyAso gautamasyAbhavat tadA | \EN{107\.7/2}agnikArya.n tatashchakre nityameva yatavrataH || 107\.7|| \EN{107\.8/1}gAyatryabhyAsamAtreNa brAhmaNo nAmadhArakaH | \EN{107\.8/2}agnyupAsanamAtra.n cha gAyatryabhyasana.n tathA || 107\.8|| \EN{107\.9/1}etAvatA brAhmaNatva.n gautamasyAbhavan mune | \EN{107\.9/2}upAsato.agni.n vidhivad gAyatrI.n cha mahAtmanaH || 107\.9|| \EN{107\.10/1}tasyAyurvavR^idhe putra gautamasya chirAyuShaH | \EN{107\.10/2}na dArasa.ngraha.n lebhe naiva dAtAsti kanyakAm || 107\.10|| \EN{107\.11/1}tathA chara.nstIrthadeshe vaneShu vividheShu cha | \EN{107\.11/2}AshrameShu cha puNyeShu aTann Aste sa gautamaH || 107\.11|| \EN{107\.12/1}evaM bhrama~n shItagirimAshrityAste sa gautamaH | \EN{107\.12/2}tatrApashyad guhA.n ramyA.n vallIviTapamAlinIm || 107\.12|| \EN{107\.13/1}tatropavishya viprendro vastu.n samakaron matim | \EN{107\.13/2}chintaya.nstu praviShTo.asAvapashyat striyamuttamAm || 107\.13|| \EN{107\.14/1}shithilA~NgImatha kR^ishA.n vR^iddhA.n cha tapasi sthitAm | \EN{107\.14/2}brahmacharyeNa vartantI.n virAgA.n rahasi sthitAm || 107\.14|| \EN{107\.15/1}sa tA.n dR^iShTvA munishreShTho namaskArAya tasthivAn | \EN{107\.15/2}namasyantaM munishreShTha.n ta.n gautamamavArayat || 107\.15|| \EN{107\.16/1}vR^iddhovAcha | gurustvaM bhavitA mahya.n na mA.n vanditumarhasi | \EN{107\.16/2}AyurvidyA dhana.n kIrtirdharmaH svargAdika.n cha yat | \EN{107\.16/3}tasya nashyati vai sarva.n ya.n namasyati vai guruH || 107\.16|| \EN{107\.17/1}brahmovAcha | kR^itA~njalipuTastA.n vai gautamaH prAha vismitaH || 107\.17|| \EN{107\.18/1}gautama uvAcha | tapasvinI tva.n vR^iddhA cha guNajyeShThA cha bhAminI | \EN{107\.18/2}alpavidyastvalpavayA aha.n tava guruH katham || 107\.18|| \EN{107\.19/1}vR^iddhovAcha | ArShTiSheNapriyaputra R^itadhvaja iti shrutaH | \EN{107\.19/2}guNavAn matimA~n shUraH kShatradharmaparAyaNaH || 107\.19|| \EN{107\.20/1}sa kadAchid vanaM prAyAn mR^igayAkR^iShTachetanaH | \EN{107\.20/2}vishrAmamakarod asyA.n guhAyA.n sa R^itadhvajaH || 107\.20|| \EN{107\.21/1}yuvA sa matimAn dakSho balena mahatA vR^itaH | \EN{107\.21/2}ta.n vishrAnta.n nR^ipavaramapsarA dadR^ishe tataH || 107\.21|| \EN{107\.22/1}gandharvarAjasya sutA sushyAmA iti vishrutA | \EN{107\.22/2}tA.n dR^iShTvA chakame rAjA rAjAna.n chakame cha sA || 107\.22|| \EN{107\.23/1}iti krIDA samabhavat tayA rAj~no mahAmate | \EN{107\.23/2}nivR^ittakAmo rAjendrastAmApR^ichChyAgamad gR^iham || 107\.23|| \EN{107\.24/1}utpannAha.n tatastasyA.n sushyAmAyAM mahAmate | \EN{107\.24/2}gachChantI mA.n tadA mAtA idamAha tapodhana || 107\.24|| \EN{107\.25/1}sushyAmovAcha | yastvasyAM pravished bhadre sa te bhartA bhaviShyati || 107\.25|| \EN{107\.26/1}vR^iddhovAcha | ityuktvA sA jagamAtha mAtA mama mahAmate | \EN{107\.26/2}tasmAd atra praviShTastvaM pumAn nAnyaH kadAchana || 107\.26|| \EN{107\.27/1}sahasrANi tathAshIti.n kR^itvA rAjyaM pitA mama | \EN{107\.27/2}atraiva cha tapastaptvA tataH svargamupeyivAn || 107\.27|| \EN{107\.28/1}svarga.n yAte.api pitari sahasrANi tathA dasha | \EN{107\.28/2}varShANi munishArdUla rAjya.n kR^itvA tathA paraH || 107\.28|| \EN{107\.29/1}svarge yAto mama bhrAtA ahamatraiva sa.nsthitA | \EN{107\.29/2}ahaM brahman nAnyavR^ittA na mAtA na pitA mama || 107\.29|| \EN{107\.30/1}ahamAtmeshvarI brahman niviShTA kShatrakanyakA | \EN{107\.30/2}tasmAd bhajasva mAM brahman vratasthAM puruShArthinIm || 107\.30|| \EN{107\.31/1}gautama uvAcha | sahasrAyurahaM bhadre mattastva.n vayasAdhikA | \EN{107\.31/2}ahaM bAlastva.n tu vR^iddhA naivAya.n ghaTate mithaH || 107\.31|| \EN{107\.32/1}vR^iddhovAcha | tvaM bhartA me purA diShTo nAnyo bhartA mato mama | \EN{107\.32/2}dhAtrA dattastatastvaM mA.n na nirAkartumarhasi || 107\.32|| \EN{107\.33/1}athavA nechChasi mA.n tvamapraduShTAmanuvratAm | \EN{107\.33/2}tatastyakShyAmi jIvaM me idAnI.n tava pashyataH || 107\.33|| \EN{107\.34/1}apekShitAprAptito hi dehinAM maraNa.n varam | \EN{107\.34/2}anuraktajanatyAge pAtakAnto na vidyate || 107\.34|| \EN{107\.35/1}brahmovAcha | vR^iddhAyAstad vachaH shrutvA gautamo vAkyamabravIt || 107\.35|| \EN{107\.36/1}gautama uvAcha | aha.n tapovirahito vidyAhIno hyaki.nchanaH | \EN{107\.36/2}nAha.n varo hi yogyaste kurUpo bhogavarjitaH || 107\.36|| \EN{107\.37/1}anAso.aha.n ki.n karomi atapovidya eva cha | \EN{107\.37/2}tasmAt surUpa.n suvidyAmApAdya prathama.n shubhe | \EN{107\.37/3}pashchAt te vachana.n kArya.n tato vR^iddhAbravId dvijam || 107\.37|| \EN{107\.38/1}vR^iddhovAcha | mayA sarasvatI devI toShitA tapasA dvija | \EN{107\.38/2}tathaivApo rUpavatyo rUpadAtAgnireva cha || 107\.38|| \EN{107\.39/1}tasmAd vAgIshvarI devI sA te vidyAM pradAsyati | \EN{107\.39/2}agnishcha rUpavAn devastava rUpaM pradAsyati || 107\.39|| \EN{107\.40/1}brahmovAcha | evamuktvA gautama.n ta.n vR^iddhovAcha vibhAvasum | \EN{107\.40/2}prArthayitvA suvidya.n ta.n surUpa.n chAkaron munim || 107\.40|| \EN{107\.41/1}tataH suvidyaH subhagaH sukAnto | \EN{107\.41/2}vR^iddhA.n sa patnImakarot prItiyuktaH | \EN{107\.41/3}tayA sa reme bahulA manoj~nayA | \EN{107\.41/4}samAH sukhaM prItamanA guhAyAm || 107\.41|| \EN{107\.42/1}kadAchit tatra vasatordampatyormudatorgirau | \EN{107\.42/2}guhAyAM munishArdUla Ajagmurmunayo.amalAH || 107\.42|| \EN{107\.43/1}vasiShThavAmadevAdyA ye chAnye cha maharShayaH | \EN{107\.43/2}bhramantaH puNyatIrthAni prApnuva.nstasya tA.n guhAm || 107\.43|| \EN{107\.44/1}AgatA.nstAn R^iShI~n j~nAtvA gautamaH saha bhAryayA | \EN{107\.44/2}satkAramakarot teShA.n jahasusta.n cha kechana || 107\.44|| \EN{107\.45/1}ye bAlA yauvanonmattA vayasA ye cha madhyamAH | \EN{107\.45/2}vR^iddhA.n cha gautamaM prekShya jahasustatra kechana || 107\.45|| \EN{107\.46/1}R^iShaya UchuH | putro.aya.n tava pautro vA vR^iddhe ko gautamo.abhavat | \EN{107\.46/2}satya.n vadasva kalyANi ityeva.n jahasurdvijAH || 107\.46|| \EN{107\.47/1}viSha.n vR^iddhasya yuvatI vR^iddhAyA amR^ita.n yuvA | \EN{107\.47/2}iShTAniShTasamAyogo dR^iShTo.asmAbhiraho chirAt || 107\.47|| \EN{107\.48/1}brahmovAcha | ityevamUchire kechid dampatyoH shR^iNvatostadA | \EN{107\.48/2}evamuktvA kR^itAtithyA yayuH sarve maharShayaH || 107\.48|| \EN{107\.49/1}R^iShINA.n vachana.n shrutvA ubhAvapi suduHkhitau | \EN{107\.49/2}lajjitau cha mahAprAj~nau gautamo bhAryayA saha | \EN{107\.49/3}paprachCha munishArdUlamagastyam R^iShisattamam || 107\.49|| \EN{107\.50/1}gautama uvAcha | ko deshaH kimu tIrtha.n vA yatra shreyaH samApyate | \EN{107\.50/2}shIghrameva mahAprAj~na bhuktimuktipradAyakam || 107\.50|| \EN{107\.51/1}agastya uvAcha | vadadbhirmunibhirbrahman mayA shrutamida.n vachaH | \EN{107\.51/2}sarve kAmAstatra pUrNA gautamyA.n nAtra sa.nshayaH || 107\.51|| \EN{107\.52/1}tasmAd gachCha mahAbuddhe gautamIM pApanAshinIm | \EN{107\.52/2}aha.n tvAmanuyAsyAmi yathechChasi tathA kuru || 107\.52|| \EN{107\.53/1}brahmovAcha | etachChrutvAgastyavAkya.n vR^iddhayA gautamo.abhyagAt | \EN{107\.53/2}tatra tepe tapastIvraM patnyA sa bhagavAn R^iShiH || 107\.53|| \EN{107\.54/1}stuti.n chakAra devasya shambhorviShNostathaiva cha | \EN{107\.54/2}ga~NgA.n cha toShayAmAsa bhAryArthaM bhagavAn R^iShiH || 107\.54|| \EN{107\.55/1}gautama uvAcha | khinnAtmanAmatra bhave tvameva sharaNa.n shivaH | \EN{107\.55/2}marubhUmAvadhvagAnA.n viTapIva priyAyutaH || 107\.55|| \EN{107\.56/1}uchchAvachAnAM bhUtAnA.n sarvathA pApanodanaH | \EN{107\.56/2}sasyAnA.n ghanavat kR^iShNa tvamavagrahashoShiNAm || 107\.56|| \EN{107\.57/1}vaikuNThadurganiHshreNistvaM pIyUShatara.ngiNI | \EN{107\.57/2}adhogatAnA.n taptAnA.n sharaNaM bhava gautami || 107\.57|| \EN{107\.58/1}brahmovAcha | tatastuShTAvadad vAkya.n gautama.n vR^iddhayA yutam | \EN{107\.58/2}sharaNAgatadInArta.n sharaNyA gautamI mudA || 107\.58|| \EN{107\.59/1}gautamyuvAcha | abhiShi~nchasva bhAryA.n tvaM majjalairmantrasa.nyutaiH | \EN{107\.59/2}kalashairupachAraishcha tataH patnI tava priyA || 107\.59|| \EN{107\.60/1}surUpA chArusarvA~NgI subhagA chArulochanA | \EN{107\.60/2}sarvalakShaNasampUrNA ramyarUpamavApsyati || 107\.60|| \EN{107\.61/1}rUpavatyA punastva.n vai bhAryayA chAbhiShechitaH | \EN{107\.61/2}sarvalakShaNasampUrNaH kAnta.n rUpamavApsyasi || 107\.61|| \EN{107\.62/1}brahmovAcha | tatheti gA~NgavachanAd yathokta.n tau cha chakratuH | \EN{107\.62/2}surUpatAmubhau prAptau gautamyAshcha prasAdataH || 107\.62|| \EN{107\.63/1}abhiShekodaka.n yachcha sA nadI samajAyata | \EN{107\.63/2}tasyA nAmnA tu vikhyAtA vR^iddhAyA munisattama || 107\.63|| \EN{107\.64/1}vR^iddhA nadIti vikhyAtA gautamo.api tathochyate | \EN{107\.64/2}vR^iddhagautama ityukta R^iShibhiH samavAsibhiH | \EN{107\.64/3}vR^iddhA tu gautamIM prAha ga~NgAM pratyakSharUpiNIm || 107\.64|| \EN{107\.65/1}vR^iddhovAcha | mannAmnIya.n nadI devi vR^iddhA chetyabhidhIyatAm | \EN{107\.65/2}tvayA cha sa.ngamastasyAstasyAstIrthamanuttamam || 107\.65|| \EN{107\.66/1}rUpasaubhAgyasampatti+ |putrapautrapravardhanam | \EN{107\.66/2}AyurArogyakalyANa.n jayaprItivivardhanam | \EN{107\.66/3}snAnadAnAdihomaishcha pitR^iNAM pAvanaM param || 107\.66|| \EN{107\.67/1}brahmovAcha | astvityAha cha tA.n ga~NgA suvR^iddhA.n gautamapriyAm | \EN{107\.67/2}gautamasthApita.n li~Nga.n vR^iddhAnAmnaiva kIrtitam || 107\.67|| \EN{107\.68/1}tatraiva cha mudaM prApto vR^iddhayA munisattamaH | \EN{107\.68/2}tatra snAna.n cha dAna.n cha sarvAbhIShTapradAyakam || 107\.68|| \EN{107\.69/1}tataH prabhR^iti tat tIrtha.n vR^iddhAsa.ngamamuchyate || 107\.69|| \EN{108\.1/1}brahmovAcha | ilAtIrthamiti khyAta.n sarvasiddhikara.n nR^iNAm | \EN{108\.1/2}brahmahatyAdipApAnAM pAvana.n sarvakAmadam || 108\.1|| \EN{108\.2/1}vaivasvatAnvaye jAta ilo nAma janeshvaraH | \EN{108\.2/2}mahatyA senayA sArdha.n jagAma mR^igayAvanam || 108\.2|| \EN{108\.3/1}paribabhrAma gahanaM bahuvyAlasamAkulam | \EN{108\.3/2}nAnAkAradvijayuta.n viTapaiH parishobhitam || 108\.3|| \EN{108\.4/1}vanechara.n nR^ipashreShTho mR^igayAgatamAnasaH | \EN{108\.4/2}tatraiva matimAdhatta ilo.amAtyAn athAbravIt || 108\.4|| \EN{108\.5/1}ila uvAcha | gachChantu nagara.n sarve mama putreNa pAlitam | \EN{108\.5/2}desha.n koshaM bala.n rAjyaM pAlayantu punashcha tam || 108\.5|| \EN{108\.6/1}vasiShTho.api tathA yAtu AdAyAgnIn piteva naH | \EN{108\.6/2}patnIbhiH sahito dhImAn araNye.aha.n vasAmyatha || 108\.6|| \EN{108\.7/1}araNyabhogabhugbhishcha vAjivAraNamAnuShaiH | \EN{108\.7/2}mR^igayAshIlibhiH kaishchid yAntu sarva itaH purIm || 108\.7|| \EN{108\.8/1}brahmovAcha | tathetyuktvA yayuste.api svayaM prAyAchChanairgirim | \EN{108\.8/2}himavanta.n ratnamaya.n vasa.nstatra ilo nR^ipaH || 108\.8|| \EN{108\.9/1}dadarsha kandara.n tatra nAnAratnavichitritam | \EN{108\.9/2}tatra yakSheshvaraH kashchit samanyuriti vishrutaH || 108\.9|| \EN{108\.10/1}tasya bhAryA samAnAmnI bhartR^ivrataparAyaNA | \EN{108\.10/2}tasmin vasatyasau yakSho ramaNIye nagottame || 108\.10|| \EN{108\.11/1}mR^igarUpeNa vyacharad bhAryayA sa mahAmatiH | \EN{108\.11/2}svechChayA svavane yakShaH krIDate nR^ityagItakaiH || 108\.11|| \EN{108\.12/1}ittha.n sa yakSho jAnAti mR^igarUpadharo.api cha | \EN{108\.12/2}ilastu ta.n na jAnAti kandara.n yakShapAlitam || 108\.12|| \EN{108\.13/1}yakShasya geha.n vipula.n nAnAratnavichitritam | \EN{108\.13/2}tatropaviShTo nR^ipatirmahatyA senayA vR^itaH || 108\.13|| \EN{108\.14/1}vAsa.n chakre sa tatraiva gehe yakShasya dhImataH | \EN{108\.14/2}sa yakSho.adharmakopena bhAryayA mR^igarUpadhR^ik || 108\.14|| \EN{108\.15/1}ila.n jetu.n na shaknomi yAchito na dadAti cha | \EN{108\.15/2}hR^ita.n gehaM mamAnena ki.n karomItyachintayat || 108\.15|| \EN{108\.16/1}yudhi matta.n katha.n hanyA.n cheti sthitvA sa yakSharAT | \EN{108\.16/2}AtmIyAn preShayAmAsa yakShA~n shUrAn dhanurdharAn || 108\.16|| \EN{108\.17/1}yakSha uvAcha | yuddhe jitvA cha rAjAnamilamuddhatadantinam | \EN{108\.17/2}gR^ihAd yathAnyato yAti mama tat kartumarhatha || 108\.17|| \EN{108\.18/1}brahmovAcha | yakSheshvarasya tad vAkyAd yakShAste yuddhadurmadAH | \EN{108\.18/2}ila.n gatvAbruvan sarve nirgachChAsmAd guhAlayAt || 108\.18|| \EN{108\.19/1}na ched yuddhAt paribhraShTaH palAyya kva gamiShyasi | \EN{108\.19/2}tad yakShavachanAt kopAd yuddha.n chakre sa rAjarAT || 108\.19|| \EN{108\.20/1}jitvA yakShAn bahuvidhAn uvAsa dasha sharvarIH | \EN{108\.20/2}yakSheshvaro mR^igo bhUtvA bhAryayApi vane vasan || 108\.20|| \EN{108\.21/1}hR^itageho vanaM prApto hR^itabhR^ityaH sa yakShiNIm | \EN{108\.21/2}prAha chintAparo bhUtvA mR^igIrUpadharAM priyAm || 108\.21|| \EN{108\.22/1}yakSha uvAcha | rAjA.aya.n durmanAH kAnte vyasanAsaktamAnasaH | \EN{108\.22/2}kathamAyAti vipada.n tatropAyo vichintyatAm || 108\.22|| \EN{108\.23/1}pAparddhivyasanAntAni rAjyAnyakhilabhUbhujAm | \EN{108\.23/2}prApayomAvana.n subhrUrmR^igI bhUtvA manoharA || 108\.23|| \EN{108\.24/1}pravishet tatra rAjAya.n strI bhaviShyatyasa.nshayam | \EN{108\.24/2}karaNIya.n tvayA bhadre na chaitad yujyate mama | \EN{108\.24/3}aha.n tu puruSho yena tvaM punaH strI cha yakShiNI || 108\.24|| \EN{108\.25/1}yakShiNyuvAcha | katha.n tvayA na gantavyamumAvanamanuttamam | \EN{108\.25/2}gate.api tvayi ko doShastan me kathaya tattvataH || 108\.25|| \EN{108\.26/1}yakSha uvAcha | himavatparvatashreShTha umayA sahitaH shivaH | \EN{108\.26/2}devairgaNairanuvR^ito vichachAra yathAsukham | \EN{108\.26/3}pArvatI sha.nkaraM prAha kadAchid rahasi sthitam || 108\.26|| \EN{108\.27/1}pArvatyuvAcha | strINAmeSha svabhAvo.asti rata.n gopAyitaM bhavet | \EN{108\.27/2}tasmAn me niyata.n deshamAj~nayA rakShita.n tava || 108\.27|| \EN{108\.28/1}dehi me tridasheshAna umAvanamiti shrutam | \EN{108\.28/2}vinA tvayA gaNeshena kArttikeyena nandinA || 108\.28|| \EN{108\.29/1}yastvatra pravishen nAtha strItva.n tasya bhaved iti || 108\.29|| \EN{108\.30/1}yakSha uvAcha | ityAj~nomAvane dattA prasannenendumaulinA | \EN{108\.30/2}ki.n karomi pumAn kAnte tvayA praNayanArditaH | \EN{108\.30/3}tasmAn mayA na gantavyamumAyA vanamuttamam || 108\.30|| \EN{108\.31/1}brahmovAcha | tad bhartR^ivachana.n shrutvA yakShiNI kAmarUpiNI | \EN{108\.31/2}mR^igI bhUtvA vishAlAkShI ilasya purato.abhavat || 108\.31|| \EN{108\.32/1}yakShastu sa.nsthitastatra dadarshelo mR^igI.n tadA | \EN{108\.32/2}mR^igayAsaktachitto vai mR^igI.n dR^iShTvA visheShataH || 108\.32|| \EN{108\.33/1}eka eva hayArUDho niryayau tAM mR^igImanu | \EN{108\.33/2}sAkarShata shanaista.n tu rAjAnaM mR^igayAkulam || 108\.33|| \EN{108\.34/1}shanairjagAma sA tatra yad umAvanamuchyate | \EN{108\.34/2}adR^ishyA tu mR^igI tasmai darshayantI kvachit kvachit || 108\.34|| \EN{108\.35/1}tiShThantI chaiva gachChantI dhAvantI cha vibhItavat | \EN{108\.35/2}hariNI chapalAkShI sA tamAkarShad umAvanam || 108\.35|| \EN{108\.36/1}anuprApto hayArUDhastat prApa sa umAvanam | \EN{108\.36/2}umAvanaM praviShTa.n ta.n j~nAtvA sA yakShiNI tadA || 108\.36|| \EN{108\.37/1}mR^igIrUpaM parityajya yakShiNI kAmarUpiNI | \EN{108\.37/2}divyarUpa.n samAsthAya chAshokatarusa.nnidhau || 108\.37|| \EN{108\.38/1}tachChAkhAlambitakarA divyagandhAnulepanA | \EN{108\.38/2}divyarUpadharA tanvI kR^itakAryA samA tadA || 108\.38|| \EN{108\.39/1}hasantI nR^ipatiM prekShya shrAnta.n hayagata.n tadA | \EN{108\.39/2}mR^igImAlokayanta.n ta.n chapalAkShamila.n tadA || 108\.39|| \EN{108\.40/1}bhartR^ivAkyamasheSheNa smarantI prAha bhUmipam || 108\.40|| \EN{108\.41/1}samovAcha | hayArUDhAbalA tanvi kva ekaiva tu gachChasi | \EN{108\.41/2}puruShasya cha veSheNa ile kamanuyAsyasi || 108\.41|| \EN{108\.42/1}brahmovAcha | ileti vachana.n shrutvA rAjAsau krodhamUrChitaH | \EN{108\.42/2}yakShiNIM bhartsayitvAsau tAmapR^ichChan mR^igIM punaH || 108\.42|| \EN{108\.43/1}tathApi yakShiNI prAha ile kimanuvIkShase | \EN{108\.43/2}ileti vachana.n shrutvA dhR^itachApo hayasthitaH || 108\.43|| \EN{108\.44/1}kupito darshayAmAsa trailokyavijayI dhanuH | \EN{108\.44/2}punaH sA prAha nR^ipatiM mahAtmAnamile svayam || 108\.44|| \EN{108\.45/1}prekShasva pashchAn mAM brUhi asatyA.n satyavAdinIm | \EN{108\.45/2}tadA chAlokayad rAjA stanau tu~Ngau bhujAntare || 108\.45|| \EN{108\.46/1}kimidaM mama sa.njAtamityeva.n chakito.abhavat || 108\.46|| \EN{108\.47/1}ilovAcha | kimidaM mama sa.njAta.n jAnIte bhavatI sphuTam | \EN{108\.47/2}vada sarva.n yathAtathya.n tva.n kA vA vada suvrate || 108\.47|| \EN{108\.48/1}yakShiNyuvAcha | himavatkandarashreShThe samanyurvasate patiH | \EN{108\.48/2}yakShANAmadhipaH shrImA.nstadbhAryAha.n tu yakShiNI || 108\.48|| \EN{108\.49/1}yatkandare bhavAn rAjA tUpaviShTaH sushItale | \EN{108\.49/2}yasya yakShA hatA mohAt tvayA hi sa.ngara.n vinA || 108\.49|| \EN{108\.50/1}tato.aha.n nirgamArtha.n te mR^igI bhUtvA umAvanam | \EN{108\.50/2}praviShTA tvaM praviShTo.asi purA prAha maheshvaraH || 108\.50|| \EN{108\.51/1}yastvatra pravishen mandaH pumAn strItvamavApsyati | \EN{108\.51/2}tasmAt strItvamavApto.asi na tva.n duHkhitumarhasi | \EN{108\.51/3}prauDho.api ko.atra jAnAti vichitrabhavitavyatAm || 108\.51|| \EN{108\.52/1}brahmovAcha | yakShiNIvachana.n shrutvA hayArUDhastadApatat | \EN{108\.52/2}tamAshvAsya punaH saiva yakShiNI vAkyamabravIt || 108\.52|| \EN{108\.53/1}yakShiNyuvAcha | strItva.n jAta.n jAtameva na pu.nstva.n kartumarhasi | \EN{108\.53/2}gR^ihANa vidyA.n strIyogyA.n nR^itya.n gItamala.nkR^itim | \EN{108\.53/3}strIlAlitya.n strIvilAsa.n strIkR^itya.n sarvameva tat || 108\.53|| \EN{108\.54/1}brahmovAcha | ilA sarvamathAvApya yakShiNI.n vAkyamabravIt || 108\.54|| \EN{108\.55/1}ilovAcha | ko vA bhartA ki.n tu kR^ityaM punaH pu.nstva.n kathaM bhavet | \EN{108\.55/2}etad vadasva kalyANI duHkhArtAyA visheShataH | \EN{108\.55/3}ArtAnAmArtishamanAchChreyo nAbhyadhika.n kvachit || 108\.55|| \EN{108\.56/1}yakShiNyuvAcha | budhaH somasuto nAma vanAd asmAchcha pUrvataH | \EN{108\.56/2}Ashramastasya subhage pitara.n nityameShyati || 108\.56|| \EN{108\.57/1}anenaiva pathA somaM pitara.n sa budho grahaH | \EN{108\.57/2}draShTu.n yAti tato nitya.n namaskartu.n tathaiva cha || 108\.57|| \EN{108\.58/1}yadA yAti budhaH shAntastadAtmAna.n cha darshaya | \EN{108\.58/2}ta.n dR^iShTvA tva.n tu subhage sarvakAmAn avApsyasi || 108\.58|| \EN{108\.59/1}brahmovAcha | tAmAshvAsya tataH subhrUryakShiNyantaradhIyata | \EN{108\.59/2}yakShiNI sA tamAchaShTa yakSho.api sukhamAptavAn || 108\.59|| \EN{108\.60/1}ilasainya.n cha tatrAsIt tad gata.n cha yathAsukham | \EN{108\.60/2}umAvanasthitA chelA gAyantI nR^ityatI punaH || 108\.60|| \EN{108\.61/1}strIbhAvamanucheShTantI smarantI karmaNo gatim | \EN{108\.61/2}kadAchit kriyamANe tu ilayA nR^ityakarmaNi || 108\.61|| \EN{108\.62/1}tAmapashyad budho dhImAn pitara.n gantumudyataH | \EN{108\.62/2}ilA.n dR^iShTvA gati.n tyaktvA tAmAgatyAbravId budhaH || 108\.62|| \EN{108\.63/1}budha uvAcha | bhAryA bhava mama svasthA sarvAbhyastvaM priyA bhava || 108\.63|| \EN{108\.64/1}brahmovAcha | budhavAkyamilA bhaktyA tvabhinandya tathAkarot | \EN{108\.64/2}smR^itvA cha yakShiNIvAkya.n tatastuShTAbhavan mune || 108\.64|| \EN{108\.65/1}budho reme tayA prItyA nItvA svasthAnamuttamam | \EN{108\.65/2}sA chApi sarvabhAvena toShayAmAsa taM patim | \EN{108\.65/3}tato bahutithe kAle budhastuShTo.avadat priyAm || 108\.65|| \EN{108\.66/1}budha uvAcha | ki.n te deyaM mayA bhadre priya.n yan manasi sthitam || 108\.66|| \EN{108\.67/1}brahmovAcha | tadvAkyasamakAla.n tu putra.n dehItyabhAShata | \EN{108\.67/2}ilA budha.n somasutaM prItimantaM priya.n tathA || 108\.67|| \EN{108\.68/1}budha uvAcha | amoghametan madvIrya.n tathA prItisamudbhavam | \EN{108\.68/2}putraste bhavitA tasmAt kShatriyo lokavishrutaH || 108\.68|| \EN{108\.69/1}somava.nshakaraH shrImAn Aditya iva tejasA | \EN{108\.69/2}buddhyA bR^ihaspatisamaH kShamayA pR^ithivIsamaH || 108\.69|| \EN{108\.70/1}vIryeNAjau haririva kopena hutabhug yathA || 108\.70|| \EN{108\.71/1}brahmovAcha | tasminn utpadyamAne tu budhaputre mahAtmani | \EN{108\.71/2}jayashabdashcha sarvatra tvAsIchcha suraveshmani || 108\.71|| \EN{108\.72/1}budhaputre samutpanne tatrAjagmuH sureshvarAH | \EN{108\.72/2}ahamapyAgama.n tatra mudA yukto mahAmate || 108\.72|| \EN{108\.73/1}jAtamAtraH suto rAvamakarot sa pR^ithusvaram | \EN{108\.73/2}tena sarve.apyavochan vai sa.ngatA R^iShayaH surAH || 108\.73|| \EN{108\.74/1}yasmAt purU ravo.asyeti tasmAd eSha purUravAH | \EN{108\.74/2}syAd ityeva.n nAma chakruH sarve sa.ntuShTamAnasAH || 108\.74|| \EN{108\.75/1}budho.apyadhyApayAmAsa kShAtravidyA.n suta.n shubhAm | \EN{108\.75/2}dhanurveda.n saprayogaM budhaH prAdAt tadAtmaje || 108\.75|| \EN{108\.76/1}sa shIghra.n vR^iddhimagamachChuklapakShe yathA shashI | \EN{108\.76/2}sa mAtara.n duHkhayutA.n samIkShyelAM mahAmatiH | \EN{108\.76/3}namasyAtha vinItAtmA ilAmailo.abravId idam || 108\.76|| \EN{108\.77/1}aila uvAcha | budho mAtarmama pitA tava bhartA priyastathA | \EN{108\.77/2}aha.n cha putraH karmaNyaH kasmAt te mAnaso jvaraH || 108\.77|| \EN{108\.78/1}ilovAcha | satyaM putra budho bhartA tva.n cha putro guNAkaraH | \EN{108\.78/2}bhartR^iputrakR^itA chintA na mamAsti kadAchana || 108\.78|| \EN{108\.79/1}tathApi pUrvaja.n ki.nchid duHkha.n smR^itvA punaH punaH | \EN{108\.79/2}chintayeyaM mahAbuddhe tato mAtaramabravIt || 108\.79|| \EN{108\.80/1}aila uvAcha | nivedayasva me mAtastad eva prathamaM mama || 108\.80|| \EN{108\.81/1}brahmovAcha | ilA chainamuvAcheda.n rahovAcha.n katha.n vade | \EN{108\.81/2}tathApi putra te vachmi pitroH putro yato gatiH | \EN{108\.81/3}magnAnA.n duHkhapAthobdhau putraH pravahaNaM param || 108\.81|| \EN{108\.82/1}brahmovAcha | tan mAtR^ivachana.n shrutvA vinItaH prAha mAtaram | \EN{108\.82/2}pAdayoH patitashchApi vada mAtaryathA tathA || 108\.82|| \EN{108\.83/1}brahmovAcha | sA purUravasaM prAha ikShvAkUNA.n tathA kulam | \EN{108\.83/2}tatrotpatti.n svasya nAma rAjyaprAptiM priyAn sutAn || 108\.83|| \EN{108\.84/1}purodhasa.n vasiShTha.n cha priyAM bhAryA.n svakaM padam | \EN{108\.84/2}vananiryANamevAtha amAtyAnAM purodhasaH || 108\.84|| \EN{108\.85/1}preShaNa.n cha nagaryA.n tAM mR^igayAsaktimeva cha | \EN{108\.85/2}himavatkandaragati.n yakSheshvaragR^ihe gatim || 108\.85|| \EN{108\.86/1}umAvanapravesha.n cha strItvaprAptimasheShataH | \EN{108\.86/2}maheshvarAj~nayA tatra chApravesha.n narasya tu || 108\.86|| \EN{108\.87/1}yakShiNIvAkyamapyasya varadAna.n tathaiva cha | \EN{108\.87/2}budhaprApti.n tathA prItiM putrotpattyAdyasheShataH || 108\.87|| \EN{108\.88/1}kathayAmAsa tat sarva.n shrutvA mAtaramabravIt | \EN{108\.88/2}purUravAH ki.n karomi ki.n kR^itvA sukR^itaM bhavet || 108\.88|| \EN{108\.89/1}etAvatA te tR^iptishched alametena chAmbike | \EN{108\.89/2}yad apyanyan manovarti tad apyAj~nApayasva me || 108\.89|| \EN{108\.90/1}ilovAcha | ichCheyaM pu.nstvamutkR^iShTamichCheya.n rAjyamuttamam | \EN{108\.90/2}abhiSheka.n cha putrANA.n tava chApi visheShataH || 108\.90|| \EN{108\.91/1}dAna.n dAtu.n cha yaShTu.n cha muktimArgasya vIkShaNam | \EN{108\.91/2}sarva.n cha kartumichChAmi tava putra prasAdataH || 108\.91|| \EN{108\.92/1}putra uvAcha | upAya.n tvA tu pR^ichChAmi yena pu.nstvamavApsyasi | \EN{108\.92/2}tapaso vAnyato vApi vadasva mama tattvataH || 108\.92|| \EN{108\.93/1}ilovAcha | budha.n tvaM pitaraM pR^ichCha gatvA putra yathArthavat | \EN{108\.93/2}sa tu sarva.n tu jAnAti upadekShyati te hitam || 108\.93|| \EN{108\.94/1}brahmovAcha | tanmAtR^ivachanAd ailo gatvA pitarama~njasA | \EN{108\.94/2}uvAcha praNato bhUtvA mAtuH kR^itya.n tathAtmanaH || 108\.94|| \EN{108\.95/1}budha uvAcha | ila.n jAne mahAprAj~na ilA.n jAtAM punastathA | \EN{108\.95/2}umAvanapravesha.n cha shambhorAj~nA.n tathaiva cha || 108\.95|| \EN{108\.96/1}tasmAchChambhuprasAdena umAyAshcha prasAdataH | \EN{108\.96/2}vishApo bhavitA putra tAvArAdhya na chAnyathA || 108\.96|| \EN{108\.97/1}purUravA uvAcha | pashyeya.n ta.n katha.n deva.n katha.n vA mAtara.n shivAm | \EN{108\.97/2}tIrthAd vA tapaso vApi tat pitaH prathama.n vada || 108\.97|| \EN{108\.98/1}budha uvAcha | gautamI.n gachCha putra tva.n tatrAste sarvadA shivaH | \EN{108\.98/2}umayA sahitaH shrImA~n shApahantA varapradaH || 108\.98|| \EN{108\.99/1}brahmovAcha | purUravAH piturvAkya.n shrutvA tu mudito.abhavat | \EN{108\.99/2}gautamI.n tapase dhImAn ga~NgA.n trailokyapAvanIm || 108\.99|| \EN{108\.100/1}pu.nstvamichCha.nstathA mAturjagAma tapase tvaran | \EN{108\.100/2}himavanta.n giri.n natvA mAtaraM pitara.n gurum || 108\.100|| \EN{108\.101/1}gachChantamanvagAt putramilA somasutastathA | \EN{108\.101/2}te sarve gautamIM prAptA himavatparvatottamAt || 108\.101|| \EN{108\.102/1}tatra snAtvA tapaH ki.nchit kR^itvA chakruH stutiM parAm | \EN{108\.102/2}bhavasya devadevasya stutikramamima.n shR^iNu || 108\.102|| \EN{108\.103/1}budhastuShTAva prathamamilA cha tadanantaram | \EN{108\.103/2}tataH purUravAH putro gaurI.n devI.n cha sha.nkaram || 108\.103|| \EN{108\.104/1}budha uvAcha | yau ku~Nkumena svasharIrajena | \EN{108\.104/2}svabhAvahemapratimau sarUpau | \EN{108\.104/3}yAvarchitau skandagaNeshvarAbhyAm | \EN{108\.104/4}tau me sharaNyau sharaNaM bhavetAm || 108\.104|| \EN{108\.105/1}ilovAcha | sa.nsAratApatrayadAvadagdhAH | \EN{108\.105/2}sharIriNo yau parichintayantaH | \EN{108\.105/3}sadyaH parA.n nirvR^itimApnuvanti | \EN{108\.105/4}tau sha.nkarau me sharaNaM bhavetAm || 108\.105|| \EN{108\.106/1}ArtA hyahaM pIDitamAnasA te | \EN{108\.106/2}kleshAdigoptA na paro.asti kashchit | \EN{108\.106/3}deva tvadIyau charaNau supuNyau | \EN{108\.106/4}tau me sharaNyau sharaNaM bhavetAm || 108\.106|| \EN{108\.107/1}purUravA uvAcha | yayoH sakAshAd idamabhyudaiti | \EN{108\.107/2}prayAti chAnte layameva sarvam | \EN{108\.107/3}jagachCharaNyau jagadAtmakau tu | \EN{108\.107/4}gaurIharau me sharaNaM bhavetAm || 108\.107|| \EN{108\.108/1}yau devavR^indeShu mahotsave tu | \EN{108\.108/2}pAdau gR^ihANesha girIshaputryAH | \EN{108\.108/3}prokta.n dhR^itau prItivashAchChivena | \EN{108\.108/4}tau me sharaNyau sharaNaM bhavetAm || 108\.108|| \EN{108\.109/1}shrIdevyuvAcha | kimabhIShTaM pradAsyAmi yuShmabhya.n tad vadantu me | \EN{108\.109/2}kR^itakR^ityAH stha bhadra.n vo devAnAmapi duShkaram || 108\.109|| \EN{108\.110/1}purUravA uvAcha | ilo rAjA tavAj~nAtvA vanaM prAvishad ambike | \EN{108\.110/2}tat kShamasva sureshAni pu.nstva.n dAtu.n tvamarhasi || 108\.110|| \EN{108\.111/1}brahmovAcha | tathetyuvAcha tAn sarvAn bhavasya tu mate sthitA | \EN{108\.111/2}tataH sa bhagavAn Aha devIvAkyarataH sadA || 108\.111|| \EN{108\.112/1}shiva uvAcha | atrAbhiShekamAtreNa pu.nstvaM prApnotvaya.n nR^ipaH || 108\.112|| \EN{108\.113/1}brahmovAcha | snAtAyA budhabhAryAyAH sharIrAd vAri susruve | \EN{108\.113/2}nR^itya.n gIta.n cha lAvaNya.n yakShiNyA yad upArjitam || 108\.113|| \EN{108\.114/1}tat sarva.n vAridhArAbhirga~NgAmbhasi samAvishat | \EN{108\.114/2}nR^ityA gItA cha saubhAgyA imA nadyo babhUvire || 108\.114|| \EN{108\.115/1}tAshchApi sa.ngatA ga~NgA.n te puNyAH sa.ngamAstrayaH | \EN{108\.115/2}teShu snAna.n cha dAna.n cha surarAjyaphalapradam || 108\.115|| \EN{108\.116/1}ilA pu.nstvamavApyAtha gaurIshambhoH prasAdataH | \EN{108\.116/2}mahAbhyudayasiddhyartha.n vAjimedhamathAkarot || 108\.116|| \EN{108\.117/1}purodhasa.n vasiShTha.n cha bhAryAM putrA.nstathaiva cha | \EN{108\.117/2}amAtyA.nshcha bala.n koshamAnIya sa nR^ipottamaH || 108\.117|| \EN{108\.118/1}chatura~NgaM bala.n rAjya.n daNDake.asthApayat tadA | \EN{108\.118/2}ilasya nAmnA vikhyAta.n tatra tat puramuchyate || 108\.118|| \EN{108\.119/1}pUrvajAtAn atho putrAn sUryava.nshakramAgate | \EN{108\.119/2}rAjye.abhiShichya pashchAt tamaila.n snehAd asi~nchayat || 108\.119|| \EN{108\.120/1}somava.nshakaraH shrImAn aya.n rAjA bhaved iti | \EN{108\.120/2}sarvebhyo matimAnebhyo jyeShThaH shreShTho.abhavan mune || 108\.120|| \EN{108\.121/1}yatra cha kratavo vR^ittA ilasya nR^ipateH shubhAH | \EN{108\.121/2}yatra pu.nstvamavApyAtha yatra putrAH samAgatAH || 108\.121|| \EN{108\.122/1}yakShiNIdattanR^ityAdi+ |gItasaubhAgyama~NgalAH | \EN{108\.122/2}nadyo bhUtvA yatra ga~NgA.n sa.ngatAstAni nArada || 108\.122|| \EN{108\.123/1}tIrthAni shubhadAnyAsan sahasrANyatha ShoDasha | \EN{108\.123/2}ubhayostIrayostAta tatra shambhurileshvaraH | \EN{108\.123/3}teShu snAna.n cha dAna.n cha sarvakratuphalapradam || 108\.123|| \EN{109\.1/1}brahmovAcha | chakratIrthamiti khyAtaM brahmahatyAdinAshanam | \EN{109\.1/2}yatra chakreshvaro devashchakramApa yato hariH || 109\.1|| \EN{109\.2/1}yatra viShNuH svaya.n sthitvA chakrArtha.n sha.nkaraM prabhuH | \EN{109\.2/2}pUjayAmAsa tat tIrtha.n chakratIrthamudAhR^itam || 109\.2|| \EN{109\.3/1}yasya shravaNamAtreNa sarvapApaiH pramuchyate | \EN{109\.3/2}dakShakratau pravR^itte tu devAnA.n cha samAgame || 109\.3|| \EN{109\.4/1}dakSheNa dUShite deve shive sharve maheshvare | \EN{109\.4/2}anAhvAne sureshasya dakShachitte malImase || 109\.4|| \EN{109\.5/1}dAkShAyaNyA shrute vAkye anAhvAnasya kAraNe | \EN{109\.5/2}ahalyAyA.n choktavatyA.n kupitAbhUt sureshvarI || 109\.5|| \EN{109\.6/1}pitara.n nAshaye pApa.n kShameya.n na katha.nchana | \EN{109\.6/2}shR^iNvatI doShavAkyAni pitrA choktAni bhartari || 109\.6|| \EN{109\.7/1}patyuH shR^iNvanti yA nindA.n tAsAM pApAvadhiH kutaH | \EN{109\.7/2}yAdR^ishastAdR^isho vApi patiH strINAM parA gatiH || 109\.7|| \EN{109\.8/1}kiM punaH sakalAdhIsho mahAdevo jagadguruH | \EN{109\.8/2}shruta.n tannindana.n tarhi dhArayAmi na dehakam || 109\.8|| \EN{109\.9/1}tasmAt tyakShya ima.n dehamityuktvA sA mahAsatI | \EN{109\.9/2}kopena mahatAviShTA prajajvAla sureshvarI || 109\.9|| \EN{109\.10/1}shivaikachetanA dehaM balAd yogAchcha tatyaje | \EN{109\.10/2}maheshvaro.api sakala.n vR^ittamAkarNya nAradAt || 109\.10|| \EN{109\.11/1}dR^iShTvA chukopa paprachCha jayA.n cha vijayA.n tathA | \EN{109\.11/2}te Uchaturubhe deva.n dakShakratuvinAshanam || 109\.11|| \EN{109\.12/1}dAkShAyaNyA iti shrutvA makhaM prAyAn maheshvaraH | \EN{109\.12/2}bhImairgaNaiH parivR^ito bhUtanAthaiH sama.n yayau || 109\.12|| \EN{109\.13/1}makhastairveShTitaH sarvo devabrahmapuraskR^itaH | \EN{109\.13/2}dakSheNa yajamAnena shuddhabhAvena rakShitaH || 109\.13|| \EN{109\.14/1}vasiShThAdibhiratyugrairmunibhiH parivAritaH | \EN{109\.14/2}indrAdityAdyairvasubhiH sarvataHparipAlitaH || 109\.14|| \EN{109\.15/1}R^igyajuHsAmavedaishcha svAhAshabdairala.nkR^itaH | \EN{109\.15/2}shraddhA puShTistathA tuShTiH shAntirlajjA sarasvatI || 109\.15|| \EN{109\.16/1}bhUmirdyauH sharvarI kShAntiruShA AshA jayA matiH | \EN{109\.16/2}etAbhishcha tathAnyAbhiH sarvataH samala.nkR^itaH || 109\.16|| \EN{109\.17/1}tvaShTrA mahAtmanA chApi kArito vishvakarmaNA | \EN{109\.17/2}surabhirnandinI dhenuH kAmadhuk kAmadohinI || 109\.17|| \EN{109\.18/1}etAbhiH kAmavarShAbhiH sarvakAmasamR^iddhimAn | \EN{109\.18/2}kalpavR^ikShaH pArijAto latAH kalpalatAdikAH || 109\.18|| \EN{109\.19/1}yad yad iShTatama.n ki.nchit tatra tasmin makhe sthitam | \EN{109\.19/2}svayaM maghavatA pUShNA hariNA parirakShitaH || 109\.19|| \EN{109\.20/1}dIyatAM bhujyatA.n vApi kriyatA.n sthIyatA.n sukham | \EN{109\.20/2}etaishcha sarvato vAkyairdakShasya pUjitaM makham || 109\.20|| \EN{109\.21/1}Adau tu vIrabhadro.asau bhadrakAlyA yuto yayau | \EN{109\.21/2}shokakopaparItAtmA pashchAchChUlapinAkadhR^ik || 109\.21|| \EN{109\.22/1}abhyAyayau mahAdevo mahAbhUtairala.nkR^itaH | \EN{109\.22/2}tAni bhUtAni parito makhe veShTya maheshvaram || 109\.22|| \EN{109\.23/1}kratu.n vidhva.nsayAmAsustatra kShobho mahAn abhUt | \EN{109\.23/2}palAyanta tataH kechit kechid gatvA tataH shivam || 109\.23|| \EN{109\.24/1}kechit stuvanti devesha.n kechit kupyanti sha.nkaram | \EN{109\.24/2}eva.n vidhva.nsita.n yaj~na.n dR^iShTvA pUShA samabhyagAt || 109\.24|| \EN{109\.25/1}pUShNo dantAn athotpATya indra.n vyadrAvayat kShaNAt | \EN{109\.25/2}bhagasya chakShuShI vipra vIrabhadro vyapATayat || 109\.25|| \EN{109\.26/1}divAkaraM punardorbhyAM paribhrAmya samAkShipat | \EN{109\.26/2}tataH suragaNAH sarve viShNu.n te sharaNa.n yayuH || 109\.26|| \EN{109\.27/1}devA UchuH | trAhi trAhi gadApANe bhUtanAthakR^itAd bhayAt | \EN{109\.27/2}maheshvaragaNaH kashchit pramathAnA.n tu nAyakaH | \EN{109\.27/3}tena dagdho makhaH sarvo vaiShNavaH pashyato hareH || 109\.27|| \EN{109\.28/1}brahmovAcha | hariNA chakramutsR^iShTaM bhUtanAthavadhaM prati | \EN{109\.28/2}bhUtanAtho.api tachchakramApatachcha tadAgrasat || 109\.28|| \EN{109\.29/1}graste chakre tato viShNorlokapAlA bhayAd yayuH | \EN{109\.29/2}tathA sthitAn avekShyAtha dakSho yaj~na.n surAn api | \EN{109\.29/3}tuShTAva sha.nkara.n deva.n dakSho bhaktyA prajApatiH || 109\.29|| \EN{109\.30/1}dakSha uvAcha | jaya sha.nkara somesha jaya sarvaj~na shambhave | \EN{109\.30/2}jaya kalyANabhR^ichChambho jaya kAlAtmane namaH || 109\.30|| \EN{109\.31/1}Adikartarnamaste.astu nIlakaNTha namo.astu te | \EN{109\.31/2}brahmapriya namaste.astu brahmarUpa namo.astu te || 109\.31|| \EN{109\.32/1}trimUrtaye namo deva tridhAma parameshvara | \EN{109\.32/2}sarvamUrte namaste.astu trailokyAdhAra kAmada || 109\.32|| \EN{109\.33/1}namo vedAntavedyAya namaste paramAtmane | \EN{109\.33/2}yaj~narUpa namaste.astu yaj~nadhAma namo.astu te || 109\.33|| \EN{109\.34/1}yaj~nadAna namaste.astu havyavAha namo.astu te | \EN{109\.34/2}yaj~nahartre namaste.astu phaladAya namo.astu te || 109\.34|| \EN{109\.35/1}trAhi trAhi jagannAtha sharaNAgatavatsala | \EN{109\.35/2}bhaktAnAmapyabhaktAnA.n tvameva sharaNaM prabho || 109\.35|| \EN{109\.36/1}brahmovAcha | eva.n tu stuvatastasya prasanno.abhUn maheshvaraH | \EN{109\.36/2}ki.n dadAmIti taM prAha kratuH pUrNo.astu me prabho || 109\.36|| \EN{109\.37/1}tathetyuvAcha bhagavAn devadevo maheshvaraH | \EN{109\.37/2}sha.nkaraH sarvabhUtAtmA karuNAvaruNAlayaH || 109\.37|| \EN{109\.38/1}kratu.n kR^itvA tataH pUrNa.n tasya dakShasya vai mune | \EN{109\.38/2}evamuktvA sa bhagavAn bhUtairantaradhIyata || 109\.38|| \EN{109\.39/1}yathAgata.n surA jagmuH svameva sadanaM prati | \EN{109\.39/2}tataH kadAchid devAnA.n daityAnA.n vigraho mahAn || 109\.39|| \EN{109\.40/1}babhUva tatra daityebhyo bhItA devAH shriyaH patim | \EN{109\.40/2}tuShTuvuH sarvabhAvena vachobhista.n janArdanam || 109\.40|| \EN{109\.41/1}devA UchuH | shakrAdayo.api tridashAH kaTAkSham | \EN{109\.41/2}avekShya yasyAstapa Acharanti | \EN{109\.41/3}sA chApi yatpAdaratA cha lakShmIs- | \EN{109\.41/4}taM brahmabhUta.n sharaNaM prapadye || 109\.41|| \EN{109\.42/1}yasmAt trilokyA.n na paraH samAno | \EN{109\.42/2}na chAdhikastArkShyarathAn nR^isi.nhAt | \EN{109\.42/3}sa devadevo.avatu naH samastAn | \EN{109\.42/4}mahAbhayebhyaH kR^ipayA prapannAn || 109\.42|| \EN{109\.43/1}brahmovAcha | tataH prasanno bhagavA~n sha~NkhachakragadAdharaH | \EN{109\.43/2}kimarthamAgatAH sarve tatkartAsmItyuvAcha tAn || 109\.43|| \EN{109\.44/1}devA UchuH | bhaya.n cha tIvra.n daityebhyo devAnAM madhusUdana | \EN{109\.44/2}tatastrANAya devAnAM mati.n kuru janArdana || 109\.44|| \EN{109\.46/1}brahmovAcha | tAn AgatAn hariH prAha grasta.n chakra.n hareNa me | \EN{109\.46/2}ki.n karomi gata.n chakraM bhavantashchArtimAgatAH | \EN{109\.46/3}yAntu sarve devagaNA rakShA vaH kriyate mayA || 109\.46|| \EN{109\.47/1}brahmovAcha | tato gateShu deveShu viShNushchakrArthamudyataH | \EN{109\.47/2}godAvarI.n tato gatvA shambhoH pUjAM prachakrame || 109\.47|| \EN{109\.48/1}suvarNakamalairdivyaiH sugandhairdashabhiH shataiH | \EN{109\.48/2}bhaktito nityavat pUjA.n chakre viShNurumApateH || 109\.48|| \EN{109\.49/1}eva.n sampUjyamAne tu tayostattvamida.n shR^iNu | \EN{109\.49/2}kamalAnA.n sahasre tu yadaika.n naiva pUryate || 109\.49|| \EN{109\.50/1}tadAsurAriH sva.n netramutpATyArghyamakalpayat | \EN{109\.50/2}arghyapAtra.n kare gR^ihya sahasrakamalAnvitam | \EN{109\.50/3}dhyAtvA shambhu.n dadAvarghyamananyasharaNo hariH || 109\.50|| \EN{109\.51/1}viShNuruvAcha | tvameva deva jAnIShe bhAvamantargata.n nR^iNAm | \EN{109\.51/2}tvameva sharaNo.adhIsho.atra kA bhaved vichAraNA || 109\.51|| \EN{109\.52/1}brahmovAcha | vadann udashrunayano nililye.asAvitIshvare | \EN{109\.52/2}bhavAnIsahitaH shambhuH purastAd abhavat tadA || 109\.52|| \EN{109\.53/1}gADhamAli~Ngya vividhairvarairApUrayad dharim | \EN{109\.53/2}tad eva chakramabhavan netra.n chApi yathA purA || 109\.53|| \EN{109\.54/1}tataH suragaNAH sarve tuShTuvurharisha.nkarau | \EN{109\.54/2}ga~NgA.n chApi sarichChreShThA.n deva.n cha vR^iShabhadhvajam || 109\.54|| \EN{109\.55/1}tataH prabhR^iti tat tIrtha.n chakratIrthamiti smR^itam | \EN{109\.55/2}yasyAnushravaNenaiva muchyate sarvakilbiShaiH || 109\.55|| \EN{109\.56/1}tatra snAna.n cha dAna.n cha yaH kuryAt pitR^itarpaNam | \EN{109\.56/2}sarvapApavinirmuktaH pitR^ibhiH svargabhAg bhavet | \EN{109\.56/3}tat tu chakrA~Nkita.n tIrthamadyApi paridR^ishyate || 109\.56|| \EN{110\.1/1}brahmovAcha | pippala.n tIrthamAkhyAta.n chakratIrthAd anantaram | \EN{110\.1/2}yatra chakreshvaro devashchakramApa yato hariH || 110\.1|| \EN{110\.2/1}yatra viShNuH svaya.n sthitvA chakrArtha.n sha.nkara.n vibhum | \EN{110\.2/2}pUjayAmAsa tat tIrtha.n chakratIrthamudAhR^itam || 110\.2|| \EN{110\.3/1}yatra prIto.abhavad viShNoH shambhustat pippala.n viduH | \EN{110\.3/2}mahimAna.n yasya vaktu.n na kShamo.apyahinAyakaH || 110\.3|| \EN{110\.4/1}chakreshvaro pippalesho nAmadheyasya kAraNam | \EN{110\.4/2}shR^iNu nArada tad bhaktyA sAkShAd vedoditaM mayA || 110\.4|| \EN{110\.5/1}dadhIchiriti vikhyAto munirAsId guNAnvitaH | \EN{110\.5/2}tasya bhAryA mahAprAj~nA kulInA cha pativratA || 110\.5|| \EN{110\.6/1}lopAmudreti yA khyAtA svasA tasyA gabhastinI | \EN{110\.6/2}iti nAmnA cha vikhyAtA vaDaveti prakIrtitA || 110\.6|| \EN{110\.7/1}dadhIcheH sA priyA nitya.n tapastepe tayA mahat | \EN{110\.7/2}dadhIchiragnimAn nitya.n gR^ihadharmaparAyaNaH || 110\.7|| \EN{110\.8/1}bhAgIrathI.n samAshritya devAtithiparAyaNaH | \EN{110\.8/2}svakalatrarataH shAntaH kumbhayonirivAparaH || 110\.8|| \EN{110\.9/1}tasya prabhAvAt ta.n desha.n nArayo daityadAnavAH | \EN{110\.9/2}AjagmurmunishArdUla yatrAgastyasya chAshramaH || 110\.9|| \EN{110\.10/1}tatra devAH samAjagmU rudrAdityAstathAshvinau | \EN{110\.10/2}indro viShNuryamo.agnishcha jitvA daityAn upAgatAn || 110\.10|| \EN{110\.11/1}jayena jAtasa.nharShAH stutAshchaiva marudgaNaiH | \EN{110\.11/2}dadhIchiM munishArdUla.n dR^iShTvA nemuH sureshvarAH || 110\.11|| \EN{110\.12/1}dadhIchirjAtasa.nharShaH surAn pUjya pR^ithak pR^ithak | \EN{110\.12/2}gR^ihakR^itya.n tatashchakre surebhyo bhAryayA saha || 110\.12|| \EN{110\.13/1}pR^iShTAshcha kushala.n tena kathAshchakruH surA api | \EN{110\.13/2}dadhIchimabruvan devA bhAryayA sukhitaM punaH || 110\.13|| \EN{110\.14/1}AsIna.n hR^iShTamanasa R^iShi.n natvA punaH punaH || 110\.14|| \EN{110\.15/1}devA UchuH | kimadya durlabha.n loke R^iShe.asmAkaM bhaviShyati | \EN{110\.15/2}tvAdR^ishaH sakR^ipo yeShu munirbhUkalpapAdapaH || 110\.15|| \EN{110\.16/1}etad eva phalaM pu.nsA.n jIvatAM munisattama | \EN{110\.16/2}tIrthAplutirbhUtadayA darshana.n cha bhavAdR^ishAm || 110\.16|| \EN{110\.17/1}yat snehAd uchyate.asmAbhiravadhAraya tan mune | \EN{110\.17/2}jitvA daityAn iha prAptA hatvA rAkShasapu.ngavAn || 110\.17|| \EN{110\.18/1}vaya.n cha sukhino brahma.nstvayi dR^iShTe visheShataH | \EN{110\.18/2}nAyudhaiH phalamasmAka.n voDhu.n naiva kShamA vayam || 110\.18|| \EN{110\.19/1}sthApyadesha.n na pashyAma AyudhAnAM munIshvara | \EN{110\.19/2}svarge suradviSho j~nAtvA sthApitAni haranti cha || 110\.19|| \EN{110\.20/1}nayeyurAyudhAnIti tathaiva cha rasAtale | \EN{110\.20/2}tasmAt tavAshrame puNye sthApyante.astrANi mAnada || 110\.20|| \EN{110\.21/1}naivAtra ki.nchid bhayamasti vipra | \EN{110\.21/2}na dAnavebhyo rAkShasebhyashcha ghoram | \EN{110\.21/3}tvadAj~nayA rakShitapuNyadesho | \EN{110\.21/4}na vidyate tapasA te samAnaH || 110\.21|| \EN{110\.22/1}jitArayo brahmavidA.n variShTham | \EN{110\.22/2}vaya.n cha pUrva.n nihatA daityasa.nghAH | \EN{110\.22/3}astrairalaM bhArabhUtaiH kR^itArthaiH | \EN{110\.22/4}sthApya.n sthAna.n te samIpe munIsha || 110\.22|| \EN{110\.23/1}divyAn bhogAn kAminIbhiH sametAn | \EN{110\.23/2}devodyAne nandane sambhajAmaH | \EN{110\.23/3}tato yAmaH kR^itakAryAH sahendrAH | \EN{110\.23/4}sva.n sva.n sthAna.n chAyudhAnA.n cha rakShA || 110\.23|| \EN{110\.24/1}tvayA kR^itA jAyatA.n tat prashAdhi | \EN{110\.24/2}samarthastva.n rakShaNe dhAraNe cha || 110\.24|| \EN{110\.25/1}brahmovAcha | tadvAkyamAkarNya dadhIchirevam | \EN{110\.25/2}vAkya.n jagau vibudhAn evamastu | \EN{110\.25/3}nivAryamANaH priyashIlayA striyA | \EN{110\.25/4}ki.n devakAryeNa viruddhakAriNA || 110\.25|| \EN{110\.26/1}ye j~nAtashAstrAH paramArthaniShThAH | \EN{110\.26/2}sa.nsAracheShTAsu gatAnurAgAH | \EN{110\.26/3}teShAM parArthavyasanena kiM mune | \EN{110\.26/4}yenAtra vAmutra sukha.n na ki.nchit || 110\.26|| \EN{110\.27/1}devadviSho dveShamanuprayAnti | \EN{110\.27/2}datte sthAne vipravarya shR^iNuShva | \EN{110\.27/3}naShTe hR^ite chAyudhAnAM munIsha | \EN{110\.27/4}kupyanti devA ripavaste bhavanti || 110\.27|| \EN{110\.28/1}tasmAn neda.n vedavidA.n variShTha | \EN{110\.28/2}yukta.n dravye parakIye mamatvam | \EN{110\.28/3}tAvachcha maitrI dravyabhAvashcha tAvan | \EN{110\.28/4}naShTe hR^ite ripavaste bhavanti || 110\.28|| \EN{110\.29/1}ched asti shaktirdravyadAne tataste | \EN{110\.29/2}dAtavyamevArthine ki.n vichAryam | \EN{110\.29/3}no chet santaH parakAryANi kuryur| \EN{110\.29/4}vAgbhirmanobhiH kR^itibhistathaiva || 110\.29|| \EN{110\.30/1}parasvasa.ndhAraNametad eva | \EN{110\.30/2}sadbhirnirasta.n tyaja kAnta sadyaH || 110\.30|| \EN{110\.31/1}brahmovAcha | evaM priyAyA vachana.n sa vipro | \EN{110\.31/2}nishamya bhAryAmidamAha subhrUm || 110\.31|| \EN{110\.32/1}dadhIchiruvAcha | purA surANAmanumAnya bhadre | \EN{110\.32/2}netIti vANI na sukhaM mamaiti || 110\.32|| \EN{110\.33/1}brahmovAcha | shrutveritaM patyuriti priyAyAm | \EN{110\.33/2}daiva.n vinAnyan na nR^iNA.n samartham | \EN{110\.33/3}tUShNI.n sthitAyA.n surasattamAste | \EN{110\.33/4}sa.nsthApya chAstrANyatidIptimanti || 110\.33|| \EN{110\.34/1}natvA munIndra.n yayureva lokAn | \EN{110\.34/2}daityadviSho nyastashastrAH kR^itArthAH | \EN{110\.34/3}gateShu deveShu munipravaryo | \EN{110\.34/4}hR^iShTo.avasad bhAryayA dharmayuktaH || 110\.34|| \EN{110\.35/1}gate cha kAle hyativiprayukte | \EN{110\.35/2}daive varShe sa.nkhyayA vai sahasre | \EN{110\.35/3}na te surA AyudhAnAM munIsha | \EN{110\.35/4}vAchaM manashchApi tathaiva chakruH || 110\.35|| \EN{110\.36/1}dadhIchirapyAha gabhastimojasA | \EN{110\.36/2}devArayo mA.n dviShatIha bhadre | \EN{110\.36/3}na te surA netukAmA bhavanti | \EN{110\.36/4}sa.nsthApitAnyatra vadasva yuktam || 110\.36|| \EN{110\.37/1}sA chAha kAnta.n vinayAd uktameva | \EN{110\.37/2}tva.n jAnIShe nAtha yad atra yuktam | \EN{110\.37/3}daityA hariShyanti mahApravR^iddhAs- | \EN{110\.37/4}tapoyuktA balinaH svAyudhAni || 110\.37|| \EN{110\.38/1}tadastrarakShArthamida.n sa chakre | \EN{110\.38/2}mantraistu sa.nkShAlya jalaishcha puNyaiH | \EN{110\.38/3}tad vAri sarvAstramaya.n supuNyam | \EN{110\.38/4}tejoyukta.n tachcha papau dadhIchiH || 110\.38|| \EN{110\.39/1}nirvIryarUpANi tadAyudhAni | \EN{110\.39/2}kShaya.n jagmuH kramashaH kAlayogAt | \EN{110\.39/3}surAH samAgatya dadhIchimUchur| \EN{110\.39/4}mahAbhaya.n hyAgata.n shAtrava.n naH || 110\.39|| \EN{110\.40/1}dadasva chAstrANi munipravIra | \EN{110\.40/2}yAni tvadante nihitAni devaiH | \EN{110\.40/3}dadhIchirapyAha surAribhItyA | \EN{110\.40/4}anAgatyA bhavatA.n chAchireNa || 110\.40|| \EN{110\.41/1}astrANi pItAni sharIrasa.nsthAny| \EN{110\.41/2}uktAni yuktaM mama tad vadantu | \EN{110\.41/3}shrutvA tadukta.n vachana.n tu devAH | \EN{110\.41/4}prochustamittha.n vinayAvanamrAH || 110\.41|| \EN{110\.42/1}astrANi dehIti cha vaktumetach | \EN{110\.42/2}Chakya.n na vAnyat prativaktuM munIndra | \EN{110\.42/3}vinA cha taiH paribhUyema nityam | \EN{110\.42/4}puShTArayaH kva prayAmo munIsha || 110\.42|| \EN{110\.43/1}na martyaloke na tale na nAke | \EN{110\.43/2}vAsaH surANAM bhavitAdya tAta | \EN{110\.43/3}tva.n vipravaryastapasA chaiva yukto | \EN{110\.43/4}nAnyad vaktu.n yujyate te purastAt || 110\.43|| \EN{110\.44/1}viprastadovAcha madasthisa.nsthAny| \EN{110\.44/2}astrANi gR^ihNantu na sa.nshayo.atra | \EN{110\.44/3}devAstamapyAhuranena ki.n no hy| \EN{110\.44/4}astrairhInAH strItvamAptAH surendrAH || 110\.44|| \EN{110\.45/1}punastadA chAha munipravIras- | \EN{110\.45/2}tyakShye jIvAn daihikAn yogayuktaH | \EN{110\.45/3}astrANi kurvantu madasthibhUtAny| \EN{110\.45/4}anuttamAnyuttamarUpavanti || 110\.45|| \EN{110\.46/1}kuruShva chetyAhuradInasattvam | \EN{110\.46/2}dadhIchimityuttaramagnikalpam | \EN{110\.46/3}tadA tu tasya priyamIrayantI | \EN{110\.46/4}na sA.nnidhye prAtitheyI munIsha || 110\.46|| \EN{110\.47/1}te chApi devAstAmadR^iShTvaiva shIghram | \EN{110\.47/2}tasyA bhItA vipramUchuH kuruShva | \EN{110\.47/3}tatyAja jIvAn dustyajAn prItiyukto | \EN{110\.47/4}yathAsukha.n dehamima.n juShadhvam || 110\.47|| \EN{110\.48/1}madasthibhiH prItimanto bhavantu | \EN{110\.48/2}surAH sarve ki.n tu dehena kAryam || 110\.48|| \EN{110\.49/1}brahmovAcha | ityuktvAsau baddhapadmAsanastho | \EN{110\.49/2}nAsAgradattAkShiprakAshaprasannaH | \EN{110\.49/3}vAyu.n savahniM madhyamodghATayogAn | \EN{110\.49/4}nItvA shanairdaharAkAshagarbham || 110\.49|| \EN{110\.50/1}yad aprameyaM paramaM pada.n yad | \EN{110\.50/2}yad brahmarUpa.n yad upAsitavyam | \EN{110\.50/3}tatraiva vinyasya dhiyaM mahAtmA | \EN{110\.50/4}sAyujyatAM brahmaNo.asau jagAma || 110\.50|| \EN{110\.51/1}nirjIvatAM prAptamabhIkShya devAH | \EN{110\.51/2}kalevara.n tasya surAshcha samyak | \EN{110\.51/3}tvaShTAramapyUchuratitvarantaH | \EN{110\.51/4}kuruShva chAstrANi bahUni sadyaH || 110\.51|| \EN{110\.52/1}sa chApi tAn Aha katha.n nu kAryam | \EN{110\.52/2}kalevaraM brAhmaNasyeha devAH | \EN{110\.52/3}bibhemi kartu.n dAruNa.n chAkShamo.aham | \EN{110\.52/4}vidAritAnyAyudhAnyuttamAni || 110\.52|| \EN{110\.53/1}tadasthibhUtAni karomi sadyas- | \EN{110\.53/2}tato devA gAH samUchustvarantaH || 110\.53|| \EN{110\.54/1}devA UchuH | vajraM mukha.n vaH kriyate hitArtham | \EN{110\.54/2}gAvo devairAyudhArtha.n kShaNena | \EN{110\.54/3}dadhIchideha.n tu vidArya yUyam | \EN{110\.54/4}asthIni shuddhAni prayachChatAdya || 110\.54|| \EN{110\.55/1}brahmovAcha | tA devavAkyAchcha tathaiva chakruH | \EN{110\.55/2}sa.nlihya chAsthIni daduH surANAm | \EN{110\.55/3}surAstvarA jagmuradInasattvAH | \EN{110\.55/4}svamAlaya.n chApi tathaiva gAvaH || 110\.55|| \EN{110\.56/1}kR^itvA tathAstrANi cha devatAnAm | \EN{110\.56/2}tvaShTA jagAmAtha surAj~nayA tadA | \EN{110\.56/3}tatashchirAchChIlavatI subhadrA | \EN{110\.56/4}bhartuH priyA bAlagarbhA tvarantI || 110\.56|| \EN{110\.57/1}kare gR^ihItvA kalasha.n vAripUrNam | \EN{110\.57/2}umA.n natvA phalapuShpaiH sametya | \EN{110\.57/3}agni.n cha bhartAramathAshrama.n cha | \EN{110\.57/4}sa.ndraShTukAmA hyAjagAmAtha shIghram || 110\.57|| \EN{110\.58/1}AgachChantI.n tAM prAtitheyI.n tadAnIm | \EN{110\.58/2}nivArayAmAsa tadolkapAtaH | \EN{110\.58/3}sA sambhramAd AgatA chAshrama.n svam | \EN{110\.58/4}naivApashyat tatra bhartAramagre || 110\.58|| \EN{110\.59/1}kva vA gatashcheti savismayA sA | \EN{110\.59/2}paprachCha chAgniM prAtitheyI tadAnIm | \EN{110\.59/3}agnistadovAcha savistara.n tAm | \EN{110\.59/4}devAgama.n yAchana.n vai sharIre || 110\.59|| \EN{110\.60/1}asthnAmupAdAnamatha prayANam | \EN{110\.60/2}shrutvA sarva.n duHkhitA sA babhUva | \EN{110\.60/3}duHkhodvegAt sA papAtAtha pR^ithvyAm | \EN{110\.60/4}mandaM manda.n vahninAshvAsitA cha || 110\.60|| \EN{110\.61/1}prAtitheyyuvAcha | shApe.amarANA.n tu nAha.n samarthA | \EN{110\.61/2}agniM prApsye ki.n nu kAryaM bhaven me || 110\.61|| \EN{110\.62/1}brahmovAcha | kopa.n cha duHkha.n cha niyamya sAdhvI | \EN{110\.62/2}tadAvAdId dharmayukta.n cha bhartuH || 110\.62|| \EN{110\.63/1}prAtitheyyuvAcha | utpadyate yat tu vinAshi sarvam | \EN{110\.63/2}na shochyamastIti manuShyaloke | \EN{110\.63/3}govipradevArthamiha tyajanti | \EN{110\.63/4}prANAn priyAn puNyabhAjo manuShyAH || 110\.63|| \EN{110\.64/1}sa.nsArachakre parivartamAne | \EN{110\.64/2}deha.n samartha.n dharmayukta.n tvavApya | \EN{110\.64/3}priyAn prANAn devaviprArthahetos- | \EN{110\.64/4}te vai dhanyAH prANino ye tyajanti || 110\.64|| \EN{110\.65/1}prANAH sarve.asyApi dehAnvitasya | \EN{110\.65/2}yAtAro vai nAtra sa.ndehaleshaH | \EN{110\.65/3}eva.n j~nAtvA vipragodevadInAdy+ | \EN{110\.65/4}artha.n chainAn utsR^ijantIshvarAste || 110\.65|| \EN{110\.66/1}nivAryamANo.api mayA prapannayA | \EN{110\.66/2}chakAra devAstraparigraha.n saH | \EN{110\.66/3}manogata.n vettyathavA vidhAtuH | \EN{110\.66/4}ko martyalokAtigacheShTitasya || 110\.66|| \EN{110\.67/1}brahmovAcha | ityevamuktvApUjya chAgnIn yathAvad | \EN{110\.67/2}bhartustvachA lomabhiH sA vivesha | \EN{110\.67/3}garbhasthitaM bAlakaM prAtitheyI | \EN{110\.67/4}kukShi.n vidAryAtha kare gR^ihItvA || 110\.67|| \EN{110\.68/1}natvA cha ga~NgAM bhuvamAshrama.n cha | \EN{110\.68/2}vanaspatIn oShadhIrAshramasthAn || 110\.68|| \EN{110\.69/1}prAtitheyyuvAcha | pitrA hIno bandhubhirgotrajaishcha | \EN{110\.69/2}mAtrA hIno bAlakaH sarva eva | \EN{110\.69/3}rakShantu sarve.api cha bhUtasa.nghAs- | \EN{110\.69/4}tathauShadhyo bAlaka.n lokapAlAH || 110\.69|| \EN{110\.70/1}ye bAlakaM mAtR^ipitR^iprahINam | \EN{110\.70/2}sanirvisheSha.n svatanuprarUDhaiH | \EN{110\.70/3}pashyanti rakShanti ta eva nUnam | \EN{110\.70/4}brahmAdikAnAmapi vandanIyAH || 110\.70|| \EN{110\.71/1}brahmovAcha | ityuktvA chAtyajad bAlaM bhartR^ichittaparAyaNA | \EN{110\.71/2}pippalAnA.n samIpe tu nyasya bAla.n namasya cha || 110\.71|| \EN{110\.72/1}agniM pradakShiNIkR^itya yaj~napAtrasamanvitA | \EN{110\.72/2}viveshAgniM prAtitheyI bhartrA saha diva.n yayau || 110\.72|| \EN{110\.73/1}rurudushchAshramasthA ye vR^ikShAshcha vanavAsinaH | \EN{110\.73/2}putravat poShitA yena R^iShiNA cha dadhIchinA || 110\.73|| \EN{110\.74/1}vinA tena na jIvAmastayA mAtrA vinA tathA | \EN{110\.74/2}mR^igAshcha pakShiNaH sarve vR^ikShAH prochuH parasparam || 110\.74|| \EN{110\.75/1}vR^ikShA UchuH | svargamAseduShoH pitrostadapatyeShvakR^itrimam | \EN{110\.75/2}ye kurvantyanisha.n sneha.n ta eva kR^itino narAH || 110\.75|| \EN{110\.76/1}dadhIchiH prAtitheyI vA vIkShate.asmAn yathA purA | \EN{110\.76/2}tathA pitA na mAtA vA dhig asmAn pApino vayam || 110\.76|| \EN{110\.77/1}asmAkamapi sarveShAmataH prabhR^iti nishchitam | \EN{110\.77/2}bAlo dadhIchiH prAtitheyI bAlo dharmaH sanAtanaH || 110\.77|| \EN{110\.78/1}brahmovAcha | evamuktvA tadauShadhyo vanaspatisamanvitAH | \EN{110\.78/2}soma.n rAjAnamabhyetya yAchire.amR^itamuttamam || 110\.78|| \EN{110\.79/1}sa chApi dattavA.nstebhyaH somo.amR^itamanuttamam | \EN{110\.79/2}dadurbAlAya te chApi amR^ita.n suravallabham || 110\.79|| \EN{110\.80/1}sa tena tR^ipto vavR^idhe shuklapakShe yathA shashI | \EN{110\.80/2}pippalaiH pAlito yasmAt pippalAdaH sa bAlakaH | \EN{110\.80/3}pravR^iddhaH pippalAn evamuvAcha tvativismitaH || 110\.80|| \EN{110\.81/1}pippalAda uvAcha | mAnuShebhyo mAnuShAstu jAyante pakShibhiH khagAH | \EN{110\.81/2}bIjebhyo vIrudho loke vaiShamya.n naiva dR^ishyate | \EN{110\.81/3}vArkShastvaha.n katha.n jAto hastapAdAdijIvavAn || 110\.81|| \EN{110\.82/1}brahmovAcha | vR^ikShAstadvachana.n shrutvA sarvamUchuryathAkramam | \EN{110\.82/2}dadhIchermaraNa.n sAdhvyAstathA chAgnipraveshanam || 110\.82|| \EN{110\.83/1}asthnA.n sa.nharaNa.n devairetat sarva.n savistaram | \EN{110\.83/2}shrutvA duHkhasamAviShTo nipapAta tadA bhuvi || 110\.83|| \EN{110\.84/1}AshvAsitaH punarvR^ikShairvAkyairdharmArthasa.nhitaiH | \EN{110\.84/2}AshvastaH sa punaH prAha tadauShadhivanaspatIn || 110\.84|| \EN{110\.85/1}pippalAda uvAcha | pitR^ihantR^in haniShye.aha.n nAnyathA jIvitu.n kShamaH | \EN{110\.85/2}piturmitrANi shatrU.nshcha tathA putro.anuvartate || 110\.85|| \EN{110\.86/1}sa eva putro yo.anyastu putrarUpo ripuH smR^itaH | \EN{110\.86/2}vadanti pitR^imitrANi tArayantyahitAn api || 110\.86|| \EN{110\.87/1}brahmovAcha | vR^ikShAstaM bAlamAdAya somAntikamathAyayuH | \EN{110\.87/2}bAlavAkya.n tu te vR^ikShAH somAyAtha nyavedayan | \EN{110\.87/3}shrutvA somo.api taM bAlaM pippalAdamabhAShata || 110\.87|| \EN{110\.88/1}soma uvAcha | gR^ihANa vidyA.n vidhivat samagrAm | \EN{110\.88/2}tapaHsamR^iddhi.n cha shubhA.n cha vAcham | \EN{110\.88/3}shaurya.n cha rUpa.n cha bala.n cha buddhim | \EN{110\.88/4}samprApsyase putra madAj~nayA tvam || 110\.88|| \EN{110\.89/1}brahmovAcha | pippalAdastamapyAha oShadhIsha.n vinItavat || 110\.89|| \EN{110\.90/1}pippalAda uvAcha | sarvametad vR^ithA manye pitR^ihantR^iviniShkR^itim | \EN{110\.90/2}na karomyatra yAvachcha tasmAt tat prathama.n vada || 110\.90|| \EN{110\.91/1}yasmin deshe yatra kAle yasmin deve cha mantrake | \EN{110\.91/2}yatra tIrthe cha sidhyeta matsa.nkalpaH surottama || 110\.91|| \EN{110\.92/1}brahmovAcha | chandraH prAha chira.n dhyAtvA bhuktirvA muktireva vA | \EN{110\.92/2}sarvaM maheshvarAd devAjjAyate nAtra sa.nshayaH || 110\.92|| \EN{110\.93/1}sa somaM punarapyAha katha.n drakShye maheshvaram | \EN{110\.93/2}bAlo.ahaM bAlabuddhishcha na sAmarthya.n tapastathA || 110\.93|| \EN{110\.94/1}chandra uvAcha | gautamI.n gachCha bhadra tva.n stuhi chakreshvara.n haram | \EN{110\.94/2}prasannastu taveshAno hyalpAyAsena vatsaka || 110\.94|| \EN{110\.95/1}prIto bhaven mahAdevaH sAkShAt kAruNikaH shivaH | \EN{110\.95/2}Aste sAkShAtkR^itaH shambhurviShNunA prabhaviShNunA || 110\.95|| \EN{110\.96/1}vara.n cha dattavAn viShNoshchakra.n cha tridashArchitam | \EN{110\.96/2}gachCha tatra mahAbuddhe daNDake gautamI.n nadIm || 110\.96|| \EN{110\.97/1}chakreshvara.n nAma tIrtha.n jAnantyoShadhayastu tat | \EN{110\.97/2}ta.n gatvA stuhi devesha.n sarvabhAvena sha.nkaram | \EN{110\.97/3}sa te prItamanAstAta sarvAn kAmAn pradAsyati || 110\.97|| \EN{110\.98/1}brahmovAcha | tad rAjavachanAd brahman pippalAdo mahAmuniH | \EN{110\.98/2}AjagAma jagannAtho yatra rudraH sa chakradaH || 110\.98|| \EN{110\.99/1}taM bAla.n kR^ipayAviShTAH pippalAH svAshramAn yayuH | \EN{110\.99/2}godAvaryA.n tataH snAtvA natvA tribhuvaneshvaram | \EN{110\.99/3}tuShTAva sarvabhAvena pippalAdaH shiva.n shuchiH || 110\.99|| \EN{110\.100/1}pippalAda uvAcha | sarvANi karmANi vihAya dhIrAs- | \EN{110\.100/2}tyaktaiShaNA nirjitachittavAtAH | \EN{110\.100/3}ya.n yAnti muktyai sharaNaM prayatnAt | \EN{110\.100/4}tamAdidevaM praNamAmi shambhum || 110\.100|| \EN{110\.101/1}yaH sarvasAkShI sakalAntarAtmA | \EN{110\.101/2}sarveshvaraH sarvakalAnidhAnam | \EN{110\.101/3}vij~nAya machchittagata.n samastam | \EN{110\.101/4}sa me smarAriH karuNA.n karotu || 110\.101|| \EN{110\.102/1}digIshvarA~n jitya surArchitasya | \EN{110\.102/2}kailAsamAndolayataH purAreH | \EN{110\.102/3}a~NguShThakR^ityaiva rasAtalAd adho+ | \EN{110\.102/4}gatasya tasyaiva dashAnanasya || 110\.102|| \EN{110\.103/1}AlUnakAyasya gira.n nishamya | \EN{110\.103/2}vihasya devyA saha dattamiShTam | \EN{110\.103/3}tasmai prasannaH kupito.api tadvad | \EN{110\.103/4}ayuktadAtAsi maheshvara tvam || 110\.103|| \EN{110\.104/1}sautrAmaNIm R^iddhimadhaH sa chakre | \EN{110\.104/2}yo.archA.n harau nityamatIva kR^itvA | \EN{110\.104/3}bANaH prashasyaH kR^itavAn uchchapUjAm | \EN{110\.104/4}ramyAM manoj~nA.n shashikhaNDamauleH || 110\.104|| \EN{110\.105/1}jitvA ripUn devagaNAn prapUjya | \EN{110\.105/2}guru.n namaskartumagAd vishAkhaH | \EN{110\.105/3}chukopa dR^iShTvA gaNanAthamUDham | \EN{110\.105/4}a~Nke tamAropya jahAsa somaH || 110\.105|| \EN{110\.106/1}IshA~NkarUDho.api shishusvabhAvAn | \EN{110\.106/2}na mAtura~NkaM pramumocha bAlaH | \EN{110\.106/3}kruddha.n sutaM bodhitumapyashaktas- | \EN{110\.106/4}tato.ardhanAritvamavApa somaH || 110\.106|| \EN{110\.107/1}brahmovAcha | tataH svayambhUH suprItaH pippalAdamabhAShata || 110\.107|| \EN{110\.108/1}shiva uvAcha | vara.n varaya bhadra.n te pippalAda yathepsitam || 110\.108|| \EN{110\.109/1}pippalAda uvAcha | hato devairmahAdeva pitA mama mahAyashAH | \EN{110\.109/2}adAmbhikaH satyavAdI tathA mAtA pativratA || 110\.109|| \EN{110\.110/1}devebhyashcha tayornAsha.n shrutvA nAtha savistaram | \EN{110\.110/2}duHkhakopasamAviShTo nAha.n jIvitumutsahe || 110\.110|| \EN{110\.111/1}tasmAn me dehi sAmarthya.n nAshayeya.n surAn yathA | \EN{110\.111/2}avadhyasevyastrailokye tvameva shashishekhara || 110\.111|| \EN{110\.112/1}Ishvara uvAcha | tR^itIya.n nayana.n draShTu.n yadi shaknoShi me.anagha | \EN{110\.112/2}tataH samartho bhavitA devA.nshChedayituM bhavAn || 110\.112|| \EN{110\.113/1}brahmovAcha | tato draShTuM manashchakre tR^itIya.n lochana.n vibhoH | \EN{110\.113/2}na shashAka tadovAcha na shakto.asmIti sha.nkaram || 110\.113|| \EN{110\.114/1}Ishvara uvAcha | ki.nchit kuru tapo bAla yadA drakShyasi lochanam | \EN{110\.114/2}tR^itIya.n tva.n tadAbhIShTaM prApsyase nAtra sa.nshayaH || 110\.114|| \EN{110\.115/1}brahmovAcha | etachChrutveshAnavAkya.n tapase kR^itanishchayaH | \EN{110\.115/2}dadhIchisUnurdharmAtmA tatraiva bahulAH samAH || 110\.115|| \EN{110\.116/1}shivadhyAnaikanirato bAlo.api balavAn iva | \EN{110\.116/2}pratyahaM prAtarutthAya snAtvA natvA gurUn kramAt || 110\.116|| \EN{110\.117/1}sukhAsIno manaH kR^itvA suShumnAyAmananyadhIH | \EN{110\.117/2}hastasvastikamAropya nAbhau vismR^itasa.nsR^itiH || 110\.117|| \EN{110\.118/1}sthAnAt sthAnAntarotkarShAn vidadhyau shAmbhavaM mahaH | \EN{110\.118/2}dadarsha chakShurdevasya tR^itIyaM pippalAshanaH | \EN{110\.118/3}kR^itA~njalipuTo bhUtvA vinIta idamabravIt || 110\.118|| \EN{110\.119/1}pippalAda uvAcha | shambhunA devadevena varo dattaH purA mama | \EN{110\.119/2}tArtIyachakShuSho jyotiryadA pashyasi tatkShaNAt || 110\.119|| \EN{110\.120/1}sarva.n te prArthita.n sidhyed ityAha tridasheshvaraH | \EN{110\.120/2}tasmAd ripuvinAshAya hetubhUtAM prayachCha me || 110\.120|| \EN{110\.121/1}tadaiva pippalAH prochurvaDavApi mahAdyute | \EN{110\.121/2}mAtA tava prAtitheyI vadantyeva.n diva.n gatA || 110\.121|| \EN{110\.122/1}parAbhidrohaniratA vismR^itAtmahitA narAH | \EN{110\.122/2}itastato bhrAntachittAH patanti narakAvaTe || 110\.122|| \EN{110\.123/1}tan mAtR^ivachana.n shrutvA kupitaH pippalAshanaH | \EN{110\.123/2}abhimAne jvalatyantaH sAdhuvAdo nirarthakaH || 110\.123|| \EN{110\.124/1}dehi dehIti taM prAha kR^ityA netravinirgatA | \EN{110\.124/2}vaDaveti smaran vipraH kR^ityApi vaDavAkR^itiH || 110\.124|| \EN{110\.125/1}sarvasattvavinAshAya prabhUtAnalagarbhiNI | \EN{110\.125/2}gabhastinI bAlagarbhA yA mAtA pippalAshinaH || 110\.125|| \EN{110\.126/1}taddhyAnayogAt tu jAtA kR^ityA sAnalagarbhiNI | \EN{110\.126/2}utpannA sA mahAraudrA mR^ityujihveva bhIShaNA || 110\.126|| \EN{110\.127/1}avochat pippalAda.n ta.n ki.n kR^ityaM me vadasva tat | \EN{110\.127/2}pippalAdo.api tAM prAha devAn khAda ripUn mama || 110\.127|| \EN{110\.128/1}jagrAha sA tathetyuktvA pippalAdaM purasthitam | \EN{110\.128/2}sa prAha kimida.n kR^itye sA chApyAha tvayoditam || 110\.128|| \EN{110\.129/1}devaishcha nirmita.n deha.n tato bhItaH shiva.n yayau | \EN{110\.129/2}tuShTAva deva.n sa muniH kR^ityAM prAha tadA shivaH || 110\.129|| \EN{110\.130/1}shiva uvAcha | yojanAntaHsthitA~n jIvAn na gR^ihANa madAj~nayA | \EN{110\.130/2}tasmAd yAhi tato dUra.n kR^itye kR^itya.n tataH kuru || 110\.130|| \EN{110\.131/1}brahmovAcha | tIrthAt tu pippalAt pUrva.n yAvad yojanasa.nkhyayA | \EN{110\.131/2}prAtiShThad vaDavArUpA kR^ityA sA R^iShinirmitA || 110\.131|| \EN{110\.132/1}tasyA.n jAto mahAn agnirlokasa.nharaNakShamaH | \EN{110\.132/2}ta.n dR^iShTvA vibudhAH sarve trastAH shambhumupAgaman || 110\.132|| \EN{110\.133/1}chakreshvaraM pippaleshaM pippalAdena toShitam | \EN{110\.133/2}stuvanto bhItamanasaH shambhumUchurdivaukasaH || 110\.133|| \EN{110\.134/1}devA UchuH | rakShasva shambho kR^ityAsmAn bAdhate tadbhavAnalaH | \EN{110\.134/2}sharaNaM bhava sarvesha bhItAnAmabhayaprada || 110\.134|| \EN{110\.135/1}sarvataH paribhUtAnAmArtAnA.n shrAntachetasAm | \EN{110\.135/2}sarveShAmeva jantUnA.n tvameva sharaNa.n shiva || 110\.135|| \EN{110\.136/1}R^iShiNAbhyarthitA kR^ityA tvachchakShurvahninirgatA | \EN{110\.136/2}sA jighA.nsati lokA.nstrI.nstva.n nastrAtA na chetaraH || 110\.136|| \EN{110\.137/1}brahmovAcha | tAn abravIjjagannAtho yojanAntarnivAsinaH | \EN{110\.137/2}na bAdhate tvasau kR^ityA tasmAd yUyamaharnisham | \EN{110\.137/3}ihaivAsadhvamamarAstasyA vo na bhayaM bhavet || 110\.137|| \EN{110\.138/1}brahmovAcha | punarUchuH sureshAna.n tvayA datta.n triviShTapam | \EN{110\.138/2}tat tyaktvAtra katha.n nAtha vatsyAmastridashArchita || 110\.138|| \EN{110\.140/1}brahmovAcha | devAnA.n vachana.n shrutvA shivo vAkyamathAbravIt || 110\.140|| \EN{110\.141/1}shiva uvAcha | devo.asau vishvatashchakShuryo devo vishvatomukhaH | \EN{110\.141/2}yo rashmibhistu dhamate nitya.n yo janako mataH || 110\.141|| \EN{110\.142/1}sa sUrya eka evAtra sAkShAd rUpeNa sarvadA | \EN{110\.142/2}sthiti.n karotu tanmUrtau bhaviShyantyakhilAH sthitAH || 110\.142|| \EN{110\.143/1}brahmovAcha | tatheti shambhuvachanAt pArijAtatarostadA | \EN{110\.143/2}devA divAkara.n chakrustvaShTA bhAskaramabravIt || 110\.143|| \EN{110\.144/1}tvaShTovAcha | ihaivAssva jagatsvAmin rakShemAn vibudhAn svayam | \EN{110\.144/2}svA.nshaishcha vayamapyatra tiShThAmaH shambhusa.nnidhau || 110\.144|| \EN{110\.145/1}chakreshvarasya parito yAvad yojanasa.nkhyayA | \EN{110\.145/2}ga~NgAyA ubhaya.n tIramAsAdyAsan surottamAH || 110\.145|| \EN{110\.146/1}a~NgulyardhArdhamAtra.n tu ga~NgAtIra.n samAshritAH | \EN{110\.146/2}tisraH koTyastathA pa~ncha shatAni munisattama | \EN{110\.146/3}tIrthAnA.n tatra vyuShTi.n cha kaH shR^iNoti bravIti vA || 110\.146|| \EN{110\.147/1}brahmovAcha | tataH suragaNAH sarve vinItAH shivamabruvan || 110\.147|| \EN{110\.148/1}devA UchuH | pippalAda.n sureshAna shama.n naya jaganmaya || 110\.148|| \EN{110\.149/1}brahmovAcha | omityuktvA jagannAthaH pippalAdamavochata || 110\.149|| \EN{110\.150/1}shiva uvAcha | nAshiteShvapi deveShu pitA te nAgamiShyati | \EN{110\.150/2}dattAH pitrA tava prANA devAnA.n kAryasiddhaye || 110\.150|| \EN{110\.151/1}dInArtakaruNAbandhuH ko hi tAdR^igbhave bhavet | \EN{110\.151/2}tathA yAtA diva.n tAta tava mAtA pativratA || 110\.151|| \EN{110\.152/1}samA kApyatra matayA lopAmudrApyarundhatI | \EN{110\.152/2}yad asthibhiH surAH sarve jayinaH sukhinaH sadA || 110\.152|| \EN{110\.153/1}tenAvApta.n yashaH sphIta.n tava mAtrAkShaya.n kR^itam | \EN{110\.153/2}tvayA putreNa sarvatra nAtaH paratara.n kR^itam || 110\.153|| \EN{110\.154/1}tvatpratApabhayAt svargAchchyutA.nstvaM pAtumarhasi | \EN{110\.154/2}kA.ndishIkA.nstava bhayAd amarA.nstrAtumarhasi | \EN{110\.154/3}nArtatrANAd abhyadhika.n sukR^ita.n kvApi vidyate || 110\.154|| \EN{110\.155/1}yAvad yashaH sphurati chAru manuShyaloke | \EN{110\.155/2}ahAni tAvanti diva.n gatasya | \EN{110\.155/3}dine dine varShasa.nkhyA parasmi.nl | \EN{110\.155/4}loke vAso jAyate nirvikAraH || 110\.155|| \EN{110\.156/1}mR^itAsta evAtra yasho na yeShAm | \EN{110\.156/2}andhAsta eva shrutavarjitA ye | \EN{110\.156/3}ye dAnashIlA na napu.nsakAste | \EN{110\.156/4}ye dharmashIlA na ta eva shochyAH || 110\.156|| \EN{110\.157/1}brahmovAcha | bhAShita.n devadevasya shrutvA shAnto.abhavan muniH | \EN{110\.157/2}kR^itA~njalipuTo bhUtvA natvA nAthamathAbravIt || 110\.157|| \EN{110\.158/1}pippalAda uvAcha | vAgbhirmanobhiH kR^itibhiH kadAchin | \EN{110\.158/2}mamopakurvanti hite ratA ye | \EN{110\.158/3}tebhyo hitArtha.n tviha chApareShAm | \EN{110\.158/4}soma.n namasyAmi surAdipUjyam || 110\.158|| \EN{110\.159/1}sa.nrakShito yairabhivardhitashcha | \EN{110\.159/2}samAnagotrashcha samAnadharmA | \EN{110\.159/3}teShAmabhIShTAni shivaH karotu | \EN{110\.159/4}bAlendumauliM praNato.asmi nityam || 110\.159|| \EN{110\.160/1}yairaha.n vardhito nityaM mAtR^ivat pitR^ivat prabho | \EN{110\.160/2}tannAmnA jAyatA.n tIrtha.n devadeva jagattraye || 110\.160|| \EN{110\.161/1}yashastu teShAM bhavitA tebhyo.ahamanR^iNastataH | \EN{110\.161/2}yAni kShetrANi devAnA.n yAni tIrthAni bhUtale || 110\.161|| \EN{110\.162/1}tebhyo yad idamadhikamanumanyantu devatAH | \EN{110\.162/2}tataH kShame.aha.n devAnAmaparAdha.n nira~njanaH || 110\.162|| \EN{110\.163/1}brahmovAcha | tataH samakSha.n surasAkSharA.n giram | \EN{110\.163/2}sahasrachakShuHpramukhA.nstathAgrataH | \EN{110\.163/3}uvAcha devA api menire vacho | \EN{110\.163/4}dadhIchiputroditamAdareNa || 110\.163|| \EN{110\.164/1}bAlasya buddhi.n vinaya.n cha vidyAm | \EN{110\.164/2}shauryaM bala.n sAhasa.n satyavAcham | \EN{110\.164/3}pitrorbhaktiM bhAvashuddhi.n viditvA | \EN{110\.164/4}tadAvAdIchCha.nkaraH pippalAdam || 110\.164|| \EN{110\.165/1}sha.nkara uvAcha | vatsa yad vai priya.n kAma.n yachchApi suravallabham | \EN{110\.165/2}prApsyase vada kalyANa.n nAnyathA tvaM manaH kR^ithAH || 110\.165|| \EN{110\.166/1}pippalAda uvAcha | ye ga~NgAyAmAplutA dharmaniShThAH | \EN{110\.166/2}sampashyanti tvatpadAbjaM mahesha | \EN{110\.166/3}sarvAn kAmAn Apnuvantu prasahya | \EN{110\.166/4}dehAnte te padamAyAntu shaivam || 110\.166|| \EN{110\.167/1}tAtaH prAptastvatpada.n chAmbikA me | \EN{110\.167/2}nAtha prAptA pippalashchAmarAshcha | \EN{110\.167/3}sukhaM prAptA nAthanAtha.n vilokya | \EN{110\.167/4}tvAM pashyeyustvatpada.n te prayAntu || 110\.167|| \EN{110\.168/1}brahmovAcha | tathetyuktvA pippalAda.n devadevo maheshvaraH | \EN{110\.168/2}abhinandya cha ta.n devaiH sArdha.n vAkyamathAbravIt || 110\.168|| \EN{110\.169/1}devA api mudA yuktA nirbhayAstatkR^itAd bhayAt | \EN{110\.169/2}idamUchuH sarva eva dAdhIcha.n shivasa.nnidhau || 110\.169|| \EN{110\.170/1}devA UchuH | surANA.n yad abhIShTa.n cha tvayA kR^itamasa.nshayam | \EN{110\.170/2}pAlitA devadevasya Aj~nA trailokyamaNDanI || 110\.170|| \EN{110\.171/1}yAchita.n cha tvayA pUrvaM parArtha.n nAtmane dvija | \EN{110\.171/2}tasmAd anyatamaM brUhi ki.nchid dAsyAmahe vayam || 110\.171|| \EN{110\.172/1}brahmovAcha | punaH punastad evochuH surasa.nghA dvijottamam | \EN{110\.172/2}kR^itA~njalipuTaH pUrva.n natvA shambhusurAn idam | \EN{110\.172/3}uvAcha pippalAdashcha umA.n natvA cha pippalAn || 110\.172|| \EN{110\.173/1}pippalAda uvAcha | pitarau draShTukAmo.asmi sadA me shabdagocharau | \EN{110\.173/2}te dhanyAH prANino loke mAtApitrorvashe sthitAH || 110\.173|| \EN{110\.174/1}shushrUShaNaparA nitya.n tatpAdAj~nApratIkShakAH | \EN{110\.174/2}indriyANi sharIra.n cha kula.n shakti.n dhiya.n vapuH || 110\.174|| \EN{110\.175/1}parilabhya tayoH kR^itye kR^itakR^ityo bhavet svayam | \EN{110\.175/2}pashUnAM pakShiNA.n chApi sulabhaM mAtR^idarshanam || 110\.175|| \EN{110\.176/1}durlabhaM mama tachchApi pR^ichChe pApaphala.n nu kim | \EN{110\.176/2}durlabha.n cha tathA chet syAt sarveShA.n yasya kasyachit || 110\.176|| \EN{110\.177/1}nopapadyeta sulabhaM matto nAnyo.asti pApakR^it | \EN{110\.177/2}tayordarshanamAtra.n cha yadi prApsye surottamAH || 110\.177|| \EN{110\.178/1}manovAkkAyakarmabhyaH phalaM prAptaM bhaviShyati | \EN{110\.178/2}pitarau ye na pashyanti samutpannA na sa.nsR^itau | \EN{110\.178/3}teShAM mahApAtakAnA.n kaH sa.nkhyA.n kartumIshvaraH || 110\.178|| \EN{110\.179/1}brahmovAcha | tad R^iShervachana.n shrutvA mithaH sammantrya te surAH | \EN{110\.179/2}vimAnavaramArUDhau pitarau dampatI shubhau || 110\.179|| \EN{110\.180/1}tava sa.ndarshanAkA~NkShau drakShyase vAdya nishchitam | \EN{110\.180/2}viShAda.n lobhamohau cha tyaktvA chitta.n shama.n naya || 110\.180|| \EN{110\.181/1}pashya pashyeti taM prAhurdAdhIcha.n surasattamAH | \EN{110\.181/2}vimAnavaramArUDhau svargiNau svarNabhUShaNau || 110\.181|| \EN{110\.182/1}tava sa.ndarshanAkA~NkShau pitarau dampatI shubhau | \EN{110\.182/2}vIjyamAnau surastrIbhiH stUyamAnau cha ki.nnaraiH || 110\.182|| \EN{110\.183/1}dR^iShTvA sa mAtApitarau nanAma shivasa.nnidhau | \EN{110\.183/2}harShabAShpAshrunayanau sa katha.nchid uvAcha tau || 110\.183|| \EN{110\.184/1}putra uvAcha | tArayantyeva pitarAvanye putrAH kulodvahAH | \EN{110\.184/2}aha.n tu mAturudare kevalaM bhedakAraNam | \EN{110\.184/3}evambhUto.api tau mohAt pashyeyamatidurmatiH || 110\.184|| \EN{110\.185/1}brahmovAcha | tAvAlokya tato duHkhAd vaktu.n naiva shashAka saH | \EN{110\.185/2}devAshcha mAtApitarau pippalAdamathAbruvan || 110\.185|| \EN{110\.186/1}dhanyastvaM putra lokeShu yasya kIrtirgatA divam | \EN{110\.186/2}sAkShAtkR^itastvayA tryakSho devAshchAshvAsitAstvayA | \EN{110\.186/3}tvayA putreNa sallokA na kShIyante kadAchana || 110\.186|| \EN{110\.187/1}brahmovAcha | puShpavR^iShTistadA svargAt papAta tasya mUrdhani | \EN{110\.187/2}jayashabdaH surairuktaH prAdurbhUto mahAmune || 110\.187|| \EN{110\.188/1}AshiSha.n tu sute dattvA dadhIchiH saha bhAryayA | \EN{110\.188/2}shambhu.n ga~NgA.n surAn natvA putra.n vAkyamathAbravIt || 110\.188|| \EN{110\.189/1}dadhIchiruvAcha | prApya bhAryA.n shive bhakti.n kuru ga~NgA.n cha sevaya | \EN{110\.189/2}putrAn utpAdya vidhivad yaj~nAn iShTvA sadakShiNAn | \EN{110\.189/3}kR^itakR^ityastato vatsa Akramasva chira.n divam || 110\.189|| \EN{110\.190/1}brahmovAcha | karomyevamiti prAha dadhIchiM pippalAshanaH | \EN{110\.190/2}dadhIchiH putramAshvAsya bhAryayA cha punaH punaH || 110\.190|| \EN{110\.191/1}anuj~nAtaH suragaNaiH punaH sa divamAkramat | \EN{110\.191/2}devA apyUchire sarve pippalAda.n sasambhramAH || 110\.191|| \EN{110\.192/1}devA UchuH | kR^ityA.n shamaya bhadra.n te tad utpannaM mahAnalam || 110\.192|| \EN{110\.193/1}brahmovAcha | pippalAdastu tAn Aha na shakto.aha.n nivAraNe | \EN{110\.193/2}asatya.n naiva vaktAha.n yUya.n kR^ityA.n tu brUta tAm || 110\.193|| \EN{110\.194/1}mA.n dR^iShTvA sA mahAraudrA viparIta.n kariShyati | \EN{110\.194/2}tAmeva gatvA vibudhAH prochuste shAntikAraNam || 110\.194|| \EN{110\.195/1}anala.n cha yathAprIti te ubhe netyavochatAm | \EN{110\.195/2}sarveShAM bhakShaNAyaiva sR^iShTA chAha.n dvijanmanA || 110\.195|| \EN{110\.196/1}tathA cha matprasUto.agniranyathA tat kathaM bhavet | \EN{110\.196/2}mahAbhUtAni pa~nchApi sthAvara.n ja~Ngama.n tathA || 110\.196|| \EN{110\.197/1}sarvamasmanmukhe vidyAd vaktavya.n nAvashiShyate | \EN{110\.197/2}mayA sammantrya te devAH punarUchurubhAvapi || 110\.197|| \EN{110\.198/1}bhakShayetAmubhau sarva.n yathAnukramatastathA | \EN{110\.198/2}vaDavApi surAn evamuvAcha shR^iNu nArada || 110\.198|| \EN{110\.199/1}vaDavovAcha | bhavatAmichChayA sarvaM bhakShyaM me surasattamAH || 110\.199|| \EN{110\.200/1}brahmovAcha | vaDavA sA nadI jAtA ga~NgayA sa.ngatA mune | \EN{110\.200/2}tadbhavastu mahAn agnirya AsId atibhIShaNaH | \EN{110\.200/3}tamAhuramarA vahniM bhUtAnAmAdito viduH || 110\.200|| \EN{110\.201/1}surA UchuH | Apo jyeShThatamA j~neyAstathaiva prathamaM bhavAn | \EN{110\.201/2}tatrApyapAmpati.n jyeShTha.n samudramashana.n kuru | \EN{110\.201/3}yathaiva tu vayaM brUmo gachCha bhu~NkShva yathAsukham || 110\.201|| \EN{110\.202/1}brahmovAcha | analastvamarAn Aha Apastatra katha.n tvaham | \EN{110\.202/2}vrajeya.n yadi mA.n tatra prApayantyudakaM mahat || 110\.202|| \EN{110\.203/1}bhavanta eva te.apyAhuH katha.n te.agne gatirbhavet | \EN{110\.203/2}agnirapyAha tAn devAn kanyA mA.n guNashAlinI || 110\.203|| \EN{110\.204/1}hiraNyakalashe sthApya nayed yatra gatirmama | \EN{110\.204/2}tasya tad vachana.n shrutvA kanyAmUchuH sarasvatIm || 110\.204|| \EN{110\.205/1}devA UchuH | nayainamanala.n shIghra.n shirasA varuNAlayam || 110\.205|| \EN{110\.206/1}brahmovAcha | sarasvatI surAn Aha naikA shaktA cha dhAraNe | \EN{110\.206/2}yuktA chatasR^ibhiH shIghra.n vaheya.n varuNAlayam || 110\.206|| \EN{110\.207/1}sarasvatyA vachaH shrutvA ga~NgA.n cha yamunA.n tathA | \EN{110\.207/2}narmadA.n tapatI.n chaiva surAH prochuH pR^ithak pR^ithak || 110\.207|| \EN{110\.208/1}tAbhiH samanvitovAha hiraNyakalashe.analam | \EN{110\.208/2}sa.nsthApya shirasAdhArya tA jagmurvaruNAlayam || 110\.208|| \EN{110\.209/1}sa.nsthApya yatra deveshaH somanAtho jagatpatiH | \EN{110\.209/2}adhyAste vibudhaiH sArdhaM prabhAse shashibhUShaNaH || 110\.209|| \EN{110\.210/1}prApayAmAsuranalaM pa~nchanadyaH sarasvatI | \EN{110\.210/2}adhyAste cha mahAn agniH piban vAri shanaiH shanaiH || 110\.210|| \EN{110\.211/1}tataH suragaNAH sarve shivamUchuH surottamam || 110\.211|| \EN{110\.212/1}devA UchuH | asthnA.n cha pAvanaM brUhi asmAka.n cha gavA.n tathA || 110\.212|| \EN{110\.213/1}brahmovAcha | shivaH prAha tadA sarvAn ga~NgAmAplutya yatnataH | \EN{110\.213/2}devAshcha gAvastatpApAn muchyante nAtra sa.nshayaH || 110\.213|| \EN{110\.214/1}prakShAlitAni chAsthIni R^iShidehabhavAnyatha | \EN{110\.214/2}tAni prakShAlanAd eva tatra prAptAni pUtatAm || 110\.214|| \EN{110\.215/1}yatra devA muktapApAstat tIrthaM pApanAshanam | \EN{110\.215/2}tatra snAna.n cha dAna.n cha brahmahatyAvinAshanam || 110\.215|| \EN{110\.216/1}gavA.n cha pAvana.n yatra gotIrtha.n tad udAhR^itam | \EN{110\.216/2}tatra snAnAn mahAbuddhirgomedhaphalamApnuyAt || 110\.216|| \EN{110\.217/1}yatra tadbrAhmaNAsthIni Asan puNyAni nArada | \EN{110\.217/2}pitR^itIrtha.n tu vai j~neyaM pitR^iNAM prItivardhanam || 110\.217|| \EN{110\.218/1}bhasmAsthinakharomANi prANino yasya kasyachit | \EN{110\.218/2}tatra tIrthe sa.nkrameran yAvachchandrArkatArakam || 110\.218|| \EN{110\.219/1}svarge vAso bhavet tasya api duShkR^itakarmaNaH | \EN{110\.219/2}tathA chakreshvarAt tIrthAt trINi tIrthAni nArada | \EN{110\.219/3}tataH pUtAH suragaNA gAvaH shambhumathAbruvan || 110\.219|| \EN{110\.220/1}gosurA UchuH | yAmaH sva.n svamadhiShThAnamatra sUryaH pratiShThitaH | \EN{110\.220/2}asmin sthite dinakare surAH sarve pratiShThitAH || 110\.220|| \EN{110\.221/1}bhaveyurjagatAmIsha tad anuj~nAtumarhasi | \EN{110\.221/2}sUryo hyAtmAsya jagatastasthuShashcha sanAtanaH || 110\.221|| \EN{110\.222/1}divAkaro devamayastatrAsmAbhiH pratiShThitaH | \EN{110\.222/2}yatra ga~NgA jagaddhAtrI yatra vai tryambakaH svayam | \EN{110\.222/3}suravAsaM pratiShThAnaM bhaved yatra cha tryambakam || 110\.222|| \EN{110\.223/1}brahmovAcha | ApR^ichChya pippalAda.n ta.n surAH sva.n sadana.n yayuH | \EN{110\.223/2}pippalAH kAlaparyAye svarga.n jagmurathAkShayam || 110\.223|| \EN{110\.224/1}pAdapAnAM pada.n vipraH pippalAdaH pratApavAn | \EN{110\.224/2}kShetrAdhipatye sa.nsthApya pUjayAmAsa sha.nkaram || 110\.224|| \EN{110\.225/1}dadhIchisUnurmunirugratejA | \EN{110\.225/2}avApya bhAryA.n gautamasyAtmajA.n cha | \EN{110\.225/3}putrAn athAvApya shriya.n yashashcha | \EN{110\.225/4}suhR^ijjanaiH svargamavApa dhIraH || 110\.225|| \EN{110\.226/1}tataH prabhR^iti tat tIrthaM pippaleshvaramuchyate | \EN{110\.226/2}sarvakratuphalaM puNya.n smaraNAd aghanAshanam || 110\.226|| \EN{110\.227/1}kiM punaH snAnadAnAbhyAmAdityasya tu darshanAt | \EN{110\.227/2}chakreshvaraH pippalesho devadevasya nAmanI || 110\.227|| \EN{110\.228/1}sarahasya.n viditvA tu sarvakAmAn avApnuyAt | \EN{110\.228/2}sUryasya cha pratiShThAnAt suravAse pratiShThite | \EN{110\.228/3}pratiShThAna.n tu tat kShetra.n surANAmapi vallabham || 110\.228|| \EN{110\.229/1}itIdamAkhyAnamatIva puNyam | \EN{110\.229/2}paTheta vA yaH shR^iNuyAt smared vA | \EN{110\.229/3}sa dIrghajIvI dhanavAn dharmayuktash | \EN{110\.229/4}chAnte smara~n shambhumupaiti nityam || 110\.229|| \EN{111\.1/1}brahmovAcha | nAgatIrthamiti khyAta.n sarvakAmaprada.n shubham | \EN{111\.1/2}yatra nAgeshvaro devaH shR^iNu tasyApi vistaram || 111\.1|| \EN{111\.2/1}pratiShThAnapure rAjA shUrasena iti shrutaH | \EN{111\.2/2}somava.nshabhavaH shrImAn matimAn guNasAgaraH || 111\.2|| \EN{111\.3/1}putrArtha.n sa mahAyatnamakarot priyayA saha | \EN{111\.3/2}tasya putrashchirAd AsIt sarpo vai bhIShaNAkR^itiH || 111\.3|| \EN{111\.4/1}putra.n ta.n gopayAmAsa shUraseno mahIpatiH | \EN{111\.4/2}rAj~naH putraH sarpa iti na kashchid vindate janaH || 111\.4|| \EN{111\.5/1}antarvartI paro vApi mAtaraM pitara.n vinA | \EN{111\.5/2}dhAtreyyapi na jAnAti nAmAtyo na purohitaH || 111\.5|| \EN{111\.6/1}ta.n dR^iShTvA bhIShaNa.n sarpa.n sabhAryo nR^ipasattamaH | \EN{111\.6/2}sa.ntApa.n nityamApnoti sarpAd varamaputratA || 111\.6|| \EN{111\.7/1}etad asti mahAsarpo vakti nityaM manuShyavat | \EN{111\.7/2}sa sarpaH pitaraM prAha kuru chUDAmapi kriyAm || 111\.7|| \EN{111\.8/1}tathopanayana.n chApi vedAdhyayanameva cha | \EN{111\.8/2}yAvad veda.n na chAdhIte tAvachChUdrasamo dvijaH || 111\.8|| \EN{111\.9/1}brahmovAcha | etachChrutvA putravachaH shUraseno.atiduHkhitaH | \EN{111\.9/2}brAhmaNa.n ka.nchanAnIya sa.nskArAdi tadAkarot | \EN{111\.9/3}adhItavedaH sarpo.api pitara.n chAbravId idam || 111\.9|| \EN{111\.10/1}sarpa uvAcha | vivAha.n kuru me rAjan strIkAmo.aha.n nR^ipottama | \EN{111\.10/2}anyathApi cha kR^itya.n te na sidhyed iti me matiH || 111\.10|| \EN{111\.11/1}janayitvAtmajAn veda+ |vidhinAkhilasa.nskR^itIH | \EN{111\.11/2}na kuryAd yaH pitA tasya narakAn nAsti niShkR^itiH || 111\.11|| \EN{111\.12/1}brahmovAcha | vismitaH sa pitA prAha suta.n tamuragAkR^itim || 111\.12|| \EN{111\.13/1}shUrasena uvAcha | yasya shabdAd api trAsa.n yAnti shUrAshcha pUruShAH | \EN{111\.13/2}tasmai kanyA.n tu ko dadyAd vada putra karomi kim || 111\.13|| \EN{111\.14/1}brahmovAcha | tat piturvachana.n shrutvA sarpaH prAha vichakShaNaH || 111\.14|| \EN{111\.15/1}sarpa uvAcha | vivAhA bahavo rAjan rAj~nA.n santi janeshvara | \EN{111\.15/2}prasahyAharaNa.n chApi shastrairvaivAha eva cha || 111\.15|| \EN{111\.16/1}jAte vivAhe putrasya pitAsau kR^itakR^id bhavet | \EN{111\.16/2}no ched atraiva ga~NgAyAM mariShye nAtra sa.nshayaH || 111\.16|| \EN{111\.17/1}brahmovAcha | tat putranishchaya.n j~nAtvA aputro nR^ipasattamaH | \EN{111\.17/2}vivAhArthamamAtyA.nstAn AhUyeda.n vacho.abravIt || 111\.17|| \EN{111\.18/1}shUrasena uvAcha | nAgeshvaro mama suto yuvarAjo guNAkaraH | \EN{111\.18/2}guNavAn matimA~n shUro durjayaH shatrutApanaH || 111\.18|| \EN{111\.19/1}rathe nAge sa dhanuShi pR^ithivyA.n nopamIyate | \EN{111\.19/2}vivAhastasya kartavyo hyaha.n vR^iddhastathaiva cha || 111\.19|| \EN{111\.20/1}rAjyabhAra.n sute nyasya nishchinto.ahaM bhavAmyataH | \EN{111\.20/2}na dArasa.ngraho yAvat tAvat putro mama priyaH || 111\.20|| \EN{111\.21/1}bAlabhAva.n no jahAti tasmAt sarve.anumanya cha | \EN{111\.21/2}vivAhAyAtha kurvantu yatnaM mama hite ratAH || 111\.21|| \EN{111\.22/1}na me kAchit tadA chintA kR^itodvAho yadAtmajaH | \EN{111\.22/2}sute nyastabharA yAnti kR^itinastapase vanam || 111\.22|| \EN{111\.23/1}brahmovAcha | amAtyA rAjavachana.n shrutvA sarve vinItavat | \EN{111\.23/2}UchuH prA~njalayo harShAd rAjAnaM bhUritejasam || 111\.23|| \EN{111\.24/1}amAtyA UchuH | tava putro guNajyeShThastva.n cha sarvatra vishrutaH | \EN{111\.24/2}vivAhe tava putrasya kiM mantrya.n ki.n tu chintyate || 111\.24|| \EN{111\.25/1}brahmovAcha | amAtyeShu tathokteShu gambhIro nR^ipasattamaH | \EN{111\.25/2}putra.n sarpa.n tvamAtyAnA.n na chAkhyAti na te viduH || 111\.25|| \EN{111\.26/1}rAjA punastAn uvAcha kA syAt kanyA guNAdhikA | \EN{111\.26/2}mahAva.nshabhavaH shrImAn ko rAjA syAd guNAshrayaH || 111\.26|| \EN{111\.27/1}sambandhayogyaH shUrashcha yatsambandhaH prashasyate | \EN{111\.27/2}tad rAjavachana.n shrutvA amAtyAnAM mahAmatiH || 111\.27|| \EN{111\.28/1}kulInaH sAdhuratyanta.n rAjakAryahite rataH | \EN{111\.28/2}rAj~no mati.n viditvA tu i~Ngitaj~no.abravId idam || 111\.28|| \EN{111\.29/1}amAtya uvAcha | pUrvadeshe mahArAja vijayo nAma bhUpatiH | \EN{111\.29/2}vAjivAraNaratnAnA.n yasya sa.nkhyA na vidyate || 111\.29|| \EN{111\.30/1}aShTau putrA maheShvAsA mahArAjasya dhImataH | \EN{111\.30/2}teShA.n svasA bhogavatI sAkShAllakShmIrivAparA | \EN{111\.30/3}tava putrasya yogyA sA bhAryA rAjan mayoditA || 111\.30|| \EN{111\.31/1}brahmovAcha | vR^iddhAmAtyavachaH shrutvA rAjA taM pratyabhAShata || 111\.31|| \EN{111\.32/1}rAjovAcha | sutA tasya kathaM me.asya sutasya syAd vadasva tat || 111\.32|| \EN{111\.33/1}vR^iddhAmAtya uvAcha | lakShito.asi mahArAja yat te manasi vartate | \EN{111\.33/2}yachChUrasena kR^itya.n syAd anujAnIhi mA.n tataH || 111\.33|| \EN{111\.34/1}brahmovAcha | vR^iddhAmAtyavachaH shrutvA bhUShaNAchChAdanoktibhiH | \EN{111\.34/2}sampUjya preShayAmAsa mahatyA senayA saha || 111\.34|| \EN{111\.35/1}sa pUrvadeshamAgatya mahArAja.n sametya cha | \EN{111\.35/2}sampUjya vividhairvAkyairupAyairnItisambhavaiH || 111\.35|| \EN{111\.36/1}mahArAjasutAyAshcha bhogavatyA mahAmatiH | \EN{111\.36/2}shUrasenasya nR^ipateH sUnornAgasya dhImataH || 111\.36|| \EN{111\.37/1}vivAhAyAkarot sa.ndhiM mithyAmithyAvachouktibhiH | \EN{111\.37/2}pUjayAmAsa nR^ipatiM bhUShaNAchChAdanAdibhiH || 111\.37|| \EN{111\.38/1}avApya pUjA.n nR^ipatirdadAmItyavadat tadA | \EN{111\.38/2}tata Agatya rAj~ne.asau vR^iddhAmAtyo mahAmatiH || 111\.38|| \EN{111\.39/1}shUrasenAya tad vR^itta.n vaivAhikamavedayat | \EN{111\.39/2}tato bahutithe kAle vR^iddhAmAtyo mahAmatiH || 111\.39|| \EN{111\.40/1}punarbalena mahatA vastrAla.nkArabhUShitaH | \EN{111\.40/2}jagAma tarasA sarvairanyaishcha sachivairvR^itaH || 111\.40|| \EN{111\.41/1}vivAhAya mahAmAtyo mahArAjAya buddhimAn | \EN{111\.41/2}sarvaM provAcha vR^iddho.asAvamAtyaH sachivairvR^itaH || 111\.41|| \EN{111\.42/1}vR^iddhAmAtya uvAcha | atrAgantu.n na chAyAti shUrasenasya bhUpateH | \EN{111\.42/2}putro nAga iti khyAto buddhimAn guNasAgaraH || 111\.42|| \EN{111\.43/1}kShatriyANA.n vivAhAshcha bhaveyurbahudhA nR^ipa | \EN{111\.43/2}tasmAchChastrairala.nkArairvivAhaH syAn mahAmate || 111\.43|| \EN{111\.44/1}kShatriyA brAhmaNAshchaiva satyA.n vAcha.n vadanti hi | \EN{111\.44/2}tasmAchChastrairala.nkArairvivAhastvanumanyatAm || 111\.44|| \EN{111\.45/1}brahmovAcha | vR^iddhAmAtyavachaH shrutvA vijayo rAjasattamaH | \EN{111\.45/2}mene vAkya.n tathA satyamamAtyaM bhUpati.n tadA || 111\.45|| \EN{111\.46/1}vivAhamakarod rAjA bhogavatyAH savistaram | \EN{111\.46/2}shastreNa cha yathAshAstraM preShayAmAsa tAM punaH || 111\.46|| \EN{111\.47/1}svAn amAtyA.nstathA gAshcha hiraNyaturagAdikam | \EN{111\.47/2}bahu dattvAtha vijayo harSheNa mahatA yutaH || 111\.47|| \EN{111\.48/1}tAmAdAyAtha sachivA vR^iddhAmAtyapurogamAH | \EN{111\.48/2}pratiShThAnamathAbhyetya shUrasenAya tA.n snuShAm || 111\.48|| \EN{111\.49/1}nyavedaya.nstathochuste vijayasya vacho bahu | \EN{111\.49/2}bhUShaNAni vichitrANi dAsyo vastrAdika.n cha yat || 111\.49|| \EN{111\.50/1}nivedya shUrasenAya kR^itakR^ityA babhUvire | \EN{111\.50/2}vijayasya tu ye.amAtyA bhogavatyA sahAgatAH || 111\.50|| \EN{111\.51/1}tAn pUjayitvA rAjAsau bahumAnapuraHsaram | \EN{111\.51/2}vijayAya yathA prItistathA kR^itvA vyasarjayat || 111\.51|| \EN{111\.52/1}vijayasya sutA bAlA rUpayauvanashAlinI | \EN{111\.52/2}shvashrUshvashurayornitya.n shushrUShantI sumadhyamA || 111\.52|| \EN{111\.53/1}bhogavatyAshcha yo bhartA mahAsarpo.atibhIShaNaH | \EN{111\.53/2}ekAntadeshe vijane gR^ihe ratnasushobhite || 111\.53|| \EN{111\.54/1}sugandhakusumAkIrNe tatrAste sukhashItale | \EN{111\.54/2}sa sarpo mAtaraM prAha pitara.n cha punaH punaH || 111\.54|| \EN{111\.55/1}mama bhAryA rAjaputrI kiM mA.n naivopasarpati | \EN{111\.55/2}tat putravachana.n shrutvA sarpamAtedamabravIt || 111\.55|| \EN{111\.56/1}rAjapatnyuvAcha | dhAtrike gachCha subhage shIghraM bhogavatI.n vada | \EN{111\.56/2}tava bhartA sarpa iti tataH sA ki.n vadiShyati || 111\.56|| \EN{111\.57/1}brahmovAcha | dhAtrikA cha tathetyuktvA gatvA bhogavatI.n tadA | \EN{111\.57/2}rahogatA uvAcheda.n vinItavad apUrvavat || 111\.57|| \EN{111\.58/1}dhAtrikovAcha | jAne.aha.n subhage bhadre bhartAra.n tava daivatam | \EN{111\.58/2}na chAkhyeya.n tvayA kvApi sarpo na puruSho dhruvam || 111\.58|| \EN{111\.59/1}brahmovAcha | tasyAstad vachana.n shrutvA bhogavatyabravId idam || 111\.59|| \EN{111\.60/1}bhogavatyuvAcha | mAnuShINAM manuShyo hi bhartA sAmAnyato bhavet | \EN{111\.60/2}kiM punardevajAtistu bhartA puNyena labhyate || 111\.60|| \EN{111\.61/1}brahmovAcha | bhogavatyAstu tad vAkya.n sA cha sarva.n nyavedayat | \EN{111\.61/2}sarpAya sarpamAtre cha rAj~ne chaiva yathAkramam || 111\.61|| \EN{111\.62/1}ruroda rAjA tadvAkyAt smR^itvA tA.n karmaNo gatim | \EN{111\.62/2}bhogavatyapi tAM prAha uktapUrvAM punaH sakhIm || 111\.62|| \EN{111\.63/1}bhogavatyuvAcha | kAnta.n darshaya bhadra.n te vR^ithA yAti vayo mama || 111\.63|| \EN{111\.64/1}brahmovAcha | tataH sA darshayAmAsa sarpa.n tamatibhIShaNam | \EN{111\.64/2}sugandhakusumAkIrNe shayane sA rahogatA || 111\.64|| \EN{111\.65/1}ta.n dR^iShTvA bhIShaNa.n sarpaM bhartAra.n ratnabhUShitam | \EN{111\.65/2}kR^itA~njalipuTA vAkyamavadat kAntama~njasA || 111\.65|| \EN{111\.66/1}bhogavatyuvAcha | dhanyAsmyanugR^ihItAsmi yasyA me daivataM patiH || 111\.66|| \EN{111\.67/1}brahmovAcha | ityuktvA shayane sthitvA ta.n sarpa.n sarpabhAvanaiH | \EN{111\.67/2}khelayAmAsa tanva~NgI gItaishchaivA~Ngasa.ngamaiH || 111\.67|| \EN{111\.68/1}sugandhakusumaiH pAnaistoShayAmAsa taM patim | \EN{111\.68/2}tasyAshchaiva prasAdena sarpasyAbhUt smR^itirmune | \EN{111\.68/3}smR^itvA sarva.n daivakR^ita.n rAtrau sarpo.abravIt priyAm || 111\.68|| \EN{111\.69/1}sarpa uvAcha | rAjakanyApi mA.n dR^iShTvA na bhItAsi kathaM priye | \EN{111\.69/2}sovAcha daivavihita.n ko.atikramitumIshvaraH | \EN{111\.69/3}patireva gatiH strINA.n sarvadaiva visheShataH || 111\.69|| \EN{111\.70/1}brahmovAcha | shrutveti hR^iShTastAmAha nAgaH prahasitAnanaH || 111\.70|| \EN{111\.71/1}sarpa uvAcha | tuShTo.asmi tava bhaktyAha.n ki.n dadAmi tavepsitam | \EN{111\.71/2}tava prasAdAchchArva~Ngi sarvasmR^itirabhUd iyam || 111\.71|| \EN{111\.72/1}shapto.aha.n devadevena kupitena pinAkinA | \EN{111\.72/2}maheshvarakare nAgaH sheShaputro mahAbalaH || 111\.72|| \EN{111\.73/1}so.ahaM patistva.n cha bhAryA nAmnA bhogavatI purA | \EN{111\.73/2}umAvAkyAjjahAsochchaiH shambhuH prIto rahogataH || 111\.73|| \EN{111\.74/1}mamApi chAgataM bhadre hAsya.n taddevasa.nnidhau | \EN{111\.74/2}tatastu kupitaH shambhuH prAdAchChApaM mamedR^isham || 111\.74|| \EN{111\.75/1}shiva uvAcha | manuShyayonau tva.n sarpo bhavitA j~nAnavAn iti || 111\.75|| \EN{111\.76/1}sarpa uvAcha | tataH prasAditaH shambhustvayA bhadre mayA saha | \EN{111\.76/2}tatashchokta.n tena bhadre gautamyAM mama pUjanam || 111\.76|| \EN{111\.77/1}kurvato j~nAnamAdhAsye yadA sarpAkR^itestava | \EN{111\.77/2}tadA vishApo bhavitA bhogavatyAH prasAdataH || 111\.77|| \EN{111\.78/1}tasmAd idaM mamApanna.n tava chApi shubhAnane | \EN{111\.78/2}tasmAn nItvA gautamIM mAM pUjA.n kuru mayA saha || 111\.78|| \EN{111\.79/1}tato vishApo bhavitA AvA.n yAvaH shivaM punaH | \EN{111\.79/2}sarveShA.n sarvadArtAnA.n shiva eva parA gatiH || 111\.79|| \EN{111\.80/1}brahmovAcha | tachChrutvA bhartR^ivachana.n sA bhartrA gautamI.n yayau | \EN{111\.80/2}tataH snAtvA tu gautamyAM pUjA.n chakre shivasya tu || 111\.80|| \EN{111\.81/1}tataH prasanno bhagavAn divyarUpa.n dadau mune | \EN{111\.81/2}ApR^ichChya pitarau sarpo bhAryayA gantumudyataH | \EN{111\.81/3}shivaloka.n tato j~nAtvA pitA prAha mahAmatiH || 111\.81|| \EN{111\.82/1}pitovAcha | yuvarAjyadharo jyeShThaH putra eko bhavAn iti | \EN{111\.82/2}tasmAd rAjyamasheSheNa kR^itvotpAdya sutAn bahUn | \EN{111\.82/3}yAte mayi para.n dhAma tato yAhi shivaM puram || 111\.82|| \EN{111\.83/1}brahmovAcha | etachChrutvA pitR^ivachastathetyAha sa nAgarAT | \EN{111\.83/2}kAmarUpamavApyAtha bhAryayA saha suvrataH || 111\.83|| \EN{111\.84/1}pitrA mAtrA tathA putrai rAjya.n kR^itvA suvistaram | \EN{111\.84/2}yAte pitari svarlokaM putrAn sthApya svake pade || 111\.84|| \EN{111\.85/1}bhAryAmAtyAdisahitastataH shivapura.n yayau | \EN{111\.85/2}tataH prabhR^iti tat tIrtha.n nAgatIrthamiti shrutam || 111\.85|| \EN{111\.86/1}yatra nAgeshvaro devo bhogavatyA pratiShThitaH | \EN{111\.86/2}tatra snAna.n cha dAna.n cha sarvakratuphalapradam || 111\.86|| \EN{112\.1/1}brahmovAcha | mAtR^itIrthamiti khyAta.n sarvasiddhikara.n nR^iNAm | \EN{112\.1/2}Adhibhirmuchyate jantustattIrthasmaraNAd api || 112\.1|| \EN{112\.2/1}devAnAmasurANA.n cha sa.ngaro.abhUt sudAruNaH | \EN{112\.2/2}nAshaknuva.nstadA jetu.n devA dAnavasa.ngaram || 112\.2|| \EN{112\.3/1}tadAhamagama.n devaistiShThanta.n shUlapANinam | \EN{112\.3/2}astava.n vividhairvAkyaiH kR^itA~njalipuTaH shanaiH || 112\.3|| \EN{112\.4/1}sammantrya devairasuraishcha sarvair| \EN{112\.4/2}yadAhR^ita.n sammathitu.n samudram | \EN{112\.4/3}yat kAlakUTa.n samabhUn mahesha | \EN{112\.4/4}tat tvA.n vinA ko grasitu.n samarthaH || 112\.4|| \EN{112\.5/1}puShpaprahAreNa jagattraya.n yaH | \EN{112\.5/2}svAdhInamApAdayitu.n samarthaH | \EN{112\.5/3}mAro hare.apyanyasurAdivandyo | \EN{112\.5/4}vitAyamAno vilayaM prayAtaH || 112\.5|| \EN{112\.6/1}vimathya vArIshamana~Ngashatro | \EN{112\.6/2}yad uttama.n tat tu divaukasebhyaH | \EN{112\.6/3}dattvA viSha.n sa.nharan nIlakaNTha | \EN{112\.6/4}ko vA dhartu.n tvAm R^ite vai samarthaH || 112\.6|| \EN{112\.7/1}tatashcha tuShTo bhagavAn AdikartA trilochanaH || 112\.7|| \EN{112\.8/1}shiva uvAcha | dAsye.aha.n yad abhIShTa.n vo bruvantu surasattamAH || 112\.8|| \EN{112\.9/1}devA UchuH | dAnavebhyo bhaya.n ghora.n tatraihi vR^iShabhadhvaja | \EN{112\.9/2}jahi shatrUn surAn pAhi nAthavantastvayA prabho || 112\.9|| \EN{112\.10/1}niShkAraNaH suhR^ichChambho nAbhaviShyad bhavAn yadi | \EN{112\.10/2}tadAkariShyan kimiva duHkhArtAH sarvadehinaH || 112\.10|| \EN{112\.11/1}brahmovAcha | ityuktastatkShaNAt prAyAd yatra te devashatravaH | \EN{112\.11/2}tatra tad yuddhamabhavachCha.nkareNa suradviShAm || 112\.11|| \EN{112\.12/1}tatastrilochanaH shrAntastamorUpadharaH shivaH | \EN{112\.12/2}lalATAd vyapata.nstasya yudhyataH svedabindavaH || 112\.12|| \EN{112\.13/1}sa sa.nharan daityagaNA.nstAmasIM mUrtimAshritaH | \EN{112\.13/2}tAM mUrtimasurA dR^iShTvA merupR^iShThAd bhuva.n yayuH || 112\.13|| \EN{112\.14/1}sa sa.nharan sarvadaityA.nstadAgachChad bhuva.n haraH | \EN{112\.14/2}itashchetashcha bhItAste.adhAvan sarvAM mahImimAm || 112\.14|| \EN{112\.15/1}tathaiva kopAd rudro.api shatrU.nstAn anudhAvati | \EN{112\.15/2}tathaiva yudhyataH shambhoH patitAH svedabindavaH || 112\.15|| \EN{112\.16/1}yatra yatra bhuvaM prApto bindurmAheshvaro mune | \EN{112\.16/2}tatra tatra shivAkArA mAtaro jaj~nire tataH || 112\.16|| \EN{112\.17/1}prochurmaheshvara.n sarvAH khAdAmastvasurAn iti | \EN{112\.17/2}tataH provAcha bhagavAn sarvaiH suragaNairvR^itaH || 112\.17|| \EN{112\.18/1}shiva uvAcha | svargAd bhuvamanuprAptA rAkShasAste rasAtalam | \EN{112\.18/2}anuprAptAstataH sarvAH shR^iNvantu mama bhAShitam || 112\.18|| \EN{112\.19/1}yatra yatra dviSho yAnti tatra gachChantu mAtaraH | \EN{112\.19/2}rasAtalamanuprAptA idAnIM madbhayAd dviShaH | \EN{112\.19/3}bhavatyo.apyanugachChantu rasAtalamanu dviShaH || 112\.19|| \EN{112\.20/1}brahmovAcha | tAshcha jagmurbhuvaM bhittvA yatra te daityadAnavAH | \EN{112\.20/2}tAn hatvA mAtaraH sarvAn devArIn atibhIShaNAn || 112\.20|| \EN{112\.21/1}punardevAn upAjagmuH pathA tenaiva mAtaraH | \EN{112\.21/2}gatAshcha mAtaro yAvad yAvachcha punarAgatAH || 112\.21|| \EN{112\.22/1}tAvad devAH sthitA Asan gautamItIramAshritAH | \EN{112\.22/2}prasthAnAt tatra mAtR^iNA.n surANA.n cha pratiShThiteH || 112\.22|| \EN{112\.23/1}pratiShThAna.n tu tat kShetraM puNya.n vijayavardhanam | \EN{112\.23/2}mAtR^iNA.n yatra chotpattirmAtR^itIrthaM pR^ithak pR^ithak || 112\.23|| \EN{112\.24/1}tatra tatra bilAnyAsan rasAtalagatAni cha | \EN{112\.24/2}surAstAbhyo varAn prochurloke pUjA.n yathA shivaH || 112\.24|| \EN{112\.25/1}prApnoti tadvan mAtR^ibhyaH pUjA bhavatu sarvadA | \EN{112\.25/2}ityuktvAntardadhurdevA Asa.nstatraiva mAtaraH || 112\.25|| \EN{112\.26/1}yatra yatra sthitA devyo mAtR^itIrtha.n tato viduH | \EN{112\.26/2}surANAmapi sevyAni kiM punarmAnuShAdibhiH || 112\.26|| \EN{112\.27/1}teShu snAnamatho dAnaM pitR^iNA.n chaiva tarpaNam | \EN{112\.27/2}sarva.n tad akShaya.n j~neya.n shivasya vachana.n yathA || 112\.27|| \EN{112\.28/1}yastvida.n shR^iNuyAn nitya.n smared api paThet tathA | \EN{112\.28/2}AkhyAnaM mAtR^itIrthAnAmAyuShmAn sa sukhI bhavet || 112\.28|| \EN{113\.1/1}brahmovAcha | idamapyapara.n tIrtha.n devAnAmapi durlabham | \EN{113\.1/2}brahmatIrthamiti khyAtaM bhuktimuktiprada.n nR^iNAm || 113\.1|| \EN{113\.2/1}sthiteShu devasainyeShu praviShTeShu rasAtalam | \EN{113\.2/2}daityeShu cha munishreShTha tathA mAtR^iShu tAn anu || 113\.2|| \EN{113\.3/1}madIyaM pa~nchama.n vaktra.n gardabhAkR^iti bhIShaNam | \EN{113\.3/2}tad vaktra.n devasainyeShu mayi tiShThatyuvAcha ha || 113\.3|| \EN{113\.4/1}he daityAH kiM palAyante na bhaya.n vo.astu satvaram | \EN{113\.4/2}AgachChantu surAn sarvAn bhakShayiShye kShaNAd iti || 113\.4|| \EN{113\.5/1}nivArayantaM mAmevaM bhakShaNAyodyata.n tathA | \EN{113\.5/2}ta.n dR^iShTvA vibudhAH sarve vitrastA viShNumabruvan || 113\.5|| \EN{113\.6/1}trAhi viShNo jagannAtha brahmaNo.asya mukha.n luna | \EN{113\.6/2}chakradhR^ig vibudhAn Aha *chChedmi chakreNa vai shiraH || 113\.6|| \EN{113\.7/1}ki.n tu tachChinnameveda.n sa.nharet sacharAcharam | \EN{113\.7/2}mantraM brUmo.atra vibudhAH shrUyatA.n sarvameva hi || 113\.7|| \EN{113\.8/1}trinetraH kashirashChettA sa cha dhatte na sa.nshayaH | \EN{113\.8/2}mayA cha shambhuH sarvaishcha stutaH proktastathaiva cha || 113\.8|| \EN{113\.9/1}yAgaH kShaNI dR^iShTaphale.asamarthaH | \EN{113\.9/2}sa naiva kartuH phalatIti matvA | \EN{113\.9/3}phalasya dAne pratibhUrjaTIti | \EN{113\.9/4}nishchitya lokaH pratikarma yAtaH || 113\.9|| \EN{113\.10/1}tataH sureshaH sa.ntuShTo devAnA.n kAryasiddhaye | \EN{113\.10/2}lokAnAmupakArArtha.n tathetyAha surAn prati || 113\.10|| \EN{113\.11/1}tadvaktraM pAparUpa.n yad bhIShaNa.n lomaharShaNam | \EN{113\.11/2}nikR^itya nakhashastraishcha kva sthApya.n chetyathAbravIt || 113\.11|| \EN{113\.12/1}tatrelA vibudhAn Aha nAha.n voDhu.n shiraH kShamA | \EN{113\.12/2}rasAtalamatho yAsye udadhishchApyathAbravIt || 113\.12|| \EN{113\.13/1}shoSha.n yAsye kShaNAd eva punashchochuH shiva.n surAH | \EN{113\.13/2}tvayaivaitad brahmashiro dhArya.n lokAnukampayA || 113\.13|| \EN{113\.14/1}achChede jagatA.n nAshashChede doShashcha tAdR^ishaH | \EN{113\.14/2}eva.n vimR^ishya somesho dadhAra kashirastadA || 113\.14|| \EN{113\.15/1}tad dR^iShTvA duShkara.n karma gautamIM prApya pAvanIm | \EN{113\.15/2}astuva~n jagatAmIshaM praNayAd bhaktitaH surAH || 113\.15|| \EN{113\.16/1}deveShvamitra.n kashiro.atibhImam | \EN{113\.16/2}tAn bhakShaNAyopagata.n nikR^itya | \EN{113\.16/3}nakhAgrasUchyA shakalendumaulis- | \EN{113\.16/4}tyAge.api doShAt kR^ipayAnudhatte || 113\.16|| \EN{113\.17/1}tatra te vibudhAH sarve sthitA ye brahmaNo.antike | \EN{113\.17/2}tuShTuvurvibudheshAna.n karma dR^iShTvAtidaivatam || 113\.17|| \EN{113\.18/1}tataH prabhR^iti tat tIrthaM brahmatIrthamiti shrutam | \EN{113\.18/2}adyApi brahmaNo rUpa.n chaturmukhamavasthitam || 113\.18|| \EN{113\.19/1}shiromAtra.n tu yaH pashyet sa gachChed brahmaNaH padam | \EN{113\.19/2}yatra sthitvA svaya.n rudro lUnavAn brahmaNaH shiraH || 113\.19|| \EN{113\.20/1}rudratIrtha.n tad eva syAt tatra sAkShAd divAkaraH | \EN{113\.20/2}devAnA.n cha svarUpeNa sthito yasmAt tad uttamam || 113\.20|| \EN{113\.21/1}saurya.n tIrtha.n tad AkhyAta.n sarvakratuphalapradam | \EN{113\.21/2}tatra snAtvA ravi.n dR^iShTvA punarjanma na vidyate || 113\.21|| \EN{113\.22/1}mahAdevena yachChinnaM brahmaNaH pa~nchama.n shiraH | \EN{113\.22/2}kShetre.avimukte sa.nsthApya devatAnA.n hita.n kR^itam || 113\.22|| \EN{113\.23/1}brahmatIrthe shiromAtra.n yo dR^iShTvA gautamItaTe | \EN{113\.23/2}kShetre.avimukte tasyaiva sthApita.n yo.anupashyati | \EN{113\.23/3}kapAlaM brahmaNaH puNyaM brahmahA pUtatA.n vrajet || 113\.23|| \EN{114\.1/1}brahmovAcha | avighna.n tIrthamAkhyAta.n sarvavighnavinAshanam | \EN{114\.1/2}tatrApi vR^ittamAkhyAsye shR^iNu nArada bhaktitaH || 114\.1|| \EN{114\.2/1}devasattre pravR^itte tu gautamyAshchottare taTe | \EN{114\.2/2}samAptirnaiva sattrasya sa.njAtA vighnadoShataH || 114\.2|| \EN{114\.3/1}tataH suragaNAH sarve mAmavochan hari.n tadA | \EN{114\.3/2}tato dhyAnagato.aha.n tAn avocha.n vIkShya kAraNam || 114\.3|| \EN{114\.4/1}vinAyakakR^itairvighnairnaitat sattra.n samApyate | \EN{114\.4/2}tasmAt stuvantu te sarve Adideva.n vinAyakam || 114\.4|| \EN{114\.5/1}tathetyuktvA suragaNAH snAtvA te gautamItaTe | \EN{114\.5/2}astuvan bhaktito devA Adideva.n gaNeshvaram || 114\.5|| \EN{114\.6/1}devA UchuH | yaH sarvakAryeShu sadA surANAm | \EN{114\.6/2}apIshaviShNvambujasambhavAnAm | \EN{114\.6/3}pUjyo namasyaH parichintanIyas- | \EN{114\.6/4}ta.n vighnarAja.n sharaNa.n vrajAmaH || 114\.6|| \EN{114\.7/1}na vighnarAjena samo.asti kashchid | \EN{114\.7/2}devo manovA~nChitasampradAtA | \EN{114\.7/3}nishchitya chaitat tripurAntako.api | \EN{114\.7/4}taM pUjayAmAsa vadhe purANAm || 114\.7|| \EN{114\.8/1}karotu so.asmAkamavighnamasmin | \EN{114\.8/2}mahAkratau satvaramAmbikeyaH | \EN{114\.8/3}dhyAtena yenAkhiladehabhAjAm | \EN{114\.8/4}pUrNA bhaviShyanti manobhilAShAH || 114\.8|| \EN{114\.9/1}mahotsavo.abhUd akhilasya devyA | \EN{114\.9/2}jAtaH sutashchintitamAtra eva | \EN{114\.9/3}ato.avadan surasa.nghAH kR^itArthAH | \EN{114\.9/4}sadyojAta.n vighnarAja.n namantaH || 114\.9|| \EN{114\.10/1}yo mAturutsa~Ngagato.atha mAtrA | \EN{114\.10/2}nivAryamANo.api balAchcha chandram | \EN{114\.10/3}sa.ngopayAmAsa piturjaTAsu | \EN{114\.10/4}gaNAdhinAthasya vinoda eShaH || 114\.10|| \EN{114\.11/1}papau stanaM mAturathApi tR^ipto | \EN{114\.11/2}yo bhrAtR^imAtsaryakaShAyabuddhiH | \EN{114\.11/3}lambodarastvaM bhava vighnarAjo | \EN{114\.11/4}lambodara.n nAma chakAra shambhuH || 114\.11|| \EN{114\.12/1}sa.nveShTito devagaNairmaheshaH | \EN{114\.12/2}pravartatA.n nR^ityamitItyuvAcha | \EN{114\.12/3}sa.ntoShito nUpurarAvamAtrAd | \EN{114\.12/4}gaNeshvaratve.abhiShiShecha putram || 114\.12|| \EN{114\.13/1}yo vighnapAsha.n cha kareNa bibhrat | \EN{114\.13/2}skandhe kuThAra.n cha tathA pareNa | \EN{114\.13/3}apUjito vighnamatho.api mAtuH | \EN{114\.13/4}karoti ko vighnapateH samo.anyaH || 114\.13|| \EN{114\.14/1}dharmArthakAmAdiShu pUrvapUjyo | \EN{114\.14/2}devAsuraiH pUjyata eva nityam | \EN{114\.14/3}yasyArchana.n naiva vinAshamasti | \EN{114\.14/4}taM pUrvapUjyaM prathama.n namAmi || 114\.14|| \EN{114\.15/1}yasyArchanAt prArthanayAnurUpAm | \EN{114\.15/2}dR^iShTvA tu sarvasya phalasya siddhim | \EN{114\.15/3}svatantrasAmarthyakR^itAtigarvam | \EN{114\.15/4}bhrAtR^ipriya.n tvAkhuratha.n tamIDe || 114\.15|| \EN{114\.16/1}yo mAtara.n sarasairnR^ityagItais- | \EN{114\.16/2}tathAbhilAShairakhilairvinodaiH | \EN{114\.16/3}sa.ntoShayAmAsa tadAtituShTam | \EN{114\.16/4}ta.n shrIgaNesha.n sharaNaM prapadye || 114\.16|| \EN{114\.17/1}suropakArairasuraishcha yuddhaiH | \EN{114\.17/2}stotrairnamaskAraparaishcha mantraiH | \EN{114\.17/3}pitR^iprasAdena sadA samR^iddham | \EN{114\.17/4}ta.n shrIgaNesha.n sharaNaM prapadye || 114\.17|| \EN{114\.18/1}jaye purANAmakarot pratIpam | \EN{114\.18/2}pitrApi harShAt pratipUjito yaH | \EN{114\.18/3}nirvighnatA.n chApi punashchakAra | \EN{114\.18/4}tasmai gaNeshAya namaskaromi || 114\.18|| \EN{114\.19/1}brahmovAcha | iti stutaH suragaNairvighneshaH prAha tAn punaH || 114\.19|| \EN{114\.20/1}gaNesha uvAcha | ito nirvighnatA sattre mattaH syAd asurAriNaH || 114\.20|| \EN{114\.21/1}brahmovAcha | devasattre nivR^itte tu gaNeshaH prAha tAn surAn || 114\.21|| \EN{114\.22/1}gaNesha uvAcha | stotreNAnena ye bhaktyA mA.n stoShyanti yatavratAH | \EN{114\.22/2}teShA.n dAridryaduHkhAni na bhaveyuH kadAchana || 114\.22|| \EN{114\.23/1}atra ye bhaktitaH snAna.n dAna.n kuryuratandritAH | \EN{114\.23/2}teShA.n sarvANi kAryANi bhaveyuriti manyatAm || 114\.23|| \EN{114\.24/1}brahmovAcha | tadvAkyasamakAla.n tu tathetyUchuH surA api | \EN{114\.24/2}nivR^itte tu makhe tasmin surA jagmuH svamAlayam || 114\.24|| \EN{114\.25/1}tataH prabhR^iti tat tIrthamavighnamiti gadyate | \EN{114\.25/2}sarvakAmapradaM pu.nsA.n sarvavighnavinAshanam || 114\.25|| \EN{115\.1/1}brahmovAcha | sheShatIrthamiti khyAta.n sarvakAmapradAyakam | \EN{115\.1/2}tasya rUpaM pravakShyAmi yan mayA paribhAShitam || 115\.1|| \EN{115\.2/1}sheSho nAma mahAnAgo rasAtalapatiH prabhuH | \EN{115\.2/2}sarvanAgaiH parivR^ito rasAtalamathAbhyagAt || 115\.2|| \EN{115\.3/1}rAkShasA daityadanujAH praviShTA ye rasAtalam | \EN{115\.3/2}tairnirasto bhogipatirmAmuvAchAtha vihvalaH || 115\.3|| \EN{115\.4/1}sheSha uvAcha | rasAtala.n tvayA datta.n rAkShasAnAM mamApi cha | \EN{115\.4/2}te me sthAna.n na dAsyanti tasmAt tvA.n sharaNa.n gataH || 115\.4|| \EN{115\.5/1}tato.ahamabrava.n nAga.n gautamI.n yAhi pannaga | \EN{115\.5/2}tatra stutvA mahAdeva.n lapsyase tvaM manoratham || 115\.5|| \EN{115\.6/1}nAnyo.asti lokatritaye manorathasamarpakaH | \EN{115\.6/2}madvAkyaprerito nAgo ga~NgAmAplutya yatnataH | \EN{115\.6/3}kR^itA~njalipuTo bhUtvA tuShTAva tridasheshvaram || 115\.6|| \EN{115\.7/1}sheSha uvAcha | namastrailokyanAthAya dakShayaj~navibhedine | \EN{115\.7/2}Adikartre namastubhya.n namastrailokyarUpiNe || 115\.7|| \EN{115\.8/1}namaH sahasrashirase namaH sa.nhArakAriNe | \EN{115\.8/2}somasUryAgnirUpAya jalarUpAya te namaH || 115\.8|| \EN{115\.9/1}sarvadA sarvarUpAya kAlarUpAya te namaH | \EN{115\.9/2}pAhi sha.nkara sarvesha pAhi somesha sarvaga | \EN{115\.9/3}jagannAtha namastubhya.n dehi me manasepsitam || 115\.9|| \EN{115\.10/1}brahmovAcha | tato maheshvaraH prItaH prAdAn nAgepsitAn varAn | \EN{115\.10/2}vinAshAya surArINA.n daityadAnavarakShasAm || 115\.10|| \EN{115\.11/1}sheShAya pradadau shUla.n jahyanenAripu.ngavAn | \EN{115\.11/2}tataH proktaH shivenAsau sheShaH shUlena bhogibhiH || 115\.11|| \EN{115\.12/1}rasAtalamatho gatvA nijaghAna ripUn raNe | \EN{115\.12/2}nihatya nAgaH shUlena daityadAnavarAkShasAn || 115\.12|| \EN{115\.13/1}nyavartata punardevo yatra sheSheshvaro haraH | \EN{115\.13/2}pathA yena samAyAto deva.n draShTu.n sa nAgarAT || 115\.13|| \EN{115\.14/1}rasAtalAd yatra devo bila.n tatra vyajAyata | \EN{115\.14/2}tasmAd bilatalAd yAta.n gA~Nga.n vAryatipuNyadam || 115\.14|| \EN{115\.15/1}tad vAri ga~NgAmagamad ga~NgAyAH sa.ngamastataH | \EN{115\.15/2}devasya puratashchApi kuNDa.n tatra suvistaram || 115\.15|| \EN{115\.16/1}nAgastatrAkarod dhoma.n yatra chAgniH sadA sthitaH | \EN{115\.16/2}soShNa.n tad abhavad vAri ga~NgAyAstatra sa.ngamaH || 115\.16|| \EN{115\.17/1}devadeva.n samArAdhya nAgaH prIto mahAyashAH | \EN{115\.17/2}rasAtala.n tato.abhIShTa.n shivAt prApya tala.n yayau || 115\.17|| \EN{115\.18/1}tataH prabhR^iti tat tIrtha.n nAgatIrthamudAhR^itam | \EN{115\.18/2}sarvakAmapradaM puNya.n rogadAridryanAshanam || 115\.18|| \EN{115\.19/1}AyurlakShmIkaraM puNya.n snAnadAnAchcha muktidam | \EN{115\.19/2}shR^iNuyAd vA paThed bhaktyA yo vApi smarate tu tat || 115\.19|| \EN{115\.20/1}tIrtha.n sheSheshvaro yatra yatra shaktipradaH shivaH | \EN{115\.20/2}ekavi.nshatitIrthAnAmubhayostatra tIrayoH | \EN{115\.20/3}shatAni munishArdUla sarvasampatpradAyinAm || 115\.20|| \EN{116\.1/1}brahmovAcha | mahAnalamiti khyAta.n vaDavAnalamuchyate | \EN{116\.1/2}mahAnalo yatra devo vaDavA yatra sA nadI || 116\.1|| \EN{116\.2/1}tat tIrthaM putra vakShyAmi mR^ityudoShajarApaham | \EN{116\.2/2}purAsan naimiShAraNye R^iShayaH sattrakAriNaH || 116\.2|| \EN{116\.3/1}shamitAra.n cha R^iShayo mR^ityu.n chakrustapasvinaH | \EN{116\.3/2}vartamAne sattrayAge mR^ityau shamitari sthite || 116\.3|| \EN{116\.4/1}na mamAra tadA kashchid ubhaya.n sthAsnu ja~Ngamam | \EN{116\.4/2}vinA pashUn munishreShTha martya.n chAmartyatA.n gatam || 116\.4|| \EN{116\.5/1}tatastriviShTape shUnye martye chaivAtisambhR^ite | \EN{116\.5/2}mR^ityunopekShite devA rAkShasAn Uchire tadA || 116\.5|| \EN{116\.6/1}devA UchuH | gachChadhvam R^iShisattra.n tan nAshayadhvaM mahAdhvaram | \EN{116\.6/2}brahmovAcha | iti devavachaH shrutvA prochuste rAkShasAH surAn || 116\.6|| \EN{116\.7/1}asurA UchuH | vidhva.nsayAmasta.n yaj~namasmAka.n kiM phala.n tataH | \EN{116\.7/2}pravartate vinA hetu.n na ko.api kvApi jAtuchit || 116\.7|| \EN{116\.8/1}brahmovAcha | devA apyasurAn Uchuryaj~nArdhaM bhavatAmapi | \EN{116\.8/2}bhaved eva tato yAntu R^iShINA.n sattramuttamam || 116\.8|| \EN{116\.9/1}te shrutvA tvaritAH sarve yatra yaj~naH pravartate | \EN{116\.9/2}jagmustatra vinAshAya devavAkyAd visheShataH || 116\.9|| \EN{116\.10/1}tajj~nAtvA R^iShayo mR^ityumAhuH ki.n kurmahe vayam | \EN{116\.10/2}AgatA devavachanAd rAkShasA yaj~nanAshinaH || 116\.10|| \EN{116\.11/1}mR^ityunA saha sammantrya naimiShAraNyavAsinaH | \EN{116\.11/2}sarve tyaktvA svAshrama.n ta.n shamitrA saha nArada || 116\.11|| \EN{116\.12/1}agnimAtramupAdAya tyaktvA pAtrAdika.n tu yat | \EN{116\.12/2}kratuniShpattaye jagmurgautamIM prati satvarAH || 116\.12|| \EN{116\.13/1}tatra snAtvA maheshAna.n rakShaNAyopatasthire | \EN{116\.13/2}kR^itA~njalipuTAste tu tuShTuvustridasheshvaram || 116\.13|| \EN{116\.14/1}R^iShaya UchuH | yo lIlayA vishvamida.n chakAra | \EN{116\.14/2}dhAtA vidhAtA bhuvanatrayasya | \EN{116\.14/3}yo vishvarUpaH sadasatparo yaH | \EN{116\.14/4}someshvara.n ta.n sharaNa.n vrajAmaH || 116\.14|| \EN{116\.15/1}mR^ityuruvAcha | ichChAmAtreNa yaH sarva.n hanti pAti karoti cha | \EN{116\.15/2}tamaha.n tridasheshAna.n sharaNa.n yAmi sha.nkaram || 116\.15|| \EN{116\.16/1}mahAnalaM mahAkAyaM mahAnAgavibhUShaNam | \EN{116\.16/2}mahAmUrtidhara.n deva.n sharaNa.n yAmi sha.nkaram || 116\.16|| \EN{116\.17/1}brahmovAcha | tataH provAcha bhagavAn mR^ityo kA prItirastu te || 116\.17|| \EN{116\.18/1}mR^ityuruvAcha | rAkShasebhyo bhaya.n ghoramApanna.n tridasheshvara | \EN{116\.18/2}yaj~namasmA.nshcha rakShasva yAvat sattra.n samApyate || 116\.18|| \EN{116\.19/1}brahmovAcha | tathA chakAra bhagavA.nstrinetro vR^iShabhadhvajaH | \EN{116\.19/2}shamitrA mR^ityunA sattram R^iShINAM pUrNatA.n yayau || 116\.19|| \EN{116\.20/1}haviShAM bhAgadheyAya AjagmuramarAH kramAt | \EN{116\.20/2}tAn avochan munigaNAH sa.nkShubdhA mR^ityunA saha || 116\.20|| \EN{116\.21/1}R^iShaya UchuH | asmanmakhavinAshAya rAkShasAH preShitA yataH | \EN{116\.21/2}tasmAd bhavadbhyaH pApiShThA rAkShasAH santu shatravaH || 116\.21|| \EN{116\.22/1}brahmovAcha | tataH prabhR^iti devAnA.n rAkShasA vairiNo.abhavan | \EN{116\.22/2}kR^ityA.n cha vaDavA.n tatra devAshcha R^iShayo.amalAH || 116\.22|| \EN{116\.23/1}mR^ityorbhAryA bhava tva.n tAmityuktvA te.abhyaShechayan | \EN{116\.23/2}abhiShekodaka.n yat tu sA nadI vaDavAbhavat || 116\.23|| \EN{116\.24/1}mR^ityunA sthApita.n li~NgaM mahAnalamiti shrutam | \EN{116\.24/2}tataH prabhR^iti tat tIrtha.n vaDavAsa.ngama.n viduH || 116\.24|| \EN{116\.25/1}mahAnalo yatra devastat tIrthaM bhuktimuktidam | \EN{116\.25/2}sahasra.n tatra tIrthAnA.n sarvAbhIShTapradAyinAm | \EN{116\.25/3}ubhayostIrayostatra smaraNAd aghaghAtinAm || 116\.25|| \EN{117\.1/1}brahmovAcha | AtmatIrthamiti khyAtaM bhuktimuktiprada.n nR^iNAm | \EN{117\.1/2}tasya prabhAva.n vakShyAmi yatra j~nAneshvaraH shivaH || 117\.1|| \EN{117\.2/1}datta ityapi vikhyAtaH so.atriputro harapriyaH | \EN{117\.2/2}durvAsasaH priyo bhrAtA sarvaj~nAnavishAradaH | \EN{117\.2/3}sa gatvA pitaraM prAha vinayena praNamya cha || 117\.2|| \EN{117\.3/1}datta uvAcha | brahmaj~nAna.n kathaM me syAt kaM pR^ichChAmi kva yAmi cha || 117\.3|| \EN{117\.4/1}brahmovAcha | tachChrutvAtriH putravAkya.n dhyAtvA vachanamabravIt || 117\.4|| \EN{117\.5/1}atriruvAcha | gautamIM putra gachCha tva.n tatra stuhi maheshvaram | \EN{117\.5/2}sa tu prIto yadaiva syAt tadA j~nAnamavApsyasi || 117\.5|| \EN{117\.6/1}brahmovAcha | tathetyuktvA tadAtreyo ga~NgA.n gatvA shuchiryataH | \EN{117\.6/2}kR^itA~njalipuTo bhUtvA bhaktyA tuShTAva sha.nkaram || 117\.6|| \EN{117\.7/1}datta uvAcha | sa.nsArakUpe patito.asmi daivAn | \EN{117\.7/2}mohena gupto bhavaduHkhapa~Nke | \EN{117\.7/3}aj~nAnanAmnA tamasAvR^ito.aham | \EN{117\.7/4}para.n na vindAmi surAdhinAtha || 117\.7|| \EN{117\.8/1}bhinnastrishUlena balIyasAham | \EN{117\.8/2}pApena chintAkShurapATitashcha | \EN{117\.8/3}tapto.asmi pa~nchendriyatIvratApaiH | \EN{117\.8/4}shrAnto.asmi sa.ntAraya somanAtha || 117\.8|| \EN{117\.9/1}baddho.asmi dAridryamayaishcha bandhair| \EN{117\.9/2}hato.asmi rogAnalatIvratApaiH | \EN{117\.9/3}krAnto.asmyahaM mR^ityubhuja.ngamena | \EN{117\.9/4}bhIto bhR^isha.n ki.n karavANi shambho || 117\.9|| \EN{117\.10/1}bhavAbhavAbhyAmatipIDito.aham | \EN{117\.10/2}tR^iShNAkShudhAbhyA.n cha rajastamobhyAm | \EN{117\.10/3}IdR^ikShayA jarayA chAbhibhUtaH | \EN{117\.10/4}pashyAvasthA.n kR^ipayA me.adya nAtha || 117\.10|| \EN{117\.11/1}kAmena kopena cha matsareNa | \EN{117\.11/2}dambhena darpAdibhirapyanekaiH | \EN{117\.11/3}ekaikashaH kaShTagato.asmi viddhas- | \EN{117\.11/4}tva.n nAthavad vAraya nAtha shatrUn || 117\.11|| \EN{117\.12/1}kasyApi kashchit patitasya pu.nso | \EN{117\.12/2}duHkhapraNodI bhavatIti satyam | \EN{117\.12/3}vinA bhavantaM mama somanAtha | \EN{117\.12/4}kutrApi kAruNyavacho.api nAsti || 117\.12|| \EN{117\.13/1}tAvat sa kopo bhayamohaduHkhAny| \EN{117\.13/2}aj~nAnadAridryarujastathaiva | \EN{117\.13/3}kAmAdayo mR^ityurapIha yAvan | \EN{117\.13/4}namaH shivAyeti na vachmi vAkyam || 117\.13|| \EN{117\.14/1}na me.asti dharmo na cha me.asti bhaktir| \EN{117\.14/2}nAha.n vivekI karuNA kuto me | \EN{117\.14/3}dAtAsi tenAshu sharaNya chitte | \EN{117\.14/4}nidhehi someti padaM madIye || 117\.14|| \EN{117\.15/1}yAche na chAha.n surabhUpatitvam | \EN{117\.15/2}hR^itpadmamadhye mama somanAtha | \EN{117\.15/3}shrIsomapAdAmbujasa.nnidhAnam | \EN{117\.15/4}yAche vichAryaiva cha tat kuruShva || 117\.15|| \EN{117\.16/1}yathA tavAha.n vidito.asmi pApas- | \EN{117\.16/2}tathApi vij~nApanamAshR^iNuShva | \EN{117\.16/3}sa.nshrUyate yatra vachaH shiveti | \EN{117\.16/4}tatra sthitiH syAn mama somanAtha || 117\.16|| \EN{117\.17/1}gaurIpate sha.nkara somanAtha | \EN{117\.17/2}vishvesha kAruNyanidhe.akhilAtman | \EN{117\.17/3}sa.nstUyate yatra sadeti tatra | \EN{117\.17/4}keShAmapi syAt kR^itinA.n nivAsaH || 117\.17|| \EN{117\.18/1}brahmovAcha | ityAtreyastuti.n shrutvA tutoSha bhagavAn haraH | \EN{117\.18/2}varado.asmIti taM prAha yogina.n vishvakR^id bhavaH || 117\.18|| \EN{117\.19/1}Atreya uvAcha | Atmaj~nAna.n cha mukti.n cha bhukti.n cha vipulA.n tvayi | \EN{117\.19/2}tIrthasyApi cha mAhAtmya.n varo.aya.n tridashArchita || 117\.19|| \EN{117\.20/1}brahmovAcha | evamastviti ta.n shambhuruktvA chAntaradhIyata | \EN{117\.20/2}tataH prabhR^iti tat tIrthamAtmatIrtha.n vidurbudhAH | \EN{117\.20/3}tatra snAnena dAnena muktiH syAd iha nArada || 117\.20|| \EN{118\.1/1}brahmovAcha | ashvatthatIrthamAkhyAtaM pippala.n cha tataH param | \EN{118\.1/2}uttare mandatIrtha.n tu tatra vyuShTimitaH shR^iNu || 118\.1|| \EN{118\.2/1}purA tvagastyo bhagavAn dakShiNAshApatiH prabhuH | \EN{118\.2/2}devaistu preritaH pUrva.n vindhyasya prArthanaM prati || 118\.2|| \EN{118\.3/1}sa shanairvindhyamabhyAgAt sahasramunibhirvR^itaH | \EN{118\.3/2}tamAgatya nagashreShThaM bahuvR^ikShasamAkulam || 118\.3|| \EN{118\.4/1}spardhinaM merubhAnubhyA.n vindhya.n shR^i~NgashatairvR^itam | \EN{118\.4/2}atyunnata.n naga.n dhIro lopAmudrApatirmuniH || 118\.4|| \EN{118\.5/1}kR^itAtithyo dvijaiH sArdhaM prashasya cha nagaM punaH | \EN{118\.5/2}idamAha munishreShTho devakAryArthasiddhaye || 118\.5|| \EN{118\.6/1}agastya uvAcha | aha.n yAmi nagashreShTha munibhistattvadarshibhiH | \EN{118\.6/2}tIrthayAtrA.n karomIti dakShiNAshA.n vrajAmyaham || 118\.6|| \EN{118\.7/1}dehi mArga.n nagapate Atithya.n dehi yAchate | \EN{118\.7/2}yAvad AgamanaM me syAt sthAtavya.n tAvad eva hi || 118\.7|| \EN{118\.8/1}nAnyathA bhavitavya.n te tathetyAha nagottamaH | \EN{118\.8/2}AkrAman dakShiNAmAshA.n tairvR^ito munibhirmuniH || 118\.8|| \EN{118\.9/1}shanaiH sa gautamImAgAt sattrayAgAya dIkShitaH | \EN{118\.9/2}yAvat sa.nvatsara.n sattramakarod R^iShibhirvR^itaH || 118\.9|| \EN{118\.10/1}kaiTabhasya sutau pApau rAkShasau dharmakaNTakau | \EN{118\.10/2}ashvatthaH pippalashcheti vikhyAtau tridashAlaye || 118\.10|| \EN{118\.11/1}ashvattho.ashvattharUpeNa pippalo brahmarUpadhR^ik | \EN{118\.11/2}tAvubhAvantaraM prepsU yaj~navidhva.nsanAya tu || 118\.11|| \EN{118\.12/1}kurutA.n kA~NkShita.n rUpa.n dAnavau pApachetasau | \EN{118\.12/2}ashvattho vR^ikSharUpeNa pippalo brAhmaNAkR^itiH || 118\.12|| \EN{118\.13/1}ubhau tau brAhmaNAn nityaM pIDayetA.n tapodhana | \EN{118\.13/2}Alabhante cha ye.ashvattha.n tA.nstAn ashnAtyasau taruH || 118\.13|| \EN{118\.14/1}pippalaH sAmago bhUtvA shiShyAn ashnAti rAkShasaH | \EN{118\.14/2}tasmAd adyApi vipreShu sAmago.atIva niShkR^ipaH || 118\.14|| \EN{118\.15/1}kShIyamANAn dvijAn dR^iShTvA munayo rAkShasAvimau | \EN{118\.15/2}iti buddhvA mahAprAj~nA dakShiNa.n tIramAshritam || 118\.15|| \EN{118\.16/1}sauri.n shanaishcharaM manda.n tapasyanta.n dhR^itavratam | \EN{118\.16/2}gatvA munigaNAH sarve rakShaHkarma nyavedayan || 118\.16|| \EN{118\.17/1}saurirmunigaNAn Aha pUrNe tapasi me dvijAH | \EN{118\.17/2}rAkShasau hanmyapUrNe tu tapasyakShama eva hi || 118\.17|| \EN{118\.18/1}punaH prochurmunigaNA dAsyAmaste tapo mahat | \EN{118\.18/2}ityukto brAhmaNaiH sauriH kR^itamityAha tAn api || 118\.18|| \EN{118\.19/1}saurirbrAhmaNaveSheNa prAyAd ashvattharUpiNam | \EN{118\.19/2}rAkShasaM brAhmaNo bhUtvA pradakShiNamathAkarot || 118\.19|| \EN{118\.20/1}pradakShiNa.n tu kurvANaM mene brAhmaNameva tam | \EN{118\.20/2}nityavad rAkShasaH pApo bhakShayAmAsa mAyayA || 118\.20|| \EN{118\.21/1}tasya kAya.n samAvishya chakShuShAntrANyapashyata | \EN{118\.21/2}dR^iShTaH sa rAkShasaH pApo mandena ravisUnunA || 118\.21|| \EN{118\.22/1}bhasmIbhUtaH kShaNenaiva girirvajrahato yathA | \EN{118\.22/2}ashvatthaM bhasmasAt kR^itvA anyaM brAhmaNarUpiNam || 118\.22|| \EN{118\.23/1}rAkShasaM pApanilayameka eva tamabhyagAt | \EN{118\.23/2}adhIyAno vipra iva shiShyarUpo vinItavat || 118\.23|| \EN{118\.24/1}pippalaH pUrvavachchApi bhakShayAmAsa bhAnujam | \EN{118\.24/2}sa bhakShitaH pUrvavachcha kukShAvantrANyavaikShata || 118\.24|| \EN{118\.25/1}tenAlokitamAtro.asau rAkShaso bhasmasAd abhUt | \EN{118\.25/2}ubhau hatvA bhAnusutaH ki.n kR^ityaM me vadantvatha || 118\.25|| \EN{118\.26/1}munayo jAtasa.nharShAH sarva eva tapasvinaH | \EN{118\.26/2}tataH prasannA hyabhavann R^iShayo.agastyapUrvakAH || 118\.26|| \EN{118\.27/1}varAn daduryathAkAma.n sauraye mandagAmine | \EN{118\.27/2}sa prIto brAhmaNAn Aha shaniH sUryasuto balI || 118\.27|| \EN{118\.28/1}sauriruvAcha | maddvAre niyatA ye cha kurvantyashvatthalambhanam | \EN{118\.28/2}teShA.n sarvANi kAryANi syuH pIDA madbhavA na cha || 118\.28|| \EN{118\.29/1}tIrthe chAshvatthasa.nj~ne vai snAna.n kurvanti ye narAH | \EN{118\.29/2}teShA.n sarvANi kAryANi bhaveyuraparo varaH || 118\.29|| \EN{118\.30/1}mandavAre tu ye.ashvatthaM prAtarutthAya mAnavAH | \EN{118\.30/2}Alabhante cha teShA.n vai grahapIDA vyapohatu || 118\.30|| \EN{118\.31/1}brahmovAcha | tataH prabhR^iti tat tIrthamashvatthaM pippala.n viduH | \EN{118\.31/2}tIrtha.n shanaishchara.n tatra tatrAgastya.n cha sAttrikam || 118\.31|| \EN{118\.32/1}yAj~nika.n chApi tat tIrtha.n sAmaga.n tIrthameva cha | \EN{118\.32/2}ityAdyaShTottarANyAsan sahasrANyatha ShoDasha | \EN{118\.32/3}teShu snAna.n cha dAna.n cha sattrayAgaphalapradam || 118\.32|| \EN{119\.1/1}brahmovAcha | somatIrthamiti khyAta.n tad apyuktaM mahAtmabhiH | \EN{119\.1/2}tatra snAnena dAnena somapAnaphala.n labhet || 119\.1|| \EN{119\.2/1}jagatAM mAtaraH pUrvamoShadhyo jIvasammatAH | \EN{119\.2/2}mamApi mAtaro devyaH pUrvAsAM pUrvavattarAH || 119\.2|| \EN{119\.3/1}Asu pratiShThito dharmaH svAdhyAyo yaj~nakarma cha | \EN{119\.3/2}Abhireva dhR^ita.n sarva.n trailokya.n sacharAcharam || 119\.3|| \EN{119\.4/1}asheSharogopashamo bhavatyAbhirasa.nshayam | \EN{119\.4/2}annametAbhireva syAd asheShaprANarakShaNam | \EN{119\.4/3}atrauShadhyo jagadvandyA mAmUchuranaha.nkR^itAH || 119\.4|| \EN{119\.5/1}oShadhya UchuH | asmAka.n tvaM pati.n dehi rAjAna.n surasattama || 119\.5|| \EN{119\.6/1}brahmovAcha | tachChrutvA vachana.n tAsAM mayoktA oShadhIridam | \EN{119\.6/2}patiM prApsyatha sarvAshcha rAjAnaM prItivardhanam || 119\.6|| \EN{119\.7/1}rAjAnamiti tachChrutvA tA mAmUchuH punarmune | \EN{119\.7/2}gantavya.n kva punashchoktA gautamI.n yAntu mAtaraH || 119\.7|| \EN{119\.8/1}tuShTAyAmatha tasyA.n vo rAjA syAllokapUjitaH | \EN{119\.8/2}tAshcha gatvA munishreShTha tuShTuvurgautamI.n nadIm || 119\.8|| \EN{119\.9/1}oShadhya UchuH | ki.n vAkariShyan bhavavartino janA | \EN{119\.9/2}nAnAghasa.nghAbhibhavAchcha duHkhitAH | \EN{119\.9/3}na chAgamiShyad bhavatI bhuva.n chet | \EN{119\.9/4}puNyodake gautami shambhukAnte || 119\.9|| \EN{119\.10/1}ko vetti bhAgya.n naradehabhAjAm | \EN{119\.10/2}mahIgatAnA.n saritAmadhIshe | \EN{119\.10/3}eShAM mahApAtakasa.nghahantrI | \EN{119\.10/4}tvamamba ga~Nge sulabhA sadaiva || 119\.10|| \EN{119\.11/1}na te vibhUti.n nanu vetti ko.api | \EN{119\.11/2}trailokyavandye jagadamba ga~Nge | \EN{119\.11/3}gaurIsamAli~Ngitavigraho.api | \EN{119\.11/4}dhatte smarAriH shirasApi yat tvAm || 119\.11|| \EN{119\.12/1}namo.astu te mAtarabhIShTadAyini | \EN{119\.12/2}namo.astu te brahmamaye.aghanAshini | \EN{119\.12/3}namo.astu te viShNupadAbjaniHsR^ite | \EN{119\.12/4}namo.astu te shambhujaTAviniHsR^ite || 119\.12|| \EN{119\.13/1}brahmovAcha | ityeva.n stuvatAmIshA ki.n dadAmItyavochata || 119\.13|| \EN{119\.14/1}oShadhya UchuH | pati.n dehi jaganmAtA rAjAnamatitejasam || 119\.14|| \EN{119\.15/1}brahmovAcha | tadovAcha nadI ga~NgA oShadhIstA ida.n vachaH || 119\.15|| \EN{119\.16/1}ga~NgovAcha | aha.n chAmR^itarUpAsmi oShadhyo mAtaro.amR^itAH | \EN{119\.16/2}tAdR^isha.n chAmR^itAtmAnaM pati.n soma.n dadAmi vaH || 119\.16|| \EN{119\.17/1}brahmovAcha | devAshcha R^iShayo vAkyaM menire soma eva cha | \EN{119\.17/2}oShadhyashchApi tad vAkya.n tato jagmuH svamAlayam || 119\.17|| \EN{119\.18/1}yatra chApurmahauShadhyo rAjAnamamR^itAtmakam | \EN{119\.18/2}soma.n samastasa.ntApa+ |pApasa.nghanivArakam || 119\.18|| \EN{119\.19/1}somatIrtha.n tu tat khyAta.n somapAnaphalapradam | \EN{119\.19/2}tatra snAnena dAnena pitaraH svargamApnuyuH || 119\.19|| \EN{119\.20/1}ya ida.n shR^iNuyAn nityaM paThed vA bhaktitaH smaret | \EN{119\.20/2}dIrghamAyuravApnoti sa putrI dhanavAn bhavet || 119\.20|| \EN{120\.1/1}brahmovAcha | dhAnyatIrthamiti khyAta.n sarvakAmaprada.n nR^iNAm | \EN{120\.1/2}subhikSha.n kShemadaM pu.nsA.n sarvApadvinivAraNam || 120\.1|| \EN{120\.2/1}oShadhyaH somarAjAnaM patiM prApya mudAnvitAH | \EN{120\.2/2}UchuH sarvasya lokasya ga~NgAyAshchepsita.n vachaH || 120\.2|| \EN{120\.3/1}oShadhya UchuH | vaidikI puNyagAthAsti yA.n vai vedavido viduH | \EN{120\.3/2}bhUmi.n sasyavatI.n kashchin mAtaraM mAtR^isammitAm || 120\.3|| \EN{120\.4/1}ga~NgAsamIpe yo dadyAt sarvakAmAn avApnuyAt | \EN{120\.4/2}bhUmi.n sasyavatI.n gAshcha oShadhIshcha mudAnvitaH || 120\.4|| \EN{120\.5/1}viShNubrahmesharUpAya yo dadyAd bhaktimAn naraH | \EN{120\.5/2}sarva.n tad akShaya.n vidyAt sarvakAmAn avApnuyAt || 120\.5|| \EN{120\.6/1}oShadhyaH somarAjanyAH somashchApyoShadhIpatiH | \EN{120\.6/2}iti j~nAtvA brahmavida oShadhIryaH pradAsyati || 120\.6|| \EN{120\.7/1}sarvAn kAmAn avApnoti brahmaloke mahIyate | \EN{120\.7/2}tA eva somarAjanyAH prItAH prochuH punaH punaH || 120\.7|| \EN{120\.8/1}oShadhya UchuH | yo.asmAn dadAti ga~NgAyA.n ta.n rAjan pArayAmasi | \EN{120\.8/2}tvamuttamashchauShadhIsha tvadadhIna.n charAcharam || 120\.8|| \EN{120\.9/1}oShadhayaH sa.nvadante somena saha rAj~nA | \EN{120\.9/2}yo.asmAn dadAti viprebhyasta.n rAjan pArayAmasi || 120\.9|| \EN{120\.10/1}vaya.n cha brahmarUpiNyaH prANarUpiNya eva cha | \EN{120\.10/2}yo.asmAn dadAti viprebhyasta.n rAjan pArayAmasi || 120\.10|| \EN{120\.11/1}asmAn dadAti yo nityaM brAhmaNebhyo jitavrataH | \EN{120\.11/2}upAstirasti sAsmAka.n ta.n rAjan pArayAmasi || 120\.11|| \EN{120\.12/1}sthAvara.n ja~Ngama.n ki.nchid asmAbhirvyApR^ita.n jagat | \EN{120\.12/2}yo.asmAn dadAti viprebhyasta.n rAjan pArayAmasi || 120\.12|| \EN{120\.13/1}havya.n kavya.n yad amR^ita.n yat ki.nchid upabhujyate | \EN{120\.13/2}tadgarIyashcha yo dadyAt ta.n rAjan pArayAmasi || 120\.13|| \EN{120\.14/1}ityetA.n vaidikI.n gAthA.n yaH shR^iNoti smareta vA | \EN{120\.14/2}paThate bhaktimApannasta.n rAjan pArayAmasi || 120\.14|| \EN{120\.15/1}brahmovAcha | yatraiShA paThitA gAthA somena saha rAj~nA | \EN{120\.15/2}ga~NgAtIre chauShadhIbhirdhAnyatIrtha.n tad uchyate || 120\.15|| \EN{120\.16/1}tataH prabhR^iti tat tIrthamauShadhya.n saumyameva cha | \EN{120\.16/2}amR^ita.n vedagAtha.n cha mAtR^itIrtha.n tathaiva cha || 120\.16|| \EN{120\.17/1}eShu snAna.n japo homo dAna.n cha pitR^itarpaNam | \EN{120\.17/2}annadAna.n tu yaH kuryAt tad AnantyAya kalpate || 120\.17|| \EN{120\.18/1}ShaTshatAdhikasAhasra.n tIrthAnA.n tIrayordvayoH | \EN{120\.18/2}sarvapApanihantR^iNA.n sarvasampadvivardhanam || 120\.18|| \EN{121\.1/1}brahmovAcha | vidarbhAsa.ngamaM puNya.n revatIsa.ngama.n tathA | \EN{121\.1/2}tatra yad vR^ittamAkhyAsye yat purANavido viduH || 121\.1|| \EN{121\.2/1}bharadvAja iti khyAta R^iShirAsIt tapodhikaH | \EN{121\.2/2}tasya svasA revatIti kurUpA vikR^itasvarA || 121\.2|| \EN{121\.3/1}tA.n dR^iShTvA vikR^itAM bhrAtA bharadvAjaH pratApavAn | \EN{121\.3/2}chintayA parayA yukto ga~NgAyA dakShiNe taTe || 121\.3|| \EN{121\.4/1}kasmai dadyAmimA.n kanyA.n svasAraM bhIShaNAkR^itim | \EN{121\.4/2}na kashchit pratigR^ihNAti dAtavyA cha svasA tathA || 121\.4|| \EN{121\.5/1}aho bhUyAn na kasyApi kanyA duHkhaikakAraNam | \EN{121\.5/2}maraNa.n jIvato.apyasya prANinastu pade pade || 121\.5|| \EN{121\.6/1}eva.n vimR^ishatastasya svAshrame chAtishobhane | \EN{121\.6/2}draShTuM munivaraH prAyAd bharadvAja.n yatavratam || 121\.6|| \EN{121\.7/1}dvyaShTavarShaH shubhavapuH shAnto dAnto guNAkaraH | \EN{121\.7/2}nAmnA kaTha iti khyAto bharadvAja.n nanAma saH || 121\.7|| \EN{121\.8/1}vidhivat pUjya ta.n vipraM bharadvAjaH kaTha.n tadA | \EN{121\.8/2}tasyAgamanakArya.n cha paprachCha purataH sthitaH || 121\.8|| \EN{121\.9/1}kaTho.apyAha bharadvAja.n vidyArthyahamupAgataH | \EN{121\.9/2}tathA cha darshanAkA~NkShI yad yukta.n tad vidhIyatAm || 121\.9|| \EN{121\.10/1}bharadvAjaH kaThaM prAha adhIShva yad abhIpsitam | \EN{121\.10/2}purANa.n smR^itayo vedA dharmasthAnAnyanekashaH || 121\.10|| \EN{121\.11/1}sarva.n vedmi mahAprAj~na ruchira.n vada mA chiram | \EN{121\.11/2}kulIno dharmanirato gurushushrUShaNe rataH | \EN{121\.11/3}abhimAnI shrutadharaH shiShyaH puNyairavApyate || 121\.11|| \EN{121\.12/1}kaTha uvAcha | adhyApayasva bho brahma~n shiShyaM mA.n vItakalmaSham | \EN{121\.12/2}shushrUShaNarataM bhakta.n kulIna.n satyavAdinam || 121\.12|| \EN{121\.13/1}brahmovAcha | tathetyuktvA bharadvAjaH prAdAd vidyAmasheShataH | \EN{121\.13/2}prAptavidyaH kaThaH prIto bharadvAjamathAbravIt || 121\.13|| \EN{121\.14/1}kaTha uvAcha | ichCheya.n dakShiNA.n dAtu.n guro tava manaHpriyAm | \EN{121\.14/2}vadasva durlabha.n vApi guro tubhya.n namo.astu te || 121\.14|| \EN{121\.15/1}vidyAM prApyApi ye mohAt svaguroH pAritoShikam | \EN{121\.15/2}na prayachChanti niraya.n te yAntyAchandratArakam || 121\.15|| \EN{121\.16/1}bharadvAja uvAcha | gR^ihANa kanyA.n vidhivad bhAryA.n kuru mama svasAm | \EN{121\.16/2}asyAM prItyA vartitavya.n yAcheya.n dakShiNAmimAm || 121\.16|| \EN{121\.17/1}kaTha uvAcha | bhrAtR^ivat putravachchApi shiShyaH syAt tu guroH sadA | \EN{121\.17/2}gurushcha pitR^ivachcha syAt sambandho.atra kathaM bhavet || 121\.17|| \EN{121\.18/1}bharadvAja uvAcha | madvAkya.n kuru satya.n tvaM mamAj~nA tava dakShiNA | \EN{121\.18/2}sarva.n smR^itvA kaThAdya tva.n revatIM bhara tanmanAH || 121\.18|| \EN{121\.19/1}brahmovAcha | tathetyuktvA gurorvAkyAt kaTho jagrAha pANinA | \EN{121\.19/2}revatI.n vidhivad dattA.n tA.n samIkShya kaThastvatha || 121\.19|| \EN{121\.20/1}tatraiva pUjayAmAsa devesha.n sha.nkara.n tadA | \EN{121\.20/2}revatyA rUpasampattyai shivaprItyai cha revatI || 121\.20|| \EN{121\.21/1}surUpA chArusarvA~NgI na rUpeNopamIyate | \EN{121\.21/2}abhiShekodaka.n tatra revatyA yad viniHsR^itam || 121\.21|| \EN{121\.22/1}sAbhavat tatra ga~NgAyA.n tasmAt tannAmato nadI | \EN{121\.22/2}revatIti samAkhyAtA rUpasaubhAgyadAyinI || 121\.22|| \EN{121\.23/1}punardarbhaishcha vividhairabhiSheka.n chakAra saH | \EN{121\.23/2}puNyarUpatvasa.nsiddhyai vidarbhA tad abhUn nadI || 121\.23|| \EN{121\.24/1}shraddhayA sa.ngame snAtvA revatIga~NgayornaraH | \EN{121\.24/2}sarvapApavinirmukto viShNuloke mahIyate || 121\.24|| \EN{121\.25/1}tathA vidarbhAgautamyoH sa.ngame shraddhayA mune | \EN{121\.25/2}snAna.n karotyasau yAti bhuktiM mukti.n cha tatkShaNAt || 121\.25|| \EN{121\.26/1}ubhayostIrayostatra tIrthAnA.n shatamuttamam | \EN{121\.26/2}sarvapApakShayakara.n sarvasiddhipradAyakam || 121\.26|| \EN{122\.1/1}brahmovAcha | pUrNatIrthamiti khyAta.n ga~NgAyA uttare taTe | \EN{122\.1/2}tatra snAtvA naro.aj~nAnAt tathApi shubhamApnuyAt || 122\.1|| \EN{122\.2/1}pUrNatIrthasya mAhAtmya.n varNyate kena jantunA | \EN{122\.2/2}svaya.n sa.nsthIyate yatra chakriNA cha pinAkinA || 122\.2|| \EN{122\.3/1}purA dhanvantarirnAma kalpAdAvAyuShaH sutaH | \EN{122\.3/2}iShTvA bahuvidhairyaj~nairashvamedhapuraHsaraiH || 122\.3|| \EN{122\.4/1}dattvA dAnAnyanekAni bhuktvA bhogA.nshcha puShkalAn | \EN{122\.4/2}vij~nAya bhogavaiShamyaM para.n vairAgyamAshritaH || 122\.4|| \EN{122\.5/1}girishR^i~Nge.ambudheH pAre tathA ga~NgAnadItaTe | \EN{122\.5/2}shivaviShNvorgR^ihe vApi visheShAt puNyasa.ngame || 122\.5|| \EN{122\.6/1}tapta.n huta.n cha japta.n cha sarvamakShayatA.n vrajet | \EN{122\.6/2}dhanvantaririti j~nAtvA tatra tepe tapo mahat || 122\.6|| \EN{122\.7/1}j~nAnavairAgyasampanno bhImeshacharaNAshrayaH | \EN{122\.7/2}tapashchakAra vipula.n ga~NgAsAgarasa.ngame || 122\.7|| \EN{122\.8/1}purA cha nikR^ito rAj~nA raNa.n hitvA mahAsuraH | \EN{122\.8/2}sahasrameka.n varShANA.n samudraM prAvishad bhayAt || 122\.8|| \EN{122\.9/1}dhanvantarau vanaM prApte rAjyaM prApte tu tatsute | \EN{122\.9/2}virAga.n cha gate rAj~ni tataH prAyAd athArNavAt || 122\.9|| \EN{122\.10/1}tapasyanta.n tamo nAma balavAn asuro mune | \EN{122\.10/2}ga~NgAtIra.n samAshritya rAjA dhanvantariryataH || 122\.10|| \EN{122\.11/1}japahomarato nityaM brahmaj~nAnaparAyaNaH | \EN{122\.11/2}ta.n ripu.n nAshayAmIti tamaH prAyAd athArNavAt || 122\.11|| \EN{122\.12/1}nAshito bahusho.anena rAj~nA balavatA tvaham | \EN{122\.12/2}ta.n ripu.n nAshayAmIti tamaH prAyAd athArNavAt || 122\.12|| \EN{122\.13/1}mAyayA pramadArUpa.n kR^itvA rAjAnamabhyagAt | \EN{122\.13/2}nR^ityagItavatI subhrUrhasantI chArudarshanA || 122\.13|| \EN{122\.14/1}tA.n dR^iShTvA chArusarvA~NgIM bahukAla.n nayAnvitAm | \EN{122\.14/2}shAntAmanuvratAM bhaktA.n kR^ipayA chAbravIn nR^ipaH || 122\.14|| \EN{122\.15/1}nR^ipa uvAcha | kAsi tva.n kasya hetorvA vartase gahane vane | \EN{122\.15/2}ka.n dR^iShTvA harShasIva tva.n vada kalyANi pR^ichChate || 122\.15|| \EN{122\.16/1}brahmovAcha | pramadA chApi tadvAkya.n shrutvA rAjAnamabravIt || 122\.16|| \EN{122\.17/1}pramadovAcha | tvayi tiShThati ko loke heturharShasya me bhavet | \EN{122\.17/2}ahamindrasya yA lakShmIstvA.n dR^iShTvA kAmasambhR^itam || 122\.17|| \EN{122\.18/1}harShAchcharAmi purato rAja.nstava punaH punaH | \EN{122\.18/2}agaNyapuNyavirahAd aha.n sarvasya durlabhA || 122\.18|| \EN{122\.19/1}brahmovAcha | etad vacho nishamyAshu tapastyaktvA suduShkaram | \EN{122\.19/2}tAmeva manasA dhyAya.nstanniShThastatparAyaNaH || 122\.19|| \EN{122\.20/1}tadekasharaNo rAjA babhUva sa yadA tamaH | \EN{122\.20/2}antardhAna.n gato brahman nAshayitvA tapo bR^ihat || 122\.20|| \EN{122\.21/1}etasminn antare.aha.n vai varAn dAtu.n samabhyagAm | \EN{122\.21/2}ta.n dR^iShTvA vihvalIbhUta.n tapobhraShTa.n yathA mR^itam || 122\.21|| \EN{122\.22/1}tamAshvAsyAtha vividhairhetubhirnR^ipasattamam | \EN{122\.22/2}tava shatrustamo nAma kR^itvA tA.n tapasashchyutim || 122\.22|| \EN{122\.23/1}charitArtho gato rAjan na tva.n shochitumarhasi | \EN{122\.23/2}Anandayanti pramadAstApayanti cha mAnavam || 122\.23|| \EN{122\.24/1}sarvA eva visheSheNa kimu mAyAmayI tu sA | \EN{122\.24/2}tataH kR^itA~njalI rAjA mAmAha vigatabhramaH || 122\.24|| \EN{122\.25/1}rAjovAcha | ki.n karomi kathaM brahma.nstapasaH pAramApnuyAm || 122\.25|| \EN{122\.26/1}brahmovAcha | tatastasyottaraM prAdA.n devadeva.n janArdanam | \EN{122\.26/2}stuhi sarvaprayatnena tataH siddhimavApsyasi || 122\.26|| \EN{122\.27/1}sa hyasheShajagatsraShTA vedavedyaH purAtanaH | \EN{122\.27/2}sarvArthasiddhidaH pu.nsA.n nAnyo.asti bhuvanatraye || 122\.27|| \EN{122\.28/1}sa jagAma nagashreShTha.n himavanta.n nR^ipottamaH | \EN{122\.28/2}kR^itA~njalipuTo bhUtvA viShNu.n tuShTAva bhaktitaH || 122\.28|| \EN{122\.29/1}dhanvantariruvAcha | jaya viShNo jayAchintya jaya jiShNo jayAchyuta | \EN{122\.29/2}jaya gopAla lakShmIsha jaya kR^iShNa jaganmaya || 122\.29|| \EN{122\.30/1}jaya bhUtapate nAtha jaya pannagashAyine | \EN{122\.30/2}jaya sarvaga govinda jaya vishvakR^ite namaH || 122\.30|| \EN{122\.31/1}jaya vishvabhuje deva jaya vishvadhR^ite namaH | \EN{122\.31/2}jayesha sadasat tva.n vai jaya mAdhava dharmiNe || 122\.31|| \EN{122\.32/1}jaya kAmada kAma tva.n jaya rAma guNArNava | \EN{122\.32/2}jaya puShTida puShTIsha jaya kalyANadAyine || 122\.32|| \EN{122\.33/1}jaya bhUtapa bhUtesha jaya mAnavidhAyine | \EN{122\.33/2}jaya karmada karma tva.n jaya pItAmbarachChada || 122\.33|| \EN{122\.34/1}jaya sarvesha sarvastva.n jaya ma~NgalarUpiNe | \EN{122\.34/2}jaya sattvAdhinAthAya jaya vedavide namaH || 122\.34|| \EN{122\.35/1}jaya janmada janmistha paramAtman namo.astu te | \EN{122\.35/2}jaya muktida muktistva.n jaya bhuktida keshava || 122\.35|| \EN{122\.36/1}jaya lokada lokesha jaya pApavinAshana | \EN{122\.36/2}jaya vatsala bhaktAnA.n jaya chakradhR^ite namaH || 122\.36|| \EN{122\.37/1}jaya mAnada mAnastva.n jaya lokanamaskR^ita | \EN{122\.37/2}jaya dharmada dharmastva.n jaya sa.nsArapAraga || 122\.37|| \EN{122\.38/1}jaya annada anna.n tva.n jaya vAchaspate namaH | \EN{122\.38/2}jaya shaktida shaktistva.n jaya jaitravaraprada || 122\.38|| \EN{122\.39/1}jaya yaj~nada yaj~nastva.n jaya padmadalekShaNa | \EN{122\.39/2}jaya dAnada dAna.n tva.n jaya kaiTabhasUdana || 122\.39|| \EN{122\.40/1}jaya kIrtida kIrtistva.n jaya mUrtida mUrtidhR^ik | \EN{122\.40/2}jaya saukhyada saukhyAtma~n jaya pAvanapAvana || 122\.40|| \EN{122\.41/1}jaya shAntida shAntistva.n jaya sha.nkarasambhava | \EN{122\.41/2}jaya pAnada pAnastva.n jaya jyotiHsvarUpiNe || 122\.41|| \EN{122\.42/1}jaya vAmana vittesha jaya dhUmapatAkine | \EN{122\.42/2}jaya sarvasya jagato dAtR^imUrte namo.astu te || 122\.42|| \EN{122\.43/1}tvameva lokatrayavartijIva+ | \EN{122\.43/2}nikAyasa.nkleshavinAshadakSha | \EN{122\.43/3}shrIpuNDarIkAkSha kR^ipAnidhe tvam | \EN{122\.43/4}nidhehi pANiM mama mUrdhni viShNo || 122\.43|| \EN{122\.44/1}brahmovAcha | eva.n stuvantaM bhagavA~n sha~NkhachakragadAdharaH | \EN{122\.44/2}vareNa chChandayAmAsa sarvakAmasamR^iddhidaH || 122\.44|| \EN{122\.45/1}dhanvantariH prItamanA varadAnena chakriNaH | \EN{122\.45/2}varadAnAya devesha.n govinda.n sa.nsthitaM puraH || 122\.45|| \EN{122\.46/1}tamAha nR^ipatiH prahvaH surarAjyaM mamepsitam | \EN{122\.46/2}tachcha datta.n tvayA viShNo prApto.asmi kR^itakR^ityatAm || 122\.46|| \EN{122\.47/1}stutaH sampUjito viShNustatraivAntaradhIyata | \EN{122\.47/2}tathaiva tridasheshatvamavApa nR^ipatiH kramAt || 122\.47|| \EN{122\.48/1}prAgarjitAnekakarma+ |paripAkavashAt tataH | \EN{122\.48/2}triHkR^itvo nAshamagamat sahasrAkShaH svakAt padAt || 122\.48|| \EN{122\.49/1}nahuShAd vR^itrahatyAyAH sindhusenavadhAt tataH | \EN{122\.49/2}ahalyAyA.n cha gamanAd yena kena cha hetunA || 122\.49|| \EN{122\.50/1}smAra.n smAra.n tat tad indrashchintAsa.ntApadurmanAH | \EN{122\.50/2}tataH surapatiH prAha vAchaspatimida.n vachaH || 122\.50|| \EN{122\.51/1}indra uvAcha | hetunA kena vAgIsha bhraShTarAjyo bhavAmyaham | \EN{122\.51/2}madhye madhye padabhra.nshAd vara.n niHshrIkatA nR^iNAm || 122\.51|| \EN{122\.52/1}gahanA.n karmaNA.n jIva+ |gati.n ko vetti tattvataH | \EN{122\.52/2}rahasya.n sarvabhAvAnA.n j~nAtu.n nAnyaH pragalbhate || 122\.52|| \EN{122\.53/1}brahmovAcha | bR^ihaspatirhariM prAha brahmANaM pR^ichCha gachCha tam | \EN{122\.53/2}sa tu jAnAti yad bhUtaM bhaviShyachchApi vartanam || 122\.53|| \EN{122\.54/1}sa tu vakShyati yeneda.n jAta.n tachcha mahAmate | \EN{122\.54/2}tAvAgatya mahAprAj~nau namaskR^itya mamAntikam | \EN{122\.54/3}kR^itA~njalipuTo bhUtvA mAmUchaturida.n vachaH || 122\.54|| \EN{122\.55/1}indrabR^ihaspatI UchatuH | bhagavan kena doSheNa shachIbhartA udAradhIH | \EN{122\.55/2}rAjyAt prabhrashyate nAtha sa.nshaya.n Chettumarhasi || 122\.55|| \EN{122\.56/1}brahmovAcha | tadAhamabravaM brahma.nshchira.n dhyAtvA bR^ihaspatim | \EN{122\.56/2}khaNDadharmAkhyadoSheNa tena rAjyapadAchchyutaH || 122\.56|| \EN{122\.57/1}deshakAlAdidoSheNa shraddhAmantraviparyayAt | \EN{122\.57/2}yathAvaddakShiNAdAnAd asaddravyapradAnataH || 122\.57|| \EN{122\.58/1}devabhUdevatAvaj~nA+ |pAtakAchcha visheShataH | \EN{122\.58/2}yat khaNDatva.n svadharmasya dehinAmupajAyate || 122\.58|| \EN{122\.59/1}tenAtimAnasastApaH padahAnishcha dustyajA | \EN{122\.59/2}kR^ito.api dharmo.aniShTAya jAyate kShubdhachetasA || 122\.59|| \EN{122\.60/1}kAryasya na bhavet siddhyai tasmAd avyAkulAya cha | \EN{122\.60/2}asampUrNe svadharme hi kimaniShTa.n na jAyate || 122\.60|| \EN{122\.61/1}tAbhyA.n yat pUrvavR^ittAnta.n tad apyuktaM mayAnagha | \EN{122\.61/2}AyuShastu sutaH shrImAn dhanvantarirudAradhIH || 122\.61|| \EN{122\.62/1}tamasA cha kR^ita.n vighna.n viShNunA tachcha nAshitam | \EN{122\.62/2}pUrvajanmasu vR^ittAntamityAdi parikIrtitam || 122\.62|| \EN{122\.63/1}tachChrutvA vismitau chobhau mAmeva punarUchatuH || 122\.63|| \EN{122\.64/1}indrabR^ihaspatI UchatuH | taddoShapratibandhastu kena syAt surasattama || 122\.64|| \EN{122\.65/1}brahmovAcha | punardhyAtvA tAvavada.n shrUyatA.n doShakArakam | \EN{122\.65/2}kAraNa.n sarvasiddhInA.n duHkhasa.nsAratAraNam || 122\.65|| \EN{122\.66/1}sharaNa.n taptachittAnA.n nirvANa.n jIvatAmapi | \EN{122\.66/2}gatvA tu gautamI.n devI.n stUyetA.n harisha.nkarau || 122\.66|| \EN{122\.67/1}nopAyo.anyo.asti sa.nshuddhyai tau tA.n hitvA jagattraye | \EN{122\.67/2}tadaiva jagmaturubhau gautamIM munisattama | \EN{122\.67/3}snAtau kR^itakShaNau chobhau devau tuShTuvaturmudA || 122\.67|| \EN{122\.68/1}indra uvAcha | namo matsyAya kUrmAya varAhAya namo namaH | \EN{122\.68/2}narasi.nhAya devAya vAmanAya namo namaH || 122\.68|| \EN{122\.69/1}namo.astu hayarUpAya trivikrama namo.astu te | \EN{122\.69/2}namo.astu buddharUpAya rAmarUpAya kalkine || 122\.69|| \EN{122\.70/1}anantAyAchyutAyesha jAmadagnyAya te namaH | \EN{122\.70/2}varuNendrasvarUpAya yamarUpAya te namaH || 122\.70|| \EN{122\.71/1}parameshAya devAya namastrailokyarUpiNe | \EN{122\.71/2}bibhratsarasvatI.n vaktre sarvaj~no.asi namo.astu te || 122\.71|| \EN{122\.72/1}lakShmIvAn asyato lakShmIM bibhrad vakShasi chAnagha | \EN{122\.72/2}bahubAhUrupAdastvaM bahukarNAkShishIrShakaH | \EN{122\.72/3}tvAmeva sukhinaM prApya bahavaH sukhino.abhavan || 122\.72|| \EN{122\.73/1}tAvan niHshrIkatA pu.nsAM mAlinya.n dainyameva vA | \EN{122\.73/2}yAvan na yAnti sharaNa.n hare tvA.n karuNArNavam || 122\.73|| \EN{122\.74/1}bR^ihaspatiruvAcha | sUkShmaM para.n jotiranantarUpam | \EN{122\.74/2}o.nkAramAtraM prakR^iteH para.n yat | \EN{122\.74/3}chidrUpamAnandamaya.n samastam | \EN{122\.74/4}eva.n vadantIsha mumukShavastvAm || 122\.74|| \EN{122\.75/1}ArAdhayantyatra bhavantamIsham | \EN{122\.75/2}mahAmakhaiH pa~nchabhirapyakAmAH | \EN{122\.75/3}sa.nsArasindhoH paramAptakAmA | \EN{122\.75/4}vishanti divyaM bhuvana.n vapuste || 122\.75|| \EN{122\.76/1}sarveShu sattveShu samatvabuddhyA | \EN{122\.76/2}sa.nvIkShya ShaTsUrmiShu shAntabhAvAH | \EN{122\.76/3}j~nAnena te karmaphalAni hitvA | \EN{122\.76/4}dhyAnena te tvAM pravishanti shambho || 122\.76|| \EN{122\.77/1}na jAtidharmANi na vedashAstram | \EN{122\.77/2}na dhyAnayogo na samAdhidharmaH | \EN{122\.77/3}rudra.n shiva.n sha.nkara.n shAntichittam | \EN{122\.77/4}bhaktyA deva.n somamaha.n namasye || 122\.77|| \EN{122\.78/1}mUrkho.api shambho tava pAdabhaktyA | \EN{122\.78/2}samApnuyAn muktimayI.n tanu.n te | \EN{122\.78/3}j~nAneShu yaj~neShu tapaHsu chaiva | \EN{122\.78/4}dhyAneShu homeShu mahAphaleShu || 122\.78|| \EN{122\.79/1}sampannametat phalamuttama.n yat | \EN{122\.79/2}someshvare bhaktiraharnisha.n yat | \EN{122\.79/3}sarvasya jIvasya sadA priyasya | \EN{122\.79/4}phalasya dR^iShTasya tathA shrutasya || 122\.79|| \EN{122\.80/1}svargasya mokShasya jagannivAsa | \EN{122\.80/2}sopAnapa~Nktistava bhaktireShA | \EN{122\.80/3}tvatpAdasamprAptiphalAptaye tu | \EN{122\.80/4}sopAnapa~Nkti.n na vadanti dhIrAH || 122\.80|| \EN{122\.81/1}tasmAd dayAlo mama bhaktirastu | \EN{122\.81/2}naivAstyupAyastava rUpasevA | \EN{122\.81/3}AtmIyamAlokya mahattvamIsha | \EN{122\.81/4}pApeShu chAsmAsu kuru prasAdam || 122\.81|| \EN{122\.82/1}sthUla.n cha sUkShma.n tvamanAdi nityam | \EN{122\.82/2}pitA cha mAtA yad asachcha sachcha | \EN{122\.82/3}eva.n stuto yaH shrutibhiH purANair| \EN{122\.82/4}namAmi someshvaramIshitAram || 122\.82|| \EN{122\.83/1}brahmovAcha | tataH prItau hariharAvUchatustridasheshvarau || 122\.83|| \EN{122\.84/1}hariharAvUchatuH | vriyatA.n yan manobhIShTa.n yad vara.n chAtidurlabham || 122\.84|| \EN{122\.85/1}brahmovAcha | indraH prAha sureshAnaM madrAjya.n tu punaH punaH | \EN{122\.85/2}jAyate bhrashyate chaiva tat pApamupashAmyatAm || 122\.85|| \EN{122\.86/1}yathA sthiro.aha.n rAjye syA.n sarva.n syAn nishchalaM mama | \EN{122\.86/2}suprItau yadi deveshau sarva.n syAn nishchala.n sadA || 122\.86|| \EN{122\.87/1}tatheti harivAkya.n tAvabhinandyedamUchatuH | \EN{122\.87/2}paraM prasAdamApannau tAvAlokya smitAnanau || 122\.87|| \EN{122\.88/1}nirapAyanirAdhAra+ |nirvikArasvarUpiNau | \EN{122\.88/2}sharaNyau sarvalokAnAM bhuktimuktipradAvubhau || 122\.88|| \EN{122\.89/1}hariharAvUchatuH | tridaivatyaM mahAtIrtha.n gautamI vA~nChitapradA | \EN{122\.89/2}tasyAmanena mantreNa kurutA.n snAnamAdarAt || 122\.89|| \EN{122\.90/1}abhiShekaM mahendrasya ma~NgalAya bR^ihaspatiH | \EN{122\.90/2}karotu sa.nsmarann AvA.n sampadA.n sthairyasiddhaye || 122\.90|| \EN{122\.91/1}iha janmani pUrvasmin yat ki.nchit sukR^ita.n kR^itam | \EN{122\.91/2}tat sarvaM pUrNatAmetu godAvari namo.astu te || 122\.91|| \EN{122\.92/1}eva.n smR^itvA tu yaH kashchid gautamyA.n snAnamAcharet | \EN{122\.92/2}AvAbhyA.n tu prasAdena dharmaH sampUrNatAmiyAt | \EN{122\.92/3}pUrvajanmakR^itAd doShAt sa muktaH puNyavAn bhavet || 122\.92|| \EN{122\.93/1}brahmovAcha | tatheti chakratuH prItau surendradhiShaNau tataH | \EN{122\.93/2}mahAbhiShekamindrasya chakAra dyusadA.n guruH || 122\.93|| \EN{122\.94/1}tenAbhUd yA nadI puNyA ma~NgaletyuditA tu sA | \EN{122\.94/2}tayA cha sa.ngamaH puNyo ga~NgAyAH shubhadastvasau || 122\.94|| \EN{122\.95/1}indreNa sa.nstuto viShNuH pratyakSho.abhUjjaganmayaH | \EN{122\.95/2}trilokasammitA.n shakro bhUmi.n lebhe jagatpateH || 122\.95|| \EN{122\.96/1}tannAmnA chApi vikhyAto govinda iti tatra cha | \EN{122\.96/2}trilokasammitA labdhA tena gaurvajradhAriNA || 122\.96|| \EN{122\.97/1}dattA cha hariNA tatra govindastad abhUd dhariH | \EN{122\.97/2}trailokyarAjya.n yat prApta.n hariNA cha harermune || 122\.97|| \EN{122\.98/1}nishchala.n yena sa.njAta.n devadevAn maheshvarAt | \EN{122\.98/2}bR^ihaspatirdevagururyatrAstauShIn maheshvaram || 122\.98|| \EN{122\.99/1}rAjyasya sthirabhAvAya devendrasya mahAtmanaH | \EN{122\.99/2}siddheshvarastatra devo li~Nga.n tu tridashArchitam || 122\.99|| \EN{122\.100/1}tataH prabhR^iti tat tIrtha.n govindamiti vishrutam | \EN{122\.100/2}ma~NgalAsa.ngama.n chaiva pUrNatIrtha.n tataH param || 122\.100|| \EN{122\.101/1}indratIrthamiti khyAtaM bArhaspatya.n cha vishrutam | \EN{122\.101/2}yatra siddheshvaro devo viShNurgovinda eva cha || 122\.101|| \EN{122\.102/1}teShu snAna.n cha dAna.n cha yat ki.nchit sukR^itArjanam | \EN{122\.102/2}sarva.n tad akShaya.n vidyAt pitR^iNAmativallabham || 122\.102|| \EN{122\.103/1}shR^iNoti yashchApi paThed yashcha smarati nityashaH | \EN{122\.103/2}tasya tIrthasya mAhAtmyaM bhraShTarAjyapradAyakam || 122\.103|| \EN{122\.104/1}saptatri.nshat sahasrANi tIrthAnA.n tIrayordvayoH | \EN{122\.104/2}ubhayormunishArdUla sarvasiddhipradAyinAm || 122\.104|| \EN{122\.105/1}na pUrNatIrthasadR^isha.n tIrthamasti mahAphalam | \EN{122\.105/2}niShphala.n tasya janmAdi yo na seveta tan naraH || 122\.105|| \EN{123\.1/1}brahmovAcha | rAmatIrthamiti khyAtaM bhrUNahatyAvinAshanam | \EN{123\.1/2}tasya shravaNamAtreNa sarvapApaiH pramuchyate || 123\.1|| \EN{123\.2/1}ikShvAkuva.nshaprabhavaH kShatriyo lokavishrutaH | \EN{123\.2/2}balavAn matimA~n shUro yathA shakraH pura.ndaraH || 123\.2|| \EN{123\.3/1}pitR^ipaitAmaha.n rAjya.n kurvann Aste yathA baliH | \EN{123\.3/2}tasya tisro mahiShyaH syU rAj~no dasharathasya hi || 123\.3|| \EN{123\.4/1}kaushalyA cha sumitrA cha kaikeyI cha mahAmate | \EN{123\.4/2}etAH kulInAH subhagA rUpalakShaNasa.nyutAH || 123\.4|| \EN{123\.5/1}tasmin rAjani rAjye tu sthite.ayodhyApatau mune | \EN{123\.5/2}vasiShThe brahmavichChreShThe purodhasi visheShataH || 123\.5|| \EN{123\.6/1}na cha vyAdhirna durbhikSha.n na chAvR^iShTirna chAdhayaH | \EN{123\.6/2}brahmakShatravishA.n nitya.n shUdrANA.n cha visheShataH || 123\.6|| \EN{123\.7/1}AshramANA.n tu sarveShAmAnando.abhUt pR^ithak pR^ithak | \EN{123\.7/2}tasmi~n shAsati rAjendra ikShvAkUNA.n kulodvahe || 123\.7|| \EN{123\.8/1}devAnA.n dAnavAnA.n tu rAjyArthe vigraho.abhavat | \EN{123\.8/2}kvApi tatra jayaM prApurdevAH kvApi tathetare || 123\.8|| \EN{123\.9/1}evaM pravartamAne tu trailokyamatipIDitam | \EN{123\.9/2}abhUn nArada tatrAhamavada.n daityadAnavAn || 123\.9|| \EN{123\.10/1}devA.nshchApi visheSheNa na kR^ita.n tairmadIritam | \EN{123\.10/2}punashcha sa.ngarasteShAM babhUva sumahAn mithaH || 123\.10|| \EN{123\.11/1}viShNu.n gatvA surAH prochustatheshAna.n jaganmayam | \EN{123\.11/2}tAvUchaturubhau devAn asurAn daityadAnavAn || 123\.11|| \EN{123\.12/1}tapasA balino yAntu punaH kurvantu sa.ngaram | \EN{123\.12/2}tathetyAhuryayuH sarve tapase niyatavratAH || 123\.12|| \EN{123\.13/1}yayustu rAkShasAn devAH punaste matsarAnvitAH | \EN{123\.13/2}devAnA.n dAnavAnA.n cha sa.ngaro.abhUt sudAruNaH || 123\.13|| \EN{123\.14/1}na tatra devA jetAro naiva daityAshcha dAnavAH | \EN{123\.14/2}sa.nyuge vartamAne tu vAg uvAchAsharIriNI || 123\.14|| \EN{123\.15/1}AkAshavAg uvAcha | yeShA.n dasharatho rAjA te jetAro na chetare || 123\.15|| \EN{123\.16/1}brahmovAcha | iti shrutvA jayAyobhau jagmaturdevadAnavau | \EN{123\.16/2}tatra vAyustvaran prApto rAjAnamavadat tadA || 123\.16|| \EN{123\.17/1}vAyuruvAcha | Agantavya.n tvayA rAjan devadAnavasa.ngare | \EN{123\.17/2}yatra rAjA dasharatho jayastatreti vishrutam || 123\.17|| \EN{123\.18/1}tasmAt tva.n devapakShe syA bhaveyurjayinaH surAH || 123\.18|| \EN{123\.19/1}brahmovAcha | tad vAyuvachana.n shrutvA rAjA dasharatho nR^ipaH | \EN{123\.19/2}Agamyate mayA satya.n gachCha vAyo yathAsukham || 123\.19|| \EN{123\.20/1}gate vAyau tadA daityA AjagmurbhUpatiM prati | \EN{123\.20/2}te.apyUchurbhagavann asmat+ |sAhAyya.n kartumarhasi || 123\.20|| \EN{123\.21/1}rAjan dasharatha shrIman vijayastvayi sa.nsthitaH | \EN{123\.21/2}tasmAt tva.n vai daityapateH sAhAyya.n kartumarhasi || 123\.21|| \EN{123\.22/1}tataH provAcha nR^ipatirvAyunA prArthitaH purA | \EN{123\.22/2}pratij~nAtaM mayA tachcha yAntu daityAshcha dAnavAH || 123\.22|| \EN{123\.23/1}sa tu rAjA tathA chakre gatvA chaiva triviShTapam | \EN{123\.23/2}yuddha.n chakre tathA daityairdAnavaiH saha rAkShasaiH || 123\.23|| \EN{123\.24/1}pashyatsu devasa.ngheShu namucherbhrAtarastadA | \EN{123\.24/2}vividhurnishitairbANairathAkSha.n nR^ipatestathA || 123\.24|| \EN{123\.25/1}bhinnAkSha.n ta.n ratha.n rAjA na jAnAti sa sambhramAt | \EN{123\.25/2}rAjAntike sthitA subhrUH kaikeyyAj~nAyi nArada || 123\.25|| \EN{123\.26/1}na j~nApita.n tayA rAj~ne svayamAlokya suvratA | \EN{123\.26/2}bhagnamakSha.n samAlakShya chakre hasta.n tadA svakam || 123\.26|| \EN{123\.27/1}akShavan munishArdUla tad etan mahad adbhutam | \EN{123\.27/2}rathena rathinA.n shreShThastayA dattakareNa cha || 123\.27|| \EN{123\.28/1}jitavAn daityadanujAn devaiH prApya varAn bahUn | \EN{123\.28/2}tato devairanuj~nAtastvayodhyAM punarabhyagAt || 123\.28|| \EN{123\.29/1}sa tu madhye mahArAjo mArge vIkShya tadA priyAm | \EN{123\.29/2}kaikeyyAH karma tad dR^iShTvA vismayaM parama.n gataH || 123\.29|| \EN{123\.30/1}tatastasyai varAn prAdAt trI.nstu nArada sA api | \EN{123\.30/2}anumAnya nR^ipaprokta.n kaikeyI vAkyamabravIt || 123\.30|| \EN{123\.31/1}kaikeyyuvAcha | tvayi tiShThantu rAjendra tvayA dattA varA amI || 123\.31|| \EN{123\.32/1}brahmovAcha | vibhUShaNAni rAjendro dattvA sa priyayA saha | \EN{123\.32/2}rathena vijayI rAjA yayau svanagara.n sukhI || 123\.32|| \EN{123\.33/1}yoShitA.n kimadeya.n hi priyANAmuchitAgame | \EN{123\.33/2}sa kadAchid dasharatho mR^igayAshIlibhirvR^itaH || 123\.33|| \EN{123\.34/1}aTann araNye sharvaryA.n vAribandhamathAkarot | \EN{123\.34/2}saptavyasanahInena bhavitavya.n tu bhUbhujA || 123\.34|| \EN{123\.35/1}iti jAnann api cha tachchakAra tu vidhervashAt | \EN{123\.35/2}gartaM pravishya pAnArthamAgatAn nishitaiH sharaiH || 123\.35|| \EN{123\.36/1}mR^igAn hanti mahAbAhuH shR^iNu kAlaviparyayam | \EN{123\.36/2}gartaM praviShTe nR^ipatau tasminn eva nagottame || 123\.36|| \EN{123\.37/1}vR^iddho vaishravaNo nAma na shR^iNoti na pashyati | \EN{123\.37/2}tasya bhAryA tathAbhUtA tAvabrUtA.n tadA sutam || 123\.37|| \EN{123\.38/1}mAtApitarAvUchatuH | AvA.n tR^iShArtau rAtrishcha kR^iShNA chApi pravartate | \EN{123\.38/2}vR^iddhAnA.n jIvita.n kR^itsnaM bAlastvamasi putraka || 123\.38|| \EN{123\.39/1}andhAnAM badhirANA.n cha vR^iddhAnA.n dhik cha jIvitam | \EN{123\.39/2}jarAjarjaradehAnA.n dhig dhik putraka jIvitam || 123\.39|| \EN{123\.40/1}tAvat pumbhirjIvitavya.n yAvallakShmIrdR^iDha.n vapuH | \EN{123\.40/2}yAvad Aj~nApratihatA tIrthAdAvanyathA mR^itiH || 123\.40|| \EN{123\.41/1}brahmovAcha | ityetad vachana.n shrutvA vR^iddhayorguruvatsalaH | \EN{123\.41/2}putraH provAcha tad duHkha.n girA madhurayA haran || 123\.41|| \EN{123\.42/1}putra uvAcha | mayi jIvati ki.n nAma yuvayorduHkhamIdR^isham | \EN{123\.42/2}na haratyAtmajaH pitroryashcharitrairmanorujam || 123\.42|| \EN{123\.43/1}tena ki.n tanujeneha kulodvegavidhAyinA || 123\.43|| \EN{123\.44/1}brahmovAcha | ityuktvA pitarau natvA tAvAshvAsya mahAmanAH | \EN{123\.44/2}taruskandhe samAropya vR^iddhau cha pitarau tadA || 123\.44|| \EN{123\.45/1}haste gR^ihItvA kalasha.n jagAma R^iShiputrakaH | \EN{123\.45/2}sa R^iShirna tu rAjAna.n jAnAti nR^ipatirdvijam || 123\.45|| \EN{123\.46/1}ubhau sarabhasau tatra dvijo vAri samAvishat | \EN{123\.46/2}satvara.n kalashe nyubje vAri gR^ihNantamAshugaiH || 123\.46|| \EN{123\.47/1}dvija.n rAjA dvipaM matvA vivyAdha nishitaiH sharaiH | \EN{123\.47/2}vanadvipo.api bhUpAnAmavadhyastad vidann api || 123\.47|| \EN{123\.48/1}vivyAdha ta.n nR^ipaH kuryAn na ki.n ki.n vidhiva~nchitaH | \EN{123\.48/2}sa viddho marmadeshe tu duHkhito vAkyamabravIt || 123\.48|| \EN{123\.49/1}dvija uvAcha | keneda.n duHkhada.n karma kR^ita.n sadbrAhmaNasya me | \EN{123\.49/2}maitro brAhmaNa ityukto nAparAdho.asti kashchana || 123\.49|| \EN{123\.50/1}brahmovAcha | tad etad vachana.n shrutvA munerArtasya bhUpatiH | \EN{123\.50/2}nishcheShTashcha nirutsAho shanaista.n deshamabhyagAt || 123\.50|| \EN{123\.51/1}ta.n tu dR^iShTvA dvijavara.n jvalantamiva tejasA | \EN{123\.51/2}asAvapyabhavat tatra sashalya iva mUrchChitaH || 123\.51|| \EN{123\.52/1}AtmAnamAtmanA kR^itvA sthira.n rAjAbravId idam || 123\.52|| \EN{123\.53/1}rAjovAcha | ko bhavAn dvijashArdUla kimarthamiha chAgataH | \EN{123\.53/2}vada pApakR^ite mahya.n vada me niShkR^itiM parAm || 123\.53|| \EN{123\.54/1}brahmahA varNibhiH ki.ntu shvapachairapi jAtuchit | \EN{123\.54/2}na spraShTavyo mahAbuddhe draShTavyo na kadAchana || 123\.54|| \EN{123\.55/1}brahmovAcha | tad rAjavachana.n shrutvA muniputro.abravId vachaH || 123\.55|| \EN{123\.56/1}muniputra uvAcha | utkramiShyanti me prANA ato vakShyAmi ki.nchana | \EN{123\.56/2}svachChandavR^ittitAj~nAne viddhi pAka.n cha karmaNAm || 123\.56|| \EN{123\.57/1}AtmArtha.n tu na shochAmi vR^iddhau tu pitarau mama | \EN{123\.57/2}tayoH shushrUShakaH kaH syAd andhayorekaputrayoH || 123\.57|| \EN{123\.58/1}vinA mayA mahAraNye katha.n tau jIvayiShyataH | \EN{123\.58/2}mamAbhAgyamaho kIdR^ik pitR^ishushrUShaNe kShatiH || 123\.58|| \EN{123\.59/1}jAtA me.adya vinA prANairhA vidhe ki.n kR^ita.n tvayA | \EN{123\.59/2}tathApi gachCha tatra tva.n gR^ihItakalashastvaran || 123\.59|| \EN{123\.60/1}tAbhyA.n dehyudapAna.n tva.n yathA tau na mariShyataH || 123\.60|| \EN{123\.61/1}brahmovAcha | ityevaM bruvatastasya gatAH prANA mahAvane | \EN{123\.61/2}visR^ijya sashara.n chApamAdAya kalasha.n nR^ipaH || 123\.61|| \EN{123\.62/1}tatrAgAt sa tu vegena yatra vR^iddhau mahAvane | \EN{123\.62/2}vR^iddhau chApi tadA rAtrau tAvanyonya.n samUchatuH || 123\.62|| \EN{123\.63/1}vR^iddhAvUchatuH | udvignaH kupito vA syAd athavA bhakShitaH katham | \EN{123\.63/2}na prAptashchAvayoryaShTiH ki.n kurmaH kA gatirbhavet || 123\.63|| \EN{123\.64/1}na ko.api tAdR^ishaH putro vidyate sacharAchare | \EN{123\.64/2}yaH pitroranyathA vAkya.n na karotyapi ninditaH || 123\.64|| \EN{123\.65/1}vajrAd api kaThora.n vA jIvita.n tamapashyatoH | \EN{123\.65/2}shIghra.n na yAnti yat prANAstadekAyattajIvayoH || 123\.65|| \EN{123\.66/1}brahmovAcha | evaM bahuvidhA vAcho vR^iddhayorvadatorvane | \EN{123\.66/2}tadA dasharatho rAjA shanaista.n deshamabhyagAt || 123\.66|| \EN{123\.67/1}pAdasa.nchArashabdena menAte sutamAgatam || 123\.67|| \EN{123\.68/1}vR^iddhAvUchatuH | kuto vatsa chirAt prAptastva.n dR^iShTistvaM parAyaNam | \EN{123\.68/2}na brUShe ki.ntu ruShTo.asi vR^iddhayorandhayoH sutaH || 123\.68|| \EN{123\.69/1}brahmovAcha | sashalya iva duHkhArtaH shochan duShkR^itamAtmanaH | \EN{123\.69/2}sa bhIta iva rAjendrastAvuvAchAtha nArada || 123\.69|| \EN{123\.70/1}udapAna.n cha kurutA.n tachChrutvA nR^ipabhAShitam | \EN{123\.70/2}nAya.n vaktA suto.asmAka.n ko bhavA.nstat purA vada || 123\.70|| \EN{123\.71/1}pashchAt pibAvaH pAnIya.n tato rAjAbravIchcha tau || 123\.71|| \EN{123\.72/1}rAjovAcha | tatra tiShThati vAM putro yatra vArisamAshrayaH || 123\.72|| \EN{123\.73/1}brahmovAcha | tachChrutvochaturArtau tau satyaM brUhi na chAnyathA | \EN{123\.73/2}AchachakShe tato rAjA sarvameva yathAtatham || 123\.73|| \EN{123\.74/1}tatastu patitau vR^iddhau tatrAvA.n naya mA spR^isha | \EN{123\.74/2}brahmaghnasparshanaM pApa.n na kadAchid vinashyati || 123\.74|| \EN{123\.75/1}ninye vai shravaNa.n vR^iddha.n sabhArya.n nR^ipasattamaH | \EN{123\.75/2}yatrAsau patitaH putrasta.n spR^iShTvA tau vilepatuH || 123\.75|| \EN{123\.76/1}vR^iddhAvUchatuH | yathA putraviyogena mR^ityurnau vihitastathA | \EN{123\.76/2}tva.n chApi pApa putrasya viyogAn mR^ityumApsyasi || 123\.76|| \EN{123\.77/1}brahmovAcha | eva.n tu jalpatorbrahman gatAH prANAstato nR^ipaH | \EN{123\.77/2}agninA yojayAmAsa vR^iddhau cha R^iShiputrakam || 123\.77|| \EN{123\.78/1}tato jagAma nagara.n duHkhito nR^ipatirmune | \EN{123\.78/2}vasiShThAya cha tat sarva.n nyavedayad asheShataH || 123\.78|| \EN{123\.79/1}nR^ipANA.n sUryava.nshyAnA.n vasiShTho hi parA gatiH | \EN{123\.79/2}vasiShTho.api dvijashreShThaiH sammantryAha cha niShkR^itim || 123\.79|| \EN{123\.80/1}vasiShTha uvAcha | gAlava.n vAmadeva.n cha jAbAlimatha kashyapam | \EN{123\.80/2}etAn anyAn samAhUya hayamedhAya yatnataH || 123\.80|| \EN{123\.81/1}yajasva hayamedhaishcha bahubhirbahudakShiNaiH || 123\.81|| \EN{123\.82/1}brahmovAcha | akarod dhayamedhA.nshcha rAjA dasharatho dvijaiH | \EN{123\.82/2}etasminn antare tatra vAg uvAchAsharIriNI || 123\.82|| \EN{123\.83/1}AkAshavANyuvAcha | pUta.n sharIramabhavad rAj~no dasharathasya hi | \EN{123\.83/2}vyavahAryashcha bhavitA bhaviShyanti tathA sutAH | \EN{123\.83/3}jyeShThaputraprasAdena rAjApApo bhaviShyati || 123\.83|| \EN{123\.84/1}brahmovAcha | tato bahutithe kAle R^iShyashR^i~NgAn munIshvarAt | \EN{123\.84/2}devAnA.n kAryasiddhyartha.n sutA Asan suropamAH || 123\.84|| \EN{123\.85/1}kaushalyAyA.n tathA rAmaH sumitrAyA.n cha lakShmaNaH | \EN{123\.85/2}shatrughnashchApi kaikeyyAM bharato matimattaraH || 123\.85|| \EN{123\.86/1}te sarve matimantashcha priyA rAj~no vashe sthitAH | \EN{123\.86/2}ta.n rAjAnam R^iShiH prApya vishvAmitraH prajApatiH || 123\.86|| \EN{123\.87/1}rAma.n cha lakShmaNa.n chApi ayAchata mahAmate | \EN{123\.87/2}yaj~nasa.nrakShaNArthAya j~nAtatanmahimA muniH || 123\.87|| \EN{123\.88/1}chiraprAptasuto vR^iddho rAjA naivetyabhAShata || 123\.88|| \EN{123\.89/1}rAjovAcha | mahatA daivayogena katha.nchid vArdhake mune | \EN{123\.89/2}jAtAvAnandasa.ndoha+ |dAyakau mama bAlakau || 123\.89|| \EN{123\.90/1}sasharIramida.n rAjya.n dAsye naiva sutAvimau || 123\.90|| \EN{123\.91/1}brahmovAcha | vasiShThena tadA prokto rAjA dasharathastviti || 123\.91|| \EN{123\.92/1}vasiShTha uvAcha | raghavaH prArthanAbha~Nga.n na rAjan kvApi shikShitAH || 123\.92|| \EN{123\.93/1}brahmovAcha | rAma.n cha lakShmaNa.n chaiva katha.nchid avadan nR^ipaH || 123\.93|| \EN{123\.94/1}rAjovAcha | vishvAmitrasya brahmarSheH kurutA.n yaj~narakShaNam || 123\.94|| \EN{123\.95/1}brahmovAcha | vadann iti sutau soShNa.n nishvasan glapitAdharaH | \EN{123\.95/2}putrau samarpayAmAsa vishvAmitrasya shAstrakR^it || 123\.95|| \EN{123\.96/1}tathetyuktvA dasharatha.n namasya cha punaH punaH | \EN{123\.96/2}jagmatU rakShaNArthAya vishvAmitreNa tau mudA || 123\.96|| \EN{123\.97/1}tataH prahR^iShTaH sa munirmudA prAdAt tadobhayoH | \EN{123\.97/2}mAheshvarIM mahAvidyA.n dhanurvidyApuraHsarAm || 123\.97|| \EN{123\.98/1}shAstrImAstrI.n laukikI.n cha rathavidyA.n gajodbhavAm | \EN{123\.98/2}ashvavidyA.n gadAvidyAM mantrAhvAnavisarjane || 123\.98|| \EN{123\.99/1}sarvavidyAmathAvApya ubhau tau rAmalakShmaNau | \EN{123\.99/2}vanaukasA.n hitArthAya jaghnatustATakA.n vane || 123\.99|| \EN{123\.100/1}ahalyA.n shApanirmuktAM pAdasparshAchcha chakratuH | \EN{123\.100/2}yaj~navidhva.nsanAyAtA~n jaghnatustatra rAkShasAn || 123\.100|| \EN{123\.101/1}kR^itavidyau dhanuShpANI chakraturyaj~narakShaNam | \EN{123\.101/2}tato mahAmakhe vR^itte vishvAmitro munIshvaraH || 123\.101|| \EN{123\.102/1}putrAbhyA.n sahito rAj~no janaka.n draShTumabhyagAt | \EN{123\.102/2}chitrAmadarshayat tatra rAjamadhye nR^ipAtmajaH || 123\.102|| \EN{123\.103/1}rAmaH saumitrisahito dhanurvidyA.n gurormatAm | \EN{123\.103/2}tatprIto janakaH prAdAt sItA.n lakShmImayonijAm || 123\.103|| \EN{123\.104/1}tathaiva lakShmaNasyApi bharatasyAnujasya cha | \EN{123\.104/2}shatrughnabharatAdInA.n vasiShThAdimate sthitaH || 123\.104|| \EN{123\.105/1}rAjA dasharathaH shrImAn vivAhamakaron mune | \EN{123\.105/2}tato bahutithe kAle rAjya.n tasya prayachChati || 123\.105|| \EN{123\.106/1}nR^ipatau sarvalokAnAmanumatyA gurorapi | \EN{123\.106/2}mantharAtmakadurdaiva+ |preritA matsarAkulA || 123\.106|| \EN{123\.107/1}kaikeyI vighnamAtasthe vanapravrAjana.n tathA | \EN{123\.107/2}bharatasya cha tad rAjya.n rAjA naiva cha dattavAn || 123\.107|| \EN{123\.108/1}pitara.n satyavAkya.n ta.n kurvan rAmo mahAvanam | \EN{123\.108/2}vivesha sItayA sArdha.n tathA saumitriNA saha || 123\.108|| \EN{123\.109/1}satA.n cha mAnasa.n shuddha.n sa vivesha svakairguNaiH | \EN{123\.109/2}tasmin vinirgate rAme vanavAsAya dIkShite || 123\.109|| \EN{123\.110/1}sama.n lakShmaNasItAbhyA.n rAjyatR^iShNAvivarjite | \EN{123\.110/2}ta.n rAma.n chApi saumitri.n sItA.n cha guNashAlinIm || 123\.110|| \EN{123\.111/1}duHkhena mahatAviShTo brahmashApa.n cha sa.nsmaran | \EN{123\.111/2}tadA dasharatho rAjA prANA.nstatyAja duHkhitaH || 123\.111|| \EN{123\.112/1}kR^itakarmavipAkena rAjA nIto yamAnugaiH | \EN{123\.112/2}tasmai rAj~ne mahAprAj~na yAvat sthAvaraja~Ngame || 123\.112|| \EN{123\.113/1}yamasadmanyanekAni tAmisrAdIni nArada | \EN{123\.113/2}narakANyatha ghorANi bhIShaNAni bahUni cha || 123\.113|| \EN{123\.114/1}tatra kShiptastadA rAjA narakeShu pR^ithak pR^ithak | \EN{123\.114/2}pachyate Chidyate rAjA piShyate chUrNyate tathA || 123\.114|| \EN{123\.115/1}shoShyate dashyate bhUyo dahyate cha nimajjyate | \EN{123\.115/2}evamAdiShu ghoreShu narakeShu sa pachyate || 123\.115|| \EN{123\.116/1}rAmo.api gachChann adhvAna.n chitrakUTamathAgamat | \EN{123\.116/2}tatraiva trINi varShANi vyatItAni mahAmate || 123\.116|| \EN{123\.117/1}punaH sa dakShiNAmAshAmAkrAmad daNDaka.n vanam | \EN{123\.117/2}vikhyAta.n triShu lokeShu deshAnA.n tad dhi puNyadam || 123\.117|| \EN{123\.118/1}prAvishat tan mahAraNyaM bhIShaNa.n daityasevitam | \EN{123\.118/2}tadbhayAd R^iShibhistyakta.n hatvA daityA.nstu rAkShasAn || 123\.118|| \EN{123\.119/1}vicharan daNDakAraNye R^iShisevyamathAkarot | \EN{123\.119/2}tatreda.n vR^ittamAkhyAsye shR^iNu nArada yatnataH || 123\.119|| \EN{123\.120/1}tAvachChanaistvagAd rAmo yAvad yojanapa~nchakam | \EN{123\.120/2}gautamI.n samanuprApto rAjApi narake sthitaH || 123\.120|| \EN{123\.121/1}yamaH svaki.nkarAn Aha rAmo dasharathAtmajaH | \EN{123\.121/2}gautamImabhito yAti pitara.n tasya dhImataH || 123\.121|| \EN{123\.122/1}AkarShantvatha rAjAna.n narakAn nAtra sa.nshayaH | \EN{123\.122/2}uttIrya gautamI.n yAti yAvad yojanapa~nchakam || 123\.122|| \EN{123\.123/1}rAmastAvat tasya pitA narake naiva pachyatAm | \EN{123\.123/2}yad etan madvachaH puNya.n na kuryuryadi dUtakAH || 123\.123|| \EN{123\.124/1}tatashcha narake ghore yUya.n sarve nimajjatha | \EN{123\.124/2}yA kApyuktA parA shaktiH shivasya samavAyinI || 123\.124|| \EN{123\.125/1}tAmeva gautamI.n santo vadantyambhaHsvarUpiNIm | \EN{123\.125/2}haribrahmamaheshAnAM mAnyA vandyA cha saiva yat || 123\.125|| \EN{123\.126/1}nistIryate na kenApi tad atikramaja.n tvagham | \EN{123\.126/2}pApino.apyAtmajaH kashchid yashcha ga~NgAmanusmaret || 123\.126|| \EN{123\.127/1}so.anekadurganirayAn nirgato muktatA.n vrajet | \EN{123\.127/2}kiM punastAdR^ishaH putro gautamInikaTe sthitaH || 123\.127|| \EN{123\.128/1}yasyAsau narake paktu.n na kairapi hi shakyate | \EN{123\.128/2}dakShiNAshApatervAkya.n nishamya yamaki.nkarAH || 123\.128|| \EN{123\.129/1}narake pachyamAna.n tamayodhyAdhipati.n nR^ipam | \EN{123\.129/2}uttArya ghoranarakAd vachana.n chedamabruvan || 123\.129|| \EN{123\.130/1}yamaki.nkarA UchuH | dhanyo.asi nR^ipashArdUla yasya putraH sa tAdR^ishaH | \EN{123\.130/2}iha chAmutra vishrAntiH suputraH kena labhyate || 123\.130|| \EN{123\.131/1}brahmovAcha | sa vishrAntaH shanai rAjA ki.nkarAn vAkyamabravIt || 123\.131|| \EN{123\.132/1}rAjovAcha | narakeShvatha ghoreShu pachyamAnaH punaH punaH | \EN{123\.132/2}katha.n tvAkarShitaH shIghra.n tan me vaktumihArhatha || 123\.132|| \EN{123\.133/1}brahmovAcha | tatra kashchichChAntamanA rAjAnamidamabravIt || 123\.133|| \EN{123\.134/1}yamadUta uvAcha | vedashAstrapurANAdAvetad gopyaM prayatnataH | \EN{123\.134/2}prakAshyate tad api te sAmarthyaM putratIrthayoH || 123\.134|| \EN{123\.135/1}rAmastava sutaH shrImAn gautamItIramAgataH | \EN{123\.135/2}tasmAt tva.n narakAd ghorAd AkR^iShTo.asi narottama || 123\.135|| \EN{123\.136/1}yadi tvA.n tatra gautamyA.n smared rAmaH salakShmaNaH | \EN{123\.136/2}snAna.n kR^itvAtha piNDAdi te dadyAt sa nR^ipottama | \EN{123\.136/3}tatastva.n sarvapApebhyo mukto yAsi triviShTapam || 123\.136|| \EN{123\.137/1}rAjovAcha | tatra gatvA bhavadvAkyamAkhyAsye svasutau prati | \EN{123\.137/2}bhavanta eva sharaNamanuj~nA.n dAtumarhatha || 123\.137|| \EN{123\.138/1}brahmovAcha | tad rAjavachana.n shrutvA kR^ipayA yamaki.nkarAH | \EN{123\.138/2}Aj~nA.n cha pradadustasmai rAjA prAgAt sutau prati || 123\.138|| \EN{123\.139/1}bhIShaNa.n yAtanAdehamApanno niHshvasan muhuH | \EN{123\.139/2}nirIkShya sva.n lajjamAnaH kR^ita.n karma cha sa.nsmaran || 123\.139|| \EN{123\.140/1}svechChayA viharan ga~NgAmAsasAda cha rAghavaH | \EN{123\.140/2}gautamyAstaTamAshritya rAmo lakShmaNa eva cha || 123\.140|| \EN{123\.141/1}sItayA saha vaidehyA sasnau chaiva yathAvidhi | \EN{123\.141/2}naiva tatrAbhavad bhojyaM bhakShya.n vA gautamItaTe || 123\.141|| \EN{123\.142/1}taddine tatra vasatA.n gautamItIravAsinAm | \EN{123\.142/2}tad dR^iShTvA duHkhito bhrAtA lakShmaNo rAmamabravIt || 123\.142|| \EN{123\.143/1}lakShmaNa uvAcha | putrau dasharathasyAvA.n tavApi balamIdR^isham | \EN{123\.143/2}nAsti bhojyamathAsmAka.n ga~NgAtIranivAsinAm || 123\.143|| \EN{123\.144/1}rAma uvAcha | bhrAtaryad vihita.n karma naiva tachchAnyathA bhavet | \EN{123\.144/2}pR^ithivyAmannapUrNAyA.n vayamannAbhilAShiNaH || 123\.144|| \EN{123\.145/1}saumitre nUnamasmAbhirna brAhmaNamukhe hutam | \EN{123\.145/2}avaj~nayA mahIdevA.nstarpayantyarchayanti na || 123\.145|| \EN{123\.146/1}te ye lakShmaNa jAyante sarvadaiva bubhukShitAH | \EN{123\.146/2}snAtvA devAn athAbhyarchya hotavyashcha hutAshanaH | \EN{123\.146/3}tataH svasamaye devo vidhAsyatyashana.n tu nau || 123\.146|| \EN{123\.147/1}brahmovAcha | bhrAtroH sa.njalpatorevaM pashyatoH karmaNo gatim | \EN{123\.147/2}shanairdasharatho rAjA ta.n deshamupajagmivAn || 123\.147|| \EN{123\.148/1}ta.n dR^iShTvA lakShmaNaH shIghra.n tiShTha tiShTheti chAbravIt | \EN{123\.148/2}dhanurAkR^iShya kopena rakShastva.n dAnavo.athavA || 123\.148|| \EN{123\.149/1}Asanna.n cha punardR^iShTvA yAhi yAhyatra puNyabhAk | \EN{123\.149/2}rAmo dAsharathI rAjA dharmabhAk pashya vartate || 123\.149|| \EN{123\.150/1}gurubhaktaH satyasa.ndho devabrAhmaNasevakaH | \EN{123\.150/2}trailokyarakShAdakSho.asau vartate yatra rAghavaH || 123\.150|| \EN{123\.151/1}na tatra tvAdR^ishAmasti praveshaH pApakarmaNAm | \EN{123\.151/2}yadi pravishase pApa tato vadhamavApsyasi || 123\.151|| \EN{123\.152/1}tat putravachana.n shrutvA shanairAhUya vAchayA | \EN{123\.152/2}uvAchAdhomukho bhUtvA snuShAM putrau kR^itA~njaliH | \EN{123\.152/3}muhurantarvinidhyAyan gati.n duShkR^itakarmaNaH || 123\.152|| \EN{123\.153/1}rAjovAcha | aha.n dasharatho rAjA putrau me shR^iNuta.n vachaH | \EN{123\.153/2}tisR^ibhirbrahmahatyAbhirvR^ito.aha.n duHkhamAgataH | \EN{123\.153/3}ChinnaM pashyata me deha.n narakeShu cha pAtitam || 123\.153|| \EN{123\.154/1}brahmovAcha | tataH kR^itA~njalI rAmaH sItayA lakShmaNena cha | \EN{123\.154/2}bhUmau praNemuste sarve vachana.n chaitad abruvan || 123\.154|| \EN{123\.155/1}sItArAmalakShmaNA UchuH | kasyeda.n karmaNastAta phala.n nR^ipatisattama || 123\.155|| \EN{123\.156/1}brahmovAcha | sa cha prAha yathAvR^ittaM brahmahatyAtraya.n tathA || 123\.156|| \EN{123\.157/1}rAjovAcha | niShkR^itirbrahmahantR^iNAM putrau kvApi na vidyate || 123\.157|| \EN{123\.158/1}brahmovAcha | tato duHkhena mahatA *AvR^itAH sarve bhuva.n gatAH | \EN{123\.158/2}rAjAna.n vanavAsa.n cha mAtaraM pitara.n tathA || 123\.158|| \EN{123\.159/1}duHkhAgama.n karmagati.n narake pAtana.n tathA | \EN{123\.159/2}evamAdyatha sa.nsmR^itya mumoha nR^ipateH sutaH | \EN{123\.159/3}visa.nj~na.n nR^ipati.n dR^iShTvA sItA vAkyamathAbravIt || 123\.159|| \EN{123\.160/1}sItovAcha | na shochanti mahAtmAnastvAdR^ishA vyasanAgame | \EN{123\.160/2}chintayanti pratIkAra.n daivyamapyatha mAnuSham || 123\.160|| \EN{123\.161/1}shochadbhiryugasAhasra.n vipattirnaiva tIryate | \EN{123\.161/2}vyAmohamApnuvantIha na kadAchid vichakShaNAH || 123\.161|| \EN{123\.162/1}kimanenAtra duHkhena niShphalena janeshvara | \EN{123\.162/2}dehi hatyAM prathamato yA jAtA hyatibhIShaNA || 123\.162|| \EN{123\.163/1}pitR^ibhaktaH puNyashIlo vedavedA~NgapAragaH | \EN{123\.163/2}anAgA yo hato viprastatpApasyAtra niShkR^itim || 123\.163|| \EN{123\.164/1}AcharAmi yathAshAstraM mA shoka.n kuruta.n yuvAm | \EN{123\.164/2}dvitIyA.n lakShmaNo hatyA.n gR^ihNAtu tvaparAM bhavAn || 123\.164|| \EN{123\.165/1}brahmovAcha | etad dharmayuta.n vAkya.n sItayA bhAShita.n dR^iDham | \EN{123\.165/2}tatheti chAhaturubhau tato dasharatho.abravIt || 123\.165|| \EN{123\.166/1}dasharatha uvAcha | tva.n hi brahmavidaH kanyA janakasya tvayonijA | \EN{123\.166/2}bhAryA rAmasya ki.n chitra.n yad yuktamanubhAShase || 123\.166|| \EN{123\.167/1}na ko.api bhavatA.n ki.ntu shramaH svalpo.api vidyate | \EN{123\.167/2}gautamyA.n snAnadAnena piNDanirvapaNena cha || 123\.167|| \EN{123\.168/1}tisR^ibhirbrahmahatyAbhirmukto yAmi triviShTapam | \EN{123\.168/2}tvayA janakasambhUte svakulochitamIritam || 123\.168|| \EN{123\.169/1}prApayanti paraM pAraM bhavAbdheH kulayoShitaH | \EN{123\.169/2}godAvaryAH prasAdena ki.n nAmAstyatra durlabham || 123\.169|| \EN{123\.170/1}brahmovAcha | tatheti kriyamANe tu piNDadAnAya shatruhA | \EN{123\.170/2}naivApashyad bhakShyabhojya.n tato lakShmaNamabravIt || 123\.170|| \EN{123\.171/1}lakShmaNaH prAha vinayAd i~NgudyAshcha phalAni cha | \EN{123\.171/2}santi teShA.n cha piNyAkamAnIta.n tatkShaNAd iva || 123\.171|| \EN{123\.172/1}piNyAkenAtha ga~NgAyAM piNDa.n dAtu.n tathA pituH | \EN{123\.172/2}manaH kurva.nstato rAmo mando.abhUd duHkhitastadA || 123\.172|| \EN{123\.173/1}daivI vAg abhavat tatra duHkha.n tyaja nR^ipAtmaja | \EN{123\.173/2}rAjyabhraShTo vanaM prAptaH ki.n vai niShki.nchano bhavAn || 123\.173|| \EN{123\.174/1}ashaTho dharmanirato na shochitumihArhasi | \EN{123\.174/2}vittashAThyena yo dharma.n karoti sa tu pAtakI || 123\.174|| \EN{123\.175/1}shrUyate sarvashAstreShu yad rAma shR^iNu yatnataH | \EN{123\.175/2}yadannaH puruSho rAja.nstadannAstasya devatAH || 123\.175|| \EN{123\.176/1}piNDe nipatite bhUmau nApashyat pitara.n tadA | \EN{123\.176/2}shava.n cha patita.n yatra shavatIrthamanuttamam || 123\.176|| \EN{123\.177/1}mahApAtakasa.nghAta+ |vighAtakR^id anusmR^itiH | \EN{123\.177/2}tatrAgachCha.nllokapAlA rudrAdityAstathAshvinau || 123\.177|| \EN{123\.178/1}sva.n sva.n vimAnamArUDhAsteShAM madhye.atidIptimAn | \EN{123\.178/2}vimAnavaramArUDhaH stUyamAnashcha ki.nnaraiH || 123\.178|| \EN{123\.179/1}AdityasadR^ishAkArasteShAM madhye babhau pitA | \EN{123\.179/2}tamadR^iShTvA svapitara.n devAn dR^iShTvA vimAninaH || 123\.179|| \EN{123\.180/1}kR^itA~njalipuTo rAmaH pitA me kvetyabhAShata | \EN{123\.180/2}iti divyAbhavad vANI rAma.n sambodhya sItayA || 123\.180|| \EN{123\.181/1}tisR^ibhirbrahmahatyAbhirmukto dasharatho nR^ipaH | \EN{123\.181/2}vR^itaM pashya suraistAta devA apyUchire cha tam || 123\.181|| \EN{123\.182/1}devA UchuH | dhanyo.asi kR^itakR^ityo.asi rAma svarga.n gataH pitA | \EN{123\.182/2}nAnAnirayasa.nghAtAt pUrvajAn uddharet tu yaH || 123\.182|| \EN{123\.183/1}sa dhanyo.ala.nkR^ita.n tena kR^itinA bhuvanatrayam | \EN{123\.183/2}enaM pashya mahAbAho muktapApa.n raviprabham || 123\.183|| \EN{123\.184/1}sarvasampattiyukto.api pApI dagdhadrumopamaH | \EN{123\.184/2}niShki.nchano.api sukR^itI dR^ishyate chandramaulivat || 123\.184|| \EN{123\.185/1}brahmovAcha | dR^iShTvAbravIt suta.n rAjA AshIrbhirabhinandya cha || 123\.185|| \EN{123\.186/1}rAjovAcha | kR^itakR^ityo.asi bhadra.n te tArito.aha.n tvayAnagha | \EN{123\.186/2}dhanyaH sa putro loke.asmin pitR^iNA.n yastu tArakaH || 123\.186|| \EN{123\.187/1}brahmovAcha | tataH suragaNAH prochurdevAnA.n kAryasiddhaye | \EN{123\.187/2}rAma.n cha puruShashreShTha.n gachCha tAta yathAsukham | \EN{123\.187/3}tatastadvachana.n shrutvA rAmastAn abravIt surAn || 123\.187|| \EN{123\.188/1}rAma uvAcha | gurau pitari me devAH ki.n kR^ityamavashiShyate || 123\.188|| \EN{123\.189/1}devA UchuH | nadI na ga~NgayA tulyA na tvayA sadR^ishaH sutaH | \EN{123\.189/2}na shivena samo devo na tAreNa samo manuH || 123\.189|| \EN{123\.190/1}tvayA rAma gurUNA.n cha kArya.n sarvamanuShThitam | \EN{123\.190/2}tAritAH pitaro rAma tvayA putreNa mAnada | \EN{123\.190/3}gachChantu sarve svasthAna.n tva.n cha gachCha yathAsukham || 123\.190|| \EN{123\.191/1}brahmovAcha | tad devavachanAd dhR^iShTaH sItayA lakShmaNAgrajaH | \EN{123\.191/2}tad dR^iShTvA ga~NgAmAhAtmya.n vismito vAkyamabravIt || 123\.191|| \EN{123\.192/1}rAma uvAcha | aho ga~NgAprabhAvo.aya.n trailokye nopamIyate | \EN{123\.192/2}vaya.n dhanyA yato ga~NgA dR^iShTAsmAbhistripAvanI || 123\.192|| \EN{123\.193/1}brahmovAcha | harSheNa mahatA yukto deva.n sthApya maheshvaram | \EN{123\.193/2}taM ShoDashabhirIshAnamupachAraiH prayatnataH || 123\.193|| \EN{123\.194/1}sampUjyAvaraNairyuktaM ShaTtri.nshatkalamIshvaram | \EN{123\.194/2}kR^itA~njalipuTo bhUtvA rAmastuShTAva sha.nkaram || 123\.194|| \EN{123\.195/1}rAma uvAcha | namAmi shambhuM puruShaM purANam | \EN{123\.195/2}namAmi sarvaj~namapArabhAvam | \EN{123\.195/3}namAmi rudraM prabhumakShaya.n tam | \EN{123\.195/4}namAmi sharva.n shirasA namAmi || 123\.195|| \EN{123\.196/1}namAmi devaM paramavyaya.n tam | \EN{123\.196/2}umApati.n lokaguru.n namAmi | \EN{123\.196/3}namAmi dAridryavidAraNa.n tam | \EN{123\.196/4}namAmi rogApahara.n namAmi || 123\.196|| \EN{123\.197/1}namAmi kalyANamachintyarUpam | \EN{123\.197/2}namAmi vishvodbhavabIjarUpam | \EN{123\.197/3}namAmi vishvasthitikAraNa.n tam | \EN{123\.197/4}namAmi sa.nhArakara.n namAmi || 123\.197|| \EN{123\.198/1}namAmi gaurIpriyamavyaya.n tam | \EN{123\.198/2}namAmi nitya.n kSharamakShara.n tam | \EN{123\.198/3}namAmi chidrUpamameyabhAvam | \EN{123\.198/4}trilochana.n ta.n shirasA namAmi || 123\.198|| \EN{123\.199/1}namAmi kAruNyakaraM bhavasya | \EN{123\.199/2}bhaya.nkara.n vApi sadA namAmi | \EN{123\.199/3}namAmi dAtAramabhIpsitAnAm | \EN{123\.199/4}namAmi someshamumeshamAdau || 123\.199|| \EN{123\.200/1}namAmi vedatrayalochana.n tam | \EN{123\.200/2}namAmi mUrtitrayavarjita.n tam | \EN{123\.200/3}namAmi puNya.n sadasadvyatItam | \EN{123\.200/4}namAmi taM pApahara.n namAmi || 123\.200|| \EN{123\.201/1}namAmi vishvasya hite rata.n tam | \EN{123\.201/2}namAmi rUpANi bahUni dhatte | \EN{123\.201/3}yo vishvagoptA sadasatpraNetA | \EN{123\.201/4}namAmi ta.n vishvapati.n namAmi || 123\.201|| \EN{123\.202/1}yaj~neshvara.n samprati havyakavyam | \EN{123\.202/2}tathA gati.n lokasadAshivo yaH | \EN{123\.202/3}ArAdhito yashcha dadAti sarvam | \EN{123\.202/4}namAmi dAnapriyamiShTadevam || 123\.202|| \EN{123\.203/1}namAmi someshvaramasvatantram | \EN{123\.203/2}umApati.n ta.n vijaya.n namAmi | \EN{123\.203/3}namAmi vighneshvaranandinAtham | \EN{123\.203/4}putrapriya.n ta.n shirasA namAmi || 123\.203|| \EN{123\.204/1}namAmi devaM bhavaduHkhashoka+ | \EN{123\.204/2}vinAshana.n chandradhara.n namAmi | \EN{123\.204/3}namAmi ga~NgAdharamIshamIDyam | \EN{123\.204/4}umAdhava.n devavara.n namAmi || 123\.204|| \EN{123\.205/1}namAmyajAdIshapura.ndarAdi+ | \EN{123\.205/2}surAsurairarchitapAdapadmam | \EN{123\.205/3}namAmi devImukhavAdanAnAm | \EN{123\.205/4}IkShArthamakShitritaya.n ya aichChat || 123\.205|| \EN{123\.206/1}pa~nchAmR^itairgandhasudhUpadIpair| \EN{123\.206/2}vichitrapuShpairvividhaishcha mantraiH | \EN{123\.206/3}annaprakAraiH sakalopachAraiH | \EN{123\.206/4}sampUjita.n somamaha.n namAmi || 123\.206|| \EN{123\.207/1}brahmovAcha | tataH sa bhagavAn Aha rAma.n shambhuH salakShmaNam | \EN{123\.207/2}varAn vR^iNIShva bhadra.n te rAmaH prAha vR^iShadhvajam || 123\.207|| \EN{123\.208/1}rAma uvAcha | stotreNAnena ye bhaktyA toShyanti tvA.n surottama | \EN{123\.208/2}teShA.n sarvANi kAryANi siddhi.n yAntu maheshvara || 123\.208|| \EN{123\.209/1}yeShA.n cha pitaraH shambho patitA narakArNave | \EN{123\.209/2}teShAM piNDAdidAnena pUtA yAntu triviShTapam || 123\.209|| \EN{123\.210/1}janmaprabhR^iti pApAni manovAkkAyika.n tvagham | \EN{123\.210/2}atra tu snAnamAtreNa tat sadyo nAshamApnuyAt || 123\.210|| \EN{123\.211/1}atra ye bhaktitaH shambho dadatyarthibhya aNvapi | \EN{123\.211/2}sarva.n tad akShaya.n shambho dAtR^iNAM phalakR^id bhavet || 123\.211|| \EN{123\.212/1}brahmovAcha | evamastviti ta.n rAma.n sha.nkaro hR^iShito.abravIt | \EN{123\.212/2}gate tasmin surashreShThe rAmo.apyanucharaiH saha || 123\.212|| \EN{123\.213/1}gautamI yatra chotpannA shanaista.n deshamabhyagAt | \EN{123\.213/2}tataH prabhR^iti tat tIrtha.n rAmatIrthamudAhR^itam || 123\.213|| \EN{123\.214/1}dayAlorapatat tatra lakShmaNasya karAchCharaH | \EN{123\.214/2}tad bANatIrthamabhavat sarvApadvinivAraNam || 123\.214|| \EN{123\.215/1}yatra saumitriNA snAna.n sha.nkarasyArchana.n kR^itam | \EN{123\.215/2}tat tIrtha.n lakShmaNa.n jAta.n tathA sItAsamudbhavam || 123\.215|| \EN{123\.216/1}nAnAvidhAsheShapApa+ |sa.nghanirmUlanakShamam | \EN{123\.216/2}yad a~Nghrisa.ngAd abhavad ga~NgA trailokyapAvanI || 123\.216|| \EN{123\.217/1}sa yatra snAnamakarot tad vaishiShTya.n kimuchyate | \EN{123\.217/2}tad rAmatIrthasadR^isha.n tIrtha.n kvApi na vidyate || 123\.217|| \EN{124\.1/1}brahmovAcha | putratIrthamiti khyAtaM puNyatIrtha.n tad uchyate | \EN{124\.1/2}sarvAn kAmAn avApnoti yanmahimnaH shruterapi || 124\.1|| \EN{124\.2/1}tasya svarUpa.n vakShyAmi shR^iNu yatnena nArada | \EN{124\.2/2}diteH putrAshcha danujAH parikShINA yadAbhavan | \EN{124\.2/3}aditestu sutA jyeShThAH sarvabhAvena nArada || 124\.2|| \EN{124\.3/1}tadA ditiH putraviyogaduHkhAt | \EN{124\.3/2}sa.nspardhamAnA danumAjagAma || 124\.3|| \EN{124\.4/1}ditiruvAcha | kShINAH sutA Avayoreva bhadre | \EN{124\.4/2}ki.n kurmahe karma loke garIyaH | \EN{124\.4/3}pashyAditerva.nshamabhinnamuttamam | \EN{124\.4/4}saurAjyayukta.n yashasA jayashriyA || 124\.4|| \EN{124\.5/1}jitArimabhyunnatakIrtidharmam | \EN{124\.5/2}machchittasa.nharShavinAshadakSham | \EN{124\.5/3}samAnabhartR^itvasamAnadharme | \EN{124\.5/4}samAnagotre.api samAnarUpe || 124\.5|| \EN{124\.6/1}na jIvayeya.n shriyamunnati.n cha | \EN{124\.6/2}jIrNAsmi dR^iShTvA tvaditiprasUtAn | \EN{124\.6/3}kAmapyavasthAmanuyAmi duHsthA | <124\.6/4>.aditervilokyAtha parA.n samR^iddhim | \EN{124\.6/5}dAvapravesho.api sukhAya nUnam | \EN{124\.6/6}svapne.apyavekShyA na sapatnalakShmIH || 124\.6|| \EN{124\.7/1}brahmovAcha | evaM bruvANAmatidInavaktrAm | \EN{124\.7/2}vinishvasantIM parameShThiputraH | \EN{124\.7/3}kR^itAbhipUjo vigatashramastAm | \EN{124\.7/4}sa sAntvayann Aha manobhirAmAm || 124\.7|| \EN{124\.8/1}parameShThiputra uvAcha | khedo na kAryaH samabhIpsita.n yat | \EN{124\.8/2}tat prApyate puNyata eva bhadre | \EN{124\.8/3}tatsAdhana.n vetti mahAnubhAvaH | \EN{124\.8/4}prajApatiste sa tu vakShyatIti || 124\.8|| \EN{124\.9/1}sAdhvyetat sarvabhAvena prashrayAvanatA satI || 124\.9|| \EN{124\.10/1}brahmovAcha | evaM bruvANA.n cha diti.n danuH provAcha nArada || 124\.10|| \EN{124\.11/1}danuruvAcha | bhartAra.n kashyapaM bhadre toShayasva nijairguNaiH | \EN{124\.11/2}tuShTo yadi bhaved bhartA tataH kAmAn avApsyasi || 124\.11|| \EN{124\.12/1}brahmovAcha | tathetyuktvA sarvabhAvaistoShayAmAsa kashyapam | \EN{124\.12/2}ditiM provAcha bhagavAn kashyapo.atha prajApatiH || 124\.12|| \EN{124\.13/1}kashyapa uvAcha | ki.n dadAmi vadAbhIShTa.n dite varaya suvrate || 124\.13|| \EN{124\.14/1}brahmovAcha | ditirapyAha bhartAraM putraM bahuguNAnvitam | \EN{124\.14/2}jetAra.n sarvalokAnA.n sarvalokanamaskR^itam || 124\.14|| \EN{124\.15/1}yena jAtena loke.asmin bhaveya.n vIraputriNI | \EN{124\.15/2}ta.n vareya.n surapitarityAha vinayAnvitA || 124\.15|| \EN{124\.16/1}kashyapa uvAcha | upadekShye vrata.n shreShTha.n dvAdashAbdaphalapradam | \EN{124\.16/2}tata Agatya te garbhamAdhAsye yan manogatam | \EN{124\.16/3}niShpApatAyA.n jAtAyA.n sidhyanti hi manorathAH || 124\.16|| \EN{124\.17/1}brahmovAcha | bhartR^ivAkyAd ditiH prItA ta.n namasyAyatekShaNA | \EN{124\.17/2}upadiShTa.n vrata.n chakre bhartrAdiShTa.n yathAvidhi || 124\.17|| \EN{124\.18/1}tIrthasevApAtradAna+ |vratacharyAdivarjitAH | \EN{124\.18/2}kathamAsAdayiShyanti prANino.atra manorathAn || 124\.18|| \EN{124\.19/1}tatashchIrNe vrate tasyA.n dityA.n garbhamadhArayat | \EN{124\.19/2}punaH kAntAmathovAcha kashyapastA.n diti.n rahaH || 124\.19|| \EN{124\.20/1}kashyapa uvAcha | na prApnuvanti yatkAmAn munayo.api tapassthitAH | \EN{124\.20/2}yathAvihitakarmA~Nga+ |avaj~nayA tachChuchismite || 124\.20|| \EN{124\.21/1}nindita.n cha na kartavya.n sa.ndhyayorubhayorapi | \EN{124\.21/2}na svaptavya.n na gantavyaM muktakeshI cha no bhava || 124\.21|| \EN{124\.22/1}bhoktavya.n subhage naiva kShuta.n vA jR^imbhaNa.n tathA | \EN{124\.22/2}sa.ndhyAkAle na kartavyaM bhUtasa.nghasamAkule || 124\.22|| \EN{124\.23/1}sAntardhAna.n sadA kArya.n hasita.n tu visheShataH | \EN{124\.23/2}gR^ihAntadeshe sa.ndhyAsu na sthAtavya.n kadAchana || 124\.23|| \EN{124\.24/1}mushalolUkhalAdIni shUrpapIThapidhAnakam | \EN{124\.24/2}naivAtikramaNIyAni divA rAtrau sadA priye || 124\.24|| \EN{124\.25/1}udakShIrSha.n tu shayana.n na sa.ndhyAsu visheShataH | \EN{124\.25/2}vaktavya.n nAnR^ita.n ki.nchin nAnyagehATana.n tathA || 124\.25|| \EN{124\.26/1}kAntAd anyo na vIkShyastu prayatnena naraH kvachit | \EN{124\.26/2}ityAdiniyamairyuktA yadi tvamanuvartase | \EN{124\.26/3}tataste bhavitA putrastrailokyaishvaryabhAjanam || 124\.26|| \EN{124\.27/1}brahmovAcha | tatheti pratijaj~ne sA bhartAra.n lokapUjitam | \EN{124\.27/2}gatashcha kashyapo brahmann itashchetaH surAn prati || 124\.27|| \EN{124\.28/1}ditergarbho.api vavR^idhe balavAn puNyasambhavaH | \EN{124\.28/2}etat sarvaM mayo daityo mAyayA vetti tattvataH || 124\.28|| \EN{124\.29/1}indrasya sakhyamabhavan mayena prItipUrvakam | \EN{124\.29/2}mayo gatvA rahaH prAha indra.n sa vinayAnvitaH || 124\.29|| \EN{124\.30/1}diterdanorabhiprAya.n vrata.n garbhasya vardhanam | \EN{124\.30/2}tasya vIrya.n cha vividhaM prItyendrAya nyavedayat || 124\.30|| \EN{124\.31/1}vishvAsaikagR^ihaM mitramapAyatrAsavarjitam | \EN{124\.31/2}arjita.n sukR^ita.n nAnA+ |vidha.n chet tad avApyate || 124\.31|| \EN{124\.32/1}nArada uvAcha | namucheshcha priyo bhrAtA mayo daityo mahAbalaH | \EN{124\.32/2}bhrAtR^ihantrA kathaM maitryaM mayasyAsIt sureshvara || 124\.32|| \EN{124\.33/1}brahmovAcha | daityAnAmadhipashchAsId balavAn namuchiH purA | \EN{124\.33/2}indreNa vairamabhavad bhIShaNa.n lomaharShaNam || 124\.33|| \EN{124\.34/1}yuddha.n hitvA kadAchid bho gachChanta.n tu shatakratum | \EN{124\.34/2}dR^iShTvA daityapatiH shUro namuchiH pR^iShThato.anvagAt || 124\.34|| \EN{124\.35/1}tamAyAntamabhiprekShya shachIbhartA bhayAturaH | \EN{124\.35/2}airAvata.n gaja.n tyaktvA indraH phenamathAvishat || 124\.35|| \EN{124\.36/1}sa vajrapANistarasA phenenaivAhanad ripum | \EN{124\.36/2}namuchirnAshamagamat tasya bhrAtA mayo.anujaH || 124\.36|| \EN{124\.37/1}bhrAtR^ihantR^ivinAshAya tapastepe mayo mahat | \EN{124\.37/2}mAyA.n cha vividhAmApa devAnAmatibhIShaNAm || 124\.37|| \EN{124\.38/1}varA.nshchAvApya tapasA viShNorlokaparAyaNAt | \EN{124\.38/2}dAnashauNDaH priyAlApI tadAbhavad asau mayaH || 124\.38|| \EN{124\.39/1}agnI.nshcha brAhmaNAn pUjya jetumindra.n kR^itakShaNaH | \EN{124\.39/2}dAtAra.n cha tadArthibhyaH stUyamAna.n cha bandibhiH || 124\.39|| \EN{124\.40/1}viditvA maghavA vAyormayaM mAyAvina.n ripum | \EN{124\.40/2}upakrAnta.n suyuddhAya vipro bhUtvA tamabhyagAt | \EN{124\.40/3}shachIbhartA maya.n daityaM provAchedaM punaH punaH || 124\.40|| \EN{124\.41/1}indra uvAcha | dehi daityapate mahyamarthine.apekShita.n varam | \EN{124\.41/2}tvA.n shrutvA dAtR^itilakamAgato.aha.n dvijottamaH || 124\.41|| \EN{124\.42/1}brahmovAcha | mayo.api brAhmaNaM matvA.avadad dattaM mayA tava | \EN{124\.42/2}vichArayanti kR^itino bahvalpa.n vA puro.arthini || 124\.42|| \EN{124\.43/1}ityukte tu hariH prAha sakhyamichChe hyaha.n tvayA | \EN{124\.43/2}indraM mayaH punaH prAha kimanena dvijottama || 124\.43|| \EN{124\.44/1}na tvayA mama vairaM bhoH svastItyAha harirmayam | \EN{124\.44/2}tattva.n vadeti sa harirdaityenoktaH svaka.n vapuH || 124\.44|| \EN{124\.45/1}darshayAmAsa daityAya sahasrAkSha.n yad uchyate | \EN{124\.45/2}tataH savismayo daityo mayo harimuvAcha ha || 124\.45|| \EN{124\.46/1}maya uvAcha | kimida.n vajrapANistva.n tavAyogyA kR^itiH sakhe || 124\.46|| \EN{124\.47/1}brahmovAcha | pariShvajya vihasyAtha vR^ittamityabravId dhariH | \EN{124\.47/2}kenApi sAdhayantyatra paNDitAshcha samIhitam || 124\.47|| \EN{124\.48/1}tataH prabhR^iti shakrasya mayena mahatI hyabhUt | \EN{124\.48/2}suprItirmunishArdUla mayo harihitaH sadA || 124\.48|| \EN{124\.49/1}indrasya bhavana.n gatvA tasmai sarva.n nyavedayat | \EN{124\.49/2}kiM me kR^ityamiti prAha mayaM mAyAvina.n hariH || 124\.49|| \EN{124\.50/1}haraye cha mayo mAyAM prAdAt prItyA tathA hariH | \EN{124\.50/2}prAptaH samprItimAn Aha ki.n kR^ityaM maya tad vada || 124\.50|| \EN{124\.51/1}maya uvAcha | agastyasyAshrama.n gachCha tatrAste garbhiNI ditiH | \EN{124\.51/2}tasyAH shushrUShaNa.n kurvann Assva tatra kiyanti cha || 124\.51|| \EN{124\.52/1}ahAni maghava.nstasyA garbhamAvishya vajradhR^ik | \EN{124\.52/2}vardhamAna.n cha ta.n Chindhi yAvad vashyo.athavA mR^itim | \EN{124\.52/3}prApnoti tAvad vajreNa tato na bhavitA ripuH || 124\.52|| \EN{124\.53/1}brahmovAcha | tathetyuktvA mayaM pUjya maghavAn eka eva hi | \EN{124\.53/2}vinItavat tadA prAyAd ditiM mAtarama~njasA | \EN{124\.53/3}shushrUShamANastA.n devI.n shakro daiteyamAtaram | \EN{124\.53/4}sA na jAnAti tachchitta.n shakrasya dviShato ditiH || 124\.53|| \EN{124\.54/1}garbhe sthita.n tu yad bhUta.n devendrasya vicheShTitam | \EN{124\.54/2}amogha.n tan munestejaH kashyapasya durAsadam || 124\.54|| \EN{124\.55/1}tataH pragR^ihya kulisha.n sahasrAkShaH pura.ndaraH | \EN{124\.55/2}antaHpraveshakAmo.asau bahukAla.n samAvasan || 124\.55|| \EN{124\.56/1}sa.ndhyodakShIrShanidrA.n tAmavekShya kulishAyudhaH | \EN{124\.56/2}idamantaramityuktvA dityAH kukShi.n samAvishat || 124\.56|| \EN{124\.57/1}antarvarti cha yad bhUtamindra.n dR^iShTvA dhR^itAyudham | \EN{124\.57/2}hantukAma.n tadovAcha punaH punarabhItavat || 124\.57|| \EN{124\.58/1}garbhastha uvAcha | kiM mA.n na rakShase vajrin bhrAtara.n tva.n jighA.nsasi | \EN{124\.58/2}nAraNe mAraNAd anyat pAtaka.n vidyate mahat || 124\.58|| \EN{124\.59/1}R^ite yuddhAn mahAbAho shakra yudhyasva nirgate | \EN{124\.59/2}mayi tasmAn naitad eva.n tava yuktaM bhaviShyati || 124\.59|| \EN{124\.60/1}shatakratuH sahasrAkShaH shachIbhartA pura.ndaraH | \EN{124\.60/2}vajrapANiH surendrastva.n te na yuktaM bhavet prabho || 124\.60|| \EN{124\.61/1}athavA yuddhakAmastvaM mama niShkramaNa.n yathA | \EN{124\.61/2}tathA kuru mahAbAho mArgAd asmAd apAsara || 124\.61|| \EN{124\.62/1}kumArge na pravartante mahAnto.api vipadgatAH | \EN{124\.62/2}avidyashchApyashastrashcha naiva chAyudhasa.ngrahaH || 124\.62|| \EN{124\.63/1}tva.n vidyAvAn vajrapANe mA.n nighnan ki.n na lajjase | \EN{124\.63/2}kurvanti garhita.n karma na kulInAH kadAchana || 124\.63|| \EN{124\.64/1}hatvA vA ki.n tu jAyeta yasho vA puNyameva vA | \EN{124\.64/2}vadhyante bhrAtaraH kAmAd garbhasthAH ki.n nu pauruSham || 124\.64|| \EN{124\.65/1}yadi vA yuddhabhaktiste mayi bhrAtarasa.nshayam | \EN{124\.65/2}tato muShTiM puraskR^itya vajriNe.asau vyavasthitaH || 124\.65|| \EN{124\.66/1}bAlaghAtI brahmaghAtI tathA vishvAsaghAtakaH | \EN{124\.66/2}evambhUtaM phala.n shakra kasmAn mA.n hantumudyataH || 124\.66|| \EN{124\.67/1}yasyAj~nayA sarvamida.n vartate sacharAcharam | \EN{124\.67/2}sa hantA bAlakaM mA.n vai ki.n yashaH ki.n tu pauruSham || 124\.67|| \EN{124\.68/1}brahmovAcha | evaM bruvanta.n ta.n garbha.n chichCheda kulishena saH | \EN{124\.68/2}krodhAndhAnA.n lobhinA.n cha na ghR^iNA kvApi vidyate || 124\.68|| \EN{124\.69/1}na mamAra tato duHkhAd Ahuste bhrAtaro vayam | \EN{124\.69/2}punashchichCheda tAn khaNDAn mA vadhIriti chAbruvan || 124\.69|| \EN{124\.70/1}vishvastAn mAtR^igarbhasthAn nijabhrAtR^i~n shatakrato | \EN{124\.70/2}dveShavidhvastabuddhInA.n na chitte karuNAkaNaH || 124\.70|| \EN{124\.71/1}eva.n tu khaNDita.n khaNDa.n hastapAdAdijIvavat | \EN{124\.71/2}nirvikAra.n tato dR^iShTvA saptasapta suvismitaH || 124\.71|| \EN{124\.72/1}ekavad bahurUpANi garbhasthAni shubhAni cha | \EN{124\.72/2}rudanti bahurUpANi mA rutetyabravId dhariH || 124\.72|| \EN{124\.73/1}tataste maruto jAtA balavanto mahaujasaH | \EN{124\.73/2}garbhasthA eva te.anyonyamUchuH shakra.n gatabhramAH || 124\.73|| \EN{124\.74/1}agastyaM munishArdUlaM mAtA yasyAshrame sthitA | \EN{124\.74/2}asmatpitA tava bhrAtA sakhya.n te bahu manyate || 124\.74|| \EN{124\.75/1}asmAn upari sasnehaM manaste vidmahe mune | \EN{124\.75/2}na yat karoti shvapachaH pravR^ittastatra vajradhR^ik || 124\.75|| \EN{124\.76/1}ityetad vachana.n shrutvA agastyo.agAt sasambhramaH | \EN{124\.76/2}diti.n sambodhayAmAsa vyathitA.n garbhavedanAt || 124\.76|| \EN{124\.77/1}tatrAgastyaH shachIkAntamashapat kupito bhR^isham || 124\.77|| \EN{124\.78/1}agastya uvAcha | sa.ngrAme ripavaH pR^iShThaM pashyeyuste sadA hare | \EN{124\.78/2}jIvatAmeva maraNametad eva hi mAninAm | \EN{124\.78/3}pR^iShThaM palAyamAnAnA.n yat pashyantyahitA raNe || 124\.78|| \EN{124\.79/1}brahmovAcha | sApi ta.n garbhasa.nstha.n cha shashApendra.n ruShA ditiH || 124\.79|| \EN{124\.80/1}ditiruvAcha | na pauruSha.n kR^ita.n tasmAchChApo.ayaM bhavitA tava | \EN{124\.80/2}strIbhiH paribhavaM prApya rAjyAt prabhrashyase hare || 124\.80|| \EN{124\.81/1}brahmovAcha | etasminn antare tatra kashyapo vai prajApatiH | \EN{124\.81/2}prAyAchcha vyathito.agastyAchChrutvA shakravicheShTitam | \EN{124\.81/3}garbhAntaragataH shakraH pitaraM prAha bhItavat || 124\.81|| \EN{124\.82/1}shakra uvAcha | agastyAchcha diteshchaiva bibhemi kramituM bahiH || 124\.82|| \EN{124\.83/1}brahmovAcha | etasminn antare prApya kashyapo.api prajApatiH | \EN{124\.83/2}putrakarma cha tad dR^iShTvA garbhAntaHsthitimeva cha | \EN{124\.83/3}ditishApamagastyasya shrutvAsau duHkhito.abhavat || 124\.83|| \EN{124\.84/1}kashyapa uvAcha | nirgachCha shakra putraitat pApa.n ki.n kR^itavAn asi | \EN{124\.84/2}na nirmalakulotpannA manaH kurvanti pAtake || 124\.84|| \EN{124\.85/1}brahmovAcha | sa nirgato vajrapANiH savrIDo.adhomukho.abravIt | \EN{124\.85/2}tanmUrtireva vadati sadasachcheShTita.n nR^iNAm || 124\.85|| \EN{124\.86/1}shakra uvAcha | yad uktamatra shreyaH syAt tatkartAhamasa.nshayam || 124\.86|| \EN{124\.87/1}brahmovAcha | tato mamAntikaM prAyAllokapAlaiH sa kashyapaH | \EN{124\.87/2}sarva.n vR^ittamathovAcha punaH paprachCha mA.n suraiH || 124\.87|| \EN{124\.88/1}ditigarbhasya vai shAnti.n sahasrAkShavishApatAm | \EN{124\.88/2}garbhasthAnA.n cha sarveShAmindreNa saha mitratAm || 124\.88|| \EN{124\.89/1}teShAmArogyatA.n chApi shachIbharturadoShatAm | \EN{124\.89/2}agastyadattashApasya vishApatvamapi kramAt || 124\.89|| \EN{124\.90/1}tato.ahamabrava.n vAkya.n kashyapa.n vinayAnvitam | \EN{124\.90/2}prajApate kashyapa tva.n vasubhirlokapAlakaiH || 124\.90|| \EN{124\.91/1}indreNa sahitaH shIghra.n gautamI.n yAhi mAnada | \EN{124\.91/2}tatra snAtvA maheshAna.n stuhi sarvaiH samanvitaH || 124\.91|| \EN{124\.92/1}tataH shivaprasAdena sarva.n shreyo bhaved iti | \EN{124\.92/2}tathetyuktvA jagAmAsau kashyapo gautamI.n tadA || 124\.92|| \EN{124\.93/1}snAtvA tuShTAva deveshamebhireva padakramaiH | \EN{124\.93/2}sarvaduHkhApanodAya dvayameva prakIrtitam | \EN{124\.93/3}gautamI vA puNyanadI shivo vA karuNAkaraH || 124\.93|| \EN{124\.94/1}kashyapa uvAcha | pAhi sha.nkara devesha pAhi lokanamaskR^ita | \EN{124\.94/2}pAhi pAvana vAgIsha pAhi pannagabhUShaNa || 124\.94|| \EN{124\.95/1}pAhi dharma vR^iShArUDha pAhi vedatrayekShaNa | \EN{124\.95/2}pAhi godhara lakShmIsha pAhi sharva gajAmbara || 124\.95|| \EN{124\.96/1}pAhi tripurahan nAtha pAhi somArdhabhUShaNa | \EN{124\.96/2}pAhi yaj~nesha somesha pAhyabhIShTapradAyaka || 124\.96|| \EN{124\.97/1}pAhi kAruNyanilaya pAhi ma~NgaladAyaka | \EN{124\.97/2}pAhi prabhava sarvasya pAhi pAlaka vAsava || 124\.97|| \EN{124\.98/1}pAhi bhAskara vittesha pAhi brahmanamaskR^ita | \EN{124\.98/2}pAhi vishvesha siddhesha pAhi pUrNa namo.astu te || 124\.98|| \EN{124\.99/1}ghorasa.nsArakAntAra+ |sa.nchArodvignachetasAm | \EN{124\.99/2}sharIriNA.n kR^ipAsindho tvameva sharaNa.n shiva || 124\.99|| \EN{124\.100/1}brahmovAcha | eva.n sa.nstuvatastasya purato.abhUd vR^iShadhvajaH | \EN{124\.100/2}vareNa chChandayAmAsa kashyapa.n taM prajApatim || 124\.100|| \EN{124\.101/1}kashyapo.api shivaM prAha vinItavad ida.n vachaH | \EN{124\.101/2}sa prAha vistareNAtha indrasya tu vicheShTitam || 124\.101|| \EN{124\.102/1}shApa.n nAsha.n cha putrANAM parasparamamitratAm | \EN{124\.102/2}pApaprApti.n tu shakrasya shApaprApti.n tathaiva cha | \EN{124\.102/3}tato vR^iShAkapiH prAha diti.n chAgastyameva cha || 124\.102|| \EN{124\.103/1}shiva uvAcha | maruto ye bhavatputrAH pa~nchAshachchaikavarjitAH | \EN{124\.103/2}sarve bhaveyuH subhagA bhaveyuryaj~nabhAginaH || 124\.103|| \EN{124\.104/1}indreNa sahitA nitya.n vartayeyurmudAnvitAH || 124\.104|| \EN{124\.105/1}indrasya tu havirbhAgo yatra yatra makhe bhavet | \EN{124\.105/2}Adau tu marutastatra bhaveyurnAtra sa.nshayaH || 124\.105|| \EN{124\.106/1}marudbhiH sahita.n shakra.n na jayeyuH kadAchana | \EN{124\.106/2}jetA bhavet sarvadaiva sukha.n tiShTha prajApate || 124\.106|| \EN{124\.107/1}adyaprabhR^iti ye kuryuranayAd bhrAtR^ighAtanam | \EN{124\.107/2}va.nshachChedo vipattishcha nitya.n teShAM bhaviShyati || 124\.107|| \EN{124\.108/1}brahmovAcha | agastyam R^iShishArdUla.n shambhurapyAha yatnataH || 124\.108|| \EN{124\.109/1}shambhuruvAcha | na kuryAstva.n cha kopa.n cha shachIbhartari vai mune | \EN{124\.109/2}shama.n vraja mahAprAj~na marutastvamarA bhavan || 124\.109|| \EN{124\.110/1}brahmovAcha | diti.n chApi shivaH prAha prasanno vR^iShabhadhvajaH || 124\.110|| \EN{124\.111/1}shiva uvAcha | eko bhUyAn mama sutastrailokyaishvaryamaNDitaH | \EN{124\.111/2}ityeva.n chintayantI tva.n tapase niyatAbhavaH || 124\.111|| \EN{124\.112/1}tad etat saphala.n te.adya putrA bahuguNAH shubhAH | \EN{124\.112/2}abhavan balinaH shUrAstasmAjjahi manorujam | \EN{124\.112/3}anyAn api varAn subhrUryAchasva gatasambhramA || 124\.112|| \EN{124\.113/1}brahmovAcha | tad etad vachana.n shrutvA devadevasya sA ditiH | \EN{124\.113/2}kR^itA~njalipuTA natvA shambhu.n vAkyamathAbravIt || 124\.113|| \EN{124\.114/1}ditiruvAcha | loke yad etat parama.n yat pitroH putradarshanam | \EN{124\.114/2}visheSheNa tu tan mAtuH priya.n syAt surapUjita || 124\.114|| \EN{124\.115/1}tatrApi rUpasampatti+ |shauryavikramavAn bhavet | \EN{124\.115/2}eko.api tanayaH ki.ntu bahavashchet kimuchyate || 124\.115|| \EN{124\.116/1}matputrAste prabhAvAchcha jetAro balino dhruvam | \EN{124\.116/2}indrasya bhrAtaraH satyaM putrAshchaiva prajApateH || 124\.116|| \EN{124\.117/1}agastyasya prasAdAchcha ga~NgAyAshcha prasAdataH | \EN{124\.117/2}yatra deva prasAdaste tachChubha.n ko.atra sa.nshayaH || 124\.117|| \EN{124\.118/1}kR^itArthAha.n tathApi tvAM bhaktyA vij~nApayAmyaham | \EN{124\.118/2}shR^iNuShva deva vachana.n kuruShva cha jagaddhitam || 124\.118|| \EN{124\.119/1}brahmovAcha | vadetyuktA jagaddhAtrA ditirnamrAbravId idam || 124\.119|| \EN{124\.120/1}ditiruvAcha | sa.ntatiprApaNa.n loke durlabha.n suravandita | \EN{124\.120/2}visheSheNa priyaM mAtuH putrashchet ki.n nu varNyate || 124\.120|| \EN{124\.121/1}sa chApi guNavA~n shrImAn AyuShmAn yadi jAyate | \EN{124\.121/2}ki.n tu svargeNa devesha pArameShThyapadena vA || 124\.121|| \EN{124\.122/1}sarveShAmapi bhUtAnAmihAmutra phalaiShiNAm | \EN{124\.122/2}guNavatputrasamprAptirabhIShTA sarvadaiva cha | \EN{124\.122/3}tasmAd AplavanAd atra kriyatA.n samanugrahaH || 124\.122|| \EN{124\.123/1}sha.nkara uvAcha | mahApApaphala.n cheda.n yad etad anapatyatA | \EN{124\.123/2}striyA vA puruShasyApi vandhyatva.n yadi jAyate || 124\.123|| \EN{124\.124/1}tad atra snAnamAtreNa taddoSho nAshamApnuyAt | \EN{124\.124/2}snAtvA tatra phala.n dadyAt stotrametachcha yaH paThet || 124\.124|| \EN{124\.125/1}sa tu putramavApnoti trimAsasnAnadAnataH | \EN{124\.125/2}aputriNI tvatra snAna.n kR^itvA putramavApnuyAt || 124\.125|| \EN{124\.126/1}R^itusnAtA tu yA kAchit tatra snAtA sutA.nllabhet | \EN{124\.126/2}trimAsAbhyantara.n yA tu gurviNI bhaktitastviha || 124\.126|| \EN{124\.127/1}phalaiH snAtvA tu mAM pashyet stotreNa stauti mA.n tathA | \EN{124\.127/2}tasyAH shakrasamaH putro jAyate nAtra sa.nshayaH || 124\.127|| \EN{124\.128/1}pitR^idoShaishcha ye putra.n na labhante dite shR^iNu | \EN{124\.128/2}dhanApahAradoShaishcha tatraiShA niShkR^itiH parA || 124\.128|| \EN{124\.129/1}tatraiShAM piNDadAnena pitR^iNAM prINanena cha | \EN{124\.129/2}ki.nchit suvarNadAnena tataH putro bhaved dhruvam || 124\.129|| \EN{124\.130/1}ye nyAsAdyapahartAro ratnApahnavakArakAH | \EN{124\.130/2}shrAddhakarmavihInAshcha teShA.n va.nsho na vardhate || 124\.130|| \EN{124\.131/1}doShiNA.n tu paretAnA.n gatireShA bhaved iti | \EN{124\.131/2}sa.ntatirjAyatA.n shlAghyA jIvatA.n tIrthasevanAt || 124\.131|| \EN{124\.132/1}sa.ngame ditiga~NgAyAH snAtvA siddheshvaraM prabhum | \EN{124\.132/2}anAdyapAramajara.n chitsadAnandavigraham || 124\.132|| \EN{124\.133/1}devarShisiddhagandharva+ |yogIshvaraniShevitam | \EN{124\.133/2}li~NgAtmakaM mahAdeva.n jyotirmayamanAmayam || 124\.133|| \EN{124\.134/1}pUjayitvopachAraishcha nityaM bhaktyA yatavrataH | \EN{124\.134/2}stotreNAnena yaH stauti chaturdashyaShTamIShu cha || 124\.134|| \EN{124\.135/1}yathAshaktyA svarNadAnaM brAhmaNAnA.n cha bhojanam | \EN{124\.135/2}yaH karotyatra ga~NgAyA.n sa putrashatamApnuyAt || 124\.135|| \EN{124\.136/1}samprApya sakalAn kAmAn ante shivapura.n vrajet | \EN{124\.136/2}stotreNAnena yaH kashchid yatra kvApi stavIti mAm | \EN{124\.136/3}ShaNmAsAt putramApnoti api vandhyApyasha~Nkitam || 124\.136|| \EN{124\.137/1}brahmovAcha | tataH prabhR^iti tat tIrthaM putratIrthamudAhR^itam | \EN{124\.137/2}tatra tu snAnadAnAdyaiH sarvakAmAn avApnuyAt || 124\.137|| \EN{124\.138/1}marudbhiH saha maitryeNa mitratIrtha.n tad uchyate | \EN{124\.138/2}niShpApatvena chendrasya shakratIrtha.n tad uchyate || 124\.138|| \EN{124\.139/1}aindrI.n shriya.n yatra lebhe tat tIrtha.n kamalAbhidham | \EN{124\.139/2}etAni sarvatIrthAni sarvAbhIShTapradAni hi || 124\.139|| \EN{124\.140/1}sarvaM bhaviShyatItyuktvA shivashchAntaradhIyata | \EN{124\.140/2}kR^itakR^ityAshcha te jagmuH sarva eva yathAgatam | \EN{124\.140/3}tIrthAnAM puNyada.n tatra lakShamekaM prakIrtitam || 124\.140|| \EN{125\.1/1}brahmovAcha | yamatIrthamiti khyAtaM pitR^iNAM prItivardhanam | \EN{125\.1/2}dR^iShTAdR^iShTeShTada.n sarva+ |devarShigaNasevitam || 125\.1|| \EN{125\.2/1}tasya prabhAva.n vakShyAmi sarvapApapraNAshanam | \EN{125\.2/2}anuhrAda iti khyAtaH kapoto balavAn abhUt || 125\.2|| \EN{125\.3/1}tasya bhAryA hetinAmnI pakShiNI kAmarUpiNI | \EN{125\.3/2}mR^ityoH pautro hyanuhrAdo dauhitrI hetireva cha || 125\.3|| \EN{125\.4/1}kAlenAtha tayoH putrAH pautrAshchaiva babhUvire | \EN{125\.4/2}tasya shatrushcha balavAn ulUko nAma pakShirAT || 125\.4|| \EN{125\.5/1}tasya putrAshcha pautrAshcha AgneyAste balotkaTAH | \EN{125\.5/2}tayoshcha vairamabhavad bahukAla.n dvijanmanoH || 125\.5|| \EN{125\.6/1}ga~NgAyA uttare tIre kapotasyAshramo.abhavat | \EN{125\.6/2}tasyAshcha dakShiNe kUla ulUko nAma pakShirAT || 125\.6|| \EN{125\.7/1}vAsa.n chakre tatra putraiH pautraishcha dvijasattama | \EN{125\.7/2}tayoshcha yuddhamabhavad bahukAla.n viruddhayoH || 125\.7|| \EN{125\.8/1}putraiH pautraishcha vR^itayorbalinorbalibhiH saha | \EN{125\.8/2}ulUko vA kapoto vA naivApnoti jayAjayau || 125\.8|| \EN{125\.9/1}kapoto yamamArAdhya mR^ityuM paitAmaha.n tathA | \EN{125\.9/2}yAmyamastramavApyAtha sarvebhyo.apyadhiko.abhavat || 125\.9|| \EN{125\.10/1}tatholUko.agnimArAdhya balavAn abhavad bhR^isham | \EN{125\.10/2}varairunmattayoryuddhamabhavachchAtibhIShaNam || 125\.10|| \EN{125\.11/1}tatrAgneyamulUko.api kapotAyAstramAkShipat | \EN{125\.11/2}kapoto.apyatha pAshAn vai yAmyAn AkShipya shatrave || 125\.11|| \EN{125\.12/1}ulUkAyAtha daNDa.n cha mR^ityupAshAn avAsR^ijat | \EN{125\.12/2}punastad abhavad yuddhaM purADibakayoryathA || 125\.12|| \EN{125\.13/1}hetiH kapotakI dR^iShTvA jvalanaM prAptamantike | \EN{125\.13/2}pativratA mahAyuddhe bhartuH sA duHkhavihvalA || 125\.13|| \EN{125\.14/1}agninA veShTyamAnA.nshcha putrAn dR^iShTvA visheShataH | \EN{125\.14/2}sA gatvA jvalana.n hetistuShTAva vividhoktibhiH || 125\.14|| \EN{125\.15/1}hetiruvAcha | rUpa.n na dAna.n na parokShamasti | \EN{125\.15/2}yasyAtmabhUta.n cha padArthajAtam | \EN{125\.15/3}ashnanti havyAni cha yena devAH | \EN{125\.15/4}svAhApati.n yaj~nabhuja.n namasye || 125\.15|| \EN{125\.16/1}mukhabhUta.n cha devAnA.n devAnA.n havyavAhanam | \EN{125\.16/2}hotAra.n chApi devAnA.n devAnA.n dUtameva cha || 125\.16|| \EN{125\.17/1}ta.n deva.n sharaNa.n yAmi Adideva.n vibhAvasum | \EN{125\.17/2}antaH sthitaH prANarUpo bahishchAnnaprado hi yaH | \EN{125\.17/3}yo yaj~nasAdhana.n yAmi sharaNa.n ta.n dhana.njayam || 125\.17|| \EN{125\.18/1}agniruvAcha | amoghametad astraM me nyasta.n yuddhe kapotaki | \EN{125\.18/2}yatra vishramayed astra.n tan me brUhi pativrate || 125\.18|| \EN{125\.19/1}kapotyuvAcha | mayi vishramyatAmastra.n na putre na cha bhartari | \EN{125\.19/2}satyavAg bhava havyesha jAtavedo namo.astu te || 125\.19|| \EN{125\.20/1}jAtavedA uvAcha | tuShTo.asmi tava vAkyena bhartR^ibhaktyA pativrate | \EN{125\.20/2}tavApi bhartR^iputrANA.n heti kShema.n dadAmyaham || 125\.20|| \EN{125\.21/1}Agneyametad astraM me na bhartAra.n sutAn api | \EN{125\.21/2}na tvA.n dahet tato yAhi sukhena tva.n kapotaki || 125\.21|| \EN{125\.22/1}brahmovAcha | etasminn antare tatra ulUkI dadR^ishe patim | \EN{125\.22/2}veShTyamAna.n yAmyapAshairyamadaNDena tADitam | \EN{125\.22/3}ulUkI duHkhitA bhUtvA yamaM prAyAd bhayAturA || 125\.22|| \EN{125\.23/1}ulUkyuvAcha | tvadbhItA anudravante janAs- | \EN{125\.23/2}tvadbhItA brahmacharya.n charanti | \EN{125\.23/3}tvadbhItAH sAdhu charanti dhIrAs- | \EN{125\.23/4}tvadbhItAH karmaniShThA bhavanti || 125\.23|| \EN{125\.24/1}tvadbhItA anAshakamAcharanti | \EN{125\.24/2}grAmAd araNyamabhi yachcharanti | \EN{125\.24/3}tvadbhItAH saumyatAmAshrayante | \EN{125\.24/4}tvadbhItAH somapAnaM bhajante | \EN{125\.24/5}tvadbhItAshchAnnagodAnaniShThAs- | \EN{125\.24/6}tvadbhItA brahmavAda.n vadanti || 125\.24|| \EN{125\.25/1}brahmovAcha | evaM bruvatyA.n tasyA.n tAmAha dakShiNadikpatiH || 125\.25|| \EN{125\.26/1}yama uvAcha | vara.n varaya bhadra.n te dAsye.ahaM manasaH priyam || 125\.26|| \EN{125\.27/1}brahmovAcha | yamasyeti vachaH shrutvA sA tamAha pativratA || 125\.27|| \EN{125\.28/1}ulUkyuvAcha | bhartA me veShTitaH pAshairdaNDenAbhihatastava | \EN{125\.28/2}tasmAd rakSha surashreShTha putrAn bhartArameva cha || 125\.28|| \EN{125\.29/1}brahmovAcha | tadvAkyAt kR^ipayA yukto yamaH prAha punaH punaH || 125\.29|| \EN{125\.30/1}yama uvAcha | pAshAnA.n chApi daNDasya sthAna.n vada shubhAnane || 125\.30|| \EN{125\.31/1}brahmovAcha | sA provAcha yama.n devaM mayi pAshAstvayeritAH | \EN{125\.31/2}Avishantu jagannAtha daNDo mayyeva sa.nvishet | \EN{125\.31/3}tataH provAcha bhagavAn yamastA.n kR^ipayA punaH || 125\.31|| \EN{125\.32/1}yama uvAcha | tava bhartA cha putrAshcha sarve jIvantu vijvarAH || 125\.32|| \EN{125\.33/1}brahmovAcha | nyavArayad yamaH pAshAn AgneyAstra.n tu havyavAT | \EN{125\.33/2}kapotolUkayoshchApi prIti.n vai chakratuH surau | \EN{125\.33/3}Ahatushcha dvijanmAnau vriyatA.n vara IpsitaH || 125\.33|| \EN{125\.34/1}pakShiNAvUchatuH | bhavatordarshana.n labdha.n vairavyAjena duShkaram | \EN{125\.34/2}vaya.n cha pakShiNaH pApAH ki.n vareNa surottamau || 125\.34|| \EN{125\.35/1}atha deyo varo.asmAkaM bhavadbhyAM prItipUrvakam | \EN{125\.35/2}nAtmArthamanuyAchAvo dIyamAna.n vara.n shubham || 125\.35|| \EN{125\.36/1}AtmArtha.n yastu yAcheta sa shochyo hi sureshvarau | \EN{125\.36/2}jIvita.n saphala.n tasya yaH parArthodyataH sadA || 125\.36|| \EN{125\.37/1}agnirApo raviH pR^ithvI dhAnyAni vividhAni cha | \EN{125\.37/2}parArtha.n vartana.n teShA.n satA.n chApi visheShataH || 125\.37|| \EN{125\.38/1}brahmAdayo.api hi yato yujyante mR^ityunA saha | \EN{125\.38/2}eva.n j~nAtvA tu deveshau vR^ithA svArthaparishramaH || 125\.38|| \EN{125\.39/1}janmanA saha yat pu.nsA.n vihitaM parameShThinA | \EN{125\.39/2}kadAchin nAnyathA tad vai vR^ithA klishyanti jantavaH || 125\.39|| \EN{125\.40/1}tasmAd yAchAvahe ki.nchid dhitAya jagatA.n shubham | \EN{125\.40/2}guNadAyi tu sarveShA.n tad yuvAmanumanyatAm || 125\.40|| \EN{125\.41/1}brahmovAcha | tAvAhaturubhau devau pakShiNau lokavishrutau | \EN{125\.41/2}dharmasya yashaso.avAptye lokAnA.n hitakAmyayA || 125\.41|| \EN{125\.42/1}pakShiNAvUchatuH | AvAbhyAmAshramau tIrthe ga~NgAyA ubhaye taTe | \EN{125\.42/2}bhavetA.n jagatA.n nAthAveSha eva paro varaH || 125\.42|| \EN{125\.43/1}snAna.n dAna.n japo homaH pitR^iNA.n chApi pUjanam | \EN{125\.43/2}sukR^itI duShkR^itI vApi yaH karoti yathA tathA | \EN{125\.43/3}sarva.n tad akShayaM puNya.n syAd ityeSha paro varaH || 125\.43|| \EN{125\.44/1}devAvUchatuH | evamastu tathA chAnyat suprItau tu bravAvahai || 125\.44|| \EN{125\.45/1}yama uvAcha | uttare gautamItIre yamastotraM paThanti ye | \EN{125\.45/2}teShA.n saptasu va.nsheShu nAkAle mR^ityumApnuyAt || 125\.45|| \EN{125\.46/1}puruSho bhAjana.n cha syAt sarvadA sarvasampadAm | \EN{125\.46/2}yastvidaM paThate nityaM mR^ityustotra.n jitAtmavAn || 125\.46|| \EN{125\.47/1}aShTAshItisahasraishcha vyAdhibhirna sa bAdhyate | \EN{125\.47/2}asmi.nstIrthe dvijashreShThau trimAsAd gurviNI satI || 125\.47|| \EN{125\.48/1}arvAgvandhyA cha ShaNmAsAt saptAha.n snAnamAcharet | \EN{125\.48/2}vIrasUH sA bhaven nArI shatAyuH sa suto bhavet || 125\.48|| \EN{125\.49/1}lakShmIvAn matimA~n shUraH putrapautravivardhanaH | \EN{125\.49/2}tatra piNDAdidAnena pitaro muktimApnuyuH | \EN{125\.49/3}manovAkkAyajAt pApAt snAnAn mukto bhaven naraH || 125\.49|| \EN{125\.50/1}brahmovAcha | yamavAkyAd anu tathA havyavAD Aha pakShiNau || 125\.50|| \EN{125\.51/1}agniruvAcha | matstotra.n dakShiNe tIre ye paThanti yatavratAH | \EN{125\.51/2}teShAmArogyamaishvarya.n lakShmI.n rUpa.n dadAmyaham || 125\.51|| \EN{125\.52/1}ida.n stotra.n tu yaH kashchid yatra kvApi paThen naraH | \EN{125\.52/2}naivAgnito bhaya.n tasya likhite.api gR^ihe sthite || 125\.52|| \EN{125\.53/1}snAna.n dAna.n cha yaH kuryAd agnitIrthe shuchirnaraH | \EN{125\.53/2}agniShTomaphala.n tasya bhaved eva na sa.nshayaH || 125\.53|| \EN{125\.54/1}brahmovAcha | tataH prabhR^iti tat tIrtha.n yAmyamAgneyameva cha | \EN{125\.54/2}kapota.n cha tatholUka.n hetyulUka.n vidurbudhAH || 125\.54|| \EN{125\.55/1}tatra trINi sahasrANi tAvantyeva shatAni cha | \EN{125\.55/2}punarnavatitIrthAni pratyekaM muktibhAjanam || 125\.55|| \EN{125\.56/1}teShu snAnena dAnena pretIbhUtAshcha ye narAH | \EN{125\.56/2}pUtAste putravittADhyA Akrameyurdiva.n shubhAH || 125\.56|| \EN{126\.1/1}brahmovAcha | tapastIrthamiti khyAta.n tapovR^iddhikaraM mahat | \EN{126\.1/2}sarvakAmapradaM puNyaM pitR^iNAM prItivardhanam || 126\.1|| \EN{126\.2/1}tasmi.nstIrthe tu yad vR^itta.n shR^iNu pApapraNAshanam | \EN{126\.2/2}apAmagneshcha sa.nvAdam R^iShINA.n cha parasparam || 126\.2|| \EN{126\.3/1}apo jyeShThatamAH kechin menire.agni.n tathApare | \EN{126\.3/2}evaM bruvanto munayaH sa.nvAda.n chAgnivAriNoH || 126\.3|| \EN{126\.4/1}vinAgni.n jIvana.n kva syAjjIvabhUto yato.analaH | \EN{126\.4/2}AtmabhUto havyabhUtashchAgninA jAyate.akhilam || 126\.4|| \EN{126\.5/1}agninA dhriyate loko hyagnirjyotirmaya.n jagat | \EN{126\.5/2}tasmAd agneH para.n nAsti pAvana.n daivataM mahat || 126\.5|| \EN{126\.6/1}antarjyotiH sa evoktaH para.n jyotiH sa eva hi | \EN{126\.6/2}vinAgninA ki.nchid asti yasya dhAma jagattrayam || 126\.6|| \EN{126\.7/1}tasmAd agneH para.n nAsti bhUtAnA.n jyaiShThyabhAjanam | \EN{126\.7/2}yoShitkShetre.arpitaM bIjaM puruSheNa yathA tathA || 126\.7|| \EN{126\.8/1}tasya dehAdikA shaktiH kR^ishAnoreva nAnyathA | \EN{126\.8/2}devAnA.n hi mukha.n vahnistasmAn nAtaH para.n viduH || 126\.8|| \EN{126\.9/1}apare tu hyapA.n jyaiShThyaM menire vedavAdinaH | \EN{126\.9/2}adbhiH sampatsyate hyanna.n shuchiradbhiH prajAyate || 126\.9|| \EN{126\.10/1}adbhireva dhR^ita.n sarvamApo vai mAtaraH smR^itAH | \EN{126\.10/2}trailokyajIvana.n vAri vadantIti purAvidaH || 126\.10|| \EN{126\.11/1}utpannamamR^ita.n hyadbhyastAbhyashchauShadhisambhavaH | \EN{126\.11/2}agnirjyeShTha iti prAhurApo jyeShThatamAH pare || 126\.11|| \EN{126\.12/1}evaM mImA.nsamAnAste R^iShayo vedavAdinaH | \EN{126\.12/2}viruddhavAdino mA.n cha samabhyetyedamabruvan || 126\.12|| \EN{126\.13/1}R^iShaya UchuH | agnerapA.n vada jyaiShThya.n trailokyasya bhavAn prabhuH || 126\.13|| \EN{126\.14/1}brahmovAcha | ahamapyabravaM prAptAn R^iShIn sarvAn yatavratAn | \EN{126\.14/2}ubhau pUjyatamau loka ubhAbhyA.n jAyate jagat || 126\.14|| \EN{126\.15/1}ubhAbhyA.n jAyate havya.n kavya.n chAmR^itameva cha | \EN{126\.15/2}ubhAbhyA.n jIvana.n loke sharIrasya cha dhAraNam || 126\.15|| \EN{126\.16/1}nAnayoshcha visheSho.asti tato jyaiShThya.n samaM matam | \EN{126\.16/2}tato madvachanAjjyaiShThyamubhayornaiva kasyachit || 126\.16|| \EN{126\.17/1}jyaiShThyamanyatarasyeti menire R^iShisattamAH | \EN{126\.17/2}na tR^iptA mama vAkyena jagmurvAyu.n tapasvinaH || 126\.17|| \EN{126\.18/1}munaya UchuH | kasya jyaiShThyaM bhavAn prANo vAyo satya.n tvayi sthitam || 126\.18|| \EN{126\.19/1}brahmovAcha | vAyurAhAnalo jyeShThaH sarvamagnau pratiShThitam | \EN{126\.19/2}netyuktvAnyonyam R^iShayo jagmuste.api vasu.ndharAm || 126\.19|| \EN{126\.20/1}munaya UchuH | satyaM bhUme vada jyaiShThyamAdhArAsi charAchare || 126\.20|| \EN{126\.21/1}brahmovAcha | bhUmirapyAha vinayAd AgatA.nstAn R^iShIn idam || 126\.21|| \EN{126\.22/1}bhUmiruvAcha | mamApyAdhArabhUtAH syurApo devyaH sanAtanAH | \EN{126\.22/2}adbhyastu jAyate sarva.n jyaiShThyamapsu pratiShThitam || 126\.22|| \EN{126\.23/1}brahmovAcha | netyuktvAnyonyam R^iShayo jagmuH kShIrodashAyinam | \EN{126\.23/2}tuShTuvurvividhaiH stotraiH sha~NkhachakragadAdharam || 126\.23|| \EN{126\.24/1}R^iShaya UchuH | yo veda sarvaM bhuvanaM bhaviShyad | \EN{126\.24/2}yajjAyamAna.n cha guhAniviShTam | \EN{126\.24/3}lokatraya.n chitravichitrarUpam | \EN{126\.24/4}ante samasta.n cha yamAvivesha || 126\.24|| \EN{126\.25/1}yad akShara.n shAshvatamaprameyam | \EN{126\.25/2}ya.n vedavedyam R^iShayo vadanti | \EN{126\.25/3}yamAshritAH svepsitamApnuvanti | \EN{126\.25/4}tad vastu satya.n sharaNa.n vrajAmaH || 126\.25|| \EN{126\.26/1}bhUtaM mahAbhUtajagatpradhAnam | \EN{126\.26/2}na vindate yogino viShNurUpam | \EN{126\.26/3}tad vaktumete R^iShayo.atra yAtAH | \EN{126\.26/4}satya.n vadasveha jagannivAsa || 126\.26|| \EN{126\.27/1}tvamantarAtmAkhiladehabhAjAm | \EN{126\.27/2}tvameva sarva.n tvayi sarvamIsha | \EN{126\.27/3}tathApi jAnanti na keapi kutrApi | \EN{126\.27/4}aho bhavantaM prakR^itiprabhAvAt | \EN{126\.27/5}antarbahiH sarvata eva santam | \EN{126\.27/6}vishvAtmanA samparivartamAnam || 126\.27|| \EN{126\.28/1}brahmovAcha | tataH prAha jagaddhAtrI daivI vAg asharIriNI || 126\.28|| \EN{126\.29/1}daivI vAg uvAcha | ubhAvArAdhya tapasA bhaktyA cha niyamena cha | \EN{126\.29/2}yasya syAt prathama.n siddhistad bhUta.n jyeShThamuchyate || 126\.29|| \EN{126\.30/1}brahmovAcha | tathetytathA yayuH sarve R^iShayo lokapUjitAH | \EN{126\.30/2}shrAntAH khinnAntarAtmAnaH para.n vairAgyamAshritAH || 126\.30|| \EN{126\.31/1}sarvalokaikajananIM bhuvanatrayapAvanIm | \EN{126\.31/2}gautamImagaman sarve tapastaptu.n yatavratAH || 126\.31|| \EN{126\.32/1}abdaivata.n tathAgni.n cha pUjanAyodyatAstadA | \EN{126\.32/2}agneshcha pUjakA ye cha apA.n vai pUjane sthitAH | \EN{126\.32/3}tatra vAg abravId daivI vedamAtA sarasvatI || 126\.32|| \EN{126\.33/1}daivI vAg uvAcha | agnerApastathA yoniradbhiH shauchamavApyate | \EN{126\.33/2}agneshcha pUjakA ye cha vinAdbhiH pUjana.n katham || 126\.33|| \EN{126\.34/1}apsu jAtAsu sarvatra karmaNyadhikR^ito bhavet | \EN{126\.34/2}tAvat karmaNyanarho.ayamashuchirmalino naraH || 126\.34|| \EN{126\.35/1}na magnaH shraddhayA yAvad apsu shItAsu vedavit | \EN{126\.35/2}tasmAd Apo variShThAH syurmAtR^ibhUtA yataH smR^itAH | \EN{126\.35/3}tasmAjjyaiShThyamapAmeva jananyo.agnervisheShataH || 126\.35|| \EN{126\.36/1}brahmovAcha | etad vachaH shushruvuste R^iShayo vedavAdinaH | \EN{126\.36/2}nishchaya.n cha tatashchakrurbhavejjyaiShThyamapAmiti || 126\.36|| \EN{126\.37/1}yatra tIrthe vR^ittamidam R^iShisattre cha nArada | \EN{126\.37/2}tapastIrtha.n tu tat prokta.n sattratIrtha.n tad uchyate || 126\.37|| \EN{126\.38/1}agnitIrtha.n cha tat prokta.n tathA sArasvata.n viduH | \EN{126\.38/2}teShu snAna.n cha dAna.n cha sarvakAmaprada.n shubham || 126\.38|| \EN{126\.39/1}chaturdasha shatAnyatra tIrthAnAM puNyadAyinAm | \EN{126\.39/2}teShu snAna.n cha dAna.n cha svargamokShapradAyakam || 126\.39|| \EN{126\.40/1}kR^ita.n sa.ndehaharaNam R^iShINA.n yatra bhAShayA | \EN{126\.40/2}sarasvatyabhavat tatra ga~NgayA sa.ngatA nadI | \EN{126\.40/3}mAhAtmya.n tasya ko vaktu.n sa.ngamasya kShamo naraH || 126\.40|| \EN{127\.1/1}brahmovAcha | devatIrthamiti khyAta.n ga~NgAyA uttare taTe | \EN{127\.1/2}tasya prabhAva.n vakShyAmi sarvapApapraNAshanam || 127\.1|| \EN{127\.2/1}ArShTiSheNa iti khyAto rAjA sarvaguNAnvitaH | \EN{127\.2/2}tasya bhAryA jayA nAma sAkShAllakShmIrivAparA || 127\.2|| \EN{127\.3/1}tasya putro bharo nAma matimAn pitR^ivatsalaH | \EN{127\.3/2}dhanurvede cha vede cha niShNAto dakSha eva cha || 127\.3|| \EN{127\.4/1}tasya bhAryA rUpavatI suprabhetyabhivishrutA | \EN{127\.4/2}ArShTiSheNastato rAjA putre rAjya.n niveshya saH || 127\.4|| \EN{127\.5/1}purodhasA cha mukhyena dIkShA.n chakre nareshvaraH | \EN{127\.5/2}sarasvatyAstatastIre hayamedhAya yatnavAn || 127\.5|| \EN{127\.6/1}R^itvigbhirR^iShimukhyaishcha vedashAstraparAyaNaiH | \EN{127\.6/2}dIkShita.n ta.n nR^ipashreShThaM brAhmaNAgnisamIpataH || 127\.6|| \EN{127\.7/1}mithurdAnavarAT shUraH pApabuddhiH pratApavAn | \EN{127\.7/2}makha.n vidhvasya nR^ipati.n sabhArya.n sapurohitam || 127\.7|| \EN{127\.8/1}AdAya vegAt sa prAgAd rasAtalatalaM mune | \EN{127\.8/2}nIte tasmin nR^ipavare yaj~ne naShTe tato.amarAH || 127\.8|| \EN{127\.9/1}R^itvijashcha yayuH sarve sva.n sva.n sthAnaM makhAt tataH | \EN{127\.9/2}purohitasuto rAj~no devApiriti vishrutaH || 127\.9|| \EN{127\.10/1}bAlastAM mAtara.n dR^iShTvA AtmanaH pitara.n na cha | \EN{127\.10/2}dR^iShTvA savismayo bhUtvA duHkhito.atIva chAbhavat || 127\.10|| \EN{127\.11/1}sa mAtara.n tu paprachCha pitA me kva gato.ambike | \EN{127\.11/2}pitR^ihIno na jIveyaM mAtaH satya.n vadasva me || 127\.11|| \EN{127\.12/1}dhig dhik pitR^ivihInAnA.n jIvitaM pApakarmaNAm | \EN{127\.12/2}na vakShi yadi me mAtarjalamagnimathAvishe || 127\.12|| \EN{127\.13/1}putraM provAcha sA mAtA rAj~no bhAryA purodhasaH | \EN{127\.13/2}dAnavena tala.n nIto rAj~nA saha pitA tava || 127\.13|| \EN{127\.14/1}devApiruvAcha | kva nItaH kena vA nItaH katha.n nItaH kva karmaNi | \EN{127\.14/2}keShu pashyatsu ki.n sthAna.n dAnavasya vadasva me || 127\.14|| \EN{127\.15/1}mAtovAcha | dIkShita.n yaj~nasadasi sabhArya.n sapurodhasam | \EN{127\.15/2}rAjAna.n taM mithurdaityo nItavAn sa rasAtalam | \EN{127\.15/3}pashyatsu devasa.ngheShu vahnibrAhmaNasa.nnidhau || 127\.15|| \EN{127\.16/1}brahmovAcha | tan mAtR^ivachana.n shrutvA devApiH kR^ityamasmarat | \EN{127\.16/2}devAn pashye.athavAgni.n vA R^itvijo vAsurA.nstathA || 127\.16|| \EN{127\.17/1}eteShveva pitAnveShyo nAnyatreti matirmama | \EN{127\.17/2}iti nishchitya devApirbharaM prAha nR^ipAtmajam || 127\.17|| \EN{127\.18/1}devApiruvAcha | tapasA brahmacharyeNa vratena niyamena cha | \EN{127\.18/2}AnetavyA mayA sarve nItA ye cha rasAtalam || 127\.18|| \EN{127\.19/1}jAte parAbhave ghore yo na kuryAt pratikriyAm | \EN{127\.19/2}narAdhamena ki.n tena jIvatA vA mR^itena vA || 127\.19|| \EN{127\.20/1}tvaM prashAdhi mahI.n kR^itsnAmArShTiSheNaH pitA yathA | \EN{127\.20/2}mAtA mama tvayA pAlyA rAjan yAvan mamAgatiH | \EN{127\.20/3}bhavechcha kR^itakAryasya anujAnIhi mAM bhara || 127\.20|| \EN{127\.21/1}brahmovAcha | bhareNoktaH sa devApiH sarva.n nishchitya yatnataH || 127\.21|| \EN{127\.22/1}bhara uvAcha | siddhi.n kuru sukha.n yAhi mA chintAmalpikAM bhaja || 127\.22|| \EN{127\.23/1}brahmovAcha | tato devApiramara+ |rAjA~NghridhyAnatatparaH | \EN{127\.23/2}R^itvijo.anveShya yatnena natvA tAn R^itvijaH pR^ithak | \EN{127\.23/3}kR^itA~njalipuTo bAlo devApirvAkyamabravIt || 127\.23|| \EN{127\.24/1}devApiruvAcha | bhavadbhishcha makho rakShyo yajamAnashcha dIkShitaH | \EN{127\.24/2}purodhAshcha tathA rakShyaH patnI yA dIkShitasya tu || 127\.24|| \EN{127\.25/1}bhavatsu tatra pashyatsu yaj~na.n vidhvasya daityarAT | \EN{127\.25/2}rAjAdayastena nItAstan na yuktatamaM bhavet || 127\.25|| \EN{127\.26/1}athApyetad ahaM manye bhavantastAn arogiNaH | \EN{127\.26/2}dAtumarhanti tAn sarvAn anyathA shApamarhatha || 127\.26|| \EN{127\.27/1}R^itvija UchuH | makhe.agniH prathamaM pUjyo hyagnirevAtra daivatam | \EN{127\.27/2}tasmAd vaya.n na jAnImo hyagnInAM parichArakAH || 127\.27|| \EN{127\.28/1}sa eva dAtA bhoktA cha hartA kartA cha havyavAT || 127\.28|| \EN{127\.29/1}brahmovAcha | R^itvijaH pR^iShThataH kR^itvA devApirjAtavedasam | \EN{127\.29/2}pUjayitvA yathAnyAyamagnaye tan nyavedayat || 127\.29|| \EN{127\.30/1}agniruvAcha | yathartvijastathA chAha.n devAnAM parichArakaH | \EN{127\.30/2}havya.n vahAmi devAnAM bhoktAro rakShakAshcha te || 127\.30|| \EN{127\.31/1}devApiruvAcha | devAn AhUya yatnena havirbhAgAn pR^ithak pR^ithak | \EN{127\.31/2}dAsye.ahameSha doSho me tasmAd yAhi surAn prati || 127\.31|| \EN{127\.32/1}brahmovAcha | devApiH sa surAn prApya natvA tebhyaH pR^ithak pR^ithak | \EN{127\.32/2}R^itvigvAkya.n chAgnivAkya.n shApa.n chApi nyavedayat || 127\.32|| \EN{127\.33/1}devA UchuH | AhUtA vaidikairmantrairR^itvigbhishcha yathAkramam | \EN{127\.33/2}bhokShyAmahe havirbhAgAn na svatantrA dvijottama || 127\.33|| \EN{127\.34/1}tasmAd vedAnugA nitya.n vaya.n vedena choditAH | \EN{127\.34/2}paratantrAstato vipra vedebhyastan nivedaya || 127\.34|| \EN{127\.35/1}brahmovAcha | sa devApiH shuchirbhUtvA vedAn AhUya yatnataH | \EN{127\.35/2}dhyAnena tapasA yukto vedAshchApi puro.abhavan || 127\.35|| \EN{127\.36/1}vedAn uvAcha devApirnamasya tu punaH punaH | \EN{127\.36/2}R^itvigvAkya.n chAgnivAkya.n devavAkya.n nyavedayat || 127\.36|| \EN{127\.37/1}vedA UchuH | paratantrA vaya.n tAta Ishvarasya vashAnugAH | \EN{127\.37/2}asheShajagadAdhAro nirAdhAro nira~njanaH || 127\.37|| \EN{127\.38/1}sarvashaktyaikasadana.n nidhAna.n sarvasampadAm | \EN{127\.38/2}sa tu kartA mahAdevaH sa.nhartA sa maheshvaraH || 127\.38|| \EN{127\.39/1}vaya.n shabdamayA brahman vadAmo vidma eva cha | \EN{127\.39/2}asmAkametat kR^itya.n syAd vadAmo yat tu pR^ichChasi || 127\.39|| \EN{127\.40/1}kena nItAstasya nAma tatpura.n tadbala.n tathA | \EN{127\.40/2}bhakShitAH ki.n tu no naShTA etajjAnImahe vayam || 127\.40|| \EN{127\.41/1}yathA cha tava sAmarthya.n yamArAdhya cha yatra cha | \EN{127\.41/2}syAd ityetachcha jAnImo yathA prApsyasi tAn puraH || 127\.41|| \EN{127\.42/1}brahmovAcha | etachChrutvAvadad vedAn vichArya suchira.n hR^idi || 127\.42|| \EN{127\.43/1}devApiruvAcha | vedA vadantvetad eva sarvameva yathArthataH | \EN{127\.43/2}sarvAn prApsye tala.n nItAn ala.n tebhyo namo.astu vaH || 127\.43|| \EN{127\.44/1}vedA UchuH | gautamI.n gachCha devApe tatra stuhi maheshvaram | \EN{127\.44/2}suprasannastavAbhIShTa.n dAsyatyeva kR^ipAkaraH || 127\.44|| \EN{127\.45/1}bhaved devaH shivaH prItaH stutaH satyaM mahAmate | \EN{127\.45/2}ArShTiSheNashcha nR^ipatistasya jAyA jayA satI || 127\.45|| \EN{127\.46/1}pitA tavApyupamanyustale tiShThantyarogiNaH | \EN{127\.46/2}varadAnAn maheshasya mithu.n hatvA cha rAkShasam | \EN{127\.46/3}yashaH prApsyasi dharma.n cha etachChakya.n na chetarat || 127\.46|| \EN{127\.47/1}brahmovAcha | tad vedavachanAd bAlo devApirgautamI.n gataH | \EN{127\.47/2}snAtvA kR^itakShaNo viprastuShTAva cha maheshvaram || 127\.47|| \EN{127\.48/1}devApiruvAcha | bAlo.aha.n devadevesha gurUNA.n tva.n gururmama | \EN{127\.48/2}na me shaktistvatstavane tubhya.n shambho namo.astu te || 127\.48|| \EN{127\.49/1}na tvA.n jAnanti nigamA na devA munayo na cha | \EN{127\.49/2}na brahmA nApi vaikuNTho yo.asi so.asi namo.astu te || 127\.49|| \EN{127\.50/1}ye.anAthA ye cha kR^ipaNA ye daridrAshcha rogiNaH | \EN{127\.50/2}pApAtmAno ye cha loke tA.nstvaM pAsi maheshvara || 127\.50|| \EN{127\.51/1}tapasA niyamairmantraiH pUjitAstridivaukasaH | \EN{127\.51/2}tvayA dattaM phala.n tebhyo dAsyanti jagatAM pate || 127\.51|| \EN{127\.52/1}yAchitArashcha dAtArastebhyo yad yan manIShitam | \EN{127\.52/2}bhavatIti na chitra.n syAt tva.n viparyayakArakaH || 127\.52|| \EN{127\.53/1}ye.aj~nAnino ye cha pApA ye magnA narakArNave | \EN{127\.53/2}shiveti vachanAn nAtha tAn pAsi tva.n jagadguro || 127\.53|| \EN{127\.54/1}brahmovAcha | eva.n tu stuvatastasya puraH prAha trilochanaH || 127\.54|| \EN{127\.55/1}shiva uvAcha | varaM brUhyatha devApe ala.n dainyena bAlaka || 127\.55|| \EN{127\.56/1}devApiruvAcha | rAjAna.n rAjapatnI.n cha pitara.n cha guruM mama | \EN{127\.56/2}prAptumichChe jagannAtha nidhana.n cha ripormama || 127\.56|| \EN{127\.57/1}brahmovAcha | devApivachana.n shrutvA tathetyAhAkhileshvaraH | \EN{127\.57/2}devApeH sarvamabhavad Aj~nayA sha.nkarasya tat || 127\.57|| \EN{127\.58/1}punarapyAha ta.n shambhurdevApikaruNAkaraH | \EN{127\.58/2}nandinaM preShayAmAsa shambhuH shUlena nArada || 127\.58|| \EN{127\.59/1}rasAtalaM mithu.n nandI hatvA chAsurapu.ngavAn | \EN{127\.59/2}tatpitrAdIn samAnIya tasmai tAn sa nyavedayat || 127\.59|| \EN{127\.60/1}hayamedhashcha tatrAsId ArShTiSheNasya dhImataH | \EN{127\.60/2}agnishcha R^itvijo devA vedAshcha R^iShayo.abruvan || 127\.60|| \EN{127\.61/1}agnyAdaya UchuH | yatra sAkShAd abhUchChambhurdevApe bhaktavatsalaH | \EN{127\.61/2}devadevo jagannAtho devatIrthamabhUchcha tat || 127\.61|| \EN{127\.62/1}sarvapApakShayakara.n sarvasiddhiprada.n nR^iNAm | \EN{127\.62/2}puNyada.n tIrthametat syAt tava kIrtishcha shAshvatI || 127\.62|| \EN{127\.63/1}brahmovAcha | ashvamedhe nivR^itte tu surAstebhyo varAn daduH | \EN{127\.63/2}snAtvA kR^itArthA ga~NgAyA.n tataste divamAkraman || 127\.63|| \EN{127\.64/1}tataH prabhR^iti tatrAsa.nstIrthAni dasha pa~ncha cha | \EN{127\.64/2}sahasrANi shatAnyaShTAvubhayorapi tIrayoH | \EN{127\.64/3}teShu snAna.n cha dAna.n cha hyatIva phalada.n viduH || 127\.64|| \EN{128\.1/1}brahmovAcha | tapovanamiti khyAta.n nandinIsa.ngama.n tathA | \EN{128\.1/2}siddheshvara.n tatra tIrtha.n gautamyA dakShiNe taTe || 128\.1|| \EN{128\.2/1}shArdUla.n cheti vikhyAta.n teShA.n vR^ittamida.n shR^iNu | \EN{128\.2/2}yasyAkarNanamAtreNa sarvapApaiH pramuchyate || 128\.2|| \EN{128\.3/1}agnirhotA purA tvAsId devAnA.n havyavAhanaH | \EN{128\.3/2}bhAryAM prApto dakShasutA.n svAhAnAmnI.n surUpiNIm || 128\.3|| \EN{128\.4/1}sAnapatyA purA chAsIt putrArtha.n tapa Avishat | \EN{128\.4/2}tapashcharantI.n vipula.n toShayantI.n hutAshanam | \EN{128\.4/3}sa bhartA hutabhuk prAha bhAryA.n svAhAmaninditAm || 128\.4|| \EN{128\.5/1}agniruvAcha | apatyAni bhaviShyanti mA tapaH kuru shobhane || 128\.5|| \EN{128\.6/1}brahmovAcha | etachChrutvA bhartR^ivAkya.n nivR^ittA tapaso.abhavat | \EN{128\.6/2}strINAmabhIShTada.n nAnyad bhartR^ivAkya.n vinA kvachit || 128\.6|| \EN{128\.7/1}tataH katipaye kAle tArakAd bhaya Agate | \EN{128\.7/2}anutpanne kArttikeye chirakAlarahogate || 128\.7|| \EN{128\.8/1}maheshvare bhavAnyA cha trastA devAH samAgatAH | \EN{128\.8/2}devAnA.n kAryasiddhyarthamagniM prochurdivaukasaH || 128\.8|| \EN{128\.9/1}devA UchuH | deva gachCha mahAbhAga shambhu.n trailokyapUjitam | \EN{128\.9/2}tArakAd bhayamutpanna.n shambhave tva.n nivedaya || 128\.9|| \EN{128\.10/1}agniruvAcha | na gantavya.n tatra deshe dampatyoH sthitayo rahaH | \EN{128\.10/2}sAmAnyamAtrato nyAyaH kiM punaH shUlapANini || 128\.10|| \EN{128\.11/1}ekAntasthitayoH svaira.n jalpatoryaH sarAgayoH | \EN{128\.11/2}dampatyoH shR^iNuyAd vAkya.n nirayAt tasya noddhR^itiH || 128\.11|| \EN{128\.12/1}sa svAmyakhilalokAnAM mahAkAlastrishUlavAn | \EN{128\.12/2}nirIkShaNIyaH kena syAd bhavAnyA rahasi sthitaH || 128\.12|| \EN{128\.13/1}devA UchuH | mahAbhaye chAnugate nyAyaH ko.anvatra varNyate | \EN{128\.13/2}tArakAd bhaya utpanne gachCha tva.n tArako bhavAn || 128\.13|| \EN{128\.14/1}mahAbhayAbdhau sAdhUnA.n yat parArthAya jIvitam | \EN{128\.14/2}rUpeNAnyena vA gachCha vAcha.n vada yathA tathA || 128\.14|| \EN{128\.15/1}vishrAvya devavachana.n shambhumAgachCha satvaraH | \EN{128\.15/2}tato dAsyAmahe pUjAmubhayorlokayoH kave || 128\.15|| \EN{128\.16/1}brahmovAcha | shuko bhUtvA jagAmAshu devavAkyAd dhutAshanaH | \EN{128\.16/2}yatrAsIjjagatA.n nAtho ramamANastadomayA || 128\.16|| \EN{128\.17/1}sa bhItavad atha prAyAchChuko bhUtvA tadAnalaH | \EN{128\.17/2}nAshakad dvAradeshe tu praveShTu.n havyavAhanaH || 128\.17|| \EN{128\.18/1}tato gavAkShadeshe tu tasthau dhunvann adhomukhaH | \EN{128\.18/2}ta.n dR^iShTvA prahasa~n shambhurumAM prAha rahogataH || 128\.18|| \EN{128\.19/1}shambhuruvAcha | pashya devi shukaM prApta.n devavAkyAd dhutAshanam || 128\.19|| \EN{128\.20/1}brahmovAcha | lajjitA chAvadad devamala.n deveti pArvatI | \EN{128\.20/2}purashcharanta.n devesho hyagni.n ta.n dvijarUpiNam || 128\.20|| \EN{128\.21/1}AhUya bahushashchApi j~nAto.asyagne.atra mA vada | \EN{128\.21/2}vidArayasva svamukha.n gR^ihANeda.n nayasva tat || 128\.21|| \EN{128\.22/1}ityuktvA tasya chAsye.agne retaH sa prAkShipad bahu | \EN{128\.22/2}retogarbhastadA chAgnirgantu.n naiva cha shaktavAn || 128\.22|| \EN{128\.23/1}suranadyAstatastIra.n shrAnto.agnirupatasthivAn | \EN{128\.23/2}kR^ittikAsu cha tad retaH prakShepAt kArttiko.abhavat || 128\.23|| \EN{128\.24/1}avashiShTa.n cha yat ki.nchid agnerdehe cha shAmbhavam | \EN{128\.24/2}tad eva reto vahnistu svabhAryAyA.n dvidhAkShipat || 128\.24|| \EN{128\.25/1}svAhAyAM priyabhUtAyAM putrArthinyA.n visheShataH | \EN{128\.25/2}purA sAshvAsitA tena sa.ntatiste bhaviShyati || 128\.25|| \EN{128\.26/1}tad vahninAtha sa.nsmR^itya tat kShipta.n shAmbhavaM mahaH | \EN{128\.26/2}tad agne retasastasyA.n jaj~ne mithunamuttamam || 128\.26|| \EN{128\.27/1}suvarNashcha suvarNA cha rUpeNApratimaM bhuvi | \EN{128\.27/2}agneH prItikara.n nitya.n lokAnAM prItivardhanam || 128\.27|| \EN{128\.28/1}agniH prItyA suvarNA.n tAM prAdAd dharmAya dhImate | \EN{128\.28/2}suvarNasyAtha putrasya sa.nkalpAmakarot priyAm | \EN{128\.28/3}evaM putrasya putryAshcha vivAhamakarot kaviH || 128\.28|| \EN{128\.29/1}anyonyaretovyatiSha~NgadoShAd | \EN{128\.29/2}agnerapatyamubhaya.n tathaiva | \EN{128\.29/3}putraH suvarNo bahurUparUpI | \EN{128\.29/4}rUpANi kR^itvA surasattamAnAm || 128\.29|| \EN{128\.30/1}indrasya vAyordhanadasya bhAryAm | \EN{128\.30/2}jaleshvarasyApi munIshvarANAm | \EN{128\.30/3}bhAryAstu gachChatyanisha.n suvarNo | \EN{128\.30/4}yasyAH priya.n yachcha vapuH sa kR^itvA || 128\.30|| \EN{128\.31/1}yAti kvachichchApi kavestanUjas- | \EN{128\.31/2}tadbhartR^irUpa.n cha pativratAsu | \EN{128\.31/3}kR^itvAnisha.n tAbhirudArabhAvaH | \EN{128\.31/4}kurvan kR^itArthaM madana.n sa reme || 128\.31|| \EN{128\.32/1}kR^itvA gatA kvApi chaiva.n suvarNA | \EN{128\.32/2}dharmasya bhAryApi suvarNanAmnI | \EN{128\.32/3}svAhAsutA svairiNI sA babhUva | \EN{128\.32/4}yasyApi yasyApi manogatA yA || 128\.32|| \EN{128\.33/1}bhAryAsvarUpA saiva bhUtvA suvarNA | \EN{128\.33/2}reme patIn mAnuShAn AsurA.nshcha | \EN{128\.33/3}devAn R^iShIn pitR^irUpA.nstathAnyAn | \EN{128\.33/4}rUpaudAryasthairyagAmbhIryayuktAn || 128\.33|| \EN{128\.34/1}yAbhipretA yasya devasya bhAryA | \EN{128\.34/2}tadrUpA sA ramate tena sArdham | \EN{128\.34/3}nAnAbhedaiH karaNaishchApyanekair| \EN{128\.34/4}AkarShantI tanmanaH kAmasiddhim || 128\.34|| \EN{128\.35/1}eva.n suvarNasya nirIkShya cheShTAm | \EN{128\.35/2}agneH sUnoH putrikAyAstathAgneH | \EN{128\.35/3}sarve cha shepuH kupitAstadAgneH | \EN{128\.35/4}putra.n cha putrI.n cha surAsurAste || 128\.35|| \EN{128\.36/1}surAsurA UchuH | kR^ita.n yad etad vyabhichArarUpam | \EN{128\.36/2}yachChadmanA vartanaM pAparUpam | \EN{128\.36/3}tasmAt sutaste vyabhichAravA.nshcha | \EN{128\.36/4}sarvatra gAmI jAyatA.n havyavAha || 128\.36|| \EN{128\.37/1}tathA suvarNApi na chaikaniShThA | \EN{128\.37/2}bhUyAd agne naikatR^iptA bahU.nshcha | \EN{128\.37/3}nAnAjAtIn ninditAn dehabhAjo | \EN{128\.37/4}bhajitrI syAd eSha doShashcha putryAH || 128\.37|| \EN{128\.38/1}brahmovAcha | ityetachChApavachana.n shrutvAgniratibhItavat | \EN{128\.38/2}mAmabhyetya tadovAcha niShkR^iti.n vada putrayoH || 128\.38|| \EN{128\.39/1}tadAhamabrava.n vahne gautamI.n gachCha sha.nkaram | \EN{128\.39/2}stutvA tatra mahAbAho nivedaya jagatpateH || 128\.39|| \EN{128\.40/1}mAheshvareNa vIryeNa tava dehasthitena cha | \EN{128\.40/2}eva.nvidha.n tvapatya.n te jAta.n vahne tato bhavAn || 128\.40|| \EN{128\.41/1}nivedayasva devAya devAnA.n shApamIdR^isham | \EN{128\.41/2}svApatyarakShaNAyAsau shambhuH shreyaH kariShyati || 128\.41|| \EN{128\.42/1}stuhi deva.n cha devI.n cha bhaktyA prIto bhavechChivaH | \EN{128\.42/2}tatastvapatyaviShaye priyAn kAmAn avApsyasi || 128\.42|| \EN{128\.43/1}tato madvachanAd agnirga~NgA.n gatvA maheshvaram | \EN{128\.43/2}tuShTAva niyato vAkyaiH stutibhirvedasammitaiH || 128\.43|| \EN{128\.44/1}agniruvAcha | vishvasya jagato dhAtA vishvamUrtirnira~njanaH | \EN{128\.44/2}AdikartA svayambhUshcha ta.n namAmi jagatpatim || 128\.44|| \EN{128\.45/1}yo.agnirbhUtvA sa.nharati sraShTA vai jalarUpataH | \EN{128\.45/2}sUryarUpeNa yaH pAti ta.n namAmi cha tryambakam || 128\.45|| \EN{128\.46/1}brahmovAcha | tataH prasanno bhagavAn anantaH shambhuravyayaH | \EN{128\.46/2}vareNa chChandayAmAsa pAvaka.n surapUjitam || 128\.46|| \EN{128\.47/1}sa vinItaH shivaM prAha tava vIryaM mayi sthitam | \EN{128\.47/2}tena jAtaH suto ramyaH suvarNo lokavishrutaH || 128\.47|| \EN{128\.48/1}tathA suvarNA putrI cha tasmAd eva jagatprabho | \EN{128\.48/2}anyonyavIryasa~NgAchcha taddoShAd ubhaya.n tvidam || 128\.48|| \EN{128\.49/1}vyabhichArAt sadoSha.n cha apatyamabhavachChiva | \EN{128\.49/2}shApa.n daduH surAH sarve tayoH shAnti.n kuru prabho || 128\.49|| \EN{128\.50/1}tadagnivachanAchChambhuH provAcheda.n shubhodayam || 128\.50|| \EN{128\.51/1}shambhuruvAcha | madvIryAd abhavat tvattaH suvarNo bhUrivikramaH | \EN{128\.51/2}samagrA R^iddhayaH sarvAH suvarNe.asmin samAhitAH || 128\.51|| \EN{128\.52/1}bhaviShyanti na sa.ndeho vahne shR^iNu vacho mama | \EN{128\.52/2}trayANAmapi lokAnAM pAvanaH sa bhaviShyati || 128\.52|| \EN{128\.53/1}sa eva chAmR^ita.n loke sa eva suravallabhaH | \EN{128\.53/2}sa eva bhuktimuktI cha sa eva makhadakShiNA || 128\.53|| \EN{128\.54/1}sa eva rUpa.n sarvasya gurUNAmapyasau guruH | \EN{128\.54/2}vIrya.n shreShThatama.n vidyAd vIryaM matto yad uttamam || 128\.54|| \EN{128\.55/1}visheShatastvayi kShipta.n tasya kA syAd vichAraNA | \EN{128\.55/2}hIna.n tena vinA sarva.n sampUrNAstena sampadaH || 128\.55|| \EN{128\.56/1}jIvanto.api mR^itAH sarve suvarNena vinA narAH | \EN{128\.56/2}nirguNo.api dhanI mAnyaH saguNo.apyadhano nahi || 128\.56|| \EN{128\.57/1}tasmAn nAtaH para.n ki.nchit suvarNAd dhi bhaviShyati | \EN{128\.57/2}tathA chaiShA suvarNApi syAd utkR^iShTApi cha~nchalA || 128\.57|| \EN{128\.58/1}anayA vIkShita.n sarva.n nyUnaM pUrNaM bhaviShyati | \EN{128\.58/2}tapasA japahomaishcha yeyaM prApyA jagattraye || 128\.58|| \EN{128\.59/1}tasyAH prabhAvaM prAshastyamagne ki.nchichcha kIrtyate | \EN{128\.59/2}sarvatra yA tu sa.ntiShThed AyAtu vichariShyati || 128\.59|| \EN{128\.60/1}suvarNA kamalA sAkShAt pavitrA cha bhaviShyati | \EN{128\.60/2}adya prabhR^ityAtmajayostathA svaira.n vicheShTatoH || 128\.60|| \EN{128\.61/1}tathApi chaitayoH puNya.n na bhUta.n na bhaviShyati || 128\.61|| \EN{128\.62/1}brahmovAcha | evamuktvA tataH shambhuH sAkShAt tatrAbhavachChivaH | \EN{128\.62/2}li~NgarUpeNa sarveShA.n lokAnA.n hitakAmyayA || 128\.62|| \EN{128\.63/1}varAn prApya sutAbhyA.n sa agnistuShTo.abhavat tataH | \EN{128\.63/2}svabhartrA cha suvarNA sA dharmeNAgnisutA mudA || 128\.63|| \EN{128\.64/1}vartayAmAsa putro.api vahneH sa.nkalpayA mudA | \EN{128\.64/2}etasminn antare svarNAmagnerduhitaraM mune || 128\.64|| \EN{128\.65/1}paribhUya cha dharma.n ta.n shArdUlo dAnaveshvaraH | \EN{128\.65/2}aharad bhAgyasaubhAgya+ |vilAsavasati.n ChalAt || 128\.65|| \EN{128\.66/1}nItA rasAtala.n tena suvarNA lokavishrutA | \EN{128\.66/2}jAmAtAgneH sa dharmashcha agnishchaiva sa havyavAT || 128\.66|| \EN{128\.67/1}viShNave lokanAthAya stutvA chaiva punaH punaH | \EN{128\.67/2}kAryavij~nApana.n chobhau chakratuH prabhaviShNave || 128\.67|| \EN{128\.68/1}tatashchakreNa chichCheda shArdUlasya shiro hariH | \EN{128\.68/2}sAnItA viShNunA devI suvarNA lokasundarI || 128\.68|| \EN{128\.69/1}maheshvarasutA chaiva agneshchaiva tathA priyA | \EN{128\.69/2}maheshvarAya tA.n viShNurdarshayAmAsa nArada || 128\.69|| \EN{128\.70/1}prIto.abhavan mahesho.api sasvaje tAM punaH punaH | \EN{128\.70/2}chakraM prakShAlita.n yatra shArdUlachChedi dIptimat || 128\.70|| \EN{128\.71/1}chakratIrtha.n tu vikhyAta.n shArdUla.n cheti tad viduH | \EN{128\.71/2}yatra nItA suvarNA sA viShNunA sha.nkarAntikam || 128\.71|| \EN{128\.72/1}tat tIrtha.n shA.nkara.n j~neya.n vaiShNava.n siddhameva tu | \EN{128\.72/2}yatrAnandamanuprApto hyagnirdharmashcha shAshvataH || 128\.72|| \EN{128\.73/1}AnandAshrUNi nyapatan yatrAgnermunisattama | \EN{128\.73/2}Anandeti nadI jAtA tathA vai nandinIti cha || 128\.73|| \EN{128\.74/1}tasyAshcha sa.ngamaH puNyo ga~NgAyA.n tatra vai shivaH | \EN{128\.74/2}tatraiva sa.ngame sAkShAt suvarNAdyApi sa.nsthitA || 128\.74|| \EN{128\.75/1}dAkShAyaNI saiva shivA AgneyI cheti vishrutA | \EN{128\.75/2}ambikA jagadAdhArA shivA kAtyAyanIshvarI || 128\.75|| \EN{128\.76/1}bhaktAbhIShTapradA nityamala.nkR^ityobhaya.n taTam | \EN{128\.76/2}tapastepe yatra chAgnistat tIrtha.n tu tapovanam || 128\.76|| \EN{128\.77/1}evamAdIni tIrthAni tIrayorubhayormune | \EN{128\.77/2}teShu snAna.n cha dAna.n cha sarvakAmaprada.n shubham || 128\.77|| \EN{128\.78/1}uttare chaiva pAre cha sahasrANi chaturdasha | \EN{128\.78/2}dakShiNe cha tathA pAre sahasrANyatha ShoDasha || 128\.78|| \EN{128\.79/1}tatra tatra cha tIrthAni sAbhij~nAnAni santi vai | \EN{128\.79/2}nAmAni cha pR^ithak santi sa.nkShepAt tan mayochyate || 128\.79|| \EN{128\.80/1}etAni yashcha shR^iNuyAd yashcha vA paThati smaret | \EN{128\.80/2}sarveShu tatra kAmyeShu paripUrNo bhaven naraH || 128\.80|| \EN{128\.81/1}etad vR^itta.n tu yo j~nAtvA tatra snAnAdika.n charet | \EN{128\.81/2}lakShmIvA~n jAyate nitya.n dharmavA.nshcha visheShataH || 128\.81|| \EN{128\.82/1}abjakAt pashchime tIrtha.n tachChArdUlamudAhR^itam | \EN{128\.82/2}vArANasyAditIrthebhyaH sarvebhyo hyadhikaM bhavet || 128\.82|| \EN{128\.83/1}tatra snAtvA pitR^in devAn vandate tarpayatyapi | \EN{128\.83/2}sarvapApavinirmukto viShNuloke mahIyate || 128\.83|| \EN{128\.84/1}tapovanAchcha shArdUlAn madhye tIrthAnyasheShataH | \EN{128\.84/2}tasyaikaikasya mAhAtmya.n na kenApyatra varNyate || 128\.84|| \EN{129\.1/1}brahmovAcha | indratIrthamiti khyAta.n tatraiva cha vR^iShAkapam | \EN{129\.1/2}phenAyAH sa.ngamo yatra hanUmata.n tathaiva cha || 129\.1|| \EN{129\.2/1}abjaka.n chApi yat prokta.n yatra devastrivikramaH | \EN{129\.2/2}tatra snAna.n cha dAna.n cha punarAvR^ittidurlabham || 129\.2|| \EN{129\.3/1}tatra vR^ittAnyathAkhyAsye ga~NgAyA dakShiNe taTe | \EN{129\.3/2}indreshvara.n chottare cha shR^iNu bhaktyA yatavrataH || 129\.3|| \EN{129\.4/1}namuchirbalavAn AsId indrashatrurmadotkaTaH | \EN{129\.4/2}tasyendreNAbhavad yuddhaM phenenendro.aharachChiraH || 129\.4|| \EN{129\.5/1}apA.n cha namucheH shatrostatphenavajrarUpadhR^ik | \EN{129\.5/2}shirashChittvA tachcha phena.n ga~NgAyA dakShiNe taTe || 129\.5|| \EN{129\.6/1}nyapatad bhUmiM bhittvA tu rasAtalamathAvishat | \EN{129\.6/2}rasAtalabhava.n gA~Nga.n vAri yad vishvapAvanam || 129\.6|| \EN{129\.7/1}vajrAdiShTena mArgeNa vyagamad bhUmimaNDalam | \EN{129\.7/2}tajjalaM phenanAmnA tu nadI pheneti gadyate || 129\.7|| \EN{129\.8/1}tasyAstu sa.ngamaH puNyo ga~NgayA lokavishrutaH | \EN{129\.8/2}sarvapApakShayakaro ga~NgAyamunayoriva || 129\.8|| \EN{129\.9/1}hanUmadupamAtA vai yatrAplavanamAtrataH | \EN{129\.9/2}mArjAratvAd abhUn muktA viShNuga~NgAprasAdataH || 129\.9|| \EN{129\.10/1}mArjAra.n cheti tat tIrthaM purA proktaM mayA tava | \EN{129\.10/2}hanUmata.n cha tat prokta.n tatrAkhyAnaM puroditam || 129\.10|| \EN{129\.11/1}vR^iShAkapaM chAbjaka.n cha tatredaM prayataH shR^iNu | \EN{129\.11/2}hiraNya iti vikhyAto daityAnAM pUrvajo balI || 129\.11|| \EN{129\.12/1}tapastaptvA suraiH sarvairajeyo.abhUt sudAruNaH | \EN{129\.12/2}tasyApi balavAn putro devAnA.n durjayaH sadA || 129\.12|| \EN{129\.13/1}mahAshaniriti khyAtastasya bhAryA parAjitA | \EN{129\.13/2}tenendrasyAbhavad yuddhaM bahukAla.n nirantaram || 129\.13|| \EN{129\.14/1}mahAshanirmahAvIryaH satata.n raNamUrdhani | \EN{129\.14/2}jitvA nAgena sahita.n shakraM pitre nyavedayat || 129\.14|| \EN{129\.15/1}baddhvA hastisamAyukta.n svasAra.n vIkShya tA.n tadA | \EN{129\.15/2}vihAya krUratA.n daityo hiraNyAya nyavedayat || 129\.15|| \EN{129\.16/1}mahAshanipitA daityaH pUrveShAM pUrvavattaraH | \EN{129\.16/2}shachIkAnta.n tale sthApya tasya rakShAmathAkarot || 129\.16|| \EN{129\.17/1}mahAshanirhari.n jitvA jetu.n varuNamabhyagAt | \EN{129\.17/2}varuNo.api mahAbuddhiH prAdAt kanyAM mahAshaneH || 129\.17|| \EN{129\.18/1}udadhi.n svAlayaM prAdAd varuNastu mahAshaneH | \EN{129\.18/2}tayoshcha sakhyamabhavad varuNasya mahAshaneH || 129\.18|| \EN{129\.19/1}vAruNI chApi yA kanyA sA priyAbhUn mahAshaneH | \EN{129\.19/2}vIryeNa yashasA chApi shauryeNa cha balena cha || 129\.19|| \EN{129\.20/1}mahAshanirmahAdaityastrailokye nopamIyate | \EN{129\.20/2}nirindratva.n gate loke devAH sarve nyamantrayan || 129\.20|| \EN{129\.21/1}devA UchuH | viShNurevendradAtA syAd daityahantA sa eva cha | \EN{129\.21/2}mantradR^ig vA sa eva syAd indra.n chAnya.n kariShyati || 129\.21|| \EN{129\.22/1}brahmovAcha | eva.n sammantrya te devA viShNormantra.n nyavedayan | \EN{129\.22/2}mamAvadhyo mahAdaityo mahAshaniriti bruvan || 129\.22|| \EN{129\.23/1}prAyAd vArIshvara.n viShNuH shvashura.n varuNa.n tadA | \EN{129\.23/2}keshavo varuNa.n gatvA prAhendrasya parAbhavam || 129\.23|| \EN{129\.24/1}tathA tvayaitat kartavya.n yathAyAti pura.ndaraH | \EN{129\.24/2}tadviShNuvachanAchChIghra.n yayau jalapatirmune || 129\.24|| \EN{129\.25/1}sutApati.n hiraNyasuta.n vikrAnta.n taM mahAshanim | \EN{129\.25/2}atisammAnitastena jAmAtrA varuNaH prabhuH || 129\.25|| \EN{129\.26/1}paprachChAgamana.n daityo vinayAchChvashura.n tadA | \EN{129\.26/2}varuNaH prAha ta.n daitya.n yad AgamanakAraNam || 129\.26|| \EN{129\.27/1}varuNa uvAcha | indra.n dehi mahAbAho yastvayA nirjitaH purA | \EN{129\.27/2}baddha.n rasAtalastha.n ta.n devAnAmadhipa.n sakhe || 129\.27|| \EN{129\.28/1}asmAka.n sarvadA mAnya.n dehi tvaM mama shatruhan | \EN{129\.28/2}baddhvA vimokShaNa.n shatrormahate yashase satAm || 129\.28|| \EN{129\.29/1}brahmovAcha | tathetyuktvA katha.nchit sa daityesho varuNAya tam | \EN{129\.29/2}prAdAd indra.n shachIkAnta.n vAraNena samanvitam || 129\.29|| \EN{129\.30/1}sa daityamadhye.ativirAjamAno | \EN{129\.30/2}hari.n tadovAcha jaleshasa.nnidhau | \EN{129\.30/3}sampUjya chaivAtha mahopachArair| \EN{129\.30/4}mahAshanirmaghavantaM babhAShe || 129\.30|| \EN{129\.31/1}mahAshaniruvAcha | kena tvamindro.adya kR^ito.asi kena | \EN{129\.31/2}vIrya.n tavedR^ig bahu bhAShase cha | \EN{129\.31/3}tva.n sa.ngare shatrubhirbAdhyase cha | \EN{129\.31/4}tathApi chendro bhavasIti chitram || 129\.31|| \EN{129\.32/1}athApi baddhA puruSheNa kAchit | \EN{129\.32/2}tasyAH patistAM mochayatIti yuktam | \EN{129\.32/3}striyo.asvatantrAH puruShapradhAnAs- | \EN{129\.32/4}tva.n vai pumAn bhavitA shakra sAdho || 129\.32|| \EN{129\.33/1}baddho mayA sa.ngare vAhanena | \EN{129\.33/2}kvApyastra.n te vajramuddAmashakti | \EN{129\.33/3}chintAratna.n nandana.n yoShitastA | \EN{129\.33/4}yasho bala.n devarAjopabhogyam | \EN{129\.33/5}sarva.n hi tvA ki.n tu mukto jaleshAd | \EN{129\.33/6}AkA~NkShase jIvita.n dhik tavedam || 129\.33|| \EN{129\.34/1}tajjIvana.n yat tu yashonidhAnam | \EN{129\.34/2}sa eva mR^ityuryashaso yad virodhi | \EN{129\.34/3}eva.n jAna~n shakra katha.n jaleshAn | \EN{129\.34/4}muktiM prApto naiva lajjAM bhajethAH || 129\.34|| \EN{129\.35/1}triviShTapasthaH pariveShTitaH san | \EN{129\.35/2}sarvaiH suraiH kAntayA vIjyamAnaH | \EN{129\.35/3}sa.nstUyamAnashcha tathApsarobhir| \EN{129\.35/4}nUna.n lajjA te bibhetIti manye || 129\.35|| \EN{129\.36/1}tva.n vR^itrahA namucheshchApi hantA | \EN{129\.36/2}purAM bhettA gotrabhid vajrabAhuH | \EN{129\.36/3}eva.n surAstvAM paripUjayantIty| \EN{129\.36/4}ato jiShNo sarvametat tyajasva || 129\.36|| \EN{129\.37/1}vikAramApyApyahitodbhava.n ye | \EN{129\.37/2}jIvanti lokAn anusa.nvishanti | \EN{129\.37/3}bhavAdR^ishA.n dushchyavanAbjajanmA | \EN{129\.37/4}katha.n na hR^idbhedamavApa kartA || 129\.37|| \EN{129\.38/1}brahmovAcha | evamuktvA tu daityesho varuNAya mahAtmane | \EN{129\.38/2}prAdAd indraM punashcheda.n vachana.n tad abhAShata || 129\.38|| \EN{129\.39/1}mahAshaniruvAcha | adya prabhR^ityasau shiShya indraH syAd varuNo guruH | \EN{129\.39/2}shvashuro mama yena tvaM muktimApto.asi vAsava || 129\.39|| \EN{129\.40/1}tathA tvaM bhR^ityabhAvena vartethA varuNaM prati | \EN{129\.40/2}no ched baddhvA punastvA.n vai kShepsye chaiva rasAtalam || 129\.40|| \EN{129\.41/1}brahmovAcha | eva.n nirbhartsya ta.n shakra.n hasa.nshchApi punaH punaH | \EN{129\.41/2}abravId gachCha gachCheti varuNa.n chAnumanya tu || 129\.41|| \EN{129\.42/1}sa tu prAptaH svanilaya.n lajjayA kaluShIkR^itaH | \EN{129\.42/2}paulomyAM prAha tat sarva.n yat tachChatruparAbhavam || 129\.42|| \EN{129\.43/1}indra uvAcha | evamuktaH kR^itashchaiva shatruNAha.n varAnane | \EN{129\.43/2}nirvApayAmi yena svamAtmAna.n subhage vada || 129\.43|| \EN{129\.44/1}indrANyuvAcha | dAnavAnAmathodbhUti.n shakra mAyAM parAbhavam | \EN{129\.44/2}varadAna.n tathA mR^ityu.n jAne.ahaM balasUdana || 129\.44|| \EN{129\.45/1}tasmAd yasmAt tasya mR^ityurathavApi parAbhavaH | \EN{129\.45/2}jAyeta shR^iNu tat sarva.n vakShye.ahaM prItaye tava || 129\.45|| \EN{129\.46/1}hiraNyasya suto vIraH pitR^ivyasya suto balI | \EN{129\.46/2}tasmAn mama syAt sa bhrAtA varadAnAchcha darpitaH || 129\.46|| \EN{129\.47/1}brahmANa.n toShayAmAsa tapasA niyamena cha | \EN{129\.47/2}IdR^ishaM balamApanna.n tapasA ki.n na sidhyati || 129\.47|| \EN{129\.48/1}tasmAt tvayA chittarAgo vismayo vA katha.nchana | \EN{129\.48/2}na kAryaH shR^iNu tatreda.n kArya.n yat tu kramAgatam || 129\.48|| \EN{129\.49/1}brahmovAcha | evamuktvA tu paulomI prAhendra.n vinayAnvitA || 129\.49|| \EN{129\.50/1}indrANyuvAcha | nAsAdhyamasti tapaso nAsAdhya.n yaj~nakarmaNaH | \EN{129\.50/2}nAsAdhya.n lokanAthasya viShNorbhaktyA harasya cha || 129\.50|| \EN{129\.51/1}punashchedaM mayA kAnta shrutamastyatishobhanam | \EN{129\.51/2}strINA.n svabhAva.n jAnanti striya eva surAdhipa || 129\.51|| \EN{129\.52/1}tasmAd bhUmestathA chApA.n nAsAdhya.n vidyate prabho | \EN{129\.52/2}tapo vA yaj~nakarmAdi tAbhyAmeva yato bhavet || 129\.52|| \EN{129\.53/1}tatrApi tIrthabhUtA tu yA bhUmistA.n vrajed bhavAn | \EN{129\.53/2}tatra viShNu.n shivaM pUjya sarvAn kAmAn avApsyasi || 129\.53|| \EN{129\.54/1}shrutamasti punashcheda.n striyo yAshcha pativratAH | \EN{129\.54/2}tA eva sarva.n jAnanti dhR^ita.n tAbhishcharAcharam || 129\.54|| \EN{129\.55/1}pR^ithivyA.n sArabhUta.n syAt tanmadhye daNDaka.n vanam | \EN{129\.55/2}tatra ga~NgA jagaddhAtrI tatreshaM pUjaya prabho || 129\.55|| \EN{129\.56/1}viShNu.n vA jagatAmIsha.n dInArtArtihara.n vibhum | \EN{129\.56/2}anAthAnAmiha nR^iNAM majjatA.n duHkhasAgare || 129\.56|| \EN{129\.57/1}haro harirvA ga~NgA vA kvApyanyachCharaNa.n nahi | \EN{129\.57/2}tasmAt sarvaprayatnena toShayaitAn samAhitaH || 129\.57|| \EN{129\.58/1}bhaktyA stotraishcha tapasA kuru chaiva mayA saha | \EN{129\.58/2}tataH prApsyasi kalyANamIshaviShNuprasAdajam || 129\.58|| \EN{129\.59/1}aj~nAtvaikaguNa.n karma phala.n dAsyati karmiNaH | \EN{129\.59/2}j~nAtvA shataguNa.n tat syAd bhAryayA cha tad akShayam || 129\.59|| \EN{129\.60/1}pu.nsaH sarveShu kAryeShu bhAryaiveha sahAyinI | \EN{129\.60/2}svalpAnAmapi kAryANA.n nahi siddhistayA vinA || 129\.60|| \EN{129\.61/1}ekena yat kR^ita.n karma tasmAd ardhaphalaM bhavet | \EN{129\.61/2}jAyayA tu kR^ita.n nAtha puShkalaM puruSho labhet || 129\.61|| \EN{129\.62/1}tasmAd etat suviditamardho jAyA iti shruteH | \EN{129\.62/2}shrUyate daNDakAraNye sarichChreShThAsti gautamI || 129\.62|| \EN{129\.63/1}asheShAghaprashamanI sarvAbhIShTapradAyinI | \EN{129\.63/2}tasmAd gachCha mayA tatra kuru puNyaM mahAphalam || 129\.63|| \EN{129\.64/1}tataH shatrUn nihatyAjau mahat sukhamavApsyasi || 129\.64|| \EN{129\.65/1}brahmovAcha | tathetyuktvA sa guruNA bhAryayA cha shatakratuH | \EN{129\.65/2}yayau ga~NgA.n jagaddhAtrI.n gautamI.n cheti vishrutAm || 129\.65|| \EN{129\.66/1}daNDakAraNyamadhyasthA.n yayau sa prItimAn hariH | \EN{129\.66/2}tapaH kartuM manashchakre devadevAya shambhave || 129\.66|| \EN{129\.67/1}ga~NgA.n natvA tu prathama.n snAtvA cha sa kR^itA~njaliH | \EN{129\.67/2}shivaikasharaNo bhUtvA stotra.n cheda.n tato.abravIt || 129\.67|| \EN{129\.68/1}indra uvAcha | svamAyayA yo hyakhila.n charAcharam | \EN{129\.68/2}sR^ijatyavatyatti na sajjate.asmin | \EN{129\.68/3}ekaH svatantro.advayachit sukhAtmakaH | \EN{129\.68/4}sa naH prasanno.astu pinAkapANiH || 129\.68|| \EN{129\.69/1}na yasya tattva.n sanakAdayo.api | \EN{129\.69/2}jAnanti vedAntarahasyavij~nAH | \EN{129\.69/3}sa pArvatIshaH sakalAbhilASha+ | \EN{129\.69/4}dAtA prasanno.astu mamAndhakAriH || 129\.69|| \EN{129\.70/1}sR^iShTvA svayambhUrbhagavAn viri~nchim | \EN{129\.70/2}bhaya.nkara.n chAsya shiro.anvapashyat | \EN{129\.70/3}ChittvA nakhAgrairnakhasaktametach | \EN{129\.70/4}chikShepa tasmAd abhavat trivargaH || 129\.70|| \EN{129\.71/1}pApa.n daridra.n tvatha lobhayAch~ne | \EN{129\.71/2}moho vipachcheti tato.apyanantam | \EN{129\.71/3}jAtaprabhAvaM bhavaduHkharUpam | \EN{129\.71/4}babhUva tairvyAptamida.n samastam || 129\.71|| \EN{129\.72/1}avekShya sarva.n chakitaH suresho | \EN{129\.72/2}devImavochajjagad astameti | \EN{129\.72/3}tvaM pAhi lokeshvari lokamAtar| \EN{129\.72/4}ume sharaNye subhage subhadre || 129\.72|| \EN{129\.73/1}jagatpratiShThe varade jaya tvam | \EN{129\.73/2}bhuktiH samAdhiH paramA cha muktiH | \EN{129\.73/3}svAhA svadhA svastiranAdisiddhir| \EN{129\.73/4}gIrbuddhirAsIrajarAmare tvam || 129\.73|| \EN{129\.74/1}vidyAdirUpeNa jagattraye tvam | \EN{129\.74/2}rakShA.n karoShyeva madAj~nayA cha | \EN{129\.74/3}tvayaiva sR^iShTaM bhuvanatraya.n syAd | \EN{129\.74/4}yataH prakR^ityaiva tathaiva chitram || 129\.74|| \EN{129\.75/1}ityevamuktA dayitA hareNa | \EN{129\.75/2}sa.nshleShasa.nlApaparA babhUva | \EN{129\.75/3}shrAntA bhavasyArdhatanau sulagnA | \EN{129\.75/4}chikShepa cha svedajala.n karAgraiH || 129\.75|| \EN{129\.76/1}tasmAd babhUva prathama.n sa dharmo | \EN{129\.76/2}lakShmIratho dAnamatho suvR^iShTiH | \EN{129\.76/3}sattva.n susampannadhara.n sarA.nsi | \EN{129\.76/4}dhAnyAni puShpANi phalAni chaiva || 129\.76|| \EN{129\.77/1}saubhAgyavastUni vapuH suveShaH | \EN{129\.77/2}shR^i~NgArabhAjIni mahauShadhAni | \EN{129\.77/3}nR^ityAni gItAnyamR^itaM purANam | \EN{129\.77/4}shrutismR^itI nItirathAnnapAne || 129\.77|| \EN{129\.78/1}shastrANi shAstrANi gR^ihopayogyAny| \EN{129\.78/2}astrANi tIrthAni cha kAnanAni | \EN{129\.78/3}iShTAni pUrtAni cha ma~NgalAni | \EN{129\.78/4}yAnAni shubhrAbharaNAsanAni || 129\.78|| \EN{129\.79/1}bhavA~Ngasa.nsargasusamprahAsa+ | \EN{129\.79/2}susvedasa.nlAparahaHprakAraiH | \EN{129\.79/3}tathaiva jAta.n sacharAchara.n cha | \EN{129\.79/4}apApaka.n devi tatashcha jAtam || 129\.79|| \EN{129\.80/1}sukhaM prabhUta.n cha shubha.n cha nityam | \EN{129\.80/2}virAji chaitat tava devi bhAvAt | \EN{129\.80/3}tasmAt tu mA.n rakSha jagajjanitri | \EN{129\.80/4}bhItaM bhayebhyo jagatAM pradhAne || 129\.80|| \EN{129\.81/1}eke tarkairvimuhyanti lIyante tatra chApare | \EN{129\.81/2}shivashaktyostadAdvaita.n sundara.n naumi vigraham || 129\.81|| \EN{129\.82/1}brahmovAcha | eva.n tu stuvatastasya purastAd abhavachChivaH || 129\.82|| \EN{129\.83/1}shiva uvAcha | kimabhIShTa.n varayase hare vada parAyaNam || 129\.83|| \EN{129\.84/1}indra uvAcha | balavAn me ripushchAsId darshanaishcha shaniryathA | \EN{129\.84/2}tena baddhastala.n nItaH paribhUtastvanekadhA || 129\.84|| \EN{129\.85/1}vAksAyakaistathA viddhastadvadhAya tviya.n kR^itiH | \EN{129\.85/2}tadartha.n jagatAmIsha yena jeShye ripuM prabho || 129\.85|| \EN{129\.86/1}tad eva dehi vIryaM me yachchAnyad ripunAshanam | \EN{129\.86/2}jAtaH parAbhavo yasmAt tadvinAshe kR^ite sati | \EN{129\.86/3}punarjAtamahaM manye vara.n kIrtirjayashriyoH || 129\.86|| \EN{129\.87/1}brahmovAcha | sa shivaH shakramAheda.n na mayaikena te ripuH | \EN{129\.87/2}vadhamApnoti tasmAt tva.n viShNumapyavyaya.n harim || 129\.87|| \EN{129\.88/1}ArAdhayasva paulomyA saha deva.n janArdanam | \EN{129\.88/2}lokatrayaikasharaNa.n nArAyaNamananyadhIH || 129\.88|| \EN{129\.89/1}tataH prApsyasi tasmAchcha mattashchApi priya.n hare | \EN{129\.89/2}punashchovAcha bhagavAn AdikartA maheshvaraH || 129\.89|| \EN{129\.90/1}mantrAbhyAsastapo vApi yogAbhyasanameva cha | \EN{129\.90/2}sa.ngame yatra kutrApi siddhidaM munayo viduH || 129\.90|| \EN{129\.91/1}kiM punaH sa.ngame vipra gautamIsindhuphenayoH | \EN{129\.91/2}girINA.n gahvare yad vA saritAmatha sa.ngame || 129\.91|| \EN{129\.92/1}vipro dhiyaiva bhavati mukundA~NghriniviShTayA | \EN{129\.92/2}ga~NgAyA dakShiNe tIra Apastambo munIshvaraH || 129\.92|| \EN{129\.93/1}Aste tasyApyaha.n toShamagamaM balasUdana | \EN{129\.93/2}tena tvaM bhAryayA chaiva toShayasva gadAdharam || 129\.93|| \EN{129\.94/1}brahmovAcha | Apastambena sahito ga~NgAyA dakShiNe taTe | \EN{129\.94/2}tuShTAva devaM prayataH snAtvA puNye.atha sa.ngame || 129\.94|| \EN{129\.95/1}phenAyAshchaiva ga~NgAyAstatra deva.n janArdanam | \EN{129\.95/2}vaidikairvividhairmantraistapasAtoShayat tadA || 129\.95|| \EN{129\.96/1}tatastuShTo.abhavad viShNuH ki.n deya.n chetyabhAShata | \EN{129\.96/2}dehi me shatruhantAramityAha bhagavAn hariH || 129\.96|| \EN{129\.97/1}dattamityeva jAnIhi tamuvAcha janArdanaH | \EN{129\.97/2}tatrAbhavachChivasyaiva ga~NgAviShNvoH prasAdataH || 129\.97|| \EN{129\.98/1}ambhasA puruSho jAtaH shivaviShNusvarUpadhR^ik | \EN{129\.98/2}chakrapANiH shUladharaH sa gatvA tu rasAtalam || 129\.98|| \EN{129\.99/1}nijaghAna tadA daityamindrashatruM mahAshanim | \EN{129\.99/2}sakhAbhavat sa chendrasya abjakaH sa vR^iShAkapiH || 129\.99|| \EN{129\.100/1}divistho.api sadA chendrastamanveti vR^iShAkapim | \EN{129\.100/2}kupitA praNayenAbhUd anyAsakta.n vilokya tam | \EN{129\.100/3}shachI.n tA.n sAntvayann Aha shatamanyurhasann idam || 129\.100|| \EN{129\.101/1}indra uvAcha | nAhamindrANi sharaNam R^ite sakhyurvR^iShAkapeH | \EN{129\.101/2}vAri vApi haviryasya agneH priyakara.n sadA || 129\.101|| \EN{129\.102/1}nAhamanyatra gantAsmi priye chA~Ngena te shape | \EN{129\.102/2}tasmAn nArhasi mA.n vaktu.n sha~NkayAnyatra bhAmini || 129\.102|| \EN{129\.103/1}pativratA priyA me tva.n dharme mantre sahAyinI | \EN{129\.103/2}sApatyA cha kulInA cha tvatto.anyA kA priyA mama || 129\.103|| \EN{129\.104/1}tasmAt tavopadeshena ga~NgAM prApya mahAnadIm | \EN{129\.104/2}prasAdAd devadevasya viShNorvai chakrapANinaH || 129\.104|| \EN{129\.105/1}tathA shivasya devasya prasAdAchcha vR^iShAkapeH | \EN{129\.105/2}jalodbhavAchcha me mitrAd abjakAllokavishrutAt || 129\.105|| \EN{129\.106/1}uttIrNaduHkhaH subhage ita indro.ahamachyutaH | \EN{129\.106/2}ki.n na sAdhya.n yatra bhAryA bhartR^ichittAnugAminI || 129\.106|| \EN{129\.107/1}duShkarA tatra no muktiH ki.ntvarthAditraya.n shubhe | \EN{129\.107/2}jAyaiva paramaM mitra.n lokadvayahitaiShiNI || 129\.107|| \EN{129\.108/1}sA chet kulInA priyabhAShiNI cha | \EN{129\.108/2}pativratA rUpavatI guNADhyA | \EN{129\.108/3}sampatsu chApatsu samAnarUpA | \EN{129\.108/4}tayA hyasAdhya.n kimiha trilokyAm || 129\.108|| \EN{129\.109/1}tasmAt tava dhiyA kAnte mameda.n shubhamAgatam | \EN{129\.109/2}itastavodita.n chaiva kartavya.n nAnyad asti me || 129\.109|| \EN{129\.110/1}paraloke cha dharme cha satputrasadR^isha.n na cha | \EN{129\.110/2}Artasya puruShasyeha bhAryAvad bheShaja.n nahi || 129\.110|| \EN{129\.111/1}niHshreyasapadaprAptyai tathA pApasya muktaye | \EN{129\.111/2}ga~NgayA sadR^isha.n nAsti shR^iNu chAnyad varAnane || 129\.111|| \EN{129\.112/1}dharmArthakAmamokShANAM prAptaye pApamuktaye | \EN{129\.112/2}shivaviShNvorananyatva+ |j~nAnAn nAstyatra muktaye || 129\.112|| \EN{129\.113/1}tasmAt tava dhiyA sAdhvi sarvametan manogatam | \EN{129\.113/2}avApta.n cha shivAd viShNorga~NgAyAshcha prasAdataH || 129\.113|| \EN{129\.114/1}indratvaM me sthira.n cheto manye mitrabalAt punaH | \EN{129\.114/2}vR^iShAkapirmama sakhA yo jAtastvapsu bhAmini || 129\.114|| \EN{129\.115/1}tva.n cha priyasakhI nitya.n nAnyat priyataraM mama | \EN{129\.115/2}tIrthAnA.n gautamI ga~NgA devAnA.n harisha.nkarau || 129\.115|| \EN{129\.116/1}tasmAd ebhyaH prasAdena sarva.n chepsitamAptavAn | \EN{129\.116/2}mama prItikara.n cheda.n tIrtha.n trailokyavishrutam || 129\.116|| \EN{129\.117/1}tasmAd etad dhi yAchiShye devAn sarvAn anukramAt | \EN{129\.117/2}anumanyantu R^iShayo ga~NgA cha harisha.nkarau || 129\.117|| \EN{129\.118/1}indreshvare chAbjake cha ubhayostIrayoH surAH | \EN{129\.118/2}ekatra sha.nkaro devo hyaparatra janArdanaH || 129\.118|| \EN{129\.119/1}pAvayan daNDakAraNya.n sAkShAd viShNustrivikramaH | \EN{129\.119/2}antare yAni tIrthAni sarvapuNyapradAni cha || 129\.119|| \EN{129\.120/1}atra tu snAnamAtreNa sarve te muktimApnuyuH | \EN{129\.120/2}pApiShThAH pApato muktimApnuyurye cha dharmiNaH || 129\.120|| \EN{129\.121/1}teShA.n tu paramA muktiH pitR^ibhiH pa~nchapa~nchabhiH | \EN{129\.121/2}atra ki.nchichcha ye dadyurarthibhyastilamAtrakam || 129\.121|| \EN{129\.122/1}dAtR^ibhyo hyakShaya.n tat syAt kAmadaM mokShada.n tathA | \EN{129\.122/2}dhanya.n yashasyamAyuShyamArogyaM puNyavardhanam || 129\.122|| \EN{129\.123/1}AkhyAna.n viShNushambhvoshcha j~nAtvA snAnAchcha muktidam | \EN{129\.123/2}asya tIrthasya mAhAtmya.n ye shR^iNvanti paThanti cha || 129\.123|| \EN{129\.124/1}puNyabhAjo bhaveyuste tebhyo.atraiva smR^itirbhavet | \EN{129\.124/2}shivaviShNvorasheShAgha+ |sa.nghavichChedakAriNI | \EN{129\.124/3}yAM prArthayanti munayo vijitendriyamAnasAH || 129\.124|| \EN{129\.125/1}brahmovAcha | bhaviShyatyevameveti ta.n devA R^iShayo.abruvan | \EN{129\.125/2}gautamyA uttare pAre tIrthAnAM mokShadAyinAm || 129\.125|| \EN{129\.126/1}devarShisiddhasevyAnA.n sahasrANyatha sapta vai | \EN{129\.126/2}tathaiva dakShiNe tIre tIrthAnyekAdashaiva tu || 129\.126|| \EN{129\.127/1}abjaka.n hR^idayaM prokta.n godAvaryA munIshvaraiH | \EN{129\.127/2}vishrAmasthAnamIshasya viShNorbrahmaNa eva cha || 129\.127|| \EN{130\.1/1}brahmovAcha | Apastambamiti khyAta.n tIrtha.n trailokyavishrutam | \EN{130\.1/2}smaraNAd apyasheShAgha+ |sa.nghavidhva.nsanakShamam || 130\.1|| \EN{130\.2/1}Apastambo mahAprAj~no munirAsIn mahAyashAH | \EN{130\.2/2}tasya bhAryAkShasUtreti patidharmaparAyaNA || 130\.2|| \EN{130\.3/1}tasya putro mahAprAj~naH karkinAmAtha tattvavit | \EN{130\.3/2}tasyAshramamanuprApto hyagastyo munisattamaH || 130\.3|| \EN{130\.4/1}tamagastyaM pUjayitvA Apastambo munIshvaraH | \EN{130\.4/2}shiShyairanugato dhImA.nstaM praShTumupachakrame || 130\.4|| \EN{130\.5/1}Apastamba uvAcha | trayANA.n ko nu pUjyaH syAd devAnAM munisattama | \EN{130\.5/2}bhuktirmuktishcha kasmAd vA syAd anAdishcha ko bhavet || 130\.5|| \EN{130\.6/1}anantashchApi ko vipra devAnAmapi daivatam | \EN{130\.6/2}yaj~naiH ka ijyate devaH ko vedeShvanugIyate | \EN{130\.6/3}etaM me sa.nshaya.n Chettu.n vadAgastya mahAmune || 130\.6|| \EN{130\.7/1}agastya uvAcha | dharmArthakAmamokShANAM pramANa.n shabda uchyate | \EN{130\.7/2}tatrApi vaidikaH shabdaH pramANaM paramaM mataH || 130\.7|| \EN{130\.8/1}vedena gIyate yastu puruShaH sa parAt paraH | \EN{130\.8/2}mR^ito.aparaH sa vij~neyo hyamR^itaH para uchyate || 130\.8|| \EN{130\.9/1}yo.amUrtaH sa paro j~neyo hyaparo mUrta uchyate | \EN{130\.9/2}guNAbhivyAptibhedena mUrto.asau trividho bhavet || 130\.9|| \EN{130\.10/1}brahmA viShNuH shivashcheti eka eva tridhochyate | \EN{130\.10/2}trayANAmapi devAnA.n vedyamekaM para.n hi tat || 130\.10|| \EN{130\.11/1}ekasya bahudhA vyAptirguNakarmavibhedataH | \EN{130\.11/2}lokAnAmupakArArthamAkR^ititritayaM bhavet || 130\.11|| \EN{130\.12/1}yastattva.n vetti parama.n sa cha vidvAn na chetaraH | \EN{130\.12/2}tatra yo bhedamAchaShTe li~NgabhedI sa uchyate || 130\.12|| \EN{130\.13/1}prAyashchitta.n na tasyAsti yashchaiShA.n vyAhared bhidam | \EN{130\.13/2}trayANAmapi devAnAM mUrtibhedaH pR^ithak pR^ithak || 130\.13|| \EN{130\.14/1}vedAH pramANa.n sarvatra sAkAreShu pR^ithak pR^ithak | \EN{130\.14/2}nirAkAra.n cha yat tveka.n tat tebhyaH paramaM matam || 130\.14|| \EN{130\.15/1}Apastamba uvAcha | nAnena nirNayaH kashchin mayAtra vidito bhavet | \EN{130\.15/2}tatrApyatra rahasya.n yat tad vimR^ishyAshu kIrtyatAm | \EN{130\.15/3}niHsa.nshaya.n nirvikalpaM bhAjana.n sarvasampadAm || 130\.15|| \EN{130\.16/1}brahmovAcha | etad AkarNya bhagavAn agastyo vAkyamabravIt || 130\.16|| \EN{130\.17/1}agastya uvAcha | yadyapyeShA.n na bhedo.asti devAnA.n tu parasparam | \EN{130\.17/2}tathApi sarvasiddhiH syAchChivAd eva sukhAtmanaH || 130\.17|| \EN{130\.18/1}prapa~nchasya nimitta.n yat tajjyotishcha para.n shivaH | \EN{130\.18/2}tameva sAdhaya haraM bhaktyA paramayA mune | \EN{130\.18/3}gautamyA.n sakalAghaugha+ |sa.nhartA daNDake vane || 130\.18|| \EN{130\.19/1}brahmovAcha | etachChrutvA munervAkyaM parAM prItimupAgataH | \EN{130\.19/2}bhuktido muktidaH pu.nsA.n sAkAro.atha nirAkR^itiH || 130\.19|| \EN{130\.20/1}sR^iShTyAkArastataH shaktaH pAlanAkAra eva cha | \EN{130\.20/2}dAtA cha hanti sarva.n yo yasmAd etat samApyate || 130\.20|| \EN{130\.21/1}agastya uvAcha | brahmAkR^itiH kartR^irUpA vaiShNavI pAlanI tathA | \EN{130\.21/2}rudrAkR^itirnihantrI sA sarvavedeShu paThyate || 130\.21|| \EN{130\.22/1}brahmovAcha | ApastambastadA ga~NgA.n gatvA snAtvA yatavrataH | \EN{130\.22/2}tuShTAva sha.nkara.n deva.n stotreNAnena nArada || 130\.22|| \EN{130\.23/1}Apastamba uvAcha | kAShTheShu vahniH kusumeShu gandho | \EN{130\.23/2}bIjeShu vR^ikShAdi dR^iShatsu hema | \EN{130\.23/3}bhUteShu sarveShu tathAsti yo vai | \EN{130\.23/4}ta.n somanAtha.n sharaNa.n vrajAmi || 130\.23|| \EN{130\.24/1}yo lIlayA vishvamida.n chakAra | \EN{130\.24/2}dhAtA vidhAtA bhuvanatrayasya | \EN{130\.24/3}yo vishvarUpaH sadasatparo yaH | \EN{130\.24/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.24|| \EN{130\.25/1}ya.n smR^itya dAridryamahAbhishApa+ | \EN{130\.25/2}rogAdibhirna spR^ishyate sharIrI | \EN{130\.25/3}yamAshritAshchepsitamApnuvanti | \EN{130\.25/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.25|| \EN{130\.26/1}yena trayIdharmamavekShya pUrvam | \EN{130\.26/2}brahmAdayastatra samIhitAshcha | \EN{130\.26/3}eva.n dvidhA yena kR^ita.n sharIram | \EN{130\.26/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.26|| \EN{130\.27/1}yasmai namo gachChati mantrapUtam | \EN{130\.27/2}huta.n haviryA cha kR^itA cha pUjA | \EN{130\.27/3}datta.n haviryena surA bhajante | \EN{130\.27/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.27|| \EN{130\.28/1}yasmAt para.n nAnyad asti prashastam | \EN{130\.28/2}yasmAt para.n naiva susUkShmamanyat | \EN{130\.28/3}yasmAt para.n no mahatAM mahachcha | \EN{130\.28/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.28|| \EN{130\.29/1}yasyAj~nayA vishvamida.n vichitram | \EN{130\.29/2}achintyarUpa.n vividhaM mahachcha | \EN{130\.29/3}ekakriya.n yadvad anuprayAti | \EN{130\.29/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.29|| \EN{130\.30/1}yasmin vibhUtiH sakalAdhipatyam | \EN{130\.30/2}kartR^itvadAtR^itvamahattvameva | \EN{130\.30/3}prItiryashaH saukhyamanAdidharmaH | \EN{130\.30/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.30|| \EN{130\.31/1}nitya.n sharaNyaH sakalasya pUjyo | \EN{130\.31/2}nityaM priyo yaH sharaNAgatasya | \EN{130\.31/3}nitya.n shivo yaH sakalasya rUpam | \EN{130\.31/4}someshvara.n ta.n sharaNa.n vrajAmi || 130\.31|| \EN{130\.32/1}brahmovAcha | tataH prasanno bhagavAn Aha nArada taM munim | \EN{130\.32/2}AtmArtha.n cha parArtha.n cha Apastambo.abravIchChivam || 130\.32|| \EN{130\.33/1}sarvAn kAmAn Apnuyuste ye snAtvA devamIshvaram | \EN{130\.33/2}pashyeyurjagatAmIshamastvityAha shivo munim || 130\.33|| \EN{130\.34/1}tataH prabhR^iti tat tIrthamApastambamudAhR^itam | \EN{130\.34/2}anAdyavidyAtimira+ |vrAtanirmUlanakShamam || 130\.34|| \EN{131\.1/1}brahmovAcha | yamatIrthamiti khyAtaM pitR^iNAM prItivardhanam | \EN{131\.1/2}asheShapApashamana.n tatra vR^ittamida.n shR^iNu || 131\.1|| \EN{131\.2/1}tatrAkhyAnamida.n tvAsId itihAsaM purAtanam | \EN{131\.2/2}sarameti prasiddhAsti nAmnA devashunI mune || 131\.2|| \EN{131\.3/1}tasyAH putrau mahAshreShThau shvAnau nitya.n janAn anu | \EN{131\.3/2}gAminau pavanAhArau chaturakShau yamapriyau || 131\.3|| \EN{131\.4/1}gA rakShati sma devAnA.n yaj~nArtha.n kalpitAn pashUn | \EN{131\.4/2}rakShantImanujagmuste rAkShasA daityadAnavAH || 131\.4|| \EN{131\.5/1}rakShantI.n tAM mahAprAj~nAH shvAnayormAtara.n shunIm | \EN{131\.5/2}pralobhayitvA vividhairvAkyairdAnaishcha yatnataH || 131\.5|| \EN{131\.6/1}hR^itA gA rAkShasaiH pApaiH pashvarthe kalpitAH shubhAH | \EN{131\.6/2}tata Agatya sA devAn idamAha kramAchChunI || 131\.6|| \EN{131\.7/1}saramovAcha | mAM baddhvA rAkShasaiH pAshaistADayitvA prahArakaiH | \EN{131\.7/2}nItA gA yaj~nasiddhyartha.n kalpitAH pashavaH surAH || 131\.7|| \EN{131\.8/1}brahmovAcha | tasyA vAcha.n nishamyAshu surAn prAha bR^ihaspatiH || 131\.8|| \EN{131\.9/1}bR^ihaspatiruvAcha | iya.n vikR^itarUpAste asyAH pApa.n cha lakShaye | \EN{131\.9/2}asyA matena tA gAvo nItA nAnyena hetunA | \EN{131\.9/3}pApeya.n sukR^itIveti lakShyate dehacheShTitaiH || 131\.9|| \EN{131\.10/1}brahmovAcha | tad gurorvachanAchChakraH padA tAM prAharachChunIm | \EN{131\.10/2}padAghAtAt tadA tasyA mukhAt kShIraM prasusruve || 131\.10|| \EN{131\.11/1}punaH prAha shachIbhartA kShIraM pIta.n tvayA shuni | \EN{131\.11/2}rAkShasaishcha tadA datta.n tasmAn nItAstu gA mama || 131\.11|| \EN{131\.12/1}saramovAcha | nAparAdho.asti me nAtha na chAnyasyApi kasyachit | \EN{131\.12/2}nAparAdho na chopekShA mamAsti tridasheshvara | \EN{131\.12/3}tasmAd ruShTo.asi ki.n nAtha ripavo balinastu te || 131\.12|| \EN{131\.13/1}brahmovAcha | tato dhyAtvA devagururj~nAtvA tasyA vicheShTitam | \EN{131\.13/2}satya.n shakra tviya.n duShTA ripUNAM pakShakAriNI || 131\.13|| \EN{131\.14/1}tataH shashApa tA.n shakraH pApiShThe tva.n shunI bhava | \EN{131\.14/2}martyaloke pApabhUtA aj~nAnAt pApakAriNI || 131\.14|| \EN{131\.15/1}tadendrasya tu shApena mAnuShe sA vyajAyata | \EN{131\.15/2}yathA shaptA maghavatA pApAt sA hyatibhIShaNA || 131\.15|| \EN{131\.16/1}gAvo yA rAkShasairnItAstAsAmAnayanAya cha | \EN{131\.16/2}yatna.n kurvan surapatirviShNave tan nyavedayat || 131\.16|| \EN{131\.17/1}viShNurdaityA.nshcha danujAn gohartR^i.nshchaiva rAkShasAn | \EN{131\.17/2}hantuM prayatnamakarojjagR^ihe cha mahad dhanuH || 131\.17|| \EN{131\.18/1}shAr~Nga.n yallokavikhyAta.n daityanAshanameva cha | \EN{131\.18/2}jitAriH pUjito devaiH svaya.n sthitvA janArdanaH || 131\.18|| \EN{131\.19/1}yatra vai daNDakAraNye shAr~NgapANirjagatprabhuH | \EN{131\.19/2}tatrasthAn daityadanujAn rAkShasA.nshcha balIyasaH || 131\.19|| \EN{131\.20/1}punarjaghne sa vai viShNurgA yairnItAshcha rAkShasaiH | \EN{131\.20/2}tatra vai daNDakAraNye shAr~NgapANiriti shrutaH || 131\.20|| \EN{131\.21/1}yudhyamAnastato viShNurditijai rAkShasaiH saha | \EN{131\.21/2}te jagmurdakShiNAmAshA.n viShNostrAsAn mahAmune || 131\.21|| \EN{131\.22/1}anvagachChat tato viShNustAn eva parameshvaraH | \EN{131\.22/2}garutmatA tAn avApya shAr~NgamuktairmanojavaiH || 131\.22|| \EN{131\.23/1}bANaistAn vyAhanad viShNurga~NgAyA uttare taTe | \EN{131\.23/2}devArayaH kShaya.n nItA viShNunA prabhaviShNunA || 131\.23|| \EN{131\.24/1}shAr~NgamuktairmahAvegaiH susvanaishcha sumantritaiH | \EN{131\.24/2}kShayaM prAptA viShNubANaistataste devashatravaH || 131\.24|| \EN{131\.25/1}gAvo labdhA yatra devairbANatIrtha.n tad uchyate | \EN{131\.25/2}vaiShNava.n lokavidita.n gotIrtha.n cheti vishrutam || 131\.25|| \EN{131\.26/1}pashvarthe kalpitA gAvo ga~NgAyA dakShiNe taTe | \EN{131\.26/2}pradrutAste surAH sarve ga~NgAyA.n sa.nnyaveshayan || 131\.26|| \EN{131\.27/1}tanmadhye kArayAmAsurdvIpa.n chaivAshraya.n gavAm | \EN{131\.27/2}tairgobhistatra ga~NgAyA.n surayaj~no vyajAyata || 131\.27|| \EN{131\.28/1}yaj~natIrtha.n tu tat prokta.n godvIpa.n gA~NgamadhyataH | \EN{131\.28/2}devAnA.n yajana.n tachcha sarvakAmaprada.n shubham || 131\.28|| \EN{131\.29/1}svayaM mUrtimatI bhUtvA ga~NgAshaktirmahAdyute | \EN{131\.29/2}asArApArasa.nsAra+ |sAgarottaraNe tariH || 131\.29|| \EN{131\.30/1}vishveshvarI yogamAyA sadbhaktAbhayadAyinI | \EN{131\.30/2}gorakSha.n tu tatastIrtha.n ga~NgAyA dakShiNe taTe || 131\.30|| \EN{131\.31/1}tau shvAnau saramAputrau chaturakShau yamapriyau | \EN{131\.31/2}mAtuH shApa.n chAparAdha.n sarva.n chApi savistaram || 131\.31|| \EN{131\.32/1}nivedya tu yathAnyAya.n kArya.n chApi sukhapradam | \EN{131\.32/2}vishApakaraNa.n chApi paprachChaturubhau yamam || 131\.32|| \EN{131\.33/1}sa tAbhyA.n sahitaH sauriH pitre sUryAya chAbravIt | \EN{131\.33/2}shrutvA sUryaH sutaM prAha ga~NgAyA.n surasattama || 131\.33|| \EN{131\.34/1}lokatrayaikapAvanyA.n gautamyA.n daNDake vane | \EN{131\.34/2}shraddhayA parayA vatsa susnAtaH susamAhitaH || 131\.34|| \EN{131\.35/1}brahmANa.n chaiva viShNu.n cha mAmIsha.n cha yathAkramam | \EN{131\.35/2}stuhi tva.n sarvabhAvena bhR^ityau prItimavApsyataH || 131\.35|| \EN{131\.36/1}tat piturvachana.n shrutvA yamaH prItamanAstadA | \EN{131\.36/2}tayoshcha prItaye prAyAd devatarpaNayoryamaH || 131\.36|| \EN{131\.37/1}gautamyAmaghahAriNyA.n susamAhitamAnasaH | \EN{131\.37/2}tathaiva toShayAmAsa ga~NgAyA.n surasattamAn || 131\.37|| \EN{131\.38/1}shvabhyA.n cha sahitaH shrImAn dakShiNAshApatiH prabhuH | \EN{131\.38/2}brahmANa.n toShayAmAsa bhAnu.n vai dakShiNe taTe || 131\.38|| \EN{131\.39/1}IshAnamuttare viShNu.n svaya.n dharmaH pratApavAn | \EN{131\.39/2}dattavanto vara.n shreShTha.n saramAyA vishApakam | \EN{131\.39/3}varAn ayAchata bahU.nllokAnAmupakArakAn || 131\.39|| \EN{131\.40/1}yama uvAcha | eShu snAna.n tu ye kuryurbrahmaviShNumaheshvarAH | \EN{131\.40/2}AtmArtha.n cha parArtha.n cha te kAmAn ApnuyuH shubhAn || 131\.40|| \EN{131\.41/1}bANatIrthe tu ye snAtvA shAr~NgapANi.n smaranti vai | \EN{131\.41/2}tebhyo dAridryaduHkhAni na bhaveyuryuge yuge || 131\.41|| \EN{131\.42/1}gotIrthe brahmatIrthe vA yastu snAtvA yatavrataH | \EN{131\.42/2}brahmANa.n ta.n namasyAtha dvIpasyApi pradakShiNam || 131\.42|| \EN{131\.43/1}yaH kuryAt tena pR^ithivI saptadvIpA vasu.ndharA | \EN{131\.43/2}pradakShiNIkR^itA tatra ki.nchid dattvA vasu dvijam || 131\.43|| \EN{131\.44/1}tad devayajanaM prApya ki.nchid dhutvA hutAshane | \EN{131\.44/2}ashvamedhAdiyaj~nAnAM phalaM prApnoti puShkalam || 131\.44|| \EN{131\.45/1}yaH sakR^it tatra paThati gAyatrI.n vedamAtaram | \EN{131\.45/2}adhItAstena vedA vai niShkAmo muktibhAjanam || 131\.45|| \EN{131\.46/1}snAtvA tu dakShiNe kUle shakti.n devI.n tu bhaktitaH | \EN{131\.46/2}pUjayitvA yathAnyAya.n sarvAn kAmAn avApnuyAt || 131\.46|| \EN{131\.47/1}brahmaviShNumaheshAnA.n shaktirmAtA trayImayI | \EN{131\.47/2}sarvAn kAmAn avApnoti putravAn dhanavAn bhavet || 131\.47|| \EN{131\.48/1}AdityaM bhaktito yastu dakShiNe niyato naraH | \EN{131\.48/2}snAtvA pashyeta teneShTA yaj~nA vividhadakShiNAH || 131\.48|| \EN{131\.49/1}kUle yashchottare chaiva ga~NgAyA daityasUdanam | \EN{131\.49/2}snAtvA pashyeta ta.n natvA tasya viShNoH paraM padam || 131\.49|| \EN{131\.50/1}yameshvara.n tato yastu yamatIrthe tu pUjitam | \EN{131\.50/2}snAtaH pashyati yuktAtmA sa karotyachireNa hi || 131\.50|| \EN{131\.51/1}pitR^iNAmakShayaM puNyaM phalada.n kIrtivardhanam | \EN{131\.51/2}tatra snAnena dAnena japena stavanena cha | \EN{131\.51/3}api duShkR^itakarmANaH pitaro mokShamApnuyuH || 131\.51|| \EN{131\.52/1}brahmovAcha | ityAdyaShTa sahasrANi tIrthAni trINi nArada | \EN{131\.52/2}teShu snAna.n cha dAna.n cha sarvamakShayapuNyadam || 131\.52|| \EN{131\.53/1}eteShA.n smaraNaM puNya.n nAnAjanmAghanAshanam | \EN{131\.53/2}shravaNAt pitR^ibhiH sArdhaM paThanAt svakulaiH saha || 131\.53|| \EN{131\.54/1}teShAmapyatipApAni nAsha.n yAnti mamAj~nayA | \EN{131\.54/2}tatra snAnAdi yaH kR^itvA ki.nchid dattvA yatAtmavAn || 131\.54|| \EN{131\.55/1}pitR^iNAM piNDadAnAdi kR^itvA natvA surAn imAn | \EN{131\.55/2}dhana.n dhAnya.n yasho vIryamAyurArogyasampadaH || 131\.55|| \EN{131\.56/1}putrAn pautrAn priyAM bhAryA.n labdhvA chAnyan manIShitam | \EN{131\.56/2}aviyuktaH prItamanA bandhubhishchAtimAnitaH || 131\.56|| \EN{131\.57/1}narakasthAn api pitR^i.nstArayitvA kulAni cha | \EN{131\.57/2}pAvayitvA priyairyukto hyante viShNu.n shiva.n smaret | \EN{131\.57/3}tato muktipada.n gachChed devAnA.n vachana.n yathA || 131\.57|| \EN{132\.1/1}brahmovAcha | yakShiNIsa.ngama.n nAma tIrtha.n sarvaphalapradam | \EN{132\.1/2}tatra snAnena dAnena sarvAn kAmAn avApnuyAt || 132\.1|| \EN{132\.2/1}yatra yakSheshvaro devo darshanAd bhuktimuktidaH | \EN{132\.2/2}tatra cha snAnamAtreNa sattrayAgaphala.n labhet || 132\.2|| \EN{132\.3/1}vishvAvasoH svasA nAmnA pippalA guruhAsinI | \EN{132\.3/2}R^iShINA.n sattramagamad gautamItIravartinAm || 132\.3|| \EN{132\.4/1}dR^iShTvA tatra R^iShIn kShAmAn sA jahAsAtigarvitA | \EN{132\.4/2}yA gatvAshrAvaya vauShaD astu shrauShaD iti sthiram || 132\.4|| \EN{132\.5/1}visvareNa bruvatI tA.n te shepuH srAviNI bhava | \EN{132\.5/2}tato nadyabhavat tatra yakShiNIti suvishrutA || 132\.5|| \EN{132\.6/1}tato vishvAvasuH pUjya R^iShIn deva.n trilochanam | \EN{132\.6/2}sa.ngamya chaiva gautamyA tA.n vishApAmathAkarot || 132\.6|| \EN{132\.7/1}tataH prabhR^iti tat tIrtha.n yakShiNIsa.ngama.n smR^itam | \EN{132\.7/2}tatra snAnAdidAnena sarvAn kAmAn avApnuyAt || 132\.7|| \EN{132\.8/1}vishvAvasoH prasanno.abhUd yatra shambhuH shivAnvitaH | \EN{132\.8/2}shaiva.n tat parama.n tIrtha.n durgAtIrtha.n cha vishrutam || 132\.8|| \EN{132\.9/1}sarvapApaughaharaNa.n sarvadurgatinAshanam | \EN{132\.9/2}sarveShA.n tIrthamukhyAnA.n tad dhi sAraM mahAmune | \EN{132\.9/3}tIrthaM munivaraiH khyAta.n sarvasiddhiprada.n nR^iNAm || 132\.9|| \EN{133\.1/1}brahmovAcha | shuklatIrthamiti khyAta.n sarvasiddhikara.n nR^iNAm | \EN{133\.1/2}yasya smaraNamAtreNa sarvakAmAn avApnuyAt || 133\.1|| \EN{133\.2/1}bharadvAja iti khyAto muniH paramadhArmikaH | \EN{133\.2/2}tasya paiThInasI nAma bhAryA sukalabhUShaNA || 133\.2|| \EN{133\.3/1}gautamItIramadhyAste pativrataparAyaNA | \EN{133\.3/2}agnIShomIyamaindrAgnaM puroDAshamakalpayat || 133\.3|| \EN{133\.4/1}puroDAshe shrapyamANe dhUmAt kashchid ajAyata | \EN{133\.4/2}puroDAshaM bhakShayitvA lokatritayabhIShaNaH || 133\.4|| \EN{133\.5/1}yaj~naM me hyatra ko ha.nsi kopAt tvamiti taM muniH | \EN{133\.5/2}provAcha satvara.n kruddho bharadvAjo dvijottamaH | \EN{133\.5/3}tad R^iShervachana.n shrutvA rAkShasaH pratyuvAcha tam || 133\.5|| \EN{133\.6/1}rAkShasa uvAcha | havyaghna iti vikhyAtaM bharadvAja nibodha mAm | \EN{133\.6/2}sa.ndhyAsuto.aha.n jyeShThashcha sutaH prAchInabarhiShaH || 133\.6|| \EN{133\.7/1}brahmaNA me varo datto yaj~nAn khAda yathAsukham | \EN{133\.7/2}mamAnujaH kalishchApi balavAn atibhIShaNaH || 133\.7|| \EN{133\.8/1}aha.n kR^iShNaH pitA kR^iShNo mAtA kR^iShNA tathAnujaH | \EN{133\.8/2}ahaM makha.n haniShyAmi yUpa.n Chedmi kR^itAntakaH || 133\.8|| \EN{133\.9/1}bharadvAja uvAcha | rakShyatAM me tvayA yaj~naH priyo dharmaH sanAtanaH | \EN{133\.9/2}jAne tvA.n yaj~nahantAra.n saddvija.n rakSha me kratum || 133\.9|| \EN{133\.10/1}yaj~naghna uvAcha | bharadvAja nibodheda.n vAkyaM mama samAsataH | \EN{133\.10/2}brahmaNAhaM purA shapto devadAnavasa.nnidhau || 133\.10|| \EN{133\.11/1}tataH prasAdito devo mayA lokapitAmahaH | \EN{133\.11/2}amR^itaiH prokShayiShyanti yadA tvAM munisattamAH || 133\.11|| \EN{133\.12/1}tadA vishApo bhavitA havyaghna tva.n na chAnyathA | \EN{133\.12/2}eva.n kariShyasi yadA tataH sarvaM bhaviShyati || 133\.12|| \EN{133\.13/1}brahmovAcha | bharadvAjaH punaH prAha sakhA me.asi mahAmate | \EN{133\.13/2}makhasa.nrakShaNa.n yena syAn me vada karomi tat || 133\.13|| \EN{133\.14/1}sambhUya devA daiteyA mamanthuH kShIrasAgaram | \EN{133\.14/2}alabhantAmR^ita.n kaShTAt tad asmatsulabha.n katham || 133\.14|| \EN{133\.15/1}prItyA yadi prasanno.asi sulabha.n yad vadasva tat | \EN{133\.15/2}tad R^iShervachana.n shrutvA rakShaH prAha tadA mudA || 133\.15|| \EN{133\.16/1}rakSha uvAcha | amR^ita.n gautamIvAri amR^ita.n svarNamuchyate | \EN{133\.16/2}amR^ita.n gobhava.n chAjyamamR^ita.n soma eva cha || 133\.16|| \EN{133\.17/1}etairmAmabhiShi~nchasva athavaitaistathA tribhiH | \EN{133\.17/2}ga~NgAyA vAriNAjyena hiraNyena tathaiva cha | \EN{133\.17/3}sarvebhyo.apyadhika.n divyamamR^ita.n gautamIjalam || 133\.17|| \EN{133\.18/1}brahmovAcha | etad AkarNya sa R^iShiH para.n sa.ntoShamAgataH | \EN{133\.18/2}pANAvAdAya ga~NgAyAH salilAmR^itamAdarAt || 133\.18|| \EN{133\.19/1}tenAkarod R^iShI rakSho hyabhiShikta.n tadA makhe | \EN{133\.19/2}punashcha yUpe cha pashAvR^itvikShu makhamaNDale || 133\.19|| \EN{133\.20/1}sarvamevAbhavachChuklamabhiShekAn mahAtmanaH | \EN{133\.20/2}tad rakSho.api tadA shuklo bhUtvotpanno mahAbalaH || 133\.20|| \EN{133\.21/1}yaH purA kR^iShNarUpo.abhUt sa tu shuklo.abhavat kShaNAt | \EN{133\.21/2}yaj~na.n sarva.n samApyAtha bharadvAjaH pratApavAn || 133\.21|| \EN{133\.22/1}R^itvijo.api visR^ijyAtha yUpa.n ga~Ngodake.akShipat | \EN{133\.22/2}ga~NgAmadhye tad dhi yUpamadyApyAste mahAmate || 133\.22|| \EN{133\.23/1}abhiShikta.n chAmR^itena abhij~nAna.n tu tan mahat | \EN{133\.23/2}tatra tIrthe punA rakSho bharadvAjamuvAcha ha || 133\.23|| \EN{133\.24/1}rakSha uvAcha | aha.n yAmi bharadvAja kR^itaH shuklastvayA punaH | \EN{133\.24/2}tasmAt tavAtra tIrthe ye snAnadAnAdipUjanam || 133\.24|| \EN{133\.25/1}kuryusteShAmabhIShTAni bhaveyuryat phalaM makhe | \EN{133\.25/2}smaraNAd api pApAni nAsha.n yAntu sadA mune || 133\.25|| \EN{133\.26/1}tataH prabhR^iti tat tIrtha.n shuklatIrthamiti smR^itam | \EN{133\.26/2}gautamyA.n daNDakAraNye svargadvAramapAvR^itam || 133\.26|| \EN{133\.27/1}ubhayostIrayoH sapta sahasrANyaparANi cha | \EN{133\.27/2}tIrthAnAM munishArdUla sarvasiddhipradAyinAm || 133\.27|| \EN{134\.1/1}brahmovAcha | chakratIrthamiti khyAta.n smaraNAt pApanAshanam | \EN{134\.1/2}tasya prabhAva.n vakShyAmi shR^iNu yatnena nArada || 134\.1|| \EN{134\.2/1}R^iShayaH sapta vikhyAtA vasiShThapramukhA mune | \EN{134\.2/2}gautamyAstIramAshritya sattrayaj~namupAsate || 134\.2|| \EN{134\.3/1}tatra vighna upakrAnte rakShobhiratibhIShaNe | \EN{134\.3/2}mAmabhyetyAtha munayo rakShaHkR^itya.n nyavedayan || 134\.3|| \EN{134\.4/1}tadAhaM pramadArUpaM mAyayAsR^ijya nArada | \EN{134\.4/2}yasyAshcha darshanAd eva nAsha.n yAntyatha rAkShasAH || 134\.4|| \EN{134\.5/1}evamuktvA tu tAM prAdAm R^iShibhyaH pramadAM mune | \EN{134\.5/2}madvAkyAd R^iShayo mAyAmAdAya punarAgaman || 134\.5|| \EN{134\.6/1}ajaikA yA samAkhyAtA kR^iShNalohitarUpiNI | \EN{134\.6/2}muktakeshItyabhidhayA sAste.adyApi svarUpiNI || 134\.6|| \EN{134\.7/1}lokatritayasammoha+ |dAyinI kAmarUpiNI | \EN{134\.7/2}tadbalAt svasthamanasaH sarve cha munipu.ngavaH || 134\.7|| \EN{134\.8/1}gautamI.n saritA.n shreShThAM punaryaj~nAya dIkShitAH | \EN{134\.8/2}punastanmakhanAshAya rAkShasAH samupAgaman || 134\.8|| \EN{134\.9/1}yakShavATAntike mAyA.n dR^iShTvA rAkShasapu.ngavAH | \EN{134\.9/2}tato nR^ityanti gAyanti hasanti cha rudanti cha || 134\.9|| \EN{134\.10/1}mAheshvarI mahAmAyA prabhAveNAtidarpitA | \EN{134\.10/2}teShAM madhye daityapatiH shambaro nAma vIryavAn || 134\.10|| \EN{134\.11/1}mAyArUpA.n tu pramadAM bhakShayAmAsa nArada | \EN{134\.11/2}tad adbhutamatIvAsIt tanmAyAbaladarshinAm || 134\.11|| \EN{134\.12/1}makhe vidhva.nsyamAne tu te viShNu.n sharaNa.n yayuH | \EN{134\.12/2}prAdAd viShNushchakramatho munInA.n rakShaNAya tu || 134\.12|| \EN{134\.13/1}chakra.n tad rAkShasAn Ajau daityA.nshcha danujA.nstathA | \EN{134\.13/2}chichCheda tadbhayAd eva mR^itA rAkShasapu.ngavAH || 134\.13|| \EN{134\.14/1}R^iShibhistan mahAsattra.n sampUrNamabhavat tadA | \EN{134\.14/2}viShNoH prakShAlita.n chakra.n ga~NgAmbhobhiH sudarshanam || 134\.14|| \EN{134\.15/1}tataH prabhR^iti tat tIrtha.n chakratIrthamudAhR^itam | \EN{134\.15/2}tatra snAnena dAnena sattrayAgaphala.n labhet || 134\.15|| \EN{134\.16/1}tatra pa~ncha shatAnyAsa.nstIrthAnAM pApahAriNAm | \EN{134\.16/2}teShu snAna.n tathA dAnaM pratyekaM muktidAyakam || 134\.16|| \EN{135\.1/1}brahmovAcha | vANIsa.ngamamAkhyAta.n yatra vAgIshvaro haraH | \EN{135\.1/2}tat tIrtha.n sarvapApAnAM mochana.n sarvakAmadam || 135\.1|| \EN{135\.2/1}tatra snAnena dAnena brahmahatyAdinAshanam | \EN{135\.2/2}brahmaviShNvoshcha sa.nvAde mahattve cha parasparam || 135\.2|| \EN{135\.3/1}tayormadhye mahAdevo jyotirmUrtirabhUt kila | \EN{135\.3/2}tatraiva vAg uvAcheda.n daivI putra tayoH shubhA || 135\.3|| \EN{135\.4/1}ahamasmi mahA.nstatra ahamasmIti vai mithaH | \EN{135\.4/2}daivI vAk tAvubhau prAha yastvasyAnta.n tu pashyati || 135\.4|| \EN{135\.5/1}sa tu jyeShTho bhavet tasmAn mA vAda.n kartumarhathaH | \EN{135\.5/2}tadvAkyAd viShNuragamad adho.aha.n chordhvameva cha || 135\.5|| \EN{135\.6/1}tato viShNuH shIghrametya jyotiHpArshva upAvishat | \EN{135\.6/2}aprApyAntamahaM prAyA.n dUrAd dUrataraM mune || 135\.6|| \EN{135\.7/1}tataH shrAnto nivR^itto.aha.n draShTumIsha.n tu taM prabhum | \EN{135\.7/2}tadaivaM mama dhIrAsId dR^iShTashchAnto mayA bhR^isham || 135\.7|| \EN{135\.8/1}asya devasya tad viShNormama jyaiShThya.n sphuTaM bhavet | \EN{135\.8/2}punashchApi mama tvevaM matirAsIn mahAmate || 135\.8|| \EN{135\.9/1}satyairvaktraiH katha.n vakShye pIDito.apyanR^ita.n vachaH | \EN{135\.9/2}nAnAvidheShu pApeShu nAnR^itAt pAtakaM param || 135\.9|| \EN{135\.10/1}satyairvaktrairasatyA.n vA vAcha.n vakShye katha.n tviti | \EN{135\.10/2}tato.ahaM pa~nchama.n vaktra.n gardabhAkR^itibhIShaNam || 135\.10|| \EN{135\.11/1}kR^itvA tenAnR^ita.n vakShya iti dhyAtvA chira.n tadA | \EN{135\.11/2}abrava.n ta.n hari.n tatra AsIna.n jagatAM prabhum || 135\.11|| \EN{135\.12/1}asya chAnto mayA dR^iShTastena jyaiShThya.n janArdana | \EN{135\.12/2}mameti vadataH pArshve ubhau tau harisha.nkarau || 135\.12|| \EN{135\.13/1}ekarUpatvamApannau sUryAchandramasAviva | \EN{135\.13/2}tau dR^iShTvA vismito bhItashchAstava.n tAvubhAvapi | \EN{135\.13/3}tataH kruddhau jagannAthau vAcha.n tAmidamUchatuH || 135\.13|| \EN{135\.14/1}hariharAvUchatuH | duShTe tva.n nimnagA bhUyA nAnR^itAd asti pAtakam || 135\.14|| \EN{135\.15/1}brahmovAcha | tataH sA vihvalA bhUtvA nadIbhAvamupAgatA | \EN{135\.15/2}tad dR^iShTvA vismito bhItastAmabravamaha.n tadA || 135\.15|| \EN{135\.16/1}yasmAd asatyamuktAsi brahmavAchi sthitA satI | \EN{135\.16/2}tasmAd adR^ishyA tvaM bhUyAH pAparUpAsyasa.nshayam || 135\.16|| \EN{135\.17/1}etachChApa.n viditvA tu tau devau praNatA tadA | \EN{135\.17/2}vishApatvaM prArthayantI tuShTAva cha punaH punaH || 135\.17|| \EN{135\.18/1}tatastuShTau devadevau prArthitau tridashArchitau | \EN{135\.18/2}prItyA hariharAveva.n vAcha.n vAchamathochatuH || 135\.18|| \EN{135\.19/1}hariharAvUchatuH | ga~NgayA sa.ngatA bhadre yadA tva.n lokapAvanI | \EN{135\.19/2}tadA punarvapuste syAt pavitra.n hi sushobhane || 135\.19|| \EN{135\.20/1}brahmovAcha | tathetyuktvA sApi devI ga~NgayA sa.ngatAbhavat | \EN{135\.20/2}bhAgIrathI gautamI cha tatashchApi svaka.n vapuH || 135\.20|| \EN{135\.21/1}devI sA vyagamad brahman devAnAmapi durlabham | \EN{135\.21/2}gautamyA.n saiva vikhyAtA nAmnA vANIti puNyadA || 135\.21|| \EN{135\.22/1}bhAgIrathyA.n saiva devI sarasvatyabhidhIyate | \EN{135\.22/2}ubhayatrApi vikhyAtaH sa.ngamo lokapUjitaH || 135\.22|| \EN{135\.23/1}sarasvatIsa.ngamashcha vANIsa.ngama eva cha | \EN{135\.23/2}gautamyA sa.ngatA devI vANI vAchA sarasvatI || 135\.23|| \EN{135\.24/1}sarvatra pUjita.n tIrtha.n tatra vAchA shivaM prabhum | \EN{135\.24/2}deveshvaraM pUjayitvA vishApamagamad yataH || 135\.24|| \EN{135\.25/1}brahmA vidhUya vAgdauShTya.n sva.n cha dhAmAgamat punaH | \EN{135\.25/2}tasmAt tatra shuchirbhUtvA snAtvA tatra cha sa.ngame || 135\.25|| \EN{135\.26/1}vAgIshvara.n tato dR^iShTvA tAvatA muktimApnuyAt | \EN{135\.26/2}dAnahomAdika.n ki.nchid upavAsAdikA.n kriyAm || 135\.26|| \EN{135\.27/1}yaH kuryAt sa.ngame puNye sa.nsAre na bhavet punaH | \EN{135\.27/2}ekonavi.nshatishata.n tIrthAnA.n tIrayordvayoH | \EN{135\.27/3}nAnAjanmArjitAsheSha+ |pApakShayavidhAyinAm || 135\.27|| \EN{136\.1/1}brahmovAcha | viShNutIrthamiti khyAta.n tatra vR^ittamida.n shR^iNu | \EN{136\.1/2}maudgalya iti vikhyAto mudgalasya suto R^iShiH || 136\.1|| \EN{136\.2/1}tasya bhAryA tu jAbAlA nAmnA khyAtA suputriNI | \EN{136\.2/2}pitA R^iShistathA vR^iddho mudgalo lokavishrutaH || 136\.2|| \EN{136\.3/1}tasya bhAryA tathA khyAtA nAmnA bhAgIrathI shubhA | \EN{136\.3/2}sa maudgalyaH prAtareva ga~NgA.n snAti yatavrataH || 136\.3|| \EN{136\.4/1}nityameva tvida.n karma tasyAsIn munisattama | \EN{136\.4/2}ga~NgAtIre kushairmR^idbhiH shamIpuShpairaharnisham || 136\.4|| \EN{136\.5/1}gurUditena mArgeNa svamAnasasaroruhe | \EN{136\.5/2}AvAhana.n nityameva viShNoshchakre sa maudgaliH || 136\.5|| \EN{136\.6/1}tenAhUtastvarann eti lakShmIbhartA jagatpatiH | \EN{136\.6/2}vainateyamathAruhya sha~NkhachakragadAdharaH || 136\.6|| \EN{136\.7/1}pUjitastena R^iShiNA sa maudgalyena yatnataH | \EN{136\.7/2}prabrUte cha kathAshchitrA maudgalyAya jagatprabhuH || 136\.7|| \EN{136\.8/1}tato.aparAhNasamaye viShNuH prAha sa maudgalim | \EN{136\.8/2}yAhi vatsa svabhavana.n shrAnto.asIti punaH punaH || 136\.8|| \EN{136\.9/1}evamuktaH sa devena viShNunA yAti sa dvijaH | \EN{136\.9/2}jagatprabhustato yAti devairyuktaH svamandiram || 136\.9|| \EN{136\.10/1}maudgalyo.api tathAbhyetya ki.nchid AdAya nityashaH | \EN{136\.10/2}svameva bhavana.n vidvAn bhAryAyai svArjita.n dhanam || 136\.10|| \EN{136\.11/1}dadAti sa mahAviShNu+ |charaNAbjaparAyaNaH | \EN{136\.11/2}maudgalyasya priyA sApi pativrataparAyaNA || 136\.11|| \EN{136\.12/1}shAkaM mUlaM phala.n vApi bhartrAnIta.n tu yatnataH | \EN{136\.12/2}susa.nskR^ityApyatithInAM bAlAnAM bhartureva cha || 136\.12|| \EN{136\.13/1}dattvA tu bhojana.n tebhyaH pashchAd bhu~Nkte yatavratA | \EN{136\.13/2}bhuktavatsvatha sarveShu rAtrau nitya.n sa maudgaliH || 136\.13|| \EN{136\.14/1}viShNoH shrutAH kathAshchitrAstebhyo vaktyatha harShitaH | \EN{136\.14/2}evaM bahutithe kAle vyatIte chAtivismitA | \EN{136\.14/3}maudgalyasya raho bhAryA bhartAra.n vAkyamabravIt || 136\.14|| \EN{136\.15/1}jAbAlovAcha | yadi te viShNurabhyeti samIpa.n tridashArchitaH | \EN{136\.15/2}tathApi kaShTamasmAka.n kasmAd iti jagatprabhum || 136\.15|| \EN{136\.16/1}tat pR^ichCha tvaM mahAprAj~na yadAsau viShNureti cha | \EN{136\.16/2}yasmi.nshcha smR^itamAtre tu jarAjanmarujo mR^itiH | \EN{136\.16/3}nAsha.n yAnti kuto dR^iShTe tasmAt pR^ichCha jagatpatim || 136\.16|| \EN{136\.17/1}brahmovAcha | tathetyuktvA priyAvAkyAn maudgalyo nityavad dharim | \EN{136\.17/2}pUjayitvA vinItashcha paprachCha sa kR^itA~njaliH || 136\.17|| \EN{136\.18/1}maudgalya uvAcha | tvayi smR^ite jagannAtha shokadAridryaduShkR^itam | \EN{136\.18/2}nAsha.n yAti vipattirme tvayi dR^iShTe katha.n sthitA || 136\.18|| \EN{136\.19/1}shrIviShNuruvAcha | svakR^itaM bhujyate bhUtaiH sarvaiH sarvatra sarvadA | \EN{136\.19/2}na ko.api kasyachit ki.nchit karotyatra hitAhite || 136\.19|| \EN{136\.20/1}yAdR^isha.n chopyate bIjaM phalaM bhavati tAdR^isham | \EN{136\.20/2}rasAlaH syAn na nimbasya bIjAjjAtvapi kutrachit || 136\.20|| \EN{136\.21/1}na kR^itA gautamIsevA nArchitau harisha.nkarau | \EN{136\.21/2}na datta.n yaishcha viprebhyaste kathaM bhAjana.n shriyaH || 136\.21|| \EN{136\.22/1}tvayA na datta.n ki.nchichcha brAhmaNebhyo mamApi cha | \EN{136\.22/2}yad dIyate tad eveha parasmi.nshchopatiShThati || 136\.22|| \EN{136\.23/1}mR^idbhirvArbhiH kushairmantraiH shuchikarma sadaiva yat | \EN{136\.23/2}karoti tasmAt pUtAtmA sharIrasya cha shoShaNAt || 136\.23|| \EN{136\.24/1}vinA dAnena na kvApi bhogAvAptirnR^iNAM bhavet | \EN{136\.24/2}satkarmAcharaNAchChuddho viraktaH syAt tato naraH || 136\.24|| \EN{136\.25/1}tato.apratihataj~nAno jIvanmuktastato bhavet | \EN{136\.25/2}sarveShA.n sulabhA muktirmadbhaktyA cheha pUrtataH || 136\.25|| \EN{136\.26/1}bhuktirdAnAdinA sarva+ |bhUtaduHkhanibarhaNAt | \EN{136\.26/2}athavA lapsyase muktiM bhaktyA bhukti.n na lapsyase || 136\.26|| \EN{136\.27/1}maudgalya uvAcha | bhaktyA muktiH kathaM bhUyAd bhuktermuktiH sudurlabhA | \EN{136\.27/2}jAtA ched dehinAM muktiH kimanyena prayojanam || 136\.27|| \EN{136\.28/1}bhaktyA muktiH sarvapUjyA tAmichCheya.n jaganmaya || 136\.28|| \EN{136\.29/1}viShNuruvAcha | etad evAntaraM brahman dIyate mAmanusmaran | \EN{136\.29/2}brAhmaNAyAthavArthibhyastad evAkShayatA.n vrajet || 136\.29|| \EN{136\.30/1}mAmadhyAtvAtha yad dadyAt tat tanmAtraphalapradam | \EN{136\.30/2}tat punardattameveha na bhogAyAtra kalpate || 136\.30|| \EN{136\.31/1}tasmAd dehi mahAbuddhe bhojya.n ki.nchin mama dhruvam | \EN{136\.31/2}athavA vipramukhyAya gautamItIramAshritaH || 136\.31|| \EN{136\.32/1}brahmovAcha | maudgalyaH prAha ta.n viShNu.n deyaM mama na vidyate | \EN{136\.32/2}nAnyat ki.nchana dehAdi yat tat tvayi samarpitam || 136\.32|| \EN{136\.33/1}tato viShNurgarutmantaM prAha shIghra.n jagatpatiH | \EN{136\.33/2}ihAnayasva kaNishaM mamAya.n chArpayiShyati || 136\.33|| \EN{136\.34/1}tato yogyAn ayaM bhogAn prApsyate manasaH priyAn | \EN{136\.34/2}AkarNya svAminAdiShTa.n tathA chakre sa pakShirAT || 136\.34|| \EN{136\.35/1}viShNuhaste kaNAn prAdAt sa maudgalyo yatavrataH | \EN{136\.35/2}etasminn antare viShNurvishvakarmANamabravIt || 136\.35|| \EN{136\.36/1}viShNuruvAcha | yAvachchAsya kule sapta puruShAstAvad eva tu | \EN{136\.36/2}bhavitAro mahAbuddhe tAvat kAmA manIShitAH | \EN{136\.36/3}gAvo hiraNya.n dhAnyAni vastrANyAbharaNAni cha || 136\.36|| \EN{136\.37/1}brahmovAcha | yachcha ki.nchin manaHprItyai loke bhavati bhUShaNam | \EN{136\.37/2}tat sarvamApa maudgalyo viShNuga~NgAprabhAvataH || 136\.37|| \EN{136\.38/1}gR^iha.n gachCheti maudgalyo viShNunoktastato yayau | \EN{136\.38/2}Ashrame svasya sarvarddhi.n dR^iShTvA R^iShirabhAShata || 136\.38|| \EN{136\.39/1}R^iShiruvAcha | aho dAnaprabhAvo.ayamaho viShNoranusmR^itiH | \EN{136\.39/2}aho ga~NgAprabhAvashcha kairvichAryo mahAn ayam || 136\.39|| \EN{136\.40/1}brahmovAcha | maudgalyo bhAryayA sArdhaM putraiH pautraishcha bandhubhiH | \EN{136\.40/2}pitR^ibhyAM bubhuje bhogAn bhuktiM muktimavApa cha || 136\.40|| \EN{136\.41/1}tataH prabhR^iti tat tIrthaM maudgalya.n vaiShNava.n tathA | \EN{136\.41/2}tatra snAna.n cha dAna.n cha bhuktimuktiphalapradam || 136\.41|| \EN{136\.42/1}tatra shrutiH smR^itirvApi tIrthasya syAt katha.nchana | \EN{136\.42/2}tasya viShNurbhavet prItaH pApairmuktaH sukhI bhavet || 136\.42|| \EN{136\.43/1}ekAdasha sahasrANi tIrthAnA.n tIrayordvayoH | \EN{136\.43/2}sarvArthadAyinA.n tatra snAnadAnajapAdibhiH || 136\.43|| \EN{137\.1/1}brahmovAcha | lakShmItIrthamiti khyAta.n sAkShAllakShmIvivardhanam | \EN{137\.1/2}alakShmInAshanaM puNyamAkhyAna.n shR^iNu nArada || 137\.1|| \EN{137\.2/1}sa.nvAdashcha purA tvAsIllakShmyAH putra daridrayA | \EN{137\.2/2}parasparavirodhinyAvubhe vishva.n samIyatuH || 137\.2|| \EN{137\.3/1}tAbhyAmavyApR^ita.n vastu tan nAsti bhuvanatraye | \EN{137\.3/2}mama jyaiShThyaM mama jyaiShThyamityUchaturubhe mithaH | \EN{137\.3/3}ahaM pUrva.n samudbhUtA ityAha shriyamojasA || 137\.3|| \EN{137\.4/1}shrIlakShmIruvAcha | kula.n shIla.n jIvita.n vA dehinAmahameva tu | \EN{137\.4/2}mayA vinA dehabhAjo jIvanto.api mR^itA iva || 137\.4|| \EN{137\.5/1}brahmovAcha | daridrayA cha sA proktA sarvebhyo hyadhikA hyaham | \EN{137\.5/2}muktirmadAshritA nitya.n daridraiva.n vacho.abravIt || 137\.5|| \EN{137\.6/1}kAmaH krodhashcha lobhashcha mado mAtsaryameva cha | \EN{137\.6/2}yatrAhamasmi tatraite na tiShThanti kadAchana || 137\.6|| \EN{137\.7/1}na bhayodbhUtirunmAda IrShyA uddhatavR^ittitA | \EN{137\.7/2}yatrAhamasmi tatraite na tiShThanti kadAchana || 137\.7|| \EN{137\.8/1}daridrAyA vachaH shrutvA lakShmIstAM pratyabhAShata || 137\.8|| \EN{137\.9/1}lakShmIruvAcha | ala.nkR^ito mayA jantuH sarvo bhavati pUjitaH | \EN{137\.9/2}nirdhanaH shivatulyo.api sarvairapyabhibhUyate || 137\.9|| \EN{137\.10/1}dehIti vachanadvArA dehasthAH pa~ncha devatAH | \EN{137\.10/2}sadyo nirgatya gachChanti dhIshrIhrIshAntikIrtayaH || 137\.10|| \EN{137\.11/1}tAvad guNA gurutva.n cha yAvan nArthayate param | \EN{137\.11/2}arthI chet puruSho jAtaH kva guNAH kva cha gauravam || 137\.11|| \EN{137\.12/1}tAvat sarvottamo jantustAvat sarvaguNAlayaH | \EN{137\.12/2}namasyaH sarvalokAnA.n yAvan nArthayate param || 137\.12|| \EN{137\.13/1}kaShTametan mahApApa.n nirdhanatva.n sharIriNAm | \EN{137\.13/2}na mAnayati no vakti na spR^ishatyadhana.n janaH || 137\.13|| \EN{137\.14/1}ahameva tataH shreShThA daridre shR^iNu me vachaH || 137\.14|| \EN{137\.15/1}brahmovAcha | tallakShmIvachana.n shrutvA daridrA vAkyamabravIt || 137\.15|| \EN{137\.16/1}daridrovAcha | vaktu.n na lakShmIrjyeShThAhamiti vai lajjase muhuH | \EN{137\.16/2}pApeShu ramase nitya.n vihAya puruShottamam || 137\.16|| \EN{137\.17/1}vishvastava~nchakA nityaM bhavatI shlAghase katham | \EN{137\.17/2}sukha.n na tAdR^ik tvatprAptau pashchAttApo yathA guruH || 137\.17|| \EN{137\.18/1}na tathA jAyate pu.nsA.n surayA dAruNo madaH | \EN{137\.18/2}tvatsa.nnidhAnamAtreNa yathA vai viduShAmapi || 137\.18|| \EN{137\.19/1}sadaiva ramase lakShmIH prAyastvaM pApakAriShu | \EN{137\.19/2}aha.n vasAmi yogyeShu dharmashIleShu sarvadA || 137\.19|| \EN{137\.20/1}shivaviShNvanurakteShu kR^itaj~neShu mahatsu cha | \EN{137\.20/2}sadAchAreShu shAnteShu gurusevodyateShu cha || 137\.20|| \EN{137\.21/1}satsu vidvatsu shUreShu kR^itabuddhiShu sAdhuShu | \EN{137\.21/2}nivasAmi sadA lakShmIstasmAjjyaiShThyaM mayi sthitam || 137\.21|| \EN{137\.22/1}brAhmaNeShu shuchiShmatsu vratachAriShu bhikShuShu | \EN{137\.22/2}nirbhayeShu vasiShyAmi lakShmIstva.n shR^iNu te sthitim || 137\.22|| \EN{137\.23/1}rAjavartiShu pApeShu niShThureShu khaleShu cha | \EN{137\.23/2}pishuneShu cha lubdheShu vikR^iteShu shaTheShu cha || 137\.23|| \EN{137\.24/1}anAryeShu kR^itaghneShu dharmaghAtiShu sarvadA | \EN{137\.24/2}mitradrohiShvaniShTeShu bhagnachitteShu vartase || 137\.24|| \EN{137\.25/1}brahmovAcha | eva.n vivadamAne te jagmaturmAmubhe api | \EN{137\.25/2}tayorvAkyamupashrutya mayokte te ubhe api || 137\.25|| \EN{137\.26/1}mattaH pUrvatarA pR^ithvI ApaH pUrvatarAstataH | \EN{137\.26/2}strINA.n vivAda.n tA eva striyo jAnanti netare || 137\.26|| \EN{137\.27/1}visheShataH punastAbhyaH kamaNDalubhavAshcha yAH | \EN{137\.27/2}tatrApi gautamI devI nishchaya.n kathayiShyati || 137\.27|| \EN{137\.28/1}saiva sarvArtisa.nhartrI saiva sa.ndehakartarI | \EN{137\.28/2}te madvAkyAd bhuva.n gatvA bhUmyA cha sahite api || 137\.28|| \EN{137\.29/1}adbhishcha sahitAH sarvA gautamI.n yayurApagAm | \EN{137\.29/2}bhUmirApastayorvAkya.n gautamyai kramashaH sphuTam || 137\.29|| \EN{137\.30/1}sarva.n nivedayAmAsuryathAvR^ittaM praNamya tAm | \EN{137\.30/2}daridrAyAshcha lakShmyAshcha vAkyaM madhyasthavat tadA || 137\.30|| \EN{137\.31/1}shR^iNvatsu lokapAleShu shR^iNvatyAM bhuvi nArada | \EN{137\.31/2}shR^iNvatIShvapsu sA ga~NgA daridrA.n vAkyamabravIt | \EN{137\.31/3}samprashasya tathA lakShmI.n gautamI vAkyamabravIt || 137\.31|| \EN{137\.32/1}gautamyuvAcha | brahmashrIshcha tapaHshrIshcha yaj~nashrIH kIrtisa.nj~nitA | \EN{137\.32/2}dhanashrIshcha yashashrIshcha vidyA praj~nA sarasvatI || 137\.32|| \EN{137\.33/1}bhuktishrIshchAtha muktishcha smR^itirlajjA dhR^itiH kShamA | \EN{137\.33/2}siddhistuShTistathA puShTiH shAntirApastathA mahI || 137\.33|| \EN{137\.34/1}aha.nshaktirathauShadhyaH shrutiH shuddhirvibhAvarI | \EN{137\.34/2}dyaurjyotsnA AshiShaH svastirvyAptirmAyA uShA shivA || 137\.34|| \EN{137\.35/1}yat ki.nchid vidyate loke lakShmyA vyApta.n charAcharam | \EN{137\.35/2}brAhmaNeShvatha dhIreShu kShamAvatsvatha sAdhuShu || 137\.35|| \EN{137\.36/1}vidyAyukteShu chAnyeShu bhuktimuktyanusAriShu | \EN{137\.36/2}yad yad ramya.n sundara.n vA tat tallakShmIvijR^imbhitam || 137\.36|| \EN{137\.37/1}kimatra bahunoktena sarva.n lakShmImaya.n jagat | \EN{137\.37/2}yasmin kasmi.nshcha yat ki.nchid utkR^iShTaM paridR^ishyate || 137\.37|| \EN{137\.38/1}lakShmImaya.n tu tat sarva.n tayA hIna.n na ki.nchana | \EN{137\.38/2}atremA.n sundarI.n devI.n spardhayantI na lajjase || 137\.38|| \EN{137\.39/1}gachCha gachCheti tA.n ga~NgA daridrA.n vAkyamabravIt | \EN{137\.39/2}tataH prabhR^iti ga~NgAmbho daridrAvairakAryabhUt || 137\.39|| \EN{137\.40/1}tAvad daridrAbhibhavo ga~NgA yAvan na sevyate | \EN{137\.40/2}tataH prabhR^iti tat tIrthamalakShmInAshana.n shubham || 137\.40|| \EN{137\.41/1}tatra snAnena dAnena lakShmIvAn puNyavAn bhavet | \EN{137\.41/2}tIrthAnAM ShaT sahasrANi tasmi.nstIrthe mahAmate | \EN{137\.41/3}devarShimunijuShTAnA.n sarvasiddhipradAyinAm || 137\.41|| \EN{138\.1/1}brahmovAcha | bhAnutIrthamiti khyAta.n sarvasiddhikara.n nR^iNAm | \EN{138\.1/2}tatreda.n vR^ittamAkhyAsye mahApAtakanAshanam || 138\.1|| \EN{138\.2/1}sharyAtiriti vikhyAto rAjA paramadhArmikaH | \EN{138\.2/2}tasya bhAryA sthaviShTheti rUpeNApratimA bhuvi || 138\.2|| \EN{138\.3/1}madhuchChandA iti khyAto vaishvAmitro dvijottamaH | \EN{138\.3/2}purodhAstasya nR^ipaterbrahmarShiH shaminAM prabhuH || 138\.3|| \EN{138\.4/1}disho vijetu.n sa jagAma rAjA | \EN{138\.4/2}purodhasA tena nR^ipapravIraH | \EN{138\.4/3}purodhasaM prAha mahAnubhAvam | \EN{138\.4/4}jitvA dishashchAdhvani sa.nniviShTaH || 138\.4|| \EN{138\.5/1}paprachCheda.n kena kheda.n gato.asi | \EN{138\.5/2}hetu.n vadasveti mahAnubhAva | \EN{138\.5/3}tvameva rAjye mama sarvamAnyaH | \EN{138\.5/4}samastavidyAniravadyabodhaH || 138\.5|| \EN{138\.6/1}vidhUtapApaH paritApashUnyaH | \EN{138\.6/2}kimanyachetA iva lakShyase tvam | \EN{138\.6/3}jiteyamurvI vijitA narendrA | \EN{138\.6/4}harShasya hetau mahatIha jAte || 138\.6|| \EN{138\.7/1}ki.n tva.n kR^isho me vada satyameva | \EN{138\.7/2}dvijAtivaryAtimahAnubhAva | \EN{138\.7/3}sambodhya sharyAtimuvAcha viprash | \EN{138\.7/4}ChandomadhuH premamayIM priyoktim || 138\.7|| \EN{138\.8/1}madhuchChandA uvAcha | shR^iNu bhUpAla madvAkyaM bhAryayA yad udIritam | \EN{138\.8/2}sthite yAme vaya.n yAmo yAminI chArdhagAminI || 138\.8|| \EN{138\.9/1}svAminI chAsya dehasya kAminI mAM pratIkShate | \EN{138\.9/2}smR^itvA tat kAminIvAkya.n shoSha.n yAti kalevaram | \EN{138\.9/3}vikAre smarasa.njAte jIvAturnalinAnanA || 138\.9|| \EN{138\.10/1}brahmovAcha | vihasya chAbravId rAjA purodhasamari.ndamaH || 138\.10|| \EN{138\.11/1}rAjovAcha | tva.n gururmama mitra.n cha kimAtmAna.n viDambase | \EN{138\.11/2}kimanena mahAprAj~na mama vAkyena mAnada | \EN{138\.11/3}kShaNavidhva.nsini sukhe kA nAmAsthA mahAtmanAm || 138\.11|| \EN{138\.12/1}brahmovAcha | etad AkarNya matimAn madhuchChandA vacho.abravIt || 138\.12|| \EN{138\.13/1}madhuchChandA uvAcha | yatrAnukUlya.n dampatyostrivargastatra vardhate | \EN{138\.13/2}na cheda.n dUShaNa.n rAjan bhUShaNa.n chAtimanyatAm || 138\.13|| \EN{138\.14/1}brahmovAcha | AjagAma svaka.n deshaM mahatyA senayA vR^itaH | \EN{138\.14/2}parIkShArtha.n cha tatprema puryA.n vArttAmadIdishat || 138\.14|| \EN{138\.15/1}disho vijetu.n sharyAtau yAte rAkShasapu.ngavaH | \EN{138\.15/2}hatvA rasAtala.n yAto rAjAna.n sapurodhasam || 138\.15|| \EN{138\.16/1}rAj~no bhAryA nishchayAya pravR^ittA munisattama | \EN{138\.16/2}vArttA.n shrutvA dUtamukhAn madhuchChandaHpriyA punaH || 138\.16|| \EN{138\.17/1}tadaivAbhUd gataprANA tad vichitramivAbhavat | \EN{138\.17/2}tasyA vR^itta.n tu te dR^iShTvA dUtA rAj~ne nyavedayan || 138\.17|| \EN{138\.18/1}yat kR^ita.n rAjapatnIbhiH priyayA cha purodhasaH | \EN{138\.18/2}vismito duHkhito rAjA punardUtAn abhAShata || 138\.18|| \EN{138\.19/1}rAjovAcha | shIghra.n gachChantu he dUtA brAhmaNyA yat kalevaram | \EN{138\.19/2}rakShantu vArttA.n kuruta rAjAgantA purodhasA || 138\.19|| \EN{138\.20/1}brahmovAcha | iti chintAture rAj~ni vAg uvAchAsharIriNI || 138\.20|| \EN{138\.21/1}AkAshavAg uvAcha | vidhAsyatyakhila.n ga~NgA rAja.nstava samIhitam | \EN{138\.21/2}sarvAbhiSha~NgashamanI pAvanI bhuvi gautamI || 138\.21|| \EN{138\.22/1}brahmovAcha | etachChrutvA sa sharyAtirgautamItaTamAshritaH | \EN{138\.22/2}brAhmaNebhyo dhana.n dattvA tarpayitvA pitR^in dvijAn || 138\.22|| \EN{138\.23/1}purohita.n dvijashreShThaM preShayitvA dhanAnvitam | \EN{138\.23/2}anyatra tIrthe sArtheShu dAna.n dehi prayatnataH || 138\.23|| \EN{138\.24/1}etat sarva.n na jAnAti rAj~naH kR^ityaM purohitaH | \EN{138\.24/2}gate tasmin gurau rAjA vaishvAmitre mahAtmani || 138\.24|| \EN{138\.25/1}sarvaM balaM preShayitvA ga~NgAtIre.agnimAvishat | \EN{138\.25/2}ityuktvA sa tu rAjendro ga~NgAM bhAnu.n surAn api || 138\.25|| \EN{138\.26/1}yadi datta.n yadi huta.n yadi trAtA prajA mayA | \EN{138\.26/2}tena satyena sA sAdhvI mamAyuShyeNa jIvatu || 138\.26|| \EN{138\.27/1}ityuktvAgnau praviShTe tu sharyAtau nR^ipasattame | \EN{138\.27/2}tadaiva jIvitA bhAryA rAj~nastasya purodhasaH || 138\.27|| \EN{138\.28/1}agnipraviShTa.n rAjAna.n shrutvA vismayakAraNam | \EN{138\.28/2}pativratA.n tathA bhAryAM mR^itA.n jIvAnvitAM punaH || 138\.28|| \EN{138\.29/1}tadartha.n chApi rAjAna.n tyaktAtmAna.n visheShataH | \EN{138\.29/2}Atmanashcha punaH kR^ityamasmaran nR^ipaterguruH || 138\.29|| \EN{138\.30/1}ahamapyagnimAvekShya uta yAsye priyAntikam | \EN{138\.30/2}athaveha tapastapsye tato nishchayavAn dvijaH || 138\.30|| \EN{138\.31/1}etad evAtmanaH kR^ityaM manye sukR^itameva cha | \EN{138\.31/2}jIvayAmi cha rAjAna.n tato yAmi priyAM punaH || 138\.31|| \EN{138\.32/1}etad eva shubhaM me syAt tatastuShTAva bhAskaram | \EN{138\.32/2}na hyanyaH ko.api devo.asti sarvAbhIShTaprado raveH || 138\.32|| \EN{138\.33/1}madhuchChandA uvAcha | namo.astu tasmai sUryAya muktaye.amitatejase | \EN{138\.33/2}ChandomayAya devAya o.nkArArthAya te namaH || 138\.33|| \EN{138\.34/1}virUpAya surUpAya triguNAya trimUrtaye | \EN{138\.34/2}sthityutpattivinAshAnA.n hetave prabhaviShNave || 138\.34|| \EN{138\.35/1}brahmovAcha | tataH prasannaH sUryo.abhUd varayasvetyabhAShata || 138\.35|| \EN{138\.36/1}madhuchChandA uvAcha | rAjAna.n dehi devesha bhAryA.n cha priyavAdinIm | \EN{138\.36/2}Atmanashcha shubhAn putrAn rAj~nashchaiva shubhAn varAn || 138\.36|| \EN{138\.37/1}brahmovAcha | tataH prAdAjjagannAthaH sharyAti.n ratnabhUShitam | \EN{138\.37/2}tA.n cha bhAryA.n varAn anyAn sarva.n kShemamaya.n tathA || 138\.37|| \EN{138\.38/1}tato yAtaH priyAviShTaH prItena cha purodhasA | \EN{138\.38/2}yayau sukhI svaka.n desha.n tat tu tIrtha.n shubha.n smR^itam || 138\.38|| \EN{138\.39/1}tatra trINi sahasrANi tIrthAni guNavanti cha | \EN{138\.39/2}tataH prabhR^iti tat tIrthaM bhAnutIrthamudAhR^itam || 138\.39|| \EN{138\.40/1}mR^itasa.njIvana.n chaiva shAryAta.n cheti vishrutam | \EN{138\.40/2}mAdhuchChandasamAkhyAta.n smaraNAt pApanun mune || 138\.40|| \EN{138\.41/1}teShu snAna.n cha dAna.n cha sarvakratuphalapradam | \EN{138\.41/2}mR^itasa.njIvana.n tat syAd AyurArogyavardhanam || 138\.41|| \EN{139\.1/1}brahmovAcha | khaDgatIrthamiti khyAta.n gautamyA uttare taTe | \EN{139\.1/2}tatra snAnena dAnena muktibhAgI bhaven naraH || 139\.1|| \EN{139\.2/1}tatra vR^ittaM pravakShyAmi shR^iNu nArada yatnataH | \EN{139\.2/2}pailUSha iti vikhyAtaH kavaShasya suto dvijaH || 139\.2|| \EN{139\.3/1}kuTumbabhArAt parito hyarthArthI paridhAvati | \EN{139\.3/2}na kimapyAsasAdAsau tato vairAgyamAsthitaH || 139\.3|| \EN{139\.4/1}atyantavimukhe daive vyarthIbhUte tu pauruShe | \EN{139\.4/2}na vairAgyAd anyad asti paNDitasyAvalambanam || 139\.4|| \EN{139\.5/1}iti sa.nchintayAmAsa tadAsau niHshvasan muhuH | \EN{139\.5/2}kramAgata.n dhana.n nAsti poShyAshcha bahavo mama || 139\.5|| \EN{139\.6/1}mAnI chAtmA na kaShTArho hA dhig durdaivacheShTitam | \EN{139\.6/2}sa kadAchid vR^ittiyuto vR^ittibhiH parivartayan || 139\.6|| \EN{139\.7/1}na lebhe tad dhana.n vR^ittervirAgamagamat tadA | \EN{139\.7/2}sevA niShiddhA yA kAchid gahanA duShkara.n tapaH || 139\.7|| \EN{139\.8/1}balAd AkarShatIyaM mA.n tR^iShNA sarvatra duShkR^ite | \EN{139\.8/2}tvayApakR^itamaj~nAnAt tasmAt tR^iShNe namo.astu te || 139\.8|| \EN{139\.9/1}eva.n vichintya medhAvI tR^iShNAChedAya kiM bhavet | \EN{139\.9/2}ityAlochya sa pailUShaH pitara.n vAkyamabravIt || 139\.9|| \EN{139\.10/1}pailUSha uvAcha | j~nAnAsinA krodhalobhau sa.nsR^iti.n chAtidustarAm | \EN{139\.10/2}ChedmImA.n kena he tAta tamupAya.n vada prabho || 139\.10|| \EN{139\.11/1}kavaSha uvAcha | IshvarAjj~nAnamanvichChed ityeShA vaidikI shrutiH | \EN{139\.11/2}tasmAd ArAdhayeshAna.n tato j~nAnamavApsyasi || 139\.11|| \EN{139\.12/1}brahmovAcha | tathetyuktvA sa pailUSho j~nAnAyeshvaramArchayat | \EN{139\.12/2}tatastuShTo maheshAno j~nAnaM prAdAd dvijAtaye | \EN{139\.12/3}prAptaj~nAno mahAbuddhirgAthAH provAcha muktidAH || 139\.12|| \EN{139\.13/1}pailUSha uvAcha | krodhastu prathama.n shatrurniShphalo dehanAshanaH | \EN{139\.13/2}j~nAnakhaDgena ta.n ChittvA parama.n sukhamApnuyAt || 139\.13|| \EN{139\.14/1}tR^iShNA bahuvidhA mAyA bandhanI pApakAriNI | \EN{139\.14/2}ChittvaitA.n j~nAnakhaDgena sukha.n tiShThati mAnavaH || 139\.14|| \EN{139\.15/1}sa~Ngastu paramo.adharmo devAdInAmiti shrutiH | \EN{139\.15/2}asa~NgasyAtmano hyasya sa~Ngo.ayaM paramo ripuH || 139\.15|| \EN{139\.16/1}Chittvaina.n j~nAnakhaDgena shivaikatvamavApnuyAt | \EN{139\.16/2}sa.nshayaH paramo nAsho dharmArthAnA.n vinAshakR^it || 139\.16|| \EN{139\.17/1}Chittvaina.n sa.nshaya.n jantuH paramepsitamApnuyAt | \EN{139\.17/2}pishAchIva vishatyAshA nirdahatyakhila.n sukham | \EN{139\.17/3}pUrNAhantAsinA ChittvA jIvan muktimavApnuyAt || 139\.17|| \EN{139\.18/1}brahmovAcha | tato j~nAnamavApyAsau ga~NgAtIra.n samAshritaH | \EN{139\.18/2}j~nAnakhaDgena nirmohastato muktimavApa saH || 139\.18|| \EN{139\.19/1}tataH prabhR^iti tat tIrtha.n khaDgatIrthamiti smR^itam | \EN{139\.19/2}j~nAnatIrtha.n cha kavaShaM pailUSha.n sarvakAmadam || 139\.19|| \EN{139\.20/1}ityAdiShaTsahasrANi tIrthAnyAhurmaharShayaH | \EN{139\.20/2}asheShapApatApaugha+ |harANIShTapradAni cha || 139\.20|| \EN{140\.1/1}brahmovAcha | Atreyamiti vikhyAtamanvindra.n tIrthamuttamam | \EN{140\.1/2}tasya prabhAva.n vakShyAmi bhraShTarAjyapradAyakam || 140\.1|| \EN{140\.2/1}gautamyA uttare tIra Atreyo bhagavAn R^iShiH | \EN{140\.2/2}anvArebhe.atha sattrANi R^itvigbhirmunibhirvR^itaH || 140\.2|| \EN{140\.3/1}tasya hotAbhavat tvagnirhavyavAhana eva cha | \EN{140\.3/2}eva.n sattre tu sampUrNa iShTiM mAheshvarIM punaH || 140\.3|| \EN{140\.4/1}kR^itvaishvaryamagAd vipraH sarvatra gatimeva cha | \EN{140\.4/2}indrasya bhavana.n ramya.n svargaloka.n rasAtalam || 140\.4|| \EN{140\.5/1}svechChayA yAti viprendraH prabhAvAt tapasaH shubhAt | \EN{140\.5/2}sa kadAchid diva.n gatvA indralokamagAt punaH || 140\.5|| \EN{140\.6/1}tatrApashyat sahasrAkSha.n suraiH parivR^ita.n shubhaiH | \EN{140\.6/2}stUyamAna.n siddhasAdhyaiH prekShanta.n nR^ityamuttamam | \EN{140\.6/3}shR^iNvAnaM madhura.n gItamapsarobhishcha vIjitam || 140\.6|| \EN{140\.7/1}upopaviShTaiH suranAyakaistaiH | \EN{140\.7/2}sampUjyamAnaM mahadAsanastham | \EN{140\.7/3}jayantama~Nke vinidhAya sUnum | \EN{140\.7/4}shachyA yutaM prAptaratiM mahiShTham || 140\.7|| \EN{140\.8/1}satA.n sharaNya.n varadaM mahendram | \EN{140\.8/2}samIkShya viprAdhipatirmahAtmA | \EN{140\.8/3}vimohito.asau munirindralakShmyA | \EN{140\.8/4}samIhayAmAsa tad indrarAjyam || 140\.8|| \EN{140\.9/1}sampUjito devagaNairyathAvat | \EN{140\.9/2}svamAshrama.n vai punarAjagAma | \EN{140\.9/3}samIkShya tA.n shakrapurI.n suramyAm | \EN{140\.9/4}ratnairyutAM puNyaguNaiH supUrNAm || 140\.9|| \EN{140\.10/1}svamAshrama.n niShprabhahemavarjyam | \EN{140\.10/2}samIkShya vipro virama.n jagAma | \EN{140\.10/3}samIhamAnaH surarAjyamAshu | \EN{140\.10/4}priyA.n tadovAcha mahAtriputraH || 140\.10|| \EN{140\.11/1}Atreya uvAcha | bhoktu.n na shakto.asmi phalAni mUlAny| \EN{140\.11/2}anuttamAnyapyatisa.nskR^itAni | \EN{140\.11/3}smR^itvAmR^itaM puNyatama.n cha tatra | \EN{140\.11/4}bhakShya.n cha bhojya.n cha varAsanAni | \EN{140\.11/5}stuti.n cha dAna.n cha sabhA.n shubhA.n cha | \EN{140\.11/6}astra.n cha vAsA.nsi purI.n vanAni || 140\.11|| \EN{140\.12/1}brahmovAcha | tato mahAtmA tapasaH prabhAvAt | \EN{140\.12/2}tvaShTAramAhUya vacho babhAShe || 140\.12|| \EN{140\.13/1}Atreya uvAcha | ichCheyamindratvamahaM mahAtman | \EN{140\.13/2}kuruShva shIghraM padamaindramatra | \EN{140\.13/3}brUShe.anyathA chen madudIrita.n tvam | \EN{140\.13/4}bhasmIkaromyeva na sa.nshayo.atra || 140\.13|| \EN{140\.14/1}brahmovAcha | tadatrivAkyAt tvaritaH prajAnAm | \EN{140\.14/2}sraShTA vibhurvishvakarmA tadaiva | \EN{140\.14/3}chakAra meru.n cha purI.n surANAm | \EN{140\.14/4}kalpadrumAn kalpalatA.n cha dhenum || 140\.14|| \EN{140\.15/1}chakAra vajrAdivibhUShitAni | \EN{140\.15/2}gR^ihANi shubhrANyatichitritAni | \EN{140\.15/3}chakAra sarvAvayavAnavadyAm | \EN{140\.15/4}shachI.n smarasyeva vihArashAlAm || 140\.15|| \EN{140\.16/1}sabhA.n sudharmANamaho kShaNena | \EN{140\.16/2}tathA chakArApsaraso manoj~nAH | \EN{140\.16/3}chakAra chochchaiHshravasa.n gaja.n cha | \EN{140\.16/4}vajrAdi chAstrANi surAn asheShAn || 140\.16|| \EN{140\.17/1}nivAryamANaH priyayAtriputraH | \EN{140\.17/2}shachIsamAmAtmavadhU.n chakAra | \EN{140\.17/3}tadAtriputro.atrimukhaiH sameto | \EN{140\.17/4}vajrAdirUpa.n cha chakAra chAstram || 140\.17|| \EN{140\.18/1}nR^ityAdi gItAdi cha sarvameva | \EN{140\.18/2}chakAra shakrasya pure cha dR^iShTam | \EN{140\.18/3}tat sarvamAsAdya tadA munIndraH | \EN{140\.18/4}prahR^iShTachetAH sutarAM babhUva || 140\.18|| \EN{140\.19/1}ApAtaramyeShvapi kasya nAma | \EN{140\.19/2}bhavatyapekShA nahi gochareShu | \EN{140\.19/3}shrutvA cha daityA danujAH sametA | \EN{140\.19/4}rakShA.nsi kopena yutAni sadyaH || 140\.19|| \EN{140\.20/1}svargaM parityajya kuto harirbhuvam | \EN{140\.20/2}samAgato nveSha mithaH sukhAya | \EN{140\.20/3}tasmAd vaya.n yAma ito nu yoddhum | \EN{140\.20/4}vR^itrasya hantAramadIrghasattram || 140\.20|| \EN{140\.21/1}tataH samAgatya tadAtriputram | \EN{140\.21/2}sa.nveShTayAmAsurathAsurAste | \EN{140\.21/3}sa.nveShTayitvA puramatriputra+ | \EN{140\.21/4}kR^ita.n tathA chendrapurAbhidhAnam | \EN{140\.21/5}tairvadhyamAnaH shastrapAtairmahadbhis- | \EN{140\.21/6}tato bhIto vAkyamida.n jagAda || 140\.21|| \EN{140\.22/1}Atreya uvAcha | yo jAta eva prathamo manasvAn | \EN{140\.22/2}devo devAn kratunA paryabhUShat | \EN{140\.22/3}yasya shuShmAd rodasI abhyasetAm | \EN{140\.22/4}nR^imNasya mahnA sa janAsa indraH || 140\.22|| \EN{140\.23/1}brahmovAcha | ityAdisUktena ripUn uvAcha | \EN{140\.23/2}hari.n cha tuShTAva tadAtriputraH || 140\.23|| \EN{140\.24/1}Atreya uvAcha | nAha.n harirnaiva shachI madIyA | \EN{140\.24/2}neyaM purI naiva vana.n tad aindram | \EN{140\.24/3}sa eva chendro vR^itrahantA sa vajrI | \EN{140\.24/4}sahasrAkSho gotrabhid vajrabAhuH || 140\.24|| \EN{140\.25/1}aha.n tu vipro vedavid brahmavR^indaiH | \EN{140\.25/2}samAviShTo gautamItIrasa.nsthaH | \EN{140\.25/3}yatrAyatyA.n nAdya vA saukhyahetus- | \EN{140\.25/4}tachchAkArSha.n karma durdaivayogAt || 140\.25|| \EN{140\.26/1}asurA UchuH | sa.nharasvedamAtreya yad indrasya viDambanam | \EN{140\.26/2}kShemaste bhavitA satya.n nAnyathA munisattama || 140\.26|| \EN{140\.27/1}brahmovAcha | tadAtreyo.abravId vAkya.n yathA vakShyanti mAmiha | \EN{140\.27/2}karomyeva mahAbhAgAH satyenAgni.n samAlabhe || 140\.27|| \EN{140\.28/1}evamuktvA sa daiteyA.nstvaShTAraM punarabravIt || 140\.28|| \EN{140\.29/1}Atreya uvAcha | yat kR^ita.n tvatra matprItyai aindra.n tvaShTaH pada.n tvayA | \EN{140\.29/2}sa.nharasva punaH shIghra.n rakSha mAM brAhmaNaM munim || 140\.29|| \EN{140\.30/1}punardehi padaM mahyamAshramaM mR^igapakShiNaH | \EN{140\.30/2}vR^ikShA.nshcha vAri yatrAsIn na me divyaiH prayojanam | \EN{140\.30/3}sarvamakramamAyAta.n na sukhAya manIShiNAm || 140\.30|| \EN{140\.31/1}brahmovAcha | tathetyuktvA prajAnAthastvaShTA sa.nhR^itavA.nstadA | \EN{140\.31/2}daityAshcha jagmuH svasthAna.n kR^itvA deshamakaNTakam || 140\.31|| \EN{140\.32/1}tvaShTA chApi yayau sthAna.n svaka.n samprahasann iva | \EN{140\.32/2}Atreyo.api tadA shiShyaiH sa.nvR^itaH saha bhAryayA || 140\.32|| \EN{140\.33/1}gautamItIramAshritya taponiShTho.akhilairvR^itaH | \EN{140\.33/2}vartamAne mahAyaj~ne lajjito vAkyamabravIt || 140\.33|| \EN{140\.34/1}Atreya uvAcha | aho mohasya mahimA mamApi bhrAntachittatA | \EN{140\.34/2}kiM mahendrapada.n labdha.n kiM mayAtra purA kR^itam || 140\.34|| \EN{140\.35/1}brahmovAcha | eva.n vadantamAtreya.n lajjitaM prAbruvan surAH || 140\.35|| \EN{140\.36/1}surA UchuH | lajjA.n jahi mahAbAho bhavitA khyAtiruttamA | \EN{140\.36/2}AtreyatIrthe ye snAnaM prANinaH kuryura~njasA || 140\.36|| \EN{140\.37/1}indrAste bhavitAro vai smaraNAt sukhabhAginaH | \EN{140\.37/2}tatra pa~ncha sahasrANi tIrthAnyAhurmanIShiNaH || 140\.37|| \EN{140\.38/1}anvindrAtreyadaiteya+ |nAmabhiH kIrtitAni cha | \EN{140\.38/2}teShu snAna.n cha dAna.n cha sarvamakShayapuNyadam || 140\.38|| \EN{140\.39/1}brahmovAcha | ityuktvA vibudhA yAtAH sa.ntuShTashchAbhavan muniH || 140\.39|| \EN{141\.1/1}brahmovAcha | kapilAsa.ngama.n nAma tIrtha.n trailokyavishrutam | \EN{141\.1/2}tatra nArada vakShyAmi kathAM puNyAmanuttamAm || 141\.1|| \EN{141\.2/1}kapilo nAma tattvaj~no munirAsIn mahAyashAH | \EN{141\.2/2}krUrashchApi prasannashcha tapovrataparAyaNaH || 141\.2|| \EN{141\.3/1}tapasyantaM munishreShTha.n gautamItIramAshritam | \EN{141\.3/2}tamAgatya mahAtmAna.n vAmadevAdayo.abruvan || 141\.3|| \EN{141\.4/1}hatvA venaM brahmashApairnaShTadharme tvarAjake | \EN{141\.4/2}kapila.n siddhamAchAryamUchurmunigaNAstadA || 141\.4|| \EN{141\.5/1}munigaNA UchuH | gate vede gate dharme ki.n kartavyaM munIshvara || 141\.5|| \EN{141\.6/1}brahmovAcha | tato.abravIn munirdhyAtvA kapilastvAgatAn munIn || 141\.6|| \EN{141\.7/1}kapila uvAcha | venasyorurvimathyo.abhUt tataH kashchid bhaviShyati || 141\.7|| \EN{141\.8/1}brahmovAcha | tathaiva chakrurmunayo venasyoru.n vimathya vai | \EN{141\.8/2}tatrotpanno mahApApaH kR^iShNo raudraparAkramaH || 141\.8|| \EN{141\.9/1}ta.n dR^iShTvA munayo bhItA niShIdasveti chAbruvan | \EN{141\.9/2}niShAdaH so.abhavat tasmAn niShAdAshchAbhava.nstataH || 141\.9|| \EN{141\.10/1}venabAhuM mamanthuste dakShiNa.n dharmasa.nhitam | \EN{141\.10/2}tataH pR^ithusvarashchaiva sarvalakShaNalakShitaH || 141\.10|| \EN{141\.11/1}rAjAbhavat pR^ithuH shrImAn brahmasAmarthyasa.nyutaH | \EN{141\.11/2}tamAgatya surAH sarve abhinandya varA~n shubhAn || 141\.11|| \EN{141\.12/1}tasmai dadustathAstrANi mantrANi guNavanti cha | \EN{141\.12/2}tato.abruvan munigaNAstaM pR^ithu.n kapilena cha || 141\.12|| \EN{141\.13/1}munaya UchuH | AhAra.n dehi jIvebhyo bhuvA grastauShadhIrapi || 141\.13|| \EN{141\.14/1}brahmovAcha | tataH sa dhanurAdAya bhuvamAha nR^ipottamaH || 141\.14|| \EN{141\.15/1}pR^ithuruvAcha | oShadhIrdehi yA grastAH prajAnA.n hitakAmyayA || 141\.15|| \EN{141\.16/1}brahmovAcha | tamuvAcha mahI bhItA pR^ithu.n taM pR^ithulochanam || 141\.16|| \EN{141\.17/1}mahyuvAcha | mayi jIrNA mahauShadhyaH katha.n dAtumaha.n kShamA || 141\.17|| \EN{141\.18/1}brahmovAcha | tataH sakopo nR^ipatistAmAha pR^ithivIM punaH || 141\.18|| \EN{141\.19/1}pR^ithuruvAcha | no ched dadAsyadya tvA.n vai hatvA dAsye mahauShadhIH || 141\.19|| \EN{141\.20/1}bhUmiruvAcha | katha.n ha.nsi striya.n rAja~n j~nAnI bhUtvA nR^ipottama | \EN{141\.20/2}vinA mayA katha.n chemAH prajAH sa.ndhArayiShyasi || 141\.20|| \EN{141\.21/1}pR^ithuruvAcha | yatropakAro.anekAnAmekanAshe bhaviShyati | \EN{141\.21/2}na doShastatra pR^ithivi tapasA dhAraye prajAH || 141\.21|| \EN{141\.22/1}na doShamatra pashyAmi nAchakShe.anarthaka.n vachaH | \EN{141\.22/2}yasmin nipAtite saukhyaM bahUnAmupajAyate | \EN{141\.22/3}munayastadvadhaM prAhurashvamedhashatAdhikam || 141\.22|| \EN{141\.23/1}brahmovAcha | tato devAshcha R^iShayaH sAntvayitvA nR^ipottamam | \EN{141\.23/2}mahI.n cha mAtara.n devImUchuH suragaNAstadA || 141\.23|| \EN{141\.24/1}devA UchuH | bhUme gorUpiNI bhUtvA payorUpA mahauShadhIH | \EN{141\.24/2}dehi tvaM pR^ithave rAj~ne tataH prIto bhaven nR^ipaH | \EN{141\.24/3}prajAsa.nrakShaNa.n cha syAt tataH kShemaM bhaviShyati || 141\.24|| \EN{141\.25/1}brahmovAcha | tato gorUpamAsthAya bhUmyAsIt kapilAntike | \EN{141\.25/2}dudoha cha mahauShadhyo rAjA venakarodbhavaH || 141\.25|| \EN{141\.26/1}yatra devAH sagandharvA R^iShayaH kapilo muniH | \EN{141\.26/2}mahI.n gorUpamApannA.n narmadAyAM mahAmune || 141\.26|| \EN{141\.27/1}sarasvatyAM bhAgIrathyA.n godAvaryA.n visheShataH | \EN{141\.27/2}mahAnadIShu sarvAsu duduhe.asau payo mahat || 141\.27|| \EN{141\.28/1}sA duhyamAnA pR^ithunA puNyatoyAbhavan nadI | \EN{141\.28/2}gautamyA sa.ngatA chAbhUt tad adbhutamivAbhavat || 141\.28|| \EN{141\.29/1}tataH prabhR^iti tat tIrtha.n kapilAsa.ngama.n viduH | \EN{141\.29/2}tatrAShTAshItiH pUjyAni sahasrANi mahAmate || 141\.29|| \EN{141\.30/1}tIrthAnyAhurmunigaNAH smaraNAd api nArada | \EN{141\.30/2}pAvanAni jagatyasmi.nstAni sarvANyanukramAt || 141\.30|| \EN{142\.1/1}brahmovAcha | devasthAnamiti khyAta.n tIrtha.n trailokyavishrutam | \EN{142\.1/2}tasya prabhAva.n vakShyAmi shR^iNu yatnena nArada || 142\.1|| \EN{142\.2/1}purA kR^itayugasyAdau devadAnavasa.ngare | \EN{142\.2/2}pravR^itte vA si.nhiketi vikhyAtA daityasundarI || 142\.2|| \EN{142\.3/1}tasyAH putro mahAdaityo rAhurnAma mahAbalaH | \EN{142\.3/2}amR^ite tu samutpanne sai.nhikeye cha bhedite || 142\.3|| \EN{142\.4/1}tasya putro mahAdaityo meghahAsa iti shrutaH | \EN{142\.4/2}pitara.n ghAtita.n shrutvA tapastepe.atiduHkhitaH || 142\.4|| \EN{142\.5/1}tapasyanta.n rAhusuta.n gautamItIramAshritam | \EN{142\.5/2}devAshcha R^iShayaH sarve tamUchuratibhItavat || 142\.5|| \EN{142\.6/1}devarShaya UchuH | tapo jahi mahAbAho yat te manasi sa.nsthitam | \EN{142\.6/2}sarvaM bhavatu nAmeda.n shivaga~NgAprasAdataH | \EN{142\.6/3}shivaga~NgAprasAdena ki.n nAmAstyatra durlabham || 142\.6|| \EN{142\.7/1}meghahAsa uvAcha | paribhUtaH pitA pUjyo yuShmAbhirmama daivatam | \EN{142\.7/2}tasyApi mama chAtyantaM prItishcha kriyate yadi || 142\.7|| \EN{142\.8/1}bhavadbhistapaso.asmAchcha aha.n vairAn nivartaye | \EN{142\.8/2}vairaniryAtana.n kAryaM putreNa piturAdarAt | \EN{142\.8/3}prArthayante bhavantashchet pUrNAstan me manorathAH || 142\.8|| \EN{142\.9/1}brahmovAcha | tataH suragaNAH sarve rAhu.n chakrurgrahAnugam | \EN{142\.9/2}ta.n chApi meghahAsa.n te chakrU rAkShasapu.ngavam || 142\.9|| \EN{142\.10/1}tato.abhavad rAhusuto nairR^itAdhipatiH prabhuH | \EN{142\.10/2}punashchAha surAn daityo mama khyAtiryathA bhavet || 142\.10|| \EN{142\.11/1}tIrthasyAsya prabhAvashcha dAtavya iti me matiH | \EN{142\.11/2}tathetyuktvA dadurdevAH sarvameva manogatam || 142\.11|| \EN{142\.12/1}daityeshvarasya devarShe tannAmnA tIrthamuchyate | \EN{142\.12/2}devA yato.abhavan sarve tatra sthAne mahAmate || 142\.12|| \EN{142\.13/1}devasthAna.n tu tat tIrtha.n devAnAmapi durlabham | \EN{142\.13/2}yatra deveshvaro devo devatIrtha.n tataH smR^itam || 142\.13|| \EN{142\.14/1}tatrAShTAdasha tIrthAni daityapUjyAni nArada | \EN{142\.14/2}teShu snAna.n cha dAna.n cha mahApAtakanAshanam || 142\.14|| \EN{143\.1/1}brahmovAcha | siddhatIrthamiti khyAta.n yatra siddheshvaro haraH | \EN{143\.1/2}tasya prabhAva.n vakShyAmi sarvasiddhikara.n nR^iNAm || 143\.1|| \EN{143\.2/1}pulastyava.nshasambhUto rAvaNo lokarAvaNaH | \EN{143\.2/2}disho vijitya sarvAshcha somalokamajIgamat || 143\.2|| \EN{143\.3/1}somena saha yotsyanta.n dashAsyamahamabravam | \EN{143\.3/2}mantra.n dAsye nivartasva somayuddhAd dashAnana || 143\.3|| \EN{143\.4/1}ityuktvAShTottaraM mantra.n shatanAmabhiranvitam | \EN{143\.4/2}shivasya rAkShasendrAya prAdA.n nArada shAntaye || 143\.4|| \EN{143\.5/1}niHshrIkANA.n vipannAnA.n nAnAkleshajuShA.n nR^iNAm | \EN{143\.5/2}sharaNa.n shiva evAtra sa.nsAre.anyo na kashchana || 143\.5|| \EN{143\.6/1}tato nivR^ittaH sa ha mantriyuktas- | \EN{143\.6/2}tat somalokAjjayamApya rakShaH | \EN{143\.6/3}sa puShpakArUDhagatiH sagarvo | \EN{143\.6/4}lokAn punaH prApa javAd dashAsyaH || 143\.6|| \EN{143\.7/1}sa prekShamANo devamantarikSham | \EN{143\.7/2}bhuva.n cha nAgA.nshcha gajA.nshcha viprAn | \EN{143\.7/3}AlokayAmAsa nagaM mahAntam | \EN{143\.7/4}kailAsamAvAsa umApateryaH || 143\.7|| \EN{143\.8/1}dR^iShTvA smayotphulladR^ig adrirAjam | \EN{143\.8/2}sa mantriNau rAvaNa ityuvAcha || 143\.8|| \EN{143\.9/1}rAvaNa uvAcha | ko vA girAvatra vasen mahAtmA | \EN{143\.9/2}giri.n nayAmyenamathAdhi bhUmeH | \EN{143\.9/3}la~NkAgato.aya.n girirAshu shobhAm | \EN{143\.9/4}la~NkApi satya.n shriyamAtanoti || 143\.9|| \EN{143\.10/1}brahmovAcha | ittha.n vacho rAkShasamantriNau tau | \EN{143\.10/2}nishamya rakShodhipateshcha bhAvam | \EN{143\.10/3}na yuktamityUchaturiShTabuddhyA | \EN{143\.10/4}nishAcharastadvachana.n na mene || 143\.10|| \EN{143\.11/1}sa.nsthApya tat puShpakamAshu rakShaH | \EN{143\.11/2}puplAva kailAsagireshcha mUle | \EN{143\.11/3}hindolayAmAsa giri.n dashAsyo | \EN{143\.11/4}j~nAtvA bhavaH kR^ityamida.n chakAra || 143\.11|| \EN{143\.12/1}jitvA digIshA.nshcha sagarvitasya | \EN{143\.12/2}kailAsamAndolayataH surAreH | \EN{143\.12/3}a~NguShThakR^ityaiva rasAtalAdi+ | \EN{143\.12/4}lokA.nshcha yAtasya dashAnanasya || 143\.12|| \EN{143\.13/1}AlUnakAyasya gira.n nishamya | \EN{143\.13/2}vihasya devyA saha dattamiShTam | \EN{143\.13/3}tasmai prasannaH kupito.api shambhur| \EN{143\.13/4}ayuktadAteti na sa.nshayo.atra || 143\.13|| \EN{143\.14/1}tato.ayamAvApya varAn suvIro | \EN{143\.14/2}bhavaprasAdAt kusuma.n jagAma | \EN{143\.14/3}gachChan sa la~NkAM bhavapUjanAya | \EN{143\.14/4}ga~NgAmagAchChambhujaTAprasUtAm || 143\.14|| \EN{143\.15/1}sampUjayitvA vividhaishcha mantrair| \EN{143\.15/2}ga~NgAjalaiH shambhumadInasattvaH | \EN{143\.15/3}asi.n sa lebhe shashikhaNDabhUShAt | \EN{143\.15/4}siddhi.n cha sarvarddhimabhIpsitA.n cha || 143\.15|| \EN{143\.16/1}maddattamantra.n shashirakShaNAya | \EN{143\.16/2}sa sAdhayAmAsa bhavaM prapUjya | \EN{143\.16/3}siddhe tu mantre punareva la~NkAm | \EN{143\.16/4}ayAt sa rakShodhipatiH sa tuShTaH || 143\.16|| \EN{143\.17/1}tataH prabhR^ityetad atiprabhAvam | \EN{143\.17/2}tIrthaM mahAsiddhidamiShTada.n cha | \EN{143\.17/3}samastapApaughavinAshana.n cha | \EN{143\.17/4}siddhairasheShaiH parisevita.n cha || 143\.17|| \EN{144\.1/1}brahmovAcha | paruShNIsa.ngama.n cheti tIrtha.n trailokyavishrutam | \EN{144\.1/2}tasya svarUpa.n vakShyAmi shR^iNu pApavinAshanam || 144\.1|| \EN{144\.2/1}atrirArAdhayAmAsa brahmaviShNumaheshvarAn | \EN{144\.2/2}teShu tuShTeShu sa prAha putrA yUyaM bhaviShyatha || 144\.2|| \EN{144\.3/1}tathA chaikA rUpavatI kanyA mama bhavet surAH | \EN{144\.3/2}tathA putratvamApuste brahmaviShNumaheshvarAH || 144\.3|| \EN{144\.4/1}kanyA.n cha janayAmAsa shubhAtreyIti nAmataH | \EN{144\.4/2}dattaH somo.atha durvAsAH putrAstasya mahAtmanaH || 144\.4|| \EN{144\.5/1}agnera~Ngiraso jAto hya~NgAraira~NgirA yataH | \EN{144\.5/2}tasmAd a~Ngirase prAdAd AtreyImatirochiSham || 144\.5|| \EN{144\.6/1}agneH prabhAvAt paruShamAtreyI.n sarvadAvadat | \EN{144\.6/2}Atreyyapi cha shushrUShA.n kurvatI sarvadAbhavat || 144\.6|| \EN{144\.7/1}tasyAmA~NgirasA jAtA mahAbalaparAkramAH | \EN{144\.7/2}a~NgirAH paruSha.n vAdId AtreyI.n nityameva cha || 144\.7|| \EN{144\.8/1}putrAstvA~NgirasA nityaM pitara.n shamayanti te | \EN{144\.8/2}sA kadAchid bhartR^ivAkyAd udvignA paruShAkSharAt | \EN{144\.8/3}kR^itA~njalipuTA dInA prAbravIchChvashura.n gurum || 144\.8|| \EN{144\.9/1}AtreyyuvAcha | atrijAha.n havyavAha bhAryA tava sutasya vai | \EN{144\.9/2}shushrUShaNaparA nityaM putrANAM bhartureva cha || 144\.9|| \EN{144\.10/1}patirmAM paruSha.n vakti vR^ithaivodvIkShate ruShA | \EN{144\.10/2}prashAdhi mA.n surajyeShTha bhartAraM mama daivatam || 144\.10|| \EN{144\.11/1}jvalana uvAcha | a~NgArebhyaH samudbhUto bhartA te hya~NgirA R^iShiH | \EN{144\.11/2}yathA shAnto bhaved bhadre tathA nItirvidhIyatAm || 144\.11|| \EN{144\.12/1}Agneyo.agni.n samAyAto tava bhartA varAnane | \EN{144\.12/2}tadA tva.n jalarUpeNa plAvayethA madAj~nayA || 144\.12|| \EN{144\.13/1}AtreyyuvAcha | saheyaM paruSha.n vAkyaM mA bhartAgni.n samAvishet | \EN{144\.13/2}bhartari pratikUlAnA.n yoShitA.n jIvanena kim || 144\.13|| \EN{144\.14/1}ichCheya.n shAntivAkyAni bhartAra.n labhate tathA || 144\.14|| \EN{144\.15/1}jvalana uvAcha | agnistvapsu sharIreShu sthAvare ja~Ngame tathA | \EN{144\.15/2}tava bharturaha.n dhAma nitya.n cha janako mataH || 144\.15|| \EN{144\.16/1}yo.aha.n so.ahamiti j~nAtvA na chintA.n kartumarhasi | \EN{144\.16/2}ki.n chApo mAtaro devyo hyagniH shvashura ityapi | \EN{144\.16/3}iti buddhyA vinishchitya mA viShaNNA bhava snuShe || 144\.16|| \EN{144\.17/1}snuShovAcha | Apo jananya iti yad babhAShe | \EN{144\.17/2}agneraha.n tava putrasya bhAryA | \EN{144\.17/3}kathaM bhUtvA jananI chApi bhAryA | \EN{144\.17/4}viruddhametajjalarUpeNa nAtha || 144\.17|| \EN{144\.18/1}jvalana uvAcha | Adau tu patnI bharaNAt tu bhAryA | \EN{144\.18/2}janestu jAyA svaguNaiH kalatram | \EN{144\.18/3}ityAdirUpANi bibharShi bhadre | \EN{144\.18/4}kuruShva vAkyaM madudIrita.n yat || 144\.18|| \EN{144\.19/1}yo.asyAM prajAtaH sa tu putra eva | \EN{144\.19/2}sA tasya mAtaiva na sa.nshayo.atra | \EN{144\.19/3}tasmAd vadanti shrutitattvavij~nAH | \EN{144\.19/4}sA naiva yoShit tanaye.abhijAte || 144\.19|| \EN{144\.20/1}brahmovAcha | shvashurasya tu tad vAkya.n shrutvAtreyI tadaiva tat | \EN{144\.20/2}Agneya.n rUpamApannamambhasAplAvayat patim || 144\.20|| \EN{144\.21/1}ubhau tau dampatI brahman sa.ngatau gA~NgavAriNA | \EN{144\.21/2}shAntarUpadharau chobhau dampatI sambabhUvatuH || 144\.21|| \EN{144\.22/1}lakShmyA yukto yathA viShNurumayA sha.nkaro yathA | \EN{144\.22/2}rohiNyA cha yathA chandrastathAbhUn mithuna.n tadA || 144\.22|| \EN{144\.23/1}bhartAraM plAvayantI sA dadhArAmbumaya.n vapuH | \EN{144\.23/2}paruShNI cheti vikhyAtA ga~NgayA sa.ngatA nadI || 144\.23|| \EN{144\.24/1}goshatArpaNajaM puNyaM paruShNIsnAnato bhavet | \EN{144\.24/2}tatra chA~NgirasAshchakruryaj~nA.nshcha bahudakShiNAn || 144\.24|| \EN{144\.25/1}tatra trINi sahasrANi tIrthAnyAhuH purANagAH | \EN{144\.25/2}ubhayostIrayostAta pR^ithag yAgaphala.n viduH || 144\.25|| \EN{144\.26/1}teShu snAna.n cha dAna.n cha vAjapeyAdhikaM matam | \EN{144\.26/2}visheShatastu ga~NgAyAH paruShNyA saha sa.ngame || 144\.26|| \EN{144\.27/1}snAnadAnAdibhiH puNya.n yat tad vaktu.n na shakyate || 144\.27|| \EN{145\.1/1}brahmovAcha | mArkaNDeya.n nAma tIrtha.n sarvapApavimochanam | \EN{145\.1/2}sarvakratuphalaM puNyamaghaughavinivAraNam || 145\.1|| \EN{145\.2/1}tasya prabhAva.n vakShyAmi shR^iNu nArada yatnataH | \EN{145\.2/2}mArkaNDeyo bharadvAjo vasiShTho.atrishcha gautamaH || 145\.2|| \EN{145\.3/1}yAj~navalkyashcha jAbAlirmunayo.anye.api nArada | \EN{145\.3/2}ete shAstrapraNetAro vedavedA~NgapAragAH || 145\.3|| \EN{145\.4/1}purANanyAyamImA.nsA+ |kathAsu pariniShThitAH | \EN{145\.4/2}mithaH samUchurvidvA.nso muktiM prati yathAmati || 145\.4|| \EN{145\.5/1}kechijj~nAnaM prasha.nsanti kechit karma tathobhayam | \EN{145\.5/2}eva.n vivadamAnAste mAmUchurubhayaM matam || 145\.5|| \EN{145\.6/1}madIya.n tu mata.n j~nAtvA yayushchakragadAdharam | \EN{145\.6/2}tasya chApi mata.n j~nAtvA R^iShayaste mahaujasaH || 145\.6|| \EN{145\.7/1}punarvivadamAnAste sha.nkaraM praShTumudyatAH | \EN{145\.7/2}ga~NgAyA.n cha bhavaM pUjya tamevArtha.n shasha.nsire || 145\.7|| \EN{145\.8/1}karmaNastu pradhAnatvamuvAcha tripurAntakaH | \EN{145\.8/2}kriyArUpa.n cha tajj~nAna.n kriyA saiva tad uchyate || 145\.8|| \EN{145\.9/1}tasmAt sarvANi bhUtAni karmaNA siddhimApnuyuH | \EN{145\.9/2}karmaiva vishvatovyApi tadR^ite nAsti ki.nchana || 145\.9|| \EN{145\.10/1}vidyAbhyAso yaj~nakR^itiryogAbhyAsaH shivArchanam | \EN{145\.10/2}sarva.n karmaiva nAkarmI prANI kvApyatra vidyate || 145\.10|| \EN{145\.11/1}karmaiva kAraNa.n tasmAd anyad unmattacheShTitam | \EN{145\.11/2}R^iShINA.n yatra sa.nvAdo yatra devo maheshvaraH || 145\.11|| \EN{145\.12/1}chakAra nirNaya.n sarva.n karmaNAvApyate nR^ibhiH | \EN{145\.12/2}mArkaNDaM mukhyataH kR^itvA tato mArkaNDamuchyate || 145\.12|| \EN{145\.13/1}tIrtham R^iShigaNAkIrNa.n ga~NgAyA uttare taTe | \EN{145\.13/2}pitR^iNAM pAvanaM puNya.n smaraNAd api sarvadA || 145\.13|| \EN{145\.14/1}tatrAShTau navatistAta tIrthAnyAha jaganmayaH | \EN{145\.14/2}vedena chApi tat proktam R^iShayo menire cha tat || 145\.14|| \EN{146\.1/1}brahmovAcha | yAyAtamapara.n tIrtha.n yatra kAla~njaraH shivaH | \EN{146\.1/2}sarvapApaprashamana.n tadvR^ittamuchyate mayA || 146\.1|| \EN{146\.2/1}yayAtirnAhuSho rAjA sAkShAd indra ivAparaH | \EN{146\.2/2}tasya bhAryAdvaya.n chAsIt kulalakShaNabhUShitam || 146\.2|| \EN{146\.3/1}jyeShThA tu devayAnIti nAmnA shukrasutA shubhA | \EN{146\.3/2}sharmiShTheti dvitIyA sA sutA syAd vR^iShaparvaNaH || 146\.3|| \EN{146\.4/1}brAhmaNyapi mahAprAj~nA devayAnI sumadhyamA | \EN{146\.4/2}yayAterabhavad bhAryA sA tu shukraprasAdataH || 146\.4|| \EN{146\.5/1}sharmiShThA chApi tasyaiva bhAryA yA vR^iShaparvajA | \EN{146\.5/2}devayAnI shukrasutA dvau putrau samajIjanat || 146\.5|| \EN{146\.6/1}yadu.n cha turvasu.n chaiva devaputrasamAvubhau | \EN{146\.6/2}sharmiShThA cha nR^ipAllebhe trIn putrAn devasa.nnibhAn || 146\.6|| \EN{146\.7/1}druhyu.n chAnu.n cha pUru.n cha yayAternR^ipasattamAt | \EN{146\.7/2}devayAnyAH sutau brahman sadR^ishau shukrarUpataH || 146\.7|| \EN{146\.8/1}sharmiShThAyAstu tanayAH shakrAgnivaruNaprabhAH | \EN{146\.8/2}devayAnI kadAchit tu pitaraM prAha duHkhitA || 146\.8|| \EN{146\.9/1}devayAnyuvAcha | mama tvapatyadvitayamabhAgyAyA bhR^igUdvaha | \EN{146\.9/2}mama dAsyAH sabhAgyAyA apatyatritayaM pitaH || 146\.9|| \EN{146\.10/1}tad etad anumR^ishyAya.n duHkhamatyantamAgatA | \EN{146\.10/2}mariShye dAnavaguro yayAtikR^itavipriyAt | \EN{146\.10/3}mAnabha~NgAd vara.n tAta maraNa.n hi manasvinAm || 146\.10|| \EN{146\.11/1}brahmovAcha | tad etat putrikAvAkya.n shrutvA shukraH pratApavAn | \EN{146\.11/2}kupito.abhyAyayau shIghra.n yayAtimidamabravIt || 146\.11|| \EN{146\.12/1}shukra uvAcha | yad ida.n vipriyaM me tva.n sutAyAH kR^itavAn asi | \EN{146\.12/2}rUponmattena rAjendra tasmAd vR^iddho bhaviShyasi || 146\.12|| \EN{146\.13/1}na cha bhoktu.n na cha tyaktu.n shaknoti viShayAturaH | \EN{146\.13/2}spR^ihayan manasaivAste niHshvAsochChvAsanaShTadhIH || 146\.13|| \EN{146\.14/1}vR^iddhatvameva maraNa.n jIvatAmapi dehinAm | \EN{146\.14/2}tasmAchChIghraM prayAhi tva.n jarAM bhUpAtidurdharAm || 146\.14|| \EN{146\.15/1}brahmovAcha | etachChrutvA yayAtistu shApa.n shukrasya dhImataH | \EN{146\.15/2}kR^itA~njalipuTo rAjA yayAtiH shukramabravIt || 146\.15|| \EN{146\.16/1}yayAtiruvAcha | nAparAdhye na sa.nkupye naivAdharmaM pravartaye | \EN{146\.16/2}adharmakAriNaH pApAH shAsyA eva mahAtmanAm || 146\.16|| \EN{146\.17/1}dharmameva charanta.n vai kathaM mA.n shaptavAn asi | \EN{146\.17/2}devayAnI dvijashreShTha vR^ithA mA.n vakti ki.nchana || 146\.17|| \EN{146\.18/1}tasmAn na mama viprendra shApa.n dAtu.n tvamarhasi | \EN{146\.18/2}vidvA.nso.api hi nirdoShe yadi kupyanti mohitAH | \EN{146\.18/3}tadA na doSho mUrkhANA.n dveShAgnipluShTachetasAm || 146\.18|| \EN{146\.19/1}brahmovAcha | yayAtivAkyAchChukro.api sasmAra sutayA kR^itam | \EN{146\.19/2}asakR^id vipriya.n tasya divA rAtrau prachaNDayA || 146\.19|| \EN{146\.20/1}gatakopo.ahamityuktvA kAvyo rAjAnamabravIt || 146\.20|| \EN{146\.21/1}shukra uvAcha | j~nAtaM mayAnayAkAri vipriya.n na vade.anR^itam | \EN{146\.21/2}shApasyema.n kariShyAmi shR^iNuShvAnugraha.n nR^ipa || 146\.21|| \EN{146\.22/1}yasmai putrAya sa.ndAtu.n jarAmichChasi mAnada | \EN{146\.22/2}tasya sA yAtviya.n rAja~n jarA putrAya madvarAt || 146\.22|| \EN{146\.23/1}brahmovAcha | punaryayAtiH shvashura.n shukraM prAha vinItavat || 146\.23|| \EN{146\.24/1}yayAtiruvAcha | yo gR^ihNAti mayA dattA.n jarAM bhaktisamanvitaH | \EN{146\.24/2}sa rAjA syAd daityaguro tad etad anumanyatAm || 146\.24|| \EN{146\.25/1}yo madvAkya.n nAbhinandet suto daityaguro dR^iDham | \EN{146\.25/2}ta.n shapeyamanuj~nAtra dAtavyaiva tvayA guro || 146\.25|| \EN{146\.26/1}brahmovAcha | evamastviti rAjAnamuvAcha bhR^igunandanaH | \EN{146\.26/2}tato yayAtiH svaM putramAhUyeda.n vacho.abravIt || 146\.26|| \EN{146\.27/1}yayAtiruvAcha | yado gR^ihANa me shApAjjarA.n jAtA.n suto bhavAn | \EN{146\.27/2}jyeShThaH sarvArthavit prauDhaH putrANA.n dhuri sa.nsthitaH | \EN{146\.27/3}putrI tenaiva janako yastadAj~nAvashe sthitaH || 146\.27|| \EN{146\.28/1}brahmovAcha | netyuvAcha yadustAta.n yayAtiM bhUridakShiNam | \EN{146\.28/2}yayAtishcha yadu.n shaptvA turvasu.n kAmamabravIt || 146\.28|| \EN{146\.29/1}nAgR^ihNAt turvasushchApi pitrA dattA.n jarA.n tadA | \EN{146\.29/2}ta.n shaptvA chAbravId druhyu.n gR^ihANemA.n jarAM mama || 146\.29|| \EN{146\.30/1}druhyushcha naichChat tA.n dattA.n jarA.n rUpavinAshinIm | \EN{146\.30/2}anumapyabravId rAjA gR^ihANemA.n jarAM mama || 146\.30|| \EN{146\.31/1}anurneti tadovAcha shaptvA taM pUrumabravIt | \EN{146\.31/2}abhinandya tadA pUrurjarA.n tA.n jagR^ihe pituH || 146\.31|| \EN{146\.32/1}sahasrameka.n varShANA.n yAvat prIto.abhavat pitA | \EN{146\.32/2}yauvane yAni bhogyAni vastUni vividhAni cha || 146\.32|| \EN{146\.33/1}putrayauvanasa.ntuShTo yayAtirbubhuje sukham | \EN{146\.33/2}tatastR^ipto.abhavad rAjA sarvabhogeShu nAhuShaH | \EN{146\.33/3}tato harShAt samAhUya pUruM putramathAbravIt || 146\.33|| \EN{146\.34/1}yayAtiruvAcha | tR^ipto.asmi sarvabhogeShu yauvanena tavAnagha | \EN{146\.34/2}gR^ihANa yauvanaM putra jarAM me dehi kashmalAm || 146\.34|| \EN{146\.35/1}brahmovAcha | netyuvAcha tadA pUrurjarayA kShIyate mayA | \EN{146\.35/2}vikArAstAta bhAvAnA.n durnivArAH sharIriNAm || 146\.35|| \EN{146\.36/1}balAt kAlAgatA sahyA jarApyakhiladehibhiH | \EN{146\.36/2}sA ched gurUpakArAya gR^ihItA tyajyate katham || 146\.36|| \EN{146\.37/1}svIkR^itatyAgapApAd dhi dehinAM maraNa.n varam | \EN{146\.37/2}athavA tu jarA.n rAja.nstapasA nAshayAmyaham || 146\.37|| \EN{146\.38/1}brahmovAcha | evamuktvA tu pitara.n yayau ga~NgAmanuttamAm | \EN{146\.38/2}gautamyA dakShiNe pAre tatastepe tapo mahat || 146\.38|| \EN{146\.39/1}tataH prIto.abhavad devaH kAlena mahatA shivaH | \EN{146\.39/2}lokAtItamahodAra+ |guNasanmaNibhUShitam | \EN{146\.39/3}ki.n dadAmIti taM prAha pUru.n sa surasattamaH || 146\.39|| \EN{146\.40/1}pUruruvAcha | shApaprAptA.n jarA.n nAtha piturmama surAdhipa | \EN{146\.40/2}tA.n nAshayasva devesha pitR^ishaptA.nshcha kopataH | \EN{146\.40/3}madbhrAtR^i~n shApato muktAn kuruShva surapUjita || 146\.40|| \EN{146\.41/1}brahmovAcha | tathetyuktvA jagannAthaH shApAjjAtA.n jarA.n tathA | \EN{146\.41/2}anAshayajjagannAtho bhrAtR^i.nshchakre vishApinaH || 146\.41|| \EN{146\.42/1}tataH prabhR^iti tat tIrtha.n jarArogavinAshanam | \EN{146\.42/2}akAlajajarAdInA.n smaraNAd api nAshanam || 146\.42|| \EN{146\.43/1}tannAmnA chApi vikhyAta.n kAla~njaramudAhR^itam | \EN{146\.43/2}yAyAta.n nAhuShaM paura.n shaukra.n shArmiShThameva cha || 146\.43|| \EN{146\.44/1}evamAdIni tIrthAni tatrAShTottarameva cha | \EN{146\.44/2}shata.n vidyAn mahAbuddhe sarvasiddhikara.n tathA || 146\.44|| \EN{146\.45/1}teShu snAna.n cha dAna.n cha shravaNaM paThana.n tathA | \EN{146\.45/2}sarvapApaprashamanaM bhuktimuktipradaM bhavet || 146\.45|| \EN{147\.1/1}brahmovAcha | apsaroyugamAkhyAtamapsarAsa.ngama.n tataH | \EN{147\.1/2}tIre cha dakShiNe puNya.n smaraNAt subhago bhavet || 147\.1|| \EN{147\.2/1}mukto bhavatyasa.ndeha.n tatra snAnAdinA naraH | \EN{147\.2/2}strI satI sa.ngame tasminn R^itusnAtA cha nArada || 147\.2|| \EN{147\.3/1}vandhyApi janayet putra.n trimAsAt patinA saha | \EN{147\.3/2}snAnadAnena vartantI nAnyathA madvacho bhavet || 147\.3|| \EN{147\.4/1}apsaroyugamAkhyAta.n tIrtha.n yena cha hetunA | \EN{147\.4/2}tatreda.n kAraNa.n vakShye shR^iNu nArada yatnataH || 147\.4|| \EN{147\.5/1}spardhAsIn mahatI brahman vishvAmitravasiShThayoH | \EN{147\.5/2}tapasyanta.n gAdhisutaM brAhmaNyArthe yatavratam || 147\.5|| \EN{147\.6/1}ga~NgAdvAre samAsInaM preritendreNa menakA | \EN{147\.6/2}ta.n gatvA tapaso bhraShTa.n kuru bhadre mamAj~nayA || 147\.6|| \EN{147\.7/1}tadoktendreNa sA menA vishvAmitra.n tapashchyutam | \EN{147\.7/2}kR^itvA kanyA.n tathA dattvA jagAmendrapuraM punaH || 147\.7|| \EN{147\.8/1}tasyA.n gatAyA.n sasmAra gAdhiputro.akhila.n kR^itam | \EN{147\.8/2}ta.n tu deshaM parityajya tIrtha.n tu suravallabham || 147\.8|| \EN{147\.9/1}jagAma dakShiNA.n ga~NgA.n yatra kAla~njaro haraH | \EN{147\.9/2}tapasyanta.n tadovAcha punarindraH sahasradR^ik || 147\.9|| \EN{147\.10/1}urvashI.n cha tato menA.n rambhA.n chApi tilottamAm | \EN{147\.10/2}naivetyUchurbhayatrastAH punarAha shachIpatiH || 147\.10|| \EN{147\.11/1}gambhIrA.n chAtigambhIrAmubhe ye garvite tadA | \EN{147\.11/2}te Uchaturubhe deva.n sahasrAkShaM pura.ndaram || 147\.11|| \EN{147\.12/1}gambhIrAtigambhIre UchatuH | AvA.n gatvA tapasyanta.n gAdhiputraM mahAdyutim | \EN{147\.12/2}chyAvayAvo nR^ityagItai rUpayauvanasampadA || 147\.12|| \EN{147\.13/1}yAsAmapA~Nge hasite vAchi vibhramasampadi | \EN{147\.13/2}nitya.n vasati pa~ncheShustAbhiH ko.atra na jIyate || 147\.13|| \EN{147\.14/1}brahmovAcha | tathetyukte sahasrAkShe te Agatya mahAnadIm | \EN{147\.14/2}dadR^ishAte tapasyanta.n vishvAmitraM mahAmunim || 147\.14|| \EN{147\.15/1}mR^ityorapi durAdharShaM bhUmisthamiva dhUrjaTim | \EN{147\.15/2}sahasrameka.n varShANAmIkShitu.n na cha shaknutaH || 147\.15|| \EN{147\.16/1}dUre sthite nR^ityagIta+ |chATukArarate tadA | \EN{147\.16/2}vilokya munishArdUlastataH kopAkulo.abhavat || 147\.16|| \EN{147\.17/1}pratIpAcharaNa.n dR^iShTvA krodhaH kasya na jAyate | \EN{147\.17/2}nispR^iho.api mahAbAhustamindraM prahasann iva || 147\.17|| \EN{147\.18/1}AbhyAM muktaH sahasrAkSho hyapsarobhyAM bruvann iva | \EN{147\.18/2}shashApa te sa gAdheyo dravarUpe bhaviShyathaH || 147\.18|| \EN{147\.19/1}dravituM mA.n samAyAte yatastviha tato laghu | \EN{147\.19/2}tataH prasAditastAbhyA.n shApamokSha.n chakAra saH || 147\.19|| \EN{147\.20/1}bhavetA.n divyarUpe vA.n ga~NgayA sa.ngate yadA | \EN{147\.20/2}tachChApAt te nadIrUpe tatkShaNAt sambabhUvatuH || 147\.20|| \EN{147\.21/1}apsaroyugamAkhyAta.n nadIdvayamato.abhavat | \EN{147\.21/2}tAbhyAM paraspara.n chApi tAbhyA.n ga~NgAsusa.ngamaH || 147\.21|| \EN{147\.22/1}sarvalokeShu vikhyAto bhuktimuktipradaH shivaH | \EN{147\.22/2}tatrAste dR^iShTa evAsau sarvasiddhipradAyakaH || 147\.22|| \EN{147\.23/1}tatra snAtvA tu ta.n dR^iShTvA muchyate sarvabandhanAt || 147\.23|| \EN{148\.1/1}brahmovAcha | koTitIrthamiti khyAta.n ga~NgAyA dakShiNe taTe | \EN{148\.1/2}yasyAnusmaraNAd eva sarvapApaiH pramuchyate || 148\.1|| \EN{148\.2/1}yatra koTIshvaro devaH sarva.n koTiguNaM bhavet | \EN{148\.2/2}koTidvaya.n tatra pUrNa.n tIrthAnA.n shubhadAyinAm || 148\.2|| \EN{148\.3/1}tatra vyuShTiM pravakShyAmi shR^iNu nArada tanmanAH | \EN{148\.3/2}kaNvasya tu suto jyeShTho bAhlIka iti vishrutaH || 148\.3|| \EN{148\.4/1}kANvashcheti janaiH khyAto vedavedA~NgapAragaH | \EN{148\.4/2}iShTIH pArvAyaNAnIryAH sabhAryo vedapAragaH || 148\.4|| \EN{148\.5/1}kurvann Aste sa gautamyAstIrastho lokapUjitaH | \EN{148\.5/2}prAtaHkAle sabhAryo.asau juhvad agnau samAhitaH || 148\.5|| \EN{148\.6/1}sarvadAste kadAchit tu havanAya samudyataH | \EN{148\.6/2}ekAhuti.n sa hutvA tu samiddhe havyavAhane || 148\.6|| \EN{148\.7/1}AhutyantaradAnAya havirdravya.n kare.agrahIt | \EN{148\.7/2}etasminn antare vahnirupashAnto.abhavat tadA || 148\.7|| \EN{148\.8/1}tatashchintAparaH kANvaH kartavya.n kiM bhaved iti | \EN{148\.8/2}antarvichArayAmAsa viShAdaM parama.n gataH || 148\.8|| \EN{148\.9/1}Ahutyoshcha dvayormadhya upashAnto hutAshanaH | \EN{148\.9/2}agnyantaramupAdeya.n vaidika.n laukika.n tathA || 148\.9|| \EN{148\.10/1}kva hoShya.n syAd dvitIya.n tu Ahutyantarameva cha | \EN{148\.10/2}evaM mImA.nsamAne tu daivI vAg abravIt tadA || 148\.10|| \EN{148\.11/1}agnyantara.n naiva te.atra upAdeyaM bhaviShyati | \EN{148\.11/2}yAni tatra bhaviShyanti shakalAni samIpataH || 148\.11|| \EN{148\.12/1}ardhadagdheShu kAShTheShu viprarAja prahUyatAm | \EN{148\.12/2}netyuvAcha tadA kANvaH saiva vAg abravIt punaH || 148\.12|| \EN{148\.13/1}agneH putro hiraNyastu pitA putraH sa eva tu | \EN{148\.13/2}putre dattaM priyAyaiva pituH prItyai bhaviShyati || 148\.13|| \EN{148\.14/1}pitre deya.n sute dadyAt koTiprItiguNaM bhavet | \EN{148\.14/2}daivI vAg abravId eva.n tataH sarve maharShayaH || 148\.14|| \EN{148\.15/1}nishchitya dharmasarvasva.n tathA chakruryathoditam | \EN{148\.15/2}etajj~nAtvA jagatyatra putre dattaM piturbhavet || 148\.15|| \EN{148\.16/1}apatyAdyupakAreNa pitroH prItiryathA bhavet | \EN{148\.16/2}tathA nAnyena kenApi jagatyetad dhi vishrutam || 148\.16|| \EN{148\.17/1}suprasiddha.n jagatyetat sarvalokeShu pUjitam | \EN{148\.17/2}tasmin datte bhavet puNya.n sarva.n koTiguNa.n suta || 148\.17|| \EN{148\.18/1}manoglAninivR^ittishcha jAyate cha mahat sukham | \EN{148\.18/2}punarapyAha sA vANI kANve.asmi.nstIrtha uttame || 148\.18|| \EN{148\.19/1}abhavat tan mahat tIrtha.n kANva puNyaprabhAvataH | \EN{148\.19/2}lokatrayAshrayAsheSha+ |tIrthebhyo.api mahAphalam || 148\.19|| \EN{148\.20/1}snAnadAnAdika.n ki.nchid bhaktyA kurvan samAhitaH | \EN{148\.20/2}phalaM prApsyasyasheSheNa sarva.n koTiguNaM mune || 148\.20|| \EN{148\.21/1}yat ki.nchit kriyate chAtra snAnadAnAdika.n naraiH | \EN{148\.21/2}sarva.n koTiguNa.n vidyAt koTitIrtha.n tato viduH || 148\.21|| \EN{148\.22/1}yatraitad vR^ittamAgneya.n kANvaM pautra.n hiraNyakam | \EN{148\.22/2}vANIsa.nj~na.n koTitIrtha.n koTitIrthaphala.n yataH || 148\.22|| \EN{148\.23/1}koTitIrthasya mAhAtmyamatra vaktu.n na shakyate | \EN{148\.23/2}vAchaspatiprabhR^itibhirathavAnyaiH surairapi || 148\.23|| \EN{148\.24/1}yatrAnuShThIyamAna.n hi sarva.n karma yathA tathA | \EN{148\.24/2}godAvaryAH prasAdena sarva.n koTiguNaM bhavet || 148\.24|| \EN{148\.25/1}koTitIrthe dvijAgryAya gAmekA.n yaH prayachChati | \EN{148\.25/2}tasya tIrthasya mAhAtmyAd gokoTiphalamashnute || 148\.25|| \EN{148\.26/1}tasmi.nstIrthe shuchirbhUtvA bhUmidAna.n karoti yaH | \EN{148\.26/2}shraddhAyuktena manasA syAt tatkoTiguNottaram || 148\.26|| \EN{148\.27/1}sarvatra gautamItIre pitR^iNA.n dAnamuttamam | \EN{148\.27/2}visheShataH koTitIrthe tad anantaphalapradam | \EN{148\.27/3}atraikanyUnapa~nchAshat tIrthAni munayo viduH || 148\.27|| \EN{149\.1/1}brahmovAcha | nArasi.nhamiti khyAta.n ga~NgAyA uttare taTe | \EN{149\.1/2}tasyAnubhAva.n vakShyAmi sarvarakShAvidhAyakam || 149\.1|| \EN{149\.2/1}hiraNyakashipuH pUrvamabhavad balinA.n varaH | \EN{149\.2/2}tapasA vikrameNApi devAnAmaparAjitaH || 149\.2|| \EN{149\.3/1}haribhaktAtmajadveSha+ |kaluShIkR^itamAnasaH | \EN{149\.3/2}AvirbhUya sabhAstambhAd vishvAtmatvaM pradarshayan || 149\.3|| \EN{149\.4/1}ta.n hatvA narasi.nhastat+ |sainyamadrAvayat tadA | \EN{149\.4/2}sarvAn hatvA mahAdaityAn krameNAjau mahAmR^igaH || 149\.4|| \EN{149\.5/1}rasAtalasthA~n shatrU.nshcha jitvA svarlokamIyivAn | \EN{149\.5/2}tatra jitvA bhuva.n gatvA daityAn hatvA nagasthitAn || 149\.5|| \EN{149\.6/1}samudrasthAn nadIsa.nsthAn grAmasthAn vanavAsinaH | \EN{149\.6/2}nAnArUpadharAn daityAn nijaghAna mR^igAkR^itiH || 149\.6|| \EN{149\.7/1}AkAshagAn vAyusa.nsthA~n jyotirlokamupAgatAn | \EN{149\.7/2}vajrapAtAdhikanakhaH samuddhUtamahAsaTaH || 149\.7|| \EN{149\.8/1}daityagarbhasrAvigarjI nirjitAsheSharAkShasaH | \EN{149\.8/2}mahAnAdairvIkShitaishcha pralayAnalasa.nnibhaiH || 149\.8|| \EN{149\.9/1}chapeTaira~NgavikShepairasurAn paryachUrNayat | \EN{149\.9/2}eva.n hatvA bahuvidhAn gautamImagamad dhariH || 149\.9|| \EN{149\.10/1}svapadAmbujasambhUtAM manonayananandinIm | \EN{149\.10/2}tatrAmbarya iti khyAto daNDakAdhipate ripuH || 149\.10|| \EN{149\.11/1}devAnA.n durjayo yoddhA balena mahatAvR^itaH | \EN{149\.11/2}tenAbhavan mahAraudraM bhIShaNa.n lomaharShaNam || 149\.11|| \EN{149\.12/1}shastrAstravarShaNa.n yuddha.n hariNA daityasUnunA | \EN{149\.12/2}nijaghAna hariH shrImA.nsta.n ripu.n hyuttare taTe || 149\.12|| \EN{149\.13/1}ga~NgAyA.n nArasi.nha.n tu tIrtha.n trailokyavishrutam | \EN{149\.13/2}snAnadAnAdika.n tatra sarvapApagrahArdanam || 149\.13|| \EN{149\.14/1}sarvarakShAkara.n nitya.n jarAmaraNavAraNam | \EN{149\.14/2}yathA surANA.n sarveShA.n na ko.api hariNA samaH || 149\.14|| \EN{149\.15/1}tIrthAnAmapyasheShANA.n tathA tat tIrthamuttamam | \EN{149\.15/2}tatra tIrthe naraH snAtvA kuryAn nR^iharipUjanam || 149\.15|| \EN{149\.16/1}svarge martye tale vApi tasya ki.nchin na durlabham | \EN{149\.16/2}ityAdyaShTau mune tatra mahAtIrthAni nArada || 149\.16|| \EN{149\.17/1}pR^ithak pR^ithak tIrthakoTi+ |phalamAhurmanIShiNaH | \EN{149\.17/2}ashraddhayApi yannAmni smR^ite sarvAghasa.nkShayaH || 149\.17|| \EN{149\.18/1}bhavet sAkShAn nR^isi.nho.asau sarvadA yatra sa.nsthitaH | \EN{149\.18/2}tat tIrthasevAsa.njAtaM phala.n kairiha varNyate || 149\.18|| \EN{149\.19/1}yathA na devo nR^ihareradhikaH kvApi vartate | \EN{149\.19/2}tathA nR^isi.nhatIrthena sama.n tIrtha.n na kutrachit || 149\.19|| \EN{150\.1/1}brahmovAcha | paishAcha.n tIrthamAkhyAta.n ga~NgAyA uttare taTe | \EN{150\.1/2}pishAchatvAt purA vipro muktimApa mahAmate || 150\.1|| \EN{150\.2/1}suyavasyAtmajo loke jIgartiriti vishrutaH | \EN{150\.2/2}kuTumbabhAraduHkhArto durbhikSheNa tu pIDitaH || 150\.2|| \EN{150\.3/1}madhyama.n tu shunaHshepaM putraM brahmavidA.n varam | \EN{150\.3/2}vikrItavAn kShatriyAya vadhAya bahulairdhanaiH || 150\.3|| \EN{150\.4/1}ki.n nAmApadgataH pApa.n nAcharatyapi paNDitaH | \EN{150\.4/2}shamitR^itve dhana.n chApi jagR^ihe bahulaM muniH || 150\.4|| \EN{150\.5/1}vidAraNArtha.n cha dhana.n jagR^ihe brAhmaNAdhamaH | \EN{150\.5/2}tato.apratisamAdheya+ |mahAroganipIDitaH || 150\.5|| \EN{150\.6/1}sa mR^itaH kAlaparyAye narakeShvatha pAtitaH | \EN{150\.6/2}bhogAd R^ite na kShayo.asti prAktanAnAmihA.nhasAm || 150\.6|| \EN{150\.7/1}ki.nkarairyamavAkyena bahuyonyantara.n gataH | \EN{150\.7/2}tataH pishAcho hyabhavad dAruNo dAruNAkR^itiH || 150\.7|| \EN{150\.8/1}shuShkakAShTheShvathAraNye nirjale nirjane tathA | \EN{150\.8/2}grIShme grIShmadavavyApte kShipyate yamaki.nkaraiH || 150\.8|| \EN{150\.9/1}kanyAputramahIvAji+ |gavA.n vikrayakAriNaH | \EN{150\.9/2}narakAn na nivartante yAvad AbhUtasamplavam || 150\.9|| \EN{150\.10/1}svakR^itAghavipAkena dAruNairyamaki.nkaraiH | \EN{150\.10/2}sa.nghAte pachyamAno.asau rurodochchaiH kR^ita.n smaran || 150\.10|| \EN{150\.11/1}pathi gachChan kadAchit sa jIgartermadhyamaH sutaH | \EN{150\.11/2}shushrAva rudato vANIM pishAchasya muhurmuhuH || 150\.11|| \EN{150\.12/1}putrakreturbrahmahanturjIgartestu pitustadA | \EN{150\.12/2}pApinaH putravikreturbrahmahantuH pitushcha tAm || 150\.12|| \EN{150\.13/1}shunaHshepastadovAcha ko bhavAn atiduHkhitaH | \EN{150\.13/2}jIgartirabravId duHkhAchChunaHshepapitA hyaham || 150\.13|| \EN{150\.14/1}pApIyasI.n kriyA.n kR^itvA yoniM prApto.asmi dAruNAm | \EN{150\.14/2}narakeShvatha pakvashcha punaH prApto.antarAlakam | \EN{150\.14/3}ye ye duShkR^itakarmANasteShA.n teShAmiya.n gatiH || 150\.14|| \EN{150\.15/1}jIgartiputrastamuvAcha duHkhAt | \EN{150\.15/2}so.aha.n sutaste mama doSheNa tAta | \EN{150\.15/3}vikrItvA mA.n narakAn evamAptas- | \EN{150\.15/4}tataH kariShye svargata.n tvAmidAnIm || 150\.15|| \EN{150\.16/1}evaM pratij~nAya sa gAdhiputra+ | \EN{150\.16/2}putratvamApto.atha munipravIraH | \EN{150\.16/3}ga~NgAmabhidhyAya pitushcha lokAn | \EN{150\.16/4}anuttamAn IhamAno jagAma || 150\.16|| \EN{150\.17/1}asheShaduHkhAnaladhUpitAnAm | \EN{150\.17/2}nimajjatAM mohamahAsamudre | \EN{150\.17/3}sharIriNA.n nAnyad aho trilokyAm | \EN{150\.17/4}Alambana.n viShNupadI.n vihAya || 150\.17|| \EN{150\.18/1}eva.n vinishchitya munirmahAtmA | \EN{150\.18/2}samuddidhIrShuH pitara.n sa durgateH | \EN{150\.18/3}shuchistato gautamImAshu gatvA | \EN{150\.18/4}tatra snAtvA sa.nsmara~n ChambhuviShNU || 150\.18|| \EN{150\.19/1}dadau jalaM pretarUpAya pitre | \EN{150\.19/2}pishAcharUpAya suduHkhitAya | \EN{150\.19/3}taddAnamAtreNa tadaiva pUto | \EN{150\.19/4}jIgartirAvApa vapuH supuNyam || 150\.19|| \EN{150\.20/1}vimAnayuktaH surasa.nghajuShTam | \EN{150\.20/2}viShNoH padaM prApa sutaprabhAvAt | \EN{150\.20/3}ga~NgAprabhAvAchcha hareshcha shambhor| \EN{150\.20/4}vidhAturarkAyutatulyatejAH || 150\.20|| \EN{150\.21/1}tataH prabhR^ityetad atiprasiddham | \EN{150\.21/2}paishAchanAsha.n cha mahAgada.n cha | \EN{150\.21/3}mahAnti pApAni cha nAshamAshu | \EN{150\.21/4}prayAnti yasya smaraNena pu.nsAm || 150\.21|| \EN{150\.22/1}tIrthasya cheda.n gadita.n tavAdya | \EN{150\.22/2}mAhAtmyametat trishatAni yatra | \EN{150\.22/3}tIrthAnyathAnyAni bhavanti bhukti+ | \EN{150\.22/4}muktipradAyIni kimanyad atra || 150\.22|| \EN{150\.23/1}sarvasiddhidamAkhyAtamityAdyatra shatatrayam | \EN{150\.23/2}tIrthAnAM munijuShTAnA.n smaraNAd apyabhIShTadam || 150\.23|| \EN{151\.1/1}brahmovAcha | nimnabhedamiti khyAta.n sarvapApapraNAshanam | \EN{151\.1/2}ga~NgAyA uttare pAre tIrtha.n trailokyavishrutam || 151\.1|| \EN{151\.2/1}yasya sa.nsmaraNenApi sarvapApakShayo bhavet | \EN{151\.2/2}vedadvIpashcha tatraiva darshanAd vedavid bhavet || 151\.2|| \EN{151\.3/1}urvashI.n chakame rAjA ailaH paramadhArmikaH | \EN{151\.3/2}ko na mohamupAyAti vilokya madirekShaNAm || 151\.3|| \EN{151\.4/1}sA prAyAd yatra rAjAsau ghR^ita.n stoka.n samashnute | \EN{151\.4/2}AnagnadarshanAt kR^itvA tasyAH kAlAvadhi.n nR^ipaH || 151\.4|| \EN{151\.5/1}tA.n svIchakAra lalanA.n yUnA.n ramyA.n navA.n navAm | \EN{151\.5/2}suptAyA.n shayane tasyA.n samuttasthau purUravAH || 151\.5|| \EN{151\.6/1}vilokya ta.n vivasana.n tadaivAsau vinirgatA | \EN{151\.6/2}vidyuchcha~nchalachittAnA.n kva sthairya.n nanu yoShitAm || 151\.6|| \EN{151\.7/1}IkShA.n chakre sa sharvaryA.n vivastro vismito mahAn | \EN{151\.7/2}etasminn antare rAjA yuddhAyAgAd ripUn prati || 151\.7|| \EN{151\.8/1}tA~n jitvA punarapyAgAd devaloka.n supUjitam | \EN{151\.8/2}sa chAgatya mahArAjo vasiShThAchcha purodhasaH || 151\.8|| \EN{151\.9/1}urvashyA gamana.n shrutvA tato duHkhasamanvitaH | \EN{151\.9/2}na juhoti na chAshnAti na shR^iNoti na pashyati || 151\.9|| \EN{151\.10/1}etasminn antare tatra mR^itAvastha.n nR^ipottamam | \EN{151\.10/2}bodhayAmAsa vAkyaishcha hetubhUtaiH purohitaH || 151\.10|| \EN{151\.11/1}vasiShTha uvAcha | sA mR^itAdya mahArAja mA vyathasva mahAmate | \EN{151\.11/2}eva.n sthita.n tu mA tvA.n vai ashivAH spR^ishyurAshugAH || 151\.11|| \EN{151\.12/1}na vai straiNAni jAnIShe hR^idayAni mahAmate | \EN{151\.12/2}shAlAvR^ikANA.n yAdR^i.nshi tasmAt tvaM bhUpa mA shuchaH || 151\.12|| \EN{151\.13/1}ko nAma loke rAjendra kAminIbhirna va~nchitaH | \EN{151\.13/2}va~nchakatva.n nR^isha.nsatva.n cha~nchalatva.n kushIlatA || 151\.13|| \EN{151\.14/1}iti svAbhAvika.n yAsA.n tAH katha.n sukhahetavaH | \EN{151\.14/2}kAlena ko na nihataH ko.arthI gauravamAgataH || 151\.14|| \EN{151\.15/1}shriyA na bhrAmitaH ko vA yoShidbhiH ko na khaNDitaH | \EN{151\.15/2}svapnamAyopamA rAjan madaviplutachetasaH || 151\.15|| \EN{151\.16/1}sukhAya yoShitaH kasya j~nAtvaitad vijvaro bhava | \EN{151\.16/2}vihAya sha.nkara.n viShNu.n gautamI.n vA mahAmate | \EN{151\.16/3}duHkhinA.n sharaNa.n nAnyad vidyate bhuvanatraye || 151\.16|| \EN{151\.17/1}brahmovAcha | etachChrutvA tato rAjA duHkha.n sa.nhR^itya yatnataH | \EN{151\.17/2}gautamyA madhyasa.nstho.asAvailaH paramadhArmikaH || 151\.17|| \EN{151\.18/1}tatra chArAdhayAmAsa shiva.n deva.n janArdanam | \EN{151\.18/2}brahmANaM bhAskara.n ga~NgA.n devAn anyA.nshcha yatnataH || 151\.18|| \EN{151\.19/1}yo vipanno na tIrthAni devatAshcha na sevate | \EN{151\.19/2}sa kAlavashago jantuH kA.n dashAmanuyAsyati || 151\.19|| \EN{151\.20/1}tadIshvaraikasharaNo gautamIsevanotsukaH | \EN{151\.20/2}parA.n shraddhAmupagataH sa.nsArAsthAparA~NmukhaH || 151\.20|| \EN{151\.21/1}Ije yaj~nA.nshcha bahulAn R^itvigbhirbahudakShiNAn | \EN{151\.21/2}vedadvIpo.abhavat tena yaj~nadvIpaH sa uchyate || 151\.21|| \EN{151\.22/1}paurNamAsyA.n tu sharvaryA.n tatrAyAti sadorvashI | \EN{151\.22/2}tasya dIpasya yaH kuryAt pradakShiNamatho naraH || 151\.22|| \EN{151\.23/1}pradakShiNIkR^itA tena pR^ithivI sAgarAmbarA | \EN{151\.23/2}vedAnA.n smaraNa.n tatra yaj~nAnA.n smaraNa.n tathA || 151\.23|| \EN{151\.24/1}sukR^itI tatra yaH kuryAd vedayaj~naphala.n labhet | \EN{151\.24/2}ailatIrtha.n tu tajj~neya.n tad eva cha purUravam || 151\.24|| \EN{151\.25/1}vAsiShTha.n chApi tat tu syAn nimnabheda.n tad uchyate | \EN{151\.25/2}aile rAj~ni na ki.nchit syAn nimna.n sarveShu karmasu || 151\.25|| \EN{151\.26/1}yad etan nimnamurvashyA.n sarvabhAvena vartanam | \EN{151\.26/2}tachchApi bhedita.n nimna.n vasiShThena cha ga~NgayA || 151\.26|| \EN{151\.27/1}nimnabhedamabhUt tena dR^iShTAdR^iShTeShTasiddhidam | \EN{151\.27/2}tatra sapta shatAnyAhustIrthAni guNavanti cha || 151\.27|| \EN{151\.28/1}teShu snAna.n cha dAna.n cha sarvakratuphalapradam | \EN{151\.28/2}snAna.n kR^itvA nimnabhede yaH pashyati surAn imAn || 151\.28|| \EN{151\.29/1}iha chAmutra vA nimna.n na ki.nchit tasya vidyate | \EN{151\.29/2}sarvonnatimavApyAsau modate divi shakravat || 151\.29|| \EN{152\.1/1}brahmovAcha | nandItaTamiti khyAta.n tIrtha.n vedavido viduH | \EN{152\.1/2}tasya prabhAva.n vakShyAmi shR^iNu yatnena nArada || 152\.1|| \EN{152\.2/1}atriputro mahAtejAshchandramA iti vishrutaH | \EN{152\.2/2}sarvAn vedA.nshcha vidhivad dhanurveda.n yathAvidhi || 152\.2|| \EN{152\.3/1}adhItya jIvAt sarvAshcha vidyAshchAnyA mahAmate | \EN{152\.3/2}gurupUjA.n karomIti jIvamAha sa chandramAH | \EN{152\.3/3}bR^ihaspatistadA prAha chandra.n shiShyaM mudAnvitaH || 152\.3|| \EN{152\.4/1}bR^ihaspatiruvAcha | mama priyA tu jAnIte tArA ratisamaprabhA || 152\.4|| \EN{152\.5/1}brahmovAcha | praShTu.n tA.n cha tadA prAyAd antarveshma sa chandramAH | \EN{152\.5/2}tArA.n tArAmukhI.n dR^iShTvA jagR^ihe tA.n kareNa saH || 152\.5|| \EN{152\.6/1}svaveshma prati tA.n lobhAd balAd AkarShayat tadA | \EN{152\.6/2}tAvad dhairyanidhirj~nAnI matimAn vijitendriyaH || 152\.6|| \EN{152\.7/1}yAvan na kAminInetra+ |vAgurAbhirnibadhyate | \EN{152\.7/2}visheShato rahaHsa.nsthA.n kAminImAyatekShaNAm || 152\.7|| \EN{152\.8/1}vilokya na mano yAti kasya kAmeShu vashyatAm | \EN{152\.8/2}ata evAnyapuruSha+ |darshana.n na kadAchana || 152\.8|| \EN{152\.9/1}kulavadhvA rahaH kAryaM bhItayA shIlavipluteH | \EN{152\.9/2}vij~nAya tat parijanAt sahasotthAya nirgataH || 152\.9|| \EN{152\.10/1}dR^iShTvA tad duShkR^ita.n karma bR^ihaspatirudAradhIH | \EN{152\.10/2}shashApa kopAchchAkShipya vAgbhirvipriyakAribhiH || 152\.10|| \EN{152\.11/1}parAbhibhUtAmAlokya kAntA.n kaH soDhumIshvaraH | \EN{152\.11/2}yuyudhe tena jIvo.api devashchandramasA ruShA || 152\.11|| \EN{152\.12/1}na shApairhanyate chandro nAyudhaiH suramantritaiH | \EN{152\.12/2}bR^ihaspatipraNItaishcha na mantrairhanyate shashI || 152\.12|| \EN{152\.13/1}tadA chandrastu tA.n tArA.n nItvA sa.nsthApya mandire | \EN{152\.13/2}bubhuje bahuvarShANi rohiNI.n chAkutobhayaH || 152\.13|| \EN{152\.14/1}na jIyeta tadA devairna kopaiH shApamantrakaiH | \EN{152\.14/2}na rAjabhirna R^iShibhirna sAmnA bhedadaNDanaiH || 152\.14|| \EN{152\.15/1}yadA bhAryA.n na lebhe.asau guruH sarvaprayatnataH | \EN{152\.15/2}sarvopAyakShaye jIvastadA nItimathAsmarat || 152\.15|| \EN{152\.16/1}apamAnaM puraskR^itya mAna.n kR^itvA tu pR^iShThataH | \EN{152\.16/2}svArthamuddharate prAj~naH svArthabhra.nsho hi mUrkhatA || 152\.16|| \EN{152\.17/1}sAdhya.n kenApyupAyena jAnadbhiH puruShaiH phalam | \EN{152\.17/2}vR^ithAbhimAninaH shIghra.n vipadyante vimohitAH || 152\.17|| \EN{152\.18/1}eva.n nishchitya medhAvI shukra.n gatvA nyavedayat | \EN{152\.18/2}tamAgata.n kavirj~nAtvA sammAnenAbhyanandayat || 152\.18|| \EN{152\.19/1}upaviShTa.n suvishrAntaM pUjita.n cha yathAvidhi | \EN{152\.19/2}paryapR^ichChad daityagurustadAgamanakAraNam || 152\.19|| \EN{152\.20/1}gR^ihAgatasya vimukhAH shatravo.apyuttamA nahi | \EN{152\.20/2}tasmai sa vistareNAha bhAryAharaNamAditaH || 152\.20|| \EN{152\.21/1}bR^ihaspatestadA vAkya.n shrutvA kopAnvitaH kaviH | \EN{152\.21/2}aparAdha.n tu chandrasya mene shiShyasya nArada | \EN{152\.21/3}atikramamima.n shrutvA kopAt kavirathAbravIt || 152\.21|| \EN{152\.22/1}shukra uvAcha | tadA bhokShye tadA pAsye tadA svapsye tadA vade | \EN{152\.22/2}yadAnaye priyAM bhrAtastava bhAryAM parArditAm || 152\.22|| \EN{152\.23/1}tAmAnIya bhavaM pUjya chandra.n shaptvA gurudruham | \EN{152\.23/2}pashchAd bhokShye mahAbAho shR^iNu vAcha.n graheshvara || 152\.23|| \EN{152\.24/1}brahmovAcha | evamuktvA sa jIvena daityAchAryo jagAma ha | \EN{152\.24/2}shivamArAdhya yatnena para.n sAmarthyamAptavAn || 152\.24|| \EN{152\.25/1}varAn avApya vividhA~n sha.nkarAd bhAvapUjitAt | \EN{152\.25/2}shivaprasAdAt ki.n nAma dehinAmiha durlabham || 152\.25|| \EN{152\.26/1}jagAma shukro jIvena tArayA yatra chandramAH | \EN{152\.26/2}vartate ta.n shashApochchaiH shR^iNu tva.n chandra me vachaH || 152\.26|| \EN{152\.27/1}yasmAt pApatara.n karma tvayA pApa madAt kR^itam | \EN{152\.27/2}kuShThI bhUyAstatashchandra.n shashApaiva.n ruShA kaviH || 152\.27|| \EN{152\.28/1}kavishApapradagdho.abhUt tadaiva mR^igalA~nChanaH | \EN{152\.28/2}prApuH kShaya.n na ke nAma gurusvAmisakhidruhaH || 152\.28|| \EN{152\.29/1}tatyAja tA.n sa chandro.api tA.n tArA.n jagR^ihe kaviH | \EN{152\.29/2}shukro.api devAn AhUya R^iShIn pitR^igaNA.nstathA || 152\.29|| \EN{152\.30/1}nadIrnadA.nshcha vividhAn oShadhIshcha pativratAH | \EN{152\.30/2}tataH sampraShTumArebhe tArAvR^ittaviniShkrayam || 152\.30|| \EN{152\.31/1}tataH shrutiH surAn Aha gautamyAM bhaktitastviyam | \EN{152\.31/2}snAna.n karotu jIvena tArA pUtA bhaviShyati || 152\.31|| \EN{152\.32/1}rahasyametat parama.n na kathya.n yasya kasyachit | \EN{152\.32/2}sarvAsvapi dashAsveha sharaNa.n gautamI nR^iNAm || 152\.32|| \EN{152\.33/1}tathAkarochchaiva tArA bhartrA snAna.n yathAvidhi | \EN{152\.33/2}puShpavR^iShTirabhUt tatra jayashabdo vyavartata || 152\.33|| \EN{152\.34/1}punarvai devA adaduH punarmanuShyA uta | \EN{152\.34/2}rAjAnaH satya.n kR^iNvAnA brahmajAyAM punardaduH || 152\.34|| \EN{152\.35/1}punardattvA brahmajAyA.n kR^itA.n devairakalmaShAm | \EN{152\.35/2}sarva.n kShemamabhUt tatra tasmAt tIrthaM mahAmune || 152\.35|| \EN{152\.36/1}punardattvA brahmajAyA.n kR^itA.n devairakalmaShAm | \EN{152\.36/2}sarva.n kShemamabhUt tatra tasmAt tIrthaM mahAmune | \EN{152\.36/3}tad abhUt sakalAghaugha+ |dhva.nsana.n sarvakAmadam | \EN{152\.36/4}Ananda.n kShemamabhavat surANAmasurAriNAm || 152\.36|| \EN{152\.37/1}bR^ihaspateshcha shukrasya tArAyAshcha visheShataH | \EN{152\.37/2}paramAnandamApanno gururga~NgAmabhAShata || 152\.37|| \EN{152\.38/1}gururuvAcha | tva.n gautami sadA pUjyA sarveShAmapi muktidA | \EN{152\.38/2}visheShatastu si.nhasthe mayi trailokyapAvanI || 152\.38|| \EN{152\.39/1}bhaviShyasi sarichChreShThe sarvatIrthaiH samanvitA | \EN{152\.39/2}yAni kAni cha tIrthAni svargamR^ityurasAtale | \EN{152\.39/3}tvA.n snAtu.n tAni yAsyanti mayi si.nhasthite.ambike || 152\.39|| \EN{152\.40/1}brahmovAcha | dhanya.n yashasyamAyuShyamArogyashrIvivardhanam | \EN{152\.40/2}saubhAgyaishvaryajanana.n tIrthamAnandanAmakam || 152\.40|| \EN{152\.41/1}tatra pa~ncha sahasrANi tIrthAnyAha sa gautamaH | \EN{152\.41/2}smaraNAt paThanAd vApi iShTaiH sa.nyujyate sadA || 152\.41|| \EN{152\.42/1}shivasyAtra niviShTasya nandI ga~NgAtaTe.anisham | \EN{152\.42/2}sAkShAchcharatyasau dharmastasmAn nandItaTa.n smR^itam | \EN{152\.42/3}Anandamapi tat tIrtha.n sarvAnandavivardhanAt || 152\.42|| \EN{153\.1/1}brahmovAcha | bhAvatIrthamiti prokta.n yatra sAkShAd bhavaH sthitaH | \EN{153\.1/2}asheShajagadantastho bhUtAtmA sachchidAkR^itiH || 153\.1|| \EN{153\.2/1}tatremA.n shR^iNu vakShyAmi kathAM puNyatamA.n shubhAm | \EN{153\.2/2}sUryava.nshakaraH shrImAn kShatriyANA.n dhura.ndharaH || 153\.2|| \EN{153\.3/1}prAchInabarhirAkhyAtaH sarvadharmeShu pAragaH | \EN{153\.3/2}tisraH koTyo.ardhakoTishcha varShANA.n rAjya AsthitaH || 153\.3|| \EN{153\.4/1}tasyedR^isha.n vrata.n chAsId yad aha.n yauvanachyutaH | \EN{153\.4/2}bhaveyaM priyayA vApi putrairvA priyavastubhiH || 153\.4|| \EN{153\.5/1}viyujyeya.n tato rAjya.n tyakShye.aha.n nAtra sa.nshayaH | \EN{153\.5/2}vivekinA.n kulInAnAmidamevochita.n nR^iNAm || 153\.5|| \EN{153\.6/1}sthIyate vijane kvApi viraktairvibhavakShaye | \EN{153\.6/2}tasmin prashAsati mahI.n na viyogaH priyaiH kvachit || 153\.6|| \EN{153\.7/1}nAdhivyAdhI na durbhikSha.n na bandhukalaho nR^iNAm | \EN{153\.7/2}tasmi~n shAsati rAjya.n tu na cha kashchid viyujyate || 153\.7|| \EN{153\.8/1}tataH putrArthamakarod yaj~na.n rAjA mahAmatiH | \EN{153\.8/2}tataH prasanno bhagavAn varaM prAdAd yathepsitam || 153\.8|| \EN{153\.9/1}gautamItIrasa.nsthAya rAj~ne devo maheshvaraH | \EN{153\.9/2}putra.n dehIti rAjA vai bhavaM prAha sa bhAryayA || 153\.9|| \EN{153\.10/1}bhavaH prAha nR^ipaM prItyA pashya netra.n tR^itIyakam | \EN{153\.10/2}tataH pashyati rAjendre bhavasyAkShi tu mAnada || 153\.10|| \EN{153\.11/1}chakShurdIptyAbhavat putro mahimA nAma vishrutaH | \EN{153\.11/2}yenAkAri stutiH puNyA mahimna iti vishrutA || 153\.11|| \EN{153\.12/1}kimalabhyaM bhagavati prasanne tripurAntake | \EN{153\.12/2}ya.n nityamanuvartante haribrahmAdayaH surAH || 153\.12|| \EN{153\.13/1}prAptaputrashcha nR^ipatistIrthashraiShThyamayAchata | \EN{153\.13/2}mahApApamahAroga+ |mahAvyasaninA.n nR^iNAm || 153\.13|| \EN{153\.14/1}nAnAvipadgaNArtAnA.n sarvAbhimatalabdhaye | \EN{153\.14/2}prAdAjjyaiShThyaM bhavashchApi bhAvatIrtha.n tad uchyate || 153\.14|| \EN{153\.15/1}tatra snAnena dAnena sarvAn kAmAn avApnuyAt | \EN{153\.15/2}bhavaprasAdAd abhavat sutaH prAchInabarhiShaH || 153\.15|| \EN{153\.16/1}mahimA gautamItIre bhAvatIrtha.n tad uchyate | \EN{153\.16/2}tatra saptati tIrthAni puNyAnyakhiladAni cha || 153\.16|| \EN{154\.1/1}brahmovAcha | sahasrakuNDamAkhyAta.n tIrtha.n vedavido viduH | \EN{154\.1/2}yasya smaraNamAtreNa sukhI sampadyate naraH || 154\.1|| \EN{154\.2/1}purA dAsharathI rAmaH setuM baddhvA mahArNave | \EN{154\.2/2}la~NkA.n dagdhvA ripUn hatvA rAvaNAdIn raNe sharaiH || 154\.2|| \EN{154\.3/1}vaidehI.n cha samAsAdya rAmo vachanamabravIt | \EN{154\.3/2}pashyatsu lokapAleShu tasyAchArye puraH sthite || 154\.3|| \EN{154\.4/1}agnau shuddhigatA.n sItA.n rAmo lakShmaNasa.nnidhau | \EN{154\.4/2}ehi vaidehi shuddhAsi a~NkamAroDhumarhasi || 154\.4|| \EN{154\.5/1}netyuvAcha tadA shrImAn a~Ngado hanumA.nstathA | \EN{154\.5/2}ayodhyAyA.n tu vaidehi sArdha.n yAmaH suhR^ijjanaiH || 154\.5|| \EN{154\.6/1}tatra shuddhimavApyAtha punarbhrAtR^iShu mAtR^iShu | \EN{154\.6/2}laukikeShvapi pashyatsu tataH shuddhA nR^ipAtmajA || 154\.6|| \EN{154\.7/1}ayodhyAyA.n supuNye.ahni a~NkamAroDhumarhasi | \EN{154\.7/2}asyAshcharitraviShaye sa.ndehaH kasya jAyate || 154\.7|| \EN{154\.8/1}lokApavAdastad api nirasyaH svajaneShu hi | \EN{154\.8/2}tayorvAkyamanAdR^itya lakShmaNaH savibhIShaNaH || 154\.8|| \EN{154\.9/1}rAmashcha jAmbavA.nshchaiva tAmAhvayan nR^ipAtmajAm | \EN{154\.9/2}svastItyuktA devatAbhI rAj~no.a~Nka.n chAruroha sA || 154\.9|| \EN{154\.10/1}muditAste yayuH shIghraM puShpakeNa virAjatA | \EN{154\.10/2}ayodhyA.n nagarIM prApya tathA rAjya.n svaka.n tu yat || 154\.10|| \EN{154\.11/1}muditAste.abhavan sarve sadA rAmAnuvartinaH | \EN{154\.11/2}tataH katipayAheShu anAryebhyo virUpikAm || 154\.11|| \EN{154\.12/1}vAcha.n shrutvA sa tatyAja gurviNI.n tAmayonijAm | \EN{154\.12/2}mithyApavAdamapi hi na sahante kulonnatAH || 154\.12|| \EN{154\.13/1}vAlmIkermunimukhyasya Ashramasya samIpataH | \EN{154\.13/2}tatyAja lakShmaNaH sItAmaduShTA.n rudatI.n rudan || 154\.13|| \EN{154\.14/1}nolla~NghyAj~nA gurUNAmityasau tad akarod bhiyA | \EN{154\.14/2}tataH katipayAheShu vyatIteShu nR^ipAtmajaH || 154\.14|| \EN{154\.15/1}rAmaH saumitriNA sArdha.n hayamedhAya dIkShitaH | \EN{154\.15/2}tatraivAjagmaturubhau rAmaputrau yashasvinau || 154\.15|| \EN{154\.16/1}lavaH kushashcha vikhyAtau nAradAviva gAyakau | \EN{154\.16/2}rAmAyaNa.n samagra.n tad gandharvAviva susvarau || 154\.16|| \EN{154\.17/1}rAmasya charita.n sarva.n gAyamAnau samIyatuH | \EN{154\.17/2}yaj~navATa.n rAjasutau hetubhirlakShitau tadA || 154\.17|| \EN{154\.18/1}rAmaputrAvubhau shUrau vaidehyAstanayAviti | \EN{154\.18/2}tAvAnIya tataH putrAvabhiShichya yathAkramam || 154\.18|| \EN{154\.19/1}a~NkArUDhau tataH kR^itvA sasvaje tau punaH punaH | \EN{154\.19/2}sa.nsAraduHkhakhinnAnAmagatInA.n sharIriNAm || 154\.19|| \EN{154\.20/1}putrAli~NganamevAtra para.n vishrAntikAraNam | \EN{154\.20/2}muhurAli~Ngya tau putrau muhuH svajati chumbati || 154\.20|| \EN{154\.21/1}kimapyantardhyAyati cha niHshvasatyapi vai muhuH | \EN{154\.21/2}etasminn antare prAptA rAkShasA la~NkavAsinaH || 154\.21|| \EN{154\.22/1}sugrIvo hanumA.nshchaiva a~Ngado jAmbavA.nstathA | \EN{154\.22/2}anye cha vAnarAH sarve vibhIShaNapuraHsarAH || 154\.22|| \EN{154\.23/1}te chAgatya nR^ipaM prAptAH si.nhAsanamupasthitam | \EN{154\.23/2}sItAmadR^iShTvA hanumAn a~NgadaH kanakA~NgadaH || 154\.23|| \EN{154\.24/1}kva gatAyonijA mAtA eko rAmo.atra dR^ishyate | \EN{154\.24/2}rAmeNa sA parityaktA ityUchurdvArapAlakAH || 154\.24|| \EN{154\.25/1}pashyatsu lokapAleShu Arye tatra pravAdini | \EN{154\.25/2}agnau shuddhigatA.n sItA.n ki.n tu rAjA nira~NkushaH || 154\.25|| \EN{154\.26/1}utpannairlaukikairvAkyai rAmastyajati tAM priyAm | \EN{154\.26/2}mariShyAva iti hyuktvA gautamIM punarIyatuH || 154\.26|| \EN{154\.27/1}rAmastau pR^iShThato.abhyetya ayodhyAvAsibhiH saha | \EN{154\.27/2}Agatya gautamI.n tatra.akurva.nste parama.n tapaH || 154\.27|| \EN{154\.28/1}smAra.n smAra.n nishvasantastA.n sItA.n lokamAtaram | \EN{154\.28/2}sa.nsArAsthAvirahitA gautamIsevanotsukAH || 154\.28|| \EN{154\.29/1}lokatrayapatiH sAkShAd rAmo.anujasamanvitaH | \EN{154\.29/2}prAptaH snAtvA cha gautamyA.n shivArAdhanatatparaH || 154\.29|| \EN{154\.30/1}paritApa.n jahau sarva.n sahasraparivAritaH | \EN{154\.30/2}yatra chAsIt sa vR^ittAntaH sahasrakuNDamuchyate || 154\.30|| \EN{154\.31/1}dashAparANi tIrthAni tatra sarvArthadAni cha | \EN{154\.31/2}tatra snAna.n cha dAna.n cha sahasraphaladAyakam || 154\.31|| \EN{154\.32/1}yatra shrIgautamItIre vasiShThAdimunIshvaraiH | \EN{154\.32/2}sarvApattAraka.n homamakArayad aghAntakam || 154\.32|| \EN{154\.33/1}sahasrasa.nkhyAyukteShu kuNDeShu vasudhArayA | \EN{154\.33/2}sarvAn apekShitAn kAmAn avApAsau mahAtapAH || 154\.33|| \EN{154\.34/1}gautamyAH saridambAyAH prasAdAd rAkShasAntakaH | \EN{154\.34/2}sahasrakuNDAbhidha.n tad abhUt tIrthaM mahAphalam || 154\.34|| \EN{155\.1/1}brahmovAcha | kapilatIrthamAkhyAta.n tad evA~Ngirasa.n smR^itam | \EN{155\.1/2}tad evAdityamAkhyAta.n sai.nhikeya.n tad uchyate || 155\.1|| \EN{155\.2/1}gautamyA dakShiNe pAre AdityAn munisattama | \EN{155\.2/2}ayAjayann a~Ngiraso dakShiNA.n te bhuva.n daduH || 155\.2|| \EN{155\.3/1}a~NgirobhyastadAdityAstapase.a~Ngiraso yayuH | \EN{155\.3/2}sA bhUmiH sai.nhikI bhUtvA janAn sarvAn abhakShayat || 155\.3|| \EN{155\.4/1}tatrasuste janAH sarve a~Ngirobhyo nyavedayan | \EN{155\.4/2}vibhItA j~nAnato j~nAtvA bhuva.n tA.n sai.nhikImiti || 155\.4|| \EN{155\.5/1}AdityAn anugatvAtha vAchama~Ngiraso.abruvan | \EN{155\.5/2}bhuva.n gR^ihNantu yA dattA netyAdityAstadAbruvan || 155\.5|| \EN{155\.6/1}nivR^ittA.n dakShiNA.n naiva pratigR^ihNanti sUrayaH | \EN{155\.6/2}svadattAM paradattA.n vA yo hareta vasu.ndharAm || 155\.6|| \EN{155\.7/1}ShaShTirvarShasahasrANi viShThAyA.n jAyate kR^imiH | \EN{155\.7/2}bhUmeH svaparadattAyA haraNAn nAdhika.n kvachit || 155\.7|| \EN{155\.8/1}pApamasti mahAraudra.n na svIkurmaH punastu tAm | \EN{155\.8/2}eva.n yadA svadattAyA haraNe ki.n tadA bhavet || 155\.8|| \EN{155\.9/1}tathApi krayarUpeNa gR^ihNImo dakShiNAM bhuvam | \EN{155\.9/2}tathetyukte tu te devAH kapilA.n shubhalakShaNAm || 155\.9|| \EN{155\.10/1}ga~NgAyA dakShiNe pAre bhuvaH sthAne tu tA.n daduH | \EN{155\.10/2}bhuktimuktipradaH sAkShAd viShNustiShThati mUrtimAn || 155\.10|| \EN{155\.11/1}kapilAsa.ngama.n tachcha sarvAghaughavinAshanam | \EN{155\.11/2}tatrAbhavad dAnatoyAd ApagA kapilAbhidhA || 155\.11|| \EN{155\.12/1}sasyavatyA api bhuvo dAnAd godAnamuttamam | \EN{155\.12/2}lokarakShA.n chakArAsau kR^itvA vinimayaM muniH || 155\.12|| \EN{155\.13/1}yatra tIrthe cha tad vR^itta.n gotIrtha.n tad udAhR^itam | \EN{155\.13/2}puNyada.n tatra tIrthAnA.n shatamuktaM manIShibhiH || 155\.13|| \EN{155\.14/1}tatra snAnena dAnena bhUmidAnaphala.n labhet | \EN{155\.14/2}sa.ngatA ga~NgayA tachcha kapilAsa.ngama.n viduH || 155\.14|| \EN{156\.1/1}brahmovAcha | sha~Nkhahrada.n nAma tIrtha.n yatra sha~NkhagadAdharaH | \EN{156\.1/2}tatra snAtvA cha ta.n dR^iShTvA muchyate bhavabandhanAt || 156\.1|| \EN{156\.2/1}tatreda.n vR^ittamAkhyAsye bhuktimuktipradAyakam | \EN{156\.2/2}purA kR^itayugasyAdau brahmaNaH sAmagAyinaH || 156\.2|| \EN{156\.3/1}brahmANDAgArasambhUtA rAkShasA bahurUpiNaH | \EN{156\.3/2}brahmANa.n khAdituM prAptA balonmattA dhR^itAyudhAH || 156\.3|| \EN{156\.4/1}tadAhamabrava.n viShNu.n rakShaNAya jagadgurum | \EN{156\.4/2}sa viShNustAni rakShA.nsi hantu.n chakreNa chodyataH || 156\.4|| \EN{156\.5/1}ChittvA chakreNa rakShA.nsi sha~NkhamApUrayat tadA | \EN{156\.5/2}niShkaNTaka.n tala.n kR^itvA svarga.n nirvairameva cha || 156\.5|| \EN{156\.6/1}tato harShaprakarSheNa sha~NkhamApUrayad dhariH | \EN{156\.6/2}tato rakShA.nsi sarvANi hyanInashurasheShataH || 156\.6|| \EN{156\.7/1}yatraitad vR^ittamakhila.n viShNusha~NkhaprabhAvataH | \EN{156\.7/2}sha~NkhatIrtha.n tu tat prokta.n sarvakShemakara.n nR^iNAm || 156\.7|| \EN{156\.8/1}sarvAbhIShTapradaM puNya.n smaraNAn ma~Ngalapradam | \EN{156\.8/2}AyurArogyajanana.n lakShmIputrapravardhanam || 156\.8|| \EN{156\.9/1}smaraNAt paThanAd vApi sarvakAmAn avApnuyAt | \EN{156\.9/2}tIrthAnAmayuta.n tatra sarvapApanudaM mune || 156\.9|| \EN{156\.10/1}tIrthAnyayutasa.nkhyAni sarvapApaharANi cha | \EN{156\.10/2}yeShAM prabhAva.n jAnAti vaktu.n devo maheshvaraH || 156\.10|| \EN{156\.11/1}pApakShayapratinidhirnaitebhyo.astyaparaH kvachit || 156\.11|| \EN{157\.1/1}brahmovAcha | kiShkindhAtIrthamAkhyAta.n sarvakAmaprada.n nR^iNAm | \EN{157\.1/2}sarvapApaprashamana.n yatra sa.nnihito bhavaH || 157\.1|| \EN{157\.2/1}tasya svarUpa.n vakShyAmi yatnena shR^iNu nArada | \EN{157\.2/2}purA dAsharathI rAmo rAvaNa.n lokarAvaNam || 157\.2|| \EN{157\.3/1}kiShkindhAvAsibhiH sArdha.n jaghAna raNamUrdhani | \EN{157\.3/2}saputra.n sabala.n hatvA sItAmAdAya shatruhA || 157\.3|| \EN{157\.4/1}bhrAtrA saumitriNA sArdha.n vAnaraishcha mahAbalaiH | \EN{157\.4/2}vibhIShaNena balinA devaiH pratyAgato nR^ipaH || 157\.4|| \EN{157\.5/1}kR^itasvastyayanaH shrImAn puShpakeNa virAjitaH | \EN{157\.5/2}yad AsId dhanarAjasya kAmagenAshugAminA || 157\.5|| \EN{157\.6/1}ayodhyAmagaman sarve gachChan ga~NgAmapashyata | \EN{157\.6/2}rAmo virAmaH shatrUNA.n sharaNyaH sharaNArthinAm || 157\.6|| \EN{157\.7/1}gautamI.n tu jagatpuNyA.n sarvakAmapradAyinIm | \EN{157\.7/2}manonayanasa.ntApa+ |nivAraNaparAyaNAm || 157\.7|| \EN{157\.8/1}tA.n dR^iShTvA nR^ipatiH shrImAn ga~NgAtIramathAvishat | \EN{157\.8/2}tA.n dR^iShTvA prAha nR^ipatirharShagadgadayA girA | \EN{157\.8/3}harIn sarvAn athAmantrya hanumatpramukhAn mune || 157\.8|| \EN{157\.9/1}rAma uvAcha | asyAH prabhAvAd dharayo yo.asau mama pitA prabhuH | \EN{157\.9/2}sarvapApavinirmuktastato yAtastriviShTapam || 157\.9|| \EN{157\.10/1}iya.n janitrI sakalasya jantor| \EN{157\.10/2}bhuktipradA muktimathApi dadyAt | \EN{157\.10/3}pApAni hanyAd api dAruNAni | \EN{157\.10/4}kAnyAnayAstyatra nadI samAnA || 157\.10|| \EN{157\.11/1}hatAni shashvad duritAni chaiva | \EN{157\.11/2}asyAH prabhAvAd arayaH sakhAyaH | \EN{157\.11/3}vibhIShaNo maitramupaiti nityam | \EN{157\.11/4}sItA cha labdhA hanumA.nshcha bandhuH || 157\.11|| \EN{157\.12/1}la~NkA cha bhagnA sagaNa.n hi rakSho | \EN{157\.12/2}hata.n hi yasyAH parisevanena | \EN{157\.12/3}yA.n gautamo devavaraM prapUjya | \EN{157\.12/4}shiva.n sharaNya.n sajaTAmavApa || 157\.12|| \EN{157\.13/1}seya.n janitrI sakalepsitAnAm | \EN{157\.13/2}ama~NgalAnAmapi sa.nnihantrI | \EN{157\.13/3}jagatpavitrIkaraNaikadakShA | \EN{157\.13/4}dR^iShTAdya sAkShAt saritA.n savitrI || 157\.13|| \EN{157\.14/1}kAyena vAchA manasA sadainAm | \EN{157\.14/2}vrajAmi ga~NgA.n sharaNa.n sharaNyAm || 157\.14|| \EN{157\.15/1}brahmovAcha | etat samAkarNya vacho nR^ipasya | \EN{157\.15/2}tatrAplavan harayaH sarva eva | \EN{157\.15/3}pUjA.n chakrurvidhivat te pR^ithak cha | \EN{157\.15/4}puShpairanekaiH sarvalokopahAraiH || 157\.15|| \EN{157\.16/1}sampUjya sharva.n nR^ipatiryathAvat | \EN{157\.16/2}stutvA vAkyaiH sarvabhAvopayuktaiH | \EN{157\.16/3}te vAnarA muditAH sarva eva | \EN{157\.16/4}nR^itya.n cha gIta.n cha tathaiva chakruH || 157\.16|| \EN{157\.17/1}sukhoShitastA.n rajanIM mahAtmA | \EN{157\.17/2}priyAnuyuktaH sa.nvR^itaH premavadbhiH | \EN{157\.17/3}duHkha.n jahau sarvamamitrasambhavam | \EN{157\.17/4}ki.n nApyate gautamIsevanena || 157\.17|| \EN{157\.18/1}savismayaH pashyati bhR^ityavargam | \EN{157\.18/2}godAvarI.n stauti cha samprahR^iShTaH | \EN{157\.18/3}sammAnayan bhR^ityagaNa.n samagram | \EN{157\.18/4}avApa rAmaH kamapi pramodam | \EN{157\.18/5}punaH prabhAte vimale tu sUrye | \EN{157\.18/6}vibhIShaNo dAsharathiM babhAShe || 157\.18|| \EN{157\.19/1}vibhIShaNa uvAcha | nAdyApi tR^iptAstu bhavAma tIrthe | \EN{157\.19/2}ka.nchichcha kAla.n nivasAma chAtra | \EN{157\.19/3}vatsyAma chAtraiva parAshchatasro | \EN{157\.19/4}rAtrIratho yAma vR^itAstvayodhyAm || 157\.19|| \EN{157\.20/1}brahmovAcha | tasyAtha vAkya.n harayo.anumenire | \EN{157\.20/2}tathaiva rAtrIraparAshchatasraH | \EN{157\.20/3}sampUjya deva.n sakaleshvara.n tam | \EN{157\.20/4}bhrAtR^ipriya.n tIrthamatho jagAma || 157\.20|| \EN{157\.21/1}siddheshvara.n nAma jagatprasiddham | \EN{157\.21/2}yasya prabhAvAt prabalo dashAsyaH | \EN{157\.21/3}eva.n tu pa~nchAhamathoShire te | \EN{157\.21/4}sva.n svaM pratiShThApitali~Ngamarchya || 157\.21|| \EN{157\.22/1}shushrUShaNa.n tatra karoti vAyoH | \EN{157\.22/2}suto.anugAmI hanumAn nR^ipasya | \EN{157\.22/3}gachChan nR^ipendro hanumantamAha | \EN{157\.22/4}li~NgAni sarvANi visarjayasva || 157\.22|| \EN{157\.23/1}matsthApitAnyuttamamantravidbhis- | \EN{157\.23/2}tathetaraiH sha.nkaraki.nkaraishcha | \EN{157\.23/3}nodvAsya pUjAM parasha.nkareNa | \EN{157\.23/4}bAhya.n samAyojyamaho bhavasya || 157\.23|| \EN{157\.24/1}tiShThanti susthAstadanAdareNa | \EN{157\.24/2}te khaDgapattrAdiShu sambhavanti | \EN{157\.24/3}ye.ashraddadhAnAH shivali~NgapUjAm | \EN{157\.24/4}vidhAya kR^itya.n na samAcharanti || 157\.24|| \EN{157\.25/1}yathochita.n te yamaki.nkarairhi | \EN{157\.25/2}pachyanta evAkhiladurgatIShu | \EN{157\.25/3}rAmAj~nayA vAyusuto jagAma | \EN{157\.25/4}dorbhyA.n na chotpATayitu.n shashAka || 157\.25|| \EN{157\.26/1}tataH svapuchChena grahItukAmaH | \EN{157\.26/2}sa.nveShTya li~Nga.n tu visR^iShTakAmaH | \EN{157\.26/3}naivAshakat tan mahad adbhuta.n syAt | \EN{157\.26/4}kapIshvarANA.n nR^ipatestathaiva || 157\.26|| \EN{157\.27/1}kashchAlayellabdhamahAnubhAvam | \EN{157\.27/2}maheshali~NgaM puruSho manasvI | \EN{157\.27/3}tan nishchalaM prekShya mahAnubhAvo | \EN{157\.27/4}nR^ipapravIraH sahasA jagAma || 157\.27|| \EN{157\.28/1}viprAn athAmantrya vidhAya pUjAm | \EN{157\.28/2}pradakShiNIkR^itya cha rAmachandraH | \EN{157\.28/3}shuddhAtishuddhena hR^idAkhilaistair| \EN{157\.28/4}li~NgAni sarvANi nanAma rAmaH || 157\.28|| \EN{157\.29/1}kiShkindhavAsipravarairasheShaiH | \EN{157\.29/2}sa.nsevita.n tIrthamato babhUva | \EN{157\.29/3}atrAplavAd eva mahAnti pApAny| \EN{157\.29/4}api kShaya.n yAnti na sa.nshayo.atra || 157\.29|| \EN{157\.30/1}punashcha ga~NgAM praNanAma bhaktyA | \EN{157\.30/2}prasIda mAtarmama gautamIti | \EN{157\.30/3}jalpan muhurvismitachittavR^ittir| \EN{157\.30/4}vilokayan praNaman gautamI.n tAm || 157\.30|| \EN{157\.31/1}tataH prabhR^ityetad atIva puNyam | \EN{157\.31/2}kiShkindhatIrtha.n vibudhA vadanti | \EN{157\.31/3}paThet smared vApi shR^iNoti bhaktyA | \EN{157\.31/4}pApApaha.n kiM punaH snAnadAnaiH || 157\.31|| \EN{158\.1/1}brahmovAcha | vyAsatIrthamiti khyAtaM prAchetasamataH param | \EN{158\.1/2}nAtaH paratara.n ki.nchit pAvana.n sarvasiddhidam || 158\.1|| \EN{158\.2/1}dasha me mAnasAH putrAH sraShTAro jagatAmapi | \EN{158\.2/2}anta.n jij~nAsavaste vai pR^ithivyA jagmurojasA || 158\.2|| \EN{158\.3/1}punaH sR^iShTAH punaste.api yAtAstAn samavekShitum | \EN{158\.3/2}naiva te.api samAyAtA ye gatAste gatA gatAH || 158\.3|| \EN{158\.4/1}tadotpannA mahAprAj~nA divyA A~Ngiraso mune | \EN{158\.4/2}vedavedA~Ngatattvaj~nAH sarvashAstravishAradAH || 158\.4|| \EN{158\.5/1}te.anuj~nAtA a~NgirasA guru.n natvA tapodhanAH | \EN{158\.5/2}tapase nishchitAH sarve naiva pR^iShTvA tu mAtaram || 158\.5|| \EN{158\.6/1}sarvebhyo hyadhikA mAtA gurubhyo gauraveNa hi | \EN{158\.6/2}tadA nArada kopena sA shashApa tadAtmajAn || 158\.6|| \EN{158\.7/1}mAtovAcha | mAmanAdR^itya ye putrAH pravR^ittAshcharitu.n tapaH | \EN{158\.7/2}sarvairapi prakAraistan na teShA.n siddhimeShyati || 158\.7|| \EN{158\.8/1}brahmovAcha | nAnAdeshA.nshcha chinvAnAstapaHsiddhi.n na yAnti cha | \EN{158\.8/2}vighnamanveti tAn sarvAn itashchetashcha dhAvataH || 158\.8|| \EN{158\.9/1}kvApi tad rAkShasairvighna.n kvApi tan mAnuShairabhUt | \EN{158\.9/2}pramadAbhiH kvachichchApi kvApi taddehadoShataH || 158\.9|| \EN{158\.10/1}eva.n tu bhramamANAste yayuH sarve taponidhim | \EN{158\.10/2}agastya.n tapatA.n shreShTha.n kumbhayoni.n jagadgurum || 158\.10|| \EN{158\.11/1}namaskR^itvA hyA~NgirasA hyagniva.nshasamudbhavAH | \EN{158\.11/2}dakShiNAshApati.n shAnta.n vinItAH praShTumudyatAH || 158\.11|| \EN{158\.12/1}A~NgirasA UchuH | bhagavan kena doSheNa tapo.asmAka.n na sidhyati | \EN{158\.12/2}nAnAvidhairapyupAyaiH kurvatA.n cha punaH punaH || 158\.12|| \EN{158\.13/1}ki.n kurmaH kaH prakAro.atra tapasyeva bhavAma kim | \EN{158\.13/2}upAyaM brUhi viprendra jyeShTho.asi tapasA dhruvam || 158\.13|| \EN{158\.14/1}j~nAtAsi j~nAninAM brahman vaktAsi vadatA.n varaH | \EN{158\.14/2}shAnto.asi yaminA.n nitya.n dayAvAn priyakR^it tathA || 158\.14|| \EN{158\.15/1}akrodhanashcha na dveShTA tasmAd brUhi vivakShitam | \EN{158\.15/2}sAha.nkArA dayAhInA gurusevAvivarjitAH | \EN{158\.15/3}asatyavAdinaH krUrA na te tattva.n vijAnate || 158\.15|| \EN{158\.16/1}brahmovAcha | agastyaH prAha tAn sarvAn kShaNa.n dhyAtvA shanaiH shanaiH || 158\.16|| \EN{158\.17/1}agastya uvAcha | shAntAtmAno bhavanto vai sraShTAro brahmaNA kR^itAH | \EN{158\.17/2}na paryApta.n tapashchAbhUt smaradhva.n smayakAraNam || 158\.17|| \EN{158\.18/1}brahmaNA nirmitAH pUrva.n ye gatAH sukhamedhate | \EN{158\.18/2}ye gatAH punaranveShTu.n te cha tvA~Ngiraso.abhavan || 158\.18|| \EN{158\.19/1}te yUya.n cha punaH kAle yAtA yAtAH shanaiH shanaiH | \EN{158\.19/2}prajApaterapyadhikA bhavitAro na sa.nshayaH || 158\.19|| \EN{158\.20/1}ito yAntu tapastaptu.n ga~NgA.n trailokyapAvanIm | \EN{158\.20/2}nopAyo.anyo.asti sa.nsAre vinA ga~NgA.n shivapriyAm || 158\.20|| \EN{158\.21/1}tatrAshrame puNyadeshe j~nAnadaM pUjayiShyatha | \EN{158\.21/2}sa chChedayiShyatyakhila.n sa.nshaya.n vo mahAmatiH | \EN{158\.21/3}na siddhiH kvApi keShA.nchid vinA sadguruNA yataH || 158\.21|| \EN{158\.22/1}brahmovAcha | te tamUchurmunivara.n j~nAnadaH ko.abhidhIyate | \EN{158\.22/2}brahmA viShNurmahesho vA Adityo vApi chandramAH || 158\.22|| \EN{158\.23/1}agnishcha varuNaH kaH syAjj~nAnado munisattama | \EN{158\.23/2}agastyaH punarapyAha j~nAnadaH shrUyatAmayam || 158\.23|| \EN{158\.24/1}yA ApaH so.agnirityukto yo.agniH sUryaH sa uchyate | \EN{158\.24/2}yashcha sUryaH sa vai viShNuryashcha viShNuH sa bhAskaraH || 158\.24|| \EN{158\.25/1}yashcha brahmA sa vai rudro yo rudraH sarvameva tat | \EN{158\.25/2}yasya sarva.n tu tajj~nAna.n j~nAnadaH so.atra kIrtyate || 158\.25|| \EN{158\.26/1}deshikaprerakavyAkhyA+ |kR^idupAdhyAyadehadAH | \EN{158\.26/2}guravaH santi bahavasteShA.n j~nAnaprado mahAn || 158\.26|| \EN{158\.27/1}tad eva j~nAnamatrokta.n yena bhedo vihanyate | \EN{158\.27/2}eka evAdvayaH shambhurindramitrAgninAmabhiH | \EN{158\.27/3}vadanti bahudhA viprA bhrAntopakR^itihetave || 158\.27|| \EN{158\.28/1}brahmovAcha | etachChrutvA munervAkya.n gAthA gAyanta eva te | \EN{158\.28/2}jagmuH pa~nchottarA.n ga~NgAM pa~ncha jagmushcha dakShiNAm || 158\.28|| \EN{158\.29/1}agastyenoditAn devAn pUjayanto yathAvidhi | \EN{158\.29/2}AsaneShu visheSheNa hyAsInAstattvachintakAH || 158\.29|| \EN{158\.30/1}teShA.n sarve suragaNAH prItimanto.abhavan mune | \EN{158\.30/2}sraShTR^itva.n tu yugAdau yat kalpita.n vishvayoninA || 158\.30|| \EN{158\.31/1}adharmANA.n nivR^ittyartha.n vedAnA.n sthApanAya cha | \EN{158\.31/2}lokAnAmupakArArtha.n dharmakAmArthasiddhaye || 158\.31|| \EN{158\.32/1}purANasmR^itivedArtha+ |dharmashAstrArthanishchaye | \EN{158\.32/2}sraShTR^itva.n jagatAmiShTa.n tAdR^igrUpA bhaviShyatha || 158\.32|| \EN{158\.33/1}prajApatitva.n teShA.n vai bhaviShyati shanaiH kramAt | \EN{158\.33/2}yadA hyadharmo bhavitA vedAnA.n cha parAbhavaH || 158\.33|| \EN{158\.34/1}vedAnA.n vyasana.n tebhyo bhAvivyAsAstatastu te | \EN{158\.34/2}yadA yadA tu dharmasya glAnirvedasya dR^ishyate || 158\.34|| \EN{158\.35/1}tadA tadA tu te vyAsA bhaviShyantyupakAriNaH | \EN{158\.35/2}teShA.n yat tapasaH sthAna.n ga~NgAyAstIramuttamam || 158\.35|| \EN{158\.36/1}tatra tatra shivo viShNurahamAditya eva cha | \EN{158\.36/2}agnirApaH sarvamiti tatra sa.nnihita.n sadA || 158\.36|| \EN{158\.37/1}naitebhyaH pAvana.n ki.nchin naitebhyastvadhika.n kvachit | \EN{158\.37/2}tattadAkAratAM prAptaM paraM brahmaiva kevalam || 158\.37|| \EN{158\.38/1}sarvAtmakaH shivo vyApI sarvabhAvasvarUpadhR^ik | \EN{158\.38/2}visheShatastatra tIrthe sarvaprANyanukampayA || 158\.38|| \EN{158\.39/1}sarvairdevairanuvR^itastadanugrahakArakaH | \EN{158\.39/2}dharmavyAsAstu te j~neyA vedavyAsAstathaiva cha || 158\.39|| \EN{158\.40/1}teShA.n tIrtha.n tena nAmnA vyapadiShTa.n jagattraye | \EN{158\.40/2}pApapa~NkakShAlanAmbho mohadhvAntamadApaham | \EN{158\.40/3}sarvasiddhipradaM pu.nsA.n vyAsatIrthamanuttamam || 158\.40|| \EN{159\.1/1}brahmovAcha | va~njarAsa.ngama.n nAma tIrtha.n trailokyavishrutam | \EN{159\.1/2}R^iShibhiH sevita.n nitya.n siddhai rAjarShibhistathA || 159\.1|| \EN{159\.2/1}dAsatvamagamat pUrva.n nAgAnA.n garuDaH khagaH | \EN{159\.2/2}mAtR^idAsyAt tadA duHkha+ |parisa.ntaptamAnasaH | \EN{159\.2/3}kadAchichchintayAmAsa rahaH sthitvA vinishvasan || 159\.2|| \EN{159\.3/1}garuDa uvAcha | ta eva dhanyA loke.asmin kR^itapuNyAsta eva hi | \EN{159\.3/2}nAnyasevA kR^itA yaistu na yeShA.n vyasanAgamaH || 159\.3|| \EN{159\.4/1}sukha.n tiShThanti gAyanti svapanti cha hasanti cha | \EN{159\.4/2}svadehaprabhavo dhanyA dhig dhig anyavashe sthitAn || 159\.4|| \EN{159\.5/1}brahmovAcha | iti chintAsamAviShTo jananImetya duHkhitaH | \EN{159\.5/2}paryapR^ichChad ameyAtmA vainateyo.atha mAtaram || 159\.5|| \EN{159\.6/1}garuDa uvAcha | kasyAparAdhAn mAtastvaM piturvA mama vAnyataH | \EN{159\.6/2}dAsItvamAptA vada tat+ |kAraNaM mama pR^ichChataH || 159\.6|| \EN{159\.7/1}brahmovAcha | sAbravIt putramAtmIyamaruNasyAnujaM priyam || 159\.7|| \EN{159\.8/1}vinatovAcha | naiva kasyAparAdho.asti svAparAdho mayoditaH | \EN{159\.8/2}yasyA vAkya.n viparyeti sA dAsI syAn mayoditam || 159\.8|| \EN{159\.9/1}kadrUshchApi tathaivAha.n sA mayA sa.nyutA yayau | \EN{159\.9/2}kadrvA mamAbhavad vAdashChadmanAha.n tayA jitA || 159\.9|| \EN{159\.10/1}vidhirhi balavA.nstAta kA.n kA.n cheShTA.n na cheShTate | \EN{159\.10/2}eva.n dAsItvamagama.n kadrvAH kashyapanandana | \EN{159\.10/3}yadA dAsI tu jAtAha.n dAso.abhUstva.n dvijanmaja || 159\.10|| \EN{159\.11/1}brahmovAcha | tUShNI.n tadA babhUvAsau garuDo.atIva duHkhitaH | \EN{159\.11/2}na ki.nchid Uche jananI.n chintayan bhavitavyatAm || 159\.11|| \EN{159\.12/1}kadrUH kadAchit sA prAha putrANA.n hitamichChatI | \EN{159\.12/2}Atmano bhUtimichChantI vinatA.n khagamAtaram || 159\.12|| \EN{159\.13/1}kadrUruvAcha | putraH sUrya.n namaskartu.n tava yAtyanivAritaH | \EN{159\.13/2}aho lokatraye.apyasmin dhanyAsi bata dAsyapi || 159\.13|| \EN{159\.14/1}brahmovAcha | svaduHkha.n gUhamAnA sA kadrUM prAha suvismitA || 159\.14|| \EN{159\.15/1}vinatovAcha | tava putrAstu kimiti ravi.n draShTu.n na yAnti cha || 159\.15|| \EN{159\.16/1}kadrUruvAcha | putrAn madIyAn subhage naya nAgAlayaM prati | \EN{159\.16/2}samudrasya samIpe tu tad Aste shItala.n saraH || 159\.16|| \EN{159\.17/1}brahmovAcha | suparNastvavahan nAgAn kadrU.n cha vinatA tathA | \EN{159\.17/2}tataH provAcha muditA vainateyasya mAtaram || 159\.17|| \EN{159\.18/1}surANA.n netu nilaya.n garuDo matsutAn iti | \EN{159\.18/2}punaH prAha sarpamAtA garuDa.n vinayAnvitam || 159\.18|| \EN{159\.19/1}sarpamAtovAcha | putrA me draShTumichChanti ha.nsa.n trijagatA.n gurum | \EN{159\.19/2}namaskR^itvA tataH sUryameShyanti nilayaM mama | \EN{159\.19/3}haNDe tva.n naya putrAn me sUryamaNDalamanvaham || 159\.19|| \EN{159\.20/1}brahmovAcha | sA vepamAnA vinatA dInA kadrUmabhAShata || 159\.20|| \EN{159\.21/1}vinatovAcha | nAha.n kShamA sarpamAtaH putro me neShyate sutAn | \EN{159\.21/2}dR^iShTvA dinakara.n devaM punareva prayAntu te || 159\.21|| \EN{159\.22/1}brahmovAcha | vinatA svasutaM prAha vihagAnAmadhIshvaram | \EN{159\.22/2}namaskartumathechChanti nAgAH svAmitvamAgatAH || 159\.22|| \EN{159\.23/1}bhAsvantamityuvAcheyaM mA.n sarpajananI haThAt | \EN{159\.23/2}tathetyuktvA sa garuDo mAmArohantu pannagAH || 159\.23|| \EN{159\.24/1}tadArUDha.n sarpasainya.n garuDa.n vihagAdhipam | \EN{159\.24/2}shanaiH shanairupagamad yatra devo divAkaraH | \EN{159\.24/3}te dahyamAnAstIkShNena bhAnutApena vivyathuH || 159\.24|| \EN{159\.25/1}sarpA UchuH | nivartasva mahAprAj~na pata.ngAya namo namaH | \EN{159\.25/2}ala.n sUryasya sadana.n dagdhAH sUryasya tejasA | \EN{159\.25/3}yAmastvayA vA garuDa vihAya tvAmathApi vA || 159\.25|| \EN{159\.26/1}brahmovAcha | eva.n nAgairuchyamAna Aditya.n darshayAmi vaH | \EN{159\.26/2}ityuktvA gagana.n shIghra.n jagAmAdityasammukhaH || 159\.26|| \EN{159\.27/1}dagdhabhogA nipetuste dvIpa.n ta.n vIraNaM prati | \EN{159\.27/2}bahavaH shatasAhasrAH pIDitA dagdhavigrahAH || 159\.27|| \EN{159\.28/1}putrANAmArtasa.nnAdaM patitAnAM mahItale | \EN{159\.28/2}AshvAsitu.n samAyAtA tAn sA kadrUH suvihvalA || 159\.28|| \EN{159\.29/1}uvAcha vinatA.n kadrUstava putro.atiduShkR^itam | \EN{159\.29/2}kR^itavAn atidurmedhA yeShA.n shAntirna vidyate || 159\.29|| \EN{159\.30/1}nAnyathA kartumAyAti svAmivAkyaM phaNIshvaraH | \EN{159\.30/2}sa kAshyapo bR^ihattejA yadyatra syAd anAmayam || 159\.30|| \EN{159\.31/1}bhavechchaiva.n katha.n shAntiH putrANAM mama bhAmini | \EN{159\.31/2}kadrvAstad vachana.n shrutvA vinatA hyatibhItavat || 159\.31|| \EN{159\.32/1}putramAha mahAtmAna.n garuDa.n vihagAdhipam || 159\.32|| \EN{159\.33/1}vinatovAcha | neda.n yuktataraM putra bhUShaNa.n vinayena hi | \EN{159\.33/2}vartitu.n yuktamityukta.n vaiparItya.n na yujyate || 159\.33|| \EN{159\.34/1}nAmitreShvapi kartavya.n sadbhirjihma.n kadAchana | \EN{159\.34/2}shrotriye chAntyaje vApi sama.n chandraH prakAshate || 159\.34|| \EN{159\.35/1}kurvantyaniShTa.n kapaTaista eva mama putraka | \EN{159\.35/2}prasahya kartu.n ye sAkShAd ashaktAH puruShAdhamAH || 159\.35|| \EN{159\.36/1}brahmovAcha | vinatA cha tataH prAha kadrU.n tA.n sarpamAtaram || 159\.36|| \EN{159\.37/1}vinatovAcha | ki.n kR^itvA shAntirabhyeti putrANA.n te karomi tat | \EN{159\.37/2}jarayA tu gR^ihItAste vada shAnti.n karomi tat || 159\.37|| \EN{159\.38/1}brahmovAcha | kadrUrapyAha vinatA.n rasAtalagataM payaH | \EN{159\.38/2}tenAbhiShechitAnAM me putrANA.n shAntireShyati || 159\.38|| \EN{159\.39/1}kadrvAstad vachana.n shrutvA rasAtalagataM payaH | \EN{159\.39/2}kShaNenaiva samAnIya nAgA.nstAn abhyaShechayat | \EN{159\.39/3}tataH provAcha garuDo maghavAna.n shatakratum || 159\.39|| \EN{159\.40/1}garuDa uvAcha | meghAshchApyatra varShantu trailokyasyopakAriNaH || 159\.40|| \EN{159\.41/1}brahmovAcha | tathA vavarSha parjanyo nAgAnAmabhavachChivam | \EN{159\.41/2}rasAtalabhava.n gA~Nga.n nAgasa.njIvanaM payaH || 159\.41|| \EN{159\.42/1}jarAshokavinAshArthamAnIta.n garuDena yat | \EN{159\.42/2}yatrAbhiShechitA nAgAstan nAgAlayamuchyate || 159\.42|| \EN{159\.43/1}garuDena yato vAri AnIta.n tad rasAtalAt | \EN{159\.43/2}tad gA~Nga.n vAri sarveShA.n sarvapApapraNAshanam || 159\.43|| \EN{159\.44/1}jarAyA vAraNa.n yasmAn nAgAnAmabhavachChivam | \EN{159\.44/2}rasAtalabhava.n gA~Nga.n nAgasa.njIvana.n yataH || 159\.44|| \EN{159\.45/1}jarAshokavinAshArtha.n ga~NgAyA dakShiNe taTe | \EN{159\.45/2}sAkShAd amR^itasa.nvAhA va~njarA sAbhavan nadI || 159\.45|| \EN{159\.46/1}jarAdAridryasa.ntApa+ |hAriNI kleshavAriNI | \EN{159\.46/2}rasAtalabhavA ga~NgA martyalokabhavA tu yA || 159\.46|| \EN{159\.47/1}tayoshcha sa.ngamo yaH syAt kiM punastatra varNyate | \EN{159\.47/2}yasyAnusmaraNAd eva nAsha.n yAntyaghasa.nchayAH || 159\.47|| \EN{159\.48/1}tatra cha snAnadAnAnAM phala.n ko vaktumIshvaraH | \EN{159\.48/2}sapAda.n tatra tIrthAnA.n lakShamAhurmanIShiNaH || 159\.48|| \EN{159\.49/1}sarvasampattidAtR^iNA.n sarvapApaughahAriNAm | \EN{159\.49/2}va~njarAsa.ngamasama.n tIrtha.n kvApi na vidyate | \EN{159\.49/3}yadanusmaraNenApi vipadyante vipattayaH || 159\.49|| \EN{160\.1/1}brahmovAcha | devAgama.n nAma tIrtha.n sarvakAmaprada.n shivam | \EN{160\.1/2}bhuktimuktiprada.n nR^iNAM pitR^iNA.n tR^iptikArakam || 160\.1|| \EN{160\.2/1}tatra vR^itta.n samAkhyAsye tava yatnena nArada | \EN{160\.2/2}devAnAmasurANA.n cha spardhAbhUd dhanahetave || 160\.2|| \EN{160\.3/1}svargaH surANAmabhavad asurANAmilAbhavat | \EN{160\.3/2}karmabhUmimavaShTabhya asurAH sarvato.abhavan || 160\.3|| \EN{160\.4/1}devAnA.n yaj~nabhAgA.nshcha dAtR^in ghnantyasurAstataH | \EN{160\.4/2}tataH suragaNAH sarve yaj~nabhAgairvinA kR^itAH || 160\.4|| \EN{160\.5/1}vyathitA mAmupAjagmuH ki.n kR^ityamiti chAbruvan | \EN{160\.5/2}mayA choktAH suragaNA yuddhe jitvAsurAn balAt || 160\.5|| \EN{160\.6/1}bhuvaM prApsyatha karmANi havI.nShi cha yashA.nsi cha | \EN{160\.6/2}tathetyuktvA gatA devA bhUmi.n te samarArthinaH || 160\.6|| \EN{160\.7/1}daityAshcha dAnavAshchaiva rAkShasA baladarpitAH | \EN{160\.7/2}ekIbhUtvA yayuste.api jayino yuddhakA~NkShiNaH || 160\.7|| \EN{160\.8/1}ahirvR^itro balistvAShTrirnamuchiH shambaro mayaH | \EN{160\.8/2}ete chAnye cha bahavo yoddhAro baladarpitAH || 160\.8|| \EN{160\.9/1}agnirindro.atha varuNastvaShTA pUShA tathAshvinau | \EN{160\.9/2}maruto lokapAlAshcha nAnAyuddhavishAradAH || 160\.9|| \EN{160\.10/1}te dAnavAH sarva eva yAmyA.n vai dishi sa.ngare | \EN{160\.10/2}akurvanta mahAyatna.n dakShiNArNavasa.nsthitAH || 160\.10|| \EN{160\.11/1}trikUTaH parvatashreShTho rAkShasAnAM purAbhavat | \EN{160\.11/2}tadvanena yayuH sarve taiH sArdha.n dakShiNArNavam || 160\.11|| \EN{160\.12/1}sarveShAM melana.n yatra parvato malayastu saH | \EN{160\.12/2}malayasyApi desho.asau devArINAmabhUt tadA || 160\.12|| \EN{160\.13/1}devAnA.n gautamItIre tatra sa.nnihitaH shivaH | \EN{160\.13/2}iti teShA.n samAyogo devAnAmabhavat kila || 160\.13|| \EN{160\.14/1}devAH svarathamArUDhAstatra tatra samAgaman | \EN{160\.14/2}gautamyAH saridambAyAH puline vimalAshayAH || 160\.14|| \EN{160\.15/1}prasannAbhIShTadA yA syAt pitR^iNAmakhilasya tu | \EN{160\.15/2}tato devagaNAH sarve stutvA devaM maheshvaram | \EN{160\.15/3}abhaya.n chintayAmAsuste sarve.atha parasparam || 160\.15|| \EN{160\.16/1}devA UchuH | atrApyupAyaH ko.asmAka.n nirjitAnAM parairhaThAt | \EN{160\.16/2}ekamevAtra naH shreyo vijayo vAthavA mR^itiH | \EN{160\.16/3}sapatnairabhibhUtAnA.n jIvita.n dhi~N manasvinAm || 160\.16|| \EN{160\.17/1}brahmovAcha | etasminn antare putra vAg uvAchAsharIriNI || 160\.17|| \EN{160\.18/1}AkAshavAg uvAcha | kleshenAla.n suragaNA gautamImAshu gachChata | \EN{160\.18/2}bhaktyA hariharau tatra samArAdhayateshvarau || 160\.18|| \EN{160\.19/1}godAvaryAstayoshchaiva prasAdAt ki.n tu duShkaram || 160\.19|| \EN{160\.20/1}brahmovAcha | prasannAbhyA.n harIshAbhyA.n devA jayamabhIpsitam | \EN{160\.20/2}avApya sarvato jagmuH pAlayanto divaukasaH || 160\.20|| \EN{160\.21/1}yatra devAgamo jAtastat tIrtha.n tena vishrutam | \EN{160\.21/2}devAgamaM prasha.nsanti munayastattvadarshinaH || 160\.21|| \EN{160\.22/1}tatrAshItisahasrANi shivali~NgAni nArada | \EN{160\.22/2}devAgamaH parvato.asau priya ityapi kathyate | \EN{160\.22/3}tataH prabhR^iti tat tIrtha.n devapriyamato viduH || 160\.22|| \EN{161\.1/1}brahmovAcha | kushatarpaNamAkhyAtaM praNItAsa.ngama.n tathA | \EN{161\.1/2}tIrtha.n sarveShu lokeShu bhuktimuktipradAyakam || 161\.1|| \EN{161\.2/1}tasya svarUpa.n vakShyAmi shR^iNu pApahara.n shubham | \EN{161\.2/2}vindhyasya dakShiNe pArshve sahyo nAma mahAgiriH || 161\.2|| \EN{161\.3/1}yada~Nghribhyo.abhavan nadyo godAbhImarathImukhAH | \EN{161\.3/2}yatrAbhavat tad virajamekavIrA cha yatra sA || 161\.3|| \EN{161\.4/1}na tasya mahimA kaishchid api shakyo.anuvarNitum | \EN{161\.4/2}tasmin girau puNyadeshe shR^iNu nArada yatnataH || 161\.4|| \EN{161\.5/1}guhyAd guhyatara.n vakShye sAkShAd vedodita.n shubham | \EN{161\.5/2}yan na jAnanti munayo devAshcha pitaro.asurAH || 161\.5|| \EN{161\.6/1}tad ahaM prItaye vakShye shravaNAt sarvakAmadam | \EN{161\.6/2}paraH sa puruSho j~neyo hyavyakto.akShara eva tu || 161\.6|| \EN{161\.7/1}aparashcha kSharastasmAt prakR^ityanvita eva cha | \EN{161\.7/2}nirAkArAt sAvayavaH puruShaH samajAyata || 161\.7|| \EN{161\.8/1}tasmAd ApaH samudbhUtA adbhyashcha puruShastathA | \EN{161\.8/2}tAbhyAmabja.n samudbhUta.n tatrAhamabhavaM mune || 161\.8|| \EN{161\.9/1}pR^ithivI vAyurAkAsha Apo jyotistathaiva cha | \EN{161\.9/2}ete mattaH pUrvatarA ekadaivAbhavan mune || 161\.9|| \EN{161\.10/1}etAn eva prapashyAmi nAnyat sthAvaraja~Ngamam | \EN{161\.10/2}naiva vedAstadA chAsan nAha.n draShTAsmi ki.nchana || 161\.10|| \EN{161\.11/1}yasmAd aha.n samudbhUto na pashyeya.n tamapyatha | \EN{161\.11/2}tUShNI.n sthite mayi tadA ashrauSha.n vAchamuttamAm || 161\.11|| \EN{161\.12/1}AkAshavAg uvAcha | brahman kuru jagatsR^iShTi.n sthAvarasya charasya cha || 161\.12|| \EN{161\.13/1}brahmovAcha | tato.ahamabrava.n vAchaM paruShA.n tatra nArada | \EN{161\.13/2}katha.n srakShye kva vA srakShye kena srakShya ida.n jagat || 161\.13|| \EN{161\.14/1}saiva vAg abravId daivI prakR^itiryAbhidhIyate | \EN{161\.14/2}viShNunA preritA mAtA jagadIshA jaganmayI || 161\.14|| \EN{161\.15/1}AkAshavAg uvAcha | yaj~na.n kuru tataH shaktiste bhavitrI na sa.nshayaH | \EN{161\.15/2}yaj~no vai viShNurityeShA shrutirbrahman sanAtanI || 161\.15|| \EN{161\.16/1}ki.n yajvanAmasAdhya.n syAd iha loke paratra cha || 161\.16|| \EN{161\.17/1}brahmovAcha | punastAmabrava.n devI.n kva vA keneti tad vada | \EN{161\.17/2}yaj~naH kAryo mahAbhAge tataH sovAcha mAM prati || 161\.17|| \EN{161\.18/1}AkAshavAg uvAcha | o.nkArabhUtA yA devI mAtR^ikalpA jaganmayI | \EN{161\.18/2}karmabhUmau yajasveha yaj~nesha.n yaj~napUruSham || 161\.18|| \EN{161\.19/1}sa eva sAdhana.n te syAt tena ta.n yaja suvrata | \EN{161\.19/2}yaj~naH svAhA svadhA mantrA brAhmaNA havirAdikam || 161\.19|| \EN{161\.20/1}harirevAkhila.n tena sarva.n viShNoravApyate || 161\.20|| \EN{161\.21/1}brahmovAcha | punastAmabrava.n devI.n karmabhUH kva vidhIyate | \EN{161\.21/2}tadA nArada naivAsId bhAgIrathyatha narmadA || 161\.21|| \EN{161\.22/1}yamunA naiva tApI sA sarasvatyatha gautamI | \EN{161\.22/2}samudro vA nadaH kashchin na saraH sarito.amalAH | \EN{161\.22/3}sA shaktiH punarapyevaM mAmuvAcha punaH punaH || 161\.22|| \EN{161\.23/1}daivI vAg uvAcha | sumerordakShiNe pArshve tathA himavato gireH | \EN{161\.23/2}dakShiNe chApi vindhyasya sahyAchchaivAtha dakShiNe | \EN{161\.23/3}sarvasya sarvakAle tu karmabhUmiH shubhodayA || 161\.23|| \EN{161\.24/1}brahmovAcha | tat tu vAkyamatho shrutvA tyaktvA meruM mahAgirim | \EN{161\.24/2}taM pradeshamathAgatya sthAtavya.n kvetyachintayam | \EN{161\.24/3}tato mAmabravIt saiva viShNorvANyasharIriNI || 161\.24|| \EN{161\.25/1}AkAshavAg uvAcha | ito gachCha itastiShTha tathopavisha chAtra hi | \EN{161\.25/2}sa.nkalpa.n kuru yaj~nasya sa te yaj~naH samApyate || 161\.25|| \EN{161\.26/1}kR^ite chaivAtha sa.nkalpe yaj~nArthe surasattama | \EN{161\.26/2}yad vadantyakhilA vedA vidhe tat tat samAchara || 161\.26|| \EN{161\.27/1}brahmovAcha | itihAsapurANAni yad anyachChabdagocharam | \EN{161\.27/2}svato mukhe mama prAyAd abhUchcha smR^itigocharam || 161\.27|| \EN{161\.28/1}vedArthashcha mayA sarvo j~nAto.asau tatkShaNena cha | \EN{161\.28/2}tataH puruShasUkta.n tad asmara.n lokavishrutam || 161\.28|| \EN{161\.29/1}yaj~nopakaraNa.n sarva.n tad ukta.n cha tvakalpayam | \EN{161\.29/2}taduktena prakAreNa yaj~napAtrANyakalpayam || 161\.29|| \EN{161\.30/1}aha.n sthitvA yatra deshe shuchirbhUtvA yatAtmavAn | \EN{161\.30/2}dIkShito vipradesho.asau mannAmnA tu prakIrtitaH || 161\.30|| \EN{161\.31/1}maddevayajanaM puNya.n nAmnA brahmagiriH smR^itaH | \EN{161\.31/2}chaturashItiparyanta.n yojanAni mahAmune || 161\.31|| \EN{161\.32/1}maddevayajanaM puNyaM pUrvato brahmaNo gireH | \EN{161\.32/2}tatra madhye vedikA syAd gArhapatyo.asya dakShiNe || 161\.32|| \EN{161\.33/1}tatra chAhavanIyasya evamagnI.nstvakalpayam | \EN{161\.33/2}vinA patnyA na sidhyeta yaj~naH shrutinidarshanAt || 161\.33|| \EN{161\.34/1}sharIramAtmano.aha.n vai dvedhA chAkaravaM mune | \EN{161\.34/2}pUrvArdhena tataH patnI mamAbhUd yaj~nasiddhaye || 161\.34|| \EN{161\.35/1}uttareNa tvaha.n tadvad ardho jAyA iti shruteH | \EN{161\.35/2}kAla.n vasantamutkR^iShTamAjyarUpeNa nArada || 161\.35|| \EN{161\.36/1}akalpaya.n tathA chedhma.n grIShma.n chApi sharad dhaviH | \EN{161\.36/2}R^itu.n cha prAvR^iShaM putra tadA barhirakalpayam || 161\.36|| \EN{161\.37/1}ChandA.nsi sapta vai tatra tadA paridhayo.abhavan | \EN{161\.37/2}kalAkAShThAnimeShA hi samitpAtrakushAH smR^itAH || 161\.37|| \EN{161\.38/1}yo.anAdishcha tvanantashcha svaya.n kAlo.abhavat tadA | \EN{161\.38/2}yUparUpeNa devarShe yoktra.n cha pashubandhanam || 161\.38|| \EN{161\.39/1}sattvAditriguNAH pAshA naiva tatrAbhavat pashuH | \EN{161\.39/2}tato.ahamabrava.n vAcha.n vaiShNavImasharIriNIm || 161\.39|| \EN{161\.40/1}vinaiva pashunA nAya.n yaj~naH parisamApyate | \EN{161\.40/2}tato mAmavadad devI saiva nityAsharIriNI || 161\.40|| \EN{161\.41/1}AkAshavAg uvAcha | pauruSheNAtha sUktena stuhi taM puruShaM param || 161\.41|| \EN{161\.42/1}brahmovAcha | tathetyuktvA stUyamAne devadeve janArdane | \EN{161\.42/2}mama chotpAdake bhaktyA sUktena puruShasya hi || 161\.42|| \EN{161\.43/1}sA cha mAmabravId devI brahman mA.n tvaM pashu.n kuru | \EN{161\.43/2}tadA vij~nAya puruSha.n janakaM mama chAvyayam || 161\.43|| \EN{161\.44/1}kAlayUpasya pArshve ta.n guNapAshairniveshitam | \EN{161\.44/2}barhisthitamahaM praukShaM puruSha.n jAtamagrataH || 161\.44|| \EN{161\.45/1}etasminn antare tatra tasmAt sarvamabhUd idam | \EN{161\.45/2}brAhmaNAstu mukhAt tasya.abhavan bAhvoshcha kShatriyAH || 161\.45|| \EN{161\.46/1}mukhAd indrastathAgnishcha shvasanaH prANato.abhavat | \EN{161\.46/2}dishaH shrotrAt tathA shIrShNaH sarvaH svargo.abhavat tadA || 161\.46|| \EN{161\.47/1}manasashchandramA jAtaH sUryo.abhUchchakShuShastathA | \EN{161\.47/2}antarikSha.n tathA nAbherUrubhyA.n visha eva cha || 161\.47|| \EN{161\.48/1}padbhyA.n shUdrashcha sa.njAtastathA bhUmirajAyata | \EN{161\.48/2}R^iShayo romakUpebhya oShadhyaH keshato.abhavan || 161\.48|| \EN{161\.49/1}grAmyAraNyAshcha pashavo nakhebhyaH sarvato.abhavan | \EN{161\.49/2}kR^imikITapata.ngAdi pAyUpasthAd ajAyata || 161\.49|| \EN{161\.50/1}sthAvara.n ja~Ngama.n ki.nchid dR^ishyAdR^ishya.n cha ki.nchana | \EN{161\.50/2}tasmAt sarvamabhUd devA mattashchApyabhavan punaH | \EN{161\.50/3}etasminn antare saiva viShNorvAg abravIchcha mAm || 161\.50|| \EN{161\.51/1}AkAshavAg uvAcha | sarva.n sampUrNamabhavat sR^iShTirjAtA tathepsitA | \EN{161\.51/2}idAnI.n juhudhi hyagnau pAtrANi cha samAni cha || 161\.51|| \EN{161\.52/1}visarjaya tathA yUpaM praNItA.n cha kushA.nstathA | \EN{161\.52/2}R^itvigrUpa.n yaj~narUpamuddeshya.n dhyeyameva cha || 161\.52|| \EN{161\.53/1}sruva.n cha puruShaM pAshAn sarvaM brahman visarjaya || 161\.53|| \EN{161\.54/1}brahmovAcha | tadvAkyasamakAla.n tu kramasho yaj~nayoniShu | \EN{161\.54/2}gArhapatye dakShiNAgnau tathA chaiva mahAmune || 161\.54|| \EN{161\.55/1}pUrvasminn api chaivAgnau kramasho juhvatastadA | \EN{161\.55/2}tatra tatra jagadyonimanusa.ndhAya pUruSham || 161\.55|| \EN{161\.56/1}mantrapUta.n shuchiH samyag yaj~nadevo jaganmayaH | \EN{161\.56/2}lokanAtho vishvakartA kuNDAnA.n tatra sa.nnidhau || 161\.56|| \EN{161\.57/1}shuklarUpadharo viShNurbhaved AhavanIyake | \EN{161\.57/2}shyAmo viShNurdakShiNAgneH pIto gR^ihapateH kaveH || 161\.57|| \EN{161\.58/1}sarvakAla.n teShu viShNurato desheShu sa.nsthitaH | \EN{161\.58/2}na tena rahita.n ki.nchid viShNunA vishvayoninA || 161\.58|| \EN{161\.59/1}praNItAyAH praNayanaM mantraishchAkarava.n tataH | \EN{161\.59/2}praNItodakamapyetat praNIteti nadI shubhA || 161\.59|| \EN{161\.60/1}vyasarjayaM praNItA.n tAM mArjayitvA kushairatha | \EN{161\.60/2}mArjane kriyamANe tu praNItodakabindavaH || 161\.60|| \EN{161\.61/1}patitAstatra tIrthAni jAtAni guNavanti cha | \EN{161\.61/2}sa.njAtA munishArdUla snAnAt kratuphalapradA || 161\.61|| \EN{161\.62/1}yAla.nkR^itA sarvakAla.n devadevena shAr~NgiNA | \EN{161\.62/2}sopAnapa~NktiH sarveShA.n vaikuNThArohaNAya sA || 161\.62|| \EN{161\.63/1}sammArjitAH kushA yatra patitA bhUtale shubhe | \EN{161\.63/2}kushatarpaNamAkhyAtaM bahupuNyaphalapradam || 161\.63|| \EN{161\.64/1}kushaishcha tarpitAH sarve kushatarpaNamuchyate | \EN{161\.64/2}pashchAchcha sa.ngatA tatra gautamI kAraNAntarAt || 161\.64|| \EN{161\.65/1}praNItAyAM mahAbuddhe praNItAsa.ngamo.abhavat | \EN{161\.65/2}kushatarpaNadeshe tu tat tIrtha.n kushatarpaNam || 161\.65|| \EN{161\.66/1}tatraiva kalpito yUpo mayA vindhyasya chottare | \EN{161\.66/2}visR^iShTo lokapUjyo.asau viShNorAsIt samAshrayaH || 161\.66|| \EN{161\.67/1}akShayashchAbhavachChrImAn akShayo.asau vaTo.abhavat | \EN{161\.67/2}nityashcha kAlarUpo.asau smaraNAt kratupuNyadaH || 161\.67|| \EN{161\.68/1}maddevayajana.n cheda.n daNDakAraNyamuchyate | \EN{161\.68/2}sampUrNe tu kratau viShNurmayA bhaktyA prasAditaH || 161\.68|| \EN{161\.69/1}yo virAD uchyate vede yasmAn mUrtamajAyata | \EN{161\.69/2}yasmAchcha mama chotpattiryasyeda.n vikR^ita.n jagat || 161\.69|| \EN{161\.70/1}tamaha.n devadeveshamabhivandya vyasarjayam | \EN{161\.70/2}yojanAni chaturvi.nshan maddevayajana.n shubham || 161\.70|| \EN{161\.71/1}tasmAd adyApi kuNDAni santi cha trINi nArada | \EN{161\.71/2}yaj~neshvarasvarUpANi viShNorvai chakrapANinaH || 161\.71|| \EN{161\.72/1}tataH prabhR^iti chAkhyAtaM maddevayajana.n cha tat | \EN{161\.72/2}tatrasthaH kR^imikITAdiH so.apyante muktibhAjanam || 161\.72|| \EN{161\.73/1}dharmabIjaM muktibIja.n daNDakAraNyamuchyate | \EN{161\.73/2}visheShAd gautamIshliShTo deshaH puNyatamo.abhavat || 161\.73|| \EN{161\.74/1}praNItAsa.ngame chApi kushatarpaNa eva vA | \EN{161\.74/2}snAnadAnAdi yaH kuryAt sa gachChet paramaM padam || 161\.74|| \EN{161\.75/1}smaraNaM paThana.n vApi shravaNa.n chApi bhaktitaH | \EN{161\.75/2}sarvakAmapradaM pu.nsAM bhuktimuktiprada.n viduH || 161\.75|| \EN{161\.76/1}ubhayostIrayostatra tIrthAnyAhurmanIShiNaH | \EN{161\.76/2}ShaDashItisahasrANi teShu puNyaM puroditam || 161\.76|| \EN{161\.77/1}vArANasyA api mune kushatarpaNamuttamam | \EN{161\.77/2}nAnena sadR^isha.n tIrtha.n vidyate sacharAchare || 161\.77|| \EN{161\.78/1}brahmahatyAdipApAnA.n smaraNAd api nAshanam | \EN{161\.78/2}tIrthametan mune prokta.n svargadvAraM mahItale || 161\.78|| \EN{162\.1/1}brahmovAcha | manyutIrthamiti khyAta.n sarvapApapraNAshanam | \EN{162\.1/2}sarvakAmaprada.n nR^iNA.n smaraNAd aghanAshanam || 162\.1|| \EN{162\.2/1}tasya prabhAva.n vakShyAmi shR^iNuShvAvahito mune | \EN{162\.2/2}devAnA.n dAnavAnA.n cha sa.ngaro.abhUn mithaH purA || 162\.2|| \EN{162\.3/1}tatrAjayan naiva surA dAnavA jayino.abhavan | \EN{162\.3/2}parA~NmukhAH suragaNAH sa.ngarAd gatachetasaH || 162\.3|| \EN{162\.4/1}mAmabhyetya samUchuste dehi no.abhayakAraNam | \EN{162\.4/2}tAn ahaM pratyavocha.n vai ga~NgA.n gachChata sarvashaH || 162\.4|| \EN{162\.5/1}tatra vai gautamItIre stutvA devaM maheshvaram | \EN{162\.5/2}anapAyanirAyAsa+ |sahajAnandasundaram || 162\.5|| \EN{162\.6/1}lapsyate sarvavibudhA jayaheturmaheshvarAt | \EN{162\.6/2}tathetyuktvA suragaNAH stuvanti sma maheshvaram || 162\.6|| \EN{162\.7/1}tapo.atapyanta kechid vai nanR^itushcha tathApare | \EN{162\.7/2}asnApaya.nshcha kechichcha.apUjaya.nshcha tathApare || 162\.7|| \EN{162\.8/1}tataH prasanno bhagavA~n shUlapANirmaheshvaraH | \EN{162\.8/2}devAn athAbravIt tuShTo vriyatA.n yad abhIpsitam || 162\.8|| \EN{162\.9/1}devA UchuH surapati.n vijayAya dadasva naH | \EN{162\.9/2}puruShaM paramashlAghya.n raNeShu purataH sthitam || 162\.9|| \EN{162\.10/1}yadbAhubalamAshritya bhavAmaH sukhino vayam | \EN{162\.10/2}tathetyuvAcha bhagavAn devAn prati maheshvaraH || 162\.10|| \EN{162\.11/1}AtmanastejasA kashchin nirmitaH parameShThinA | \EN{162\.11/2}manyunAmAnamatyugra.n devasainyapurogamam || 162\.11|| \EN{162\.12/1}ta.n natvA tridashAH sarve shiva.n natvA svamAlayam | \EN{162\.12/2}manyunA saha chAbhyetya punaryuddhAya tasthire || 162\.12|| \EN{162\.13/1}yuddhe sthitvA tu danujairdaiteyaishcha mahAbalaiH | \EN{162\.13/2}vibudhA jAtasa.nnaddhA manyumUchuH puraH sthitAH || 162\.13|| \EN{162\.14/1}devA UchuH | sAmarthya.n tava pashyAmaH pashchAd yotsyAmahe paraiH | \EN{162\.14/2}tasmAd darshaya chAtmAnaM manyo.asmAka.n yuyutsatAm || 162\.14|| \EN{162\.15/1}brahmovAcha | tad devavachana.n shrutvA manyurAha smayann iva || 162\.15|| \EN{162\.16/1}manyuruvAcha | janitA mama deveshaH sarvaj~naH sarvadR^ik prabhuH | \EN{162\.16/2}yaH sarva.n vetti sarveShA.n dhAmanAma manaHsthitam || 162\.16|| \EN{162\.17/1}naiva kashchichcha ta.n vetti yaH sarva.n vetti sarvadA | \EN{162\.17/2}amUrtaM mUrtamapyetad vetti kartA jaganmayaH || 162\.17|| \EN{162\.18/1}paro.asau bhagavAn sAkShAt tathA divyantarikShagaH | \EN{162\.18/2}kastasya rUpa.n yo veda kasya kartA jaganmayaH || 162\.18|| \EN{162\.19/1}eva.nvidhAd aha.n jAto mA.n katha.n vettumarhatha | \EN{162\.19/2}athavA draShTukAmA vai bhavanto mAnupashyata || 162\.19|| \EN{162\.20/1}brahmovAcha | ityuktvA darshayAmAsa manyU rUpa.n svakaM mahat | \EN{162\.20/2}tArtIyachakShuShodbhUtaM bhavasya parameShThinaH || 162\.20|| \EN{162\.21/1}tejasA sambhR^ita.n rUpa.n yataH sarva.n tad uchyate | \EN{162\.21/2}pauruShaM puruSheShveva aha.nkArashcha jantuShu || 162\.21|| \EN{162\.22/1}krodhaH sarvasya yo bhIma upasa.nhArakR^id bhavet | \EN{162\.22/2}ta.n sha.nkarapratinidhi.n jvalanta.n nijatejasA || 162\.22|| \EN{162\.23/1}sarvAyudhadhara.n dR^iShTvA praNemuH sarvadevatAH | \EN{162\.23/2}vitresurdaityadanujAH kR^itA~njalipuTAH surAH || 162\.23|| \EN{162\.24/1}bhUtvA manyumathochuste tva.n senAnIH prabho bhava | \EN{162\.24/2}tvayA dattamida.n rAjyaM manyo bhokShyAmahe vayam || 162\.24|| \EN{162\.25/1}tasmAt sarveShu kAryeShu jetA tva.n jayavardhanaH | \EN{162\.25/2}tvamindrastva.n cha varuNo lokapAlAstvameva cha || 162\.25|| \EN{162\.26/1}asmAsu sarvadeveShu pravisha tva.n jayAya vai | \EN{162\.26/2}manyuH provAcha tAn sarvAn vinA matto na ki.nchana || 162\.26|| \EN{162\.27/1}sarveShvantaH praviShTo.aha.n na mA.n jAnAti kashchana | \EN{162\.27/2}sa eva bhagavAn manyustato jAtaH pR^ithak pR^ithak || 162\.27|| \EN{162\.28/1}sa eva rudrarUpI syAd rudro manyuH shivo.abhavat | \EN{162\.28/2}sthAvara.n ja~Ngama.n chaiva sarva.n vyApta.n hi manyunA || 162\.28|| \EN{162\.29/1}tamavApya surAH sarve jayamApushcha sa.ngare | \EN{162\.29/2}jayo manyushcha shaurya.n cha IshatejaHsamudbhavam || 162\.29|| \EN{162\.30/1}manyunA jayamApyAtha kR^itvA daityaishcha sa.ngamam | \EN{162\.30/2}yathAgata.n yayuH sarve manyunA parirakShitAH || 162\.30|| \EN{162\.31/1}yatra vai gautamItIre shivamArAdhya te surAH | \EN{162\.31/2}manyumApurjaya.n chaiva manyutIrtha.n tad uchyate || 162\.31|| \EN{162\.32/1}utpatti.n cha tathA manyoryo naraH prayataH smaret | \EN{162\.32/2}vijayo jAyate tasya na kaishchit paribhUyate || 162\.32|| \EN{162\.33/1}na manyutIrthasadR^ishaM pAvana.n hi mahAmune | \EN{162\.33/2}yatra sAkShAn manyurUpI sarvadA sha.nkaraH sthitaH | \EN{162\.33/3}tatra snAna.n cha dAna.n cha smaraNa.n sarvakAmadam || 162\.33|| \EN{163\.1/1}brahmovAcha | sArasvata.n nAma tIrtha.n sarvakAmaprada.n shubham | \EN{163\.1/2}bhuktimuktiprada.n nR^iNA.n sarvapApapraNAshanam || 163\.1|| \EN{163\.2/1}sarvarogaprashamana.n sarvasiddhipradAyakam | \EN{163\.2/2}tatrema.n shR^iNu vR^ittAnta.n vistareNAtha nArada || 163\.2|| \EN{163\.3/1}puShpotkaTAt pUrvabhAge parvato lokavishrutaH | \EN{163\.3/2}shubhro nAma girishreShTho gautamyA dakShiNe taTe || 163\.3|| \EN{163\.4/1}shAkalya iti vikhyAto muniH paramanaiShThikaH | \EN{163\.4/2}tasmi~n shubhre puNyagirau tapastepe hyanuttamam || 163\.4|| \EN{163\.5/1}tapasyanta.n dvijashreShTha.n gautamItIramAshritam | \EN{163\.5/2}sarve bhUtagaNA nityaM praNamanti stuvanti tam || 163\.5|| \EN{163\.6/1}agnishushrUShaNapara.n vedAdhyayanatatparam | \EN{163\.6/2}R^iShigandharvasumanaH+ |sevite tatra parvate || 163\.6|| \EN{163\.7/1}tasmin girau mahApuNye devadvijabhaya.nkaraH | \EN{163\.7/2}yaj~nadveShI brahmahantA parashurnAma rAkShasaH || 163\.7|| \EN{163\.8/1}kAmarUpI vicharati nAnArUpadharo vane | \EN{163\.8/2}kShaNa.n cha brahmarUpeNa kadAchid vyAghrarUpadhR^ik || 163\.8|| \EN{163\.9/1}kadAchid devarUpeNa kadAchit pashurUpadhR^ik | \EN{163\.9/2}kadAchit pramadArUpaH kadAchin mR^igarUpataH || 163\.9|| \EN{163\.10/1}kadAchid bAlarUpeNa eva.n charati pApakR^it | \EN{163\.10/2}yatrAste brAhmaNo vidvA~n shAkalyo munisattamaH || 163\.10|| \EN{163\.11/1}tamAyAti mahApApI parashU rAkShasAdhamaH | \EN{163\.11/2}shuchiShmanta.n dvijashreShThaM parashurnityameva cha || 163\.11|| \EN{163\.12/1}netu.n hantuM pravR^itto.api na shashAka sa pApakR^it | \EN{163\.12/2}sa kadAchid dvijashreShTho devAn abhyarchya yatnataH || 163\.12|| \EN{163\.13/1}bhoktukAmaH kilAyAtastatrAyAt parashurmune | \EN{163\.13/2}brahmarUpadharo bhUtvA shithilaH palito.abalI | \EN{163\.13/3}kanyAmAdAya kA.nchichcha shAkalya.n vAkyamabravIt || 163\.13|| \EN{163\.14/1}parashuruvAcha | bhojanasyArthina.n viddhi mA.n cha kanyAmimA.n dvija | \EN{163\.14/2}AtithyakAle samprApta.n kR^itakR^ityo.asi mAnada || 163\.14|| \EN{163\.15/1}ta eva dhanyA loke.asmin yeShAmatithayo gR^ihAt | \EN{163\.15/2}pUrNAbhilAShA niryAnti jIvanto.api mR^itAH pare || 163\.15|| \EN{163\.16/1}bhojane tUpaviShTe tu AtmArtha.n kalpita.n tu yat | \EN{163\.16/2}atithibhyastu yo dadyAd dattA tena vasu.ndharA || 163\.16|| \EN{163\.17/1}brahmovAcha | etachChrutvA tu shAkalyo dadAmItyevamabravIt | \EN{163\.17/2}Asane chopaveshyAthA+ |j~nAnAt taM parashu.n dvijam || 163\.17|| \EN{163\.18/1}yathAnyAyaM pUjayitvA shAkalyo bhojana.n dadau | \EN{163\.18/2}Aposhana.n kare kR^itvA parashurvAkyamabravIt || 163\.18|| \EN{163\.19/1}parashuruvAcha | dUrAd abhyAgata.n shrAntamanugachChanti devatAH | \EN{163\.19/2}tasmi.nstR^ipte tu tR^iptAH syuratR^ipte tu viparyayaH || 163\.19|| \EN{163\.20/1}atithishchApavAdI cha dvAvetau vishvabAndhavau | \EN{163\.20/2}apavAdI haret pApamatithiH svargasa.nkramaH || 163\.20|| \EN{163\.21/1}abhyAgataM pathi shrAnta.n sAvaj~na.n yo.abhivIkShate | \EN{163\.21/2}tatkShaNAd eva nashyanti tasya dharmayashaHshriyaH || 163\.21|| \EN{163\.22/1}tasmAd abhyAgataH shrAnto yAche.aha.n tvA.n dvijottama | \EN{163\.22/2}dAsyase yadi me kAma.n tad bhokShye.aha.n na chAnyathA || 163\.22|| \EN{163\.23/1}brahmovAcha | dattamityeva shAkalyo bhu~NkShvetyevAha rAkShasam | \EN{163\.23/2}tataH provAcha parashuraha.n rAkShasasattamaH || 163\.23|| \EN{163\.24/1}nAha.n dvijastava ripurna vR^iddhaH palitaH kR^ishaH | \EN{163\.24/2}bahUni me vyatItAni varShANi tvAM prapashyataH || 163\.24|| \EN{163\.25/1}shuShyanti mama gAtrANi grIShme svalpodaka.n yathA | \EN{163\.25/2}tasmAn neShye sAnuga.n tvAM bhakShayiShye dvijottama || 163\.25|| \EN{163\.26/1}brahmovAcha | shrutvA parashuvAkya.n tachChAkalyo vAkyamabravIt || 163\.26|| \EN{163\.27/1}shAkalya uvAcha | ye mahAkulasambhUtA vij~nAtasakalAgamAH | \EN{163\.27/2}tat pratishrutamabhyeti na jAtvatra viparyayam || 163\.27|| \EN{163\.28/1}yathochita.n kuru sakhe tathApi shR^iNu me vachaH | \EN{163\.28/2}nihantumapyudyateShu vaktavya.n hitamuttamaiH || 163\.28|| \EN{163\.29/1}brAhmaNo.aha.n vajratanuH sarvato rakShako hariH | \EN{163\.29/2}pAdau rakShatu me viShNuH shiro devo janArdanaH || 163\.29|| \EN{163\.30/1}bAhU rakShatu vArAhaH pR^iShTha.n rakShatu kUrmarAT | \EN{163\.30/2}hR^idaya.n rakShatAt kR^iShNo hya~NgulI rakShatAn mR^igaH || 163\.30|| \EN{163\.31/1}mukha.n rakShatu vAgIsho netre rakShatu pakShigaH | \EN{163\.31/2}shrotra.n rakShatu vitteshaH sarvato rakShatAd bhavaH | \EN{163\.31/3}nAnApatsvekasharaNa.n devo nArAyaNaH svayam || 163\.31|| \EN{163\.32/1}brahmovAcha | evamuktvA tu shAkalyo naya vA bhakSha vA sukham | \EN{163\.32/2}mA.n rAkShasendra parasho tvamidAnImatandritaH || 163\.32|| \EN{163\.33/1}rAkShasastasya vachanAd bhakShaNAya samudyataH | \EN{163\.33/2}nAstyeva hR^idaye nUnaM pApinA.n karuNAkaNaH || 163\.33|| \EN{163\.34/1}da.nShTrAkarAlavadano gatvA tasyAntika.n tadA | \EN{163\.34/2}brAhmaNa.n ta.n nirIkShyaivaM parashurvAkyamabravIt || 163\.34|| \EN{163\.35/1}parashuruvAcha | sha~NkhachakragadApANi.n tvAM pashye.aha.n dvijottama | \EN{163\.35/2}sahasrapAdashirasa.n sahasrAkShakara.n vibhum || 163\.35|| \EN{163\.36/1}sarvabhUtaikanilaya.n ChandorUpa.n jaganmayam | \EN{163\.36/2}tvAmadya vipra pashyAmi nAsti te pUrvaka.n vapuH || 163\.36|| \EN{163\.37/1}tasmAt prasAdaye vipra tvameva sharaNaM bhava | \EN{163\.37/2}j~nAna.n dehi mahAbuddhe tIrthaM brUhyaghaniShkR^itim || 163\.37|| \EN{163\.38/1}mahatA.n darshanaM brahma~n jAyate nahi niShphalam | \EN{163\.38/2}dveShAd aj~nAnato vApi prasa~NgAd vA pramAdataH || 163\.38|| \EN{163\.39/1}ayasaH sparshasa.nsparsho rukmatvAyaiva jAyate || 163\.39|| \EN{163\.40/1}brahmovAcha | etad vAkya.n samAkarNya rAkShasena samIritam | \EN{163\.40/2}shAkalyaH kR^ipayA prAha varadA sA sarasvatI || 163\.40|| \EN{163\.41/1}tavAchirAd daityapate tataH stuhi janArdanam | \EN{163\.41/2}manorathaphalaprAptau nAnyan nArAyaNastuteH || 163\.41|| \EN{163\.42/1}ki.nchid apyasti loke.asmin kAraNa.n shR^iNu rAkShasa | \EN{163\.42/2}prasannA tava sA devI madvAkyAchcha bhaviShyati || 163\.42|| \EN{163\.43/1}brahmovAcha | tathetyuktvA sa parashurga~NgA.n trailokyapAvanIm | \EN{163\.43/2}snAtvA shuchiryatamanA ga~NgAmabhimukhaH sthitaH || 163\.43|| \EN{163\.44/1}tatrApashyad divyarUpA.n divyagandhAnulepanAm | \EN{163\.44/2}sarasvatI.n jagaddhAtrI.n shAkalyavachane sthitAm || 163\.44|| \EN{163\.45/1}jagajjADyaharA.n vishva+ |jananIM bhuvaneshvarIm | \EN{163\.45/2}tAmuvAcha vinItAtmA parashurgatakalmaShaH || 163\.45|| \EN{163\.46/1}parashuruvAcha | guruH shAkalya ityAha mAkAnta.n stuhi vidhvajam | \EN{163\.46/2}tava prasAdAt sA shaktiryathA me syAt tathA kuru || 163\.46|| \EN{163\.47/1}brahmovAcha | tathAstviti cha sA prAha parashu.n shrIsarasvatI | \EN{163\.47/2}sarasvatyAH prasAdena parashusta.n janArdanam || 163\.47|| \EN{163\.48/1}tuShTAva vividhairvAkyaistatastuShTo.abhavad dhariH | \EN{163\.48/2}varaM prAdAd rAkShasAya kR^ipAsindhurjanArdanaH || 163\.48|| \EN{163\.49/1}janArdana uvAcha | yad yan manogata.n rakShastat tat sarvaM bhaviShyati || 163\.49|| \EN{163\.50/1}brahmovAcha | shAkalyasya prasAdena gautamyAshcha prasAdataH | \EN{163\.50/2}sarasvatyAH prasAdena narasi.nhaprasAdataH || 163\.50|| \EN{163\.51/1}pApiShTho.api tadA rakShaH parashurdivameyivAn | \EN{163\.51/2}sarvatIrthA~Nghripadmasya prasAdAchChAr~NgadhanvanaH || 163\.51|| \EN{163\.52/1}tataH prabhR^iti tat tIrtha.n sArasvatamiti shrutam | \EN{163\.52/2}tatra snAnena dAnena viShNuloke mahIyate || 163\.52|| \EN{163\.53/1}vAgjavaiShNavashAkalya+ |parashuprabhavANi hi | \EN{163\.53/2}bahUnyabhUva.nstIrthAni tasmin vai shvetaparvate || 163\.53|| \EN{164\.1/1}brahmovAcha | chichchikAtIrthamityukta.n sarvarogavinAshanam | \EN{164\.1/2}sarvachintApraharaNa.n sarvashAntikara.n nR^iNAm || 164\.1|| \EN{164\.2/1}tasya svarUpa.n vakShyAmi shubhre tasmin nagottame | \EN{164\.2/2}ga~NgAyA uttare pAre yatra devo gadAdharaH || 164\.2|| \EN{164\.3/1}chichchikaH pakShirAT tatra bheruNDo yo.abhidhIyate | \EN{164\.3/2}sadA vasati tatraiva mA.nsAshI shvetaparvate || 164\.3|| \EN{164\.4/1}nAnApuShpaphalAkIrNaiH sarvartukusumairnagaiH | \EN{164\.4/2}sevite dvijamukhyaishcha gautamyA chopashobhite || 164\.4|| \EN{164\.5/1}siddhachAraNagandharva+ |ki.nnarAmarasa.nkule | \EN{164\.5/2}tatsamIpe nagaH kashchid dvipadA.n cha chatuShpadAm || 164\.5|| \EN{164\.6/1}rogArtikShuttR^iShAchintA+ |maraNAnA.n na bhAjanam | \EN{164\.6/2}eva.n guNAnvite shaile nAnAmunigaNAvR^ite || 164\.6|| \EN{164\.7/1}pUrvadeshAdhipaH kashchit pavamAna iti shrutaH | \EN{164\.7/2}kShatradharmarataH shrImAn devabrAhmaNapAlakaH || 164\.7|| \EN{164\.8/1}balena mahatA yuktaH sapurodhA vana.n yayau | \EN{164\.8/2}reme strIbhirmanoj~nAbhirnR^ityavAditrajaiH sukhaiH || 164\.8|| \EN{164\.9/1}sa cha eva.n dhanuShpANirmR^igayAshIlibhirvR^itaH | \EN{164\.9/2}evaM bhraman kadAchit sa shrAnto drumamupAgataH || 164\.9|| \EN{164\.10/1}gautamItIrasambhUta.n nAnApakShigaNairvR^itam | \EN{164\.10/2}AshramANA.n gR^ihapati.n dharmaj~namiva sevitam || 164\.10|| \EN{164\.11/1}tamAshritya nagashreShThaM pavamAno nR^ipottamaH | \EN{164\.11/2}sa vishrAnto janavR^ita IkShA.n chakre nagottamam || 164\.11|| \EN{164\.12/1}tatrApashyad dvija.n sthUla.n dvimukha.n shobhanAkR^itim | \EN{164\.12/2}chintAviShTa.n tathA shrAnta.n tamapR^ichChan nR^ipottamaH || 164\.12|| \EN{164\.13/1}rAjovAcha | ko bhavAn dvimukhaH pakShI chintAvAn iva lakShyase | \EN{164\.13/2}naivAtra kashchid duHkhArtaH kasmAt tva.n duHkhamAgataH || 164\.13|| \EN{164\.14/1}brahmovAcha | tataH provAcha nR^ipatiM pavamAna.n shanaiH shanaiH | \EN{164\.14/2}samAshvastamanAH pakShI chichchiko niHshvasan muhuH || 164\.14|| \EN{164\.15/1}chichchika uvAcha | matto bhaya.n na chAnyeShAM mama vAnyopapAditam | \EN{164\.15/2}nAnApuShpaphalAkIrNaM munibhiH parisevitam || 164\.15|| \EN{164\.16/1}pashyeya.n shUnyamevAdri.n tataH shochAmi mAmaham | \EN{164\.16/2}na labhAmi sukha.n ki.nchin na tR^ipyAmi kadAchana | \EN{164\.16/3}nidrAM prApnomi na kvApi na vishrAnti.n na nirvR^itim || 164\.16|| \EN{164\.17/1}brahmovAcha | dvimukhasya dvijasyokta.n shrutvA rAjAtivismitaH || 164\.17|| \EN{164\.18/1}rAjovAcha | ko bhavAn ki.n kR^itaM pApa.n kasmAchChUnyashcha parvataH | \EN{164\.18/2}ekenAsyena tR^ipyanti prANino.atra nagottame || 164\.18|| \EN{164\.19/1}kimutAsyadvayena tva.n na tR^iptimupayAsyasi | \EN{164\.19/2}ki.n vA te duShkR^itaM prAptamiha janmanyatho purA || 164\.19|| \EN{164\.20/1}tat sarva.n sha.nsa me satya.n trAsye tvAM mahato bhayAt || 164\.20|| \EN{164\.21/1}brahmovAcha | rAjAna.n ta.n dvijaH prAha niHshvasann atha chichchikaH || 164\.21|| \EN{164\.22/1}chichchika uvAcha | vakShye.aha.n tvAM pUrvavR^ittaM pavamAna shR^iNuShva tat | \EN{164\.22/2}aha.n dvijAtipravaro vedavedA~NgapAragaH || 164\.22|| \EN{164\.23/1}kulIno viditaprAj~naH kAryahantA kalipriyaH | \EN{164\.23/2}vade purastathA pR^iShThe anyad anyachcha jantuShu || 164\.23|| \EN{164\.24/1}paravR^iddhyA sadA duHkhI mAyayA vishvava~nchakaH | \EN{164\.24/2}kR^itaghnaH satyarahitaH paranindAvichakShaNaH || 164\.24|| \EN{164\.25/1}mitrasvAmigurudrohI dambhAchAro.atinirghR^iNaH | \EN{164\.25/2}manasA karmaNA vAchA tApayAmi janAn bahUn || 164\.25|| \EN{164\.26/1}ayameva vinodo me sadA yat parahi.nsanam | \EN{164\.26/2}yugmabheda.n gaNochChedaM maryAdAbhedana.n sadA || 164\.26|| \EN{164\.27/1}karomi nirvichAro.aha.n vidvatsevAparA~NmukhaH | \EN{164\.27/2}na mayA sadR^ishaH kashchit pAtakI bhavanatraye || 164\.27|| \EN{164\.28/1}tenAha.n dvimukho jAtastApanAd duHkhabhAgyaham | \EN{164\.28/2}tasmAd duHkhena sa.ntaptaH shUnyo.ayaM parvato mama || 164\.28|| \EN{164\.29/1}anyachcha shR^iNu bhUpAla vAkya.n dharmArthasa.nhitam | \EN{164\.29/2}brahmahatyAsamaM pApa.n tad vinA tad avApyate || 164\.29|| \EN{164\.30/1}kShatriyaH sa.ngara.n gatvA athavAnyatra sa.ngarAt | \EN{164\.30/2}palAyanta.n nyastashastra.n vishvasta.n cha parA~Nmukham || 164\.30|| \EN{164\.31/1}avij~nAta.n chopaviShTaM bibhemIti cha vAdinam | \EN{164\.31/2}ta.n yadi kShatriyo hanyAt sa tu syAd brahmaghAtakaH || 164\.31|| \EN{164\.32/1}adhIta.n vismarati yastva.n karoti tathottamam | \EN{164\.32/2}anAdara.n cha guruShu tamAhurbrahmaghAtakam || 164\.32|| \EN{164\.33/1}pratyakShe cha priya.n vakti parokShe paruShANi cha | \EN{164\.33/2}anyad dhR^idi vachasyanyat karotyanyat sadaiva yaH || 164\.33|| \EN{164\.34/1}gurUNA.n shapatha.n kartA dveShTA brAhmaNanindakaH | \EN{164\.34/2}mithyA vinItaH pApAtmA sa tu syAd brahmaghAtakaH || 164\.34|| \EN{164\.35/1}deva.n vedamathAdhyAtma.n dharmabrAhmaNasa.ngatim | \EN{164\.35/2}etAn nindati yo dveShAt sa tu syAd brahmaghAtakaH || 164\.35|| \EN{164\.36/1}evaM bhUto.apyaha.n rAjan dambhArtha.n lajjayA tathA | \EN{164\.36/2}sadvR^itta iva varte.aha.n tasmAd rAjan dvijo.abhavam || 164\.36|| \EN{164\.37/1}evaM bhUto.api satkarma ki.nchit kartAsmi kutrachit | \EN{164\.37/2}tenAha.n karmaNA rAjan svataH smartA purA kR^itam || 164\.37|| \EN{164\.38/1}brahmovAcha | tachchichchikavachaH shrutvA pavamAnaH suvismitaH | \EN{164\.38/2}karmaNA kena te muktirityAha nR^ipatirdvijam || 164\.38|| \EN{164\.39/1}iti tasya vachaH shrutvA nR^ipatiM prAha pakShirAT || 164\.39|| \EN{164\.40/1}chichchika uvAcha | asminn eva nagashreShThe gautamyA uttare taTe | \EN{164\.40/2}gadAdhara.n nAma tIrtha.n tatra mA.n naya suvrata || 164\.40|| \EN{164\.41/1}tad dhi tIrthaM puNyatama.n sarvapApapraNAshanam | \EN{164\.41/2}sarvakAmaprada.n cheti mahadbhirmunibhiH shrutam || 164\.41|| \EN{164\.42/1}na gautamyAstathA viShNorapara.n kleshanAshanam | \EN{164\.42/2}sarvabhAvena tat tIrthaM pashyeyamiti me matiH || 164\.42|| \EN{164\.43/1}matkR^itena prayatnena naitachChakya.n kadAchana | \EN{164\.43/2}kathamAkA~NkShitaprAptirbhaved duShkR^itakarmaNAm || 164\.43|| \EN{164\.44/1}saprayatno.apyaha.n vIra na pashye tat suduShkaram | \EN{164\.44/2}tasmAt tava prasAdAchcha pashyeya.n hi gadAdharam || 164\.44|| \EN{164\.45/1}avij~nApitaduHkhaj~na.n karuNAvaruNAlayam | \EN{164\.45/2}yasmin dR^iShTe bhavakleshA na dR^ishyante punarnaraiH || 164\.45|| \EN{164\.46/1}dR^iShTvaiva ta.n diva.n yAsye prasAdAt tava suvrata || 164\.46|| \EN{164\.47/1}brahmovAcha | evamuktaH sa nR^ipatishchichchikena dvijanmanA | \EN{164\.47/2}darshayAmAsa ta.n deva.n tA.n cha ga~NgA.n dvijanmane || 164\.47|| \EN{164\.48/1}tataH sa chichchikaH snAtvA ga~NgA.n trailokyapAvanIm || 164\.48|| \EN{164\.49/1}chichchika uvAcha | ga~Nge gautami yAvat tvA.n trijagatpAvanI.n naraH | \EN{164\.49/2}na pashyatyuchyate tAvad ihAmutrApi pAtakI || 164\.49|| \EN{164\.50/1}tasmAt sarvAgasamapi mAmuddhara saridvare | \EN{164\.50/2}sa.nsAre dehinAmanyA na gatiH kApi kutrachit | \EN{164\.50/3}tvA.n vinA viShNucharaNa+ |saroruhasamudbhave || 164\.50|| \EN{164\.51/1}brahmovAcha | iti shraddhAvishuddhAtmA ga~NgaikasharaNo dvijaH | \EN{164\.51/2}snAna.n chakre smarann antarga~Nge trAyasva mAmiti || 164\.51|| \EN{164\.52/1}gadAdhara.n tato natvA pashyatsu nagavAsiShu | \EN{164\.52/2}pavamAnAbhyanuj~nAtastadaiva divamAkramat || 164\.52|| \EN{164\.53/1}pavamAnaH svanagaraM prayayau sAnugastataH | \EN{164\.53/2}tataH prabhR^iti tat tIrthaM pAvamAna.n sachichchikam || 164\.53|| \EN{164\.54/1}gadAdhara.n koTitIrthamiti vedavido viduH | \EN{164\.54/2}koTikoTiguNa.n karma kR^ita.n tatra bhaven nR^iNAm || 164\.54|| \EN{165\.1/1}brahmovAcha | bhadratIrthamiti prokta.n sarvAniShTanivAraNam | \EN{165\.1/2}sarvapApaprashamanaM mahAshAntipradAyakam || 165\.1|| \EN{165\.2/1}Adityasya priyA bhAryA uShA tvAShTrI pativratA | \EN{165\.2/2}ChAyApi bhAryA savitustasyAH putraH shanaishcharaH || 165\.2|| \EN{165\.3/1}tasya svasA viShTiriti bhIShaNA pAparUpiNI | \EN{165\.3/2}tA.n kanyA.n savitA kasmai dadAmIti mati.n dadhe || 165\.3|| \EN{165\.4/1}yasmai yasmai dAtukAmaH sUryo lokaguruH prabhuH | \EN{165\.4/2}tachChrutvA bhIShaNA cheti ki.n kurmo bhAryayAnayA | \EN{165\.4/3}eva.n tu vartamAne sA pitaraM prAha duHkhitA || 165\.4|| \EN{165\.6/1}viShTiruvAcha | bAlAmeva pitA yastu dadyAt kanyA.n surUpiNe | \EN{165\.6/2}sa kR^itArtho bhavelloke na ched duShkR^itavAn pitA || 165\.6|| \EN{165\.7/1}chaturthAd vatsarAd Urdhva.n yAvan na dashamAtyayaH | \EN{165\.7/2}tAvad vivAhaH kanyAyAH pitrA kAryaH prayatnataH || 165\.7|| \EN{165\.8/1}shrImate viduShe yUne kulInAya yashasvine | \EN{165\.8/2}udArAya sanAthAya kanyA deyA varAya vai || 165\.8|| \EN{165\.9/1}etachched anyathA kuryAt pitA sa nirayI sadA | \EN{165\.9/2}dharmasya sAdhana.n kanyA viduShAmapi bhAskara || 165\.9|| \EN{165\.10/1}narakasyeva mUrkhANA.n kAmopahatachetasAm | \EN{165\.10/2}ekataH pR^ithivI kR^itsnA sashailavanakAnanA || 165\.10|| \EN{165\.11/1}svala.nkR^itopAdhihInA sukanyA chaikataH smR^itA | \EN{165\.11/2}vikrINIte yashcha kanyAmashva.n vA gA.n tilAn api || 165\.11|| \EN{165\.12/1}na tasya rauravAdibhyaH kadAchin niShkR^itirbhavet | \EN{165\.12/2}vivAhAtikramaH kAryo na kanyAyAH kadAchana || 165\.12|| \EN{165\.13/1}tasmin kR^ite yat pituH syAt pApa.n tat kena kathyate | \EN{165\.13/2}yAvallajjA.n na jAnAti yAvat krIDati pA.nshubhiH || 165\.13|| \EN{165\.14/1}tAvat kanyA pradAtavyA no chet pitroradhogatiH | \EN{165\.14/2}pituH svarUpaM putraH syAd yaH pitA putra eva saH || 165\.14|| \EN{165\.15/1}AtmanaH sukhitA.n loke ko na kuryAt karoti cha | \EN{165\.15/2}yat kanyAyAM pitA kuryAd dAnaM pUjanamIkShaNam || 165\.15|| \EN{165\.16/1}yat kR^ita.n tat kR^ita.n vidyAt tAsu datta.n tad akShayam | \EN{165\.16/2}yad datta.n tAsu kanyAsu tad AnantyAya kalpate || 165\.16|| \EN{165\.17/1}putreShu chaiva pautreShu ko na kuryAt sukha.n rave | \EN{165\.17/2}karoti yaH kanyakAnA.n sa sampadbhAjanaM bhavet || 165\.17|| \EN{165\.18/1}brahmovAcha | eva.n tA.n vAdinI.n kanyA.n viShTiM provAcha bhAskaraH || 165\.18|| \EN{165\.19/1}sUrya uvAcha | ki.n karomi na gR^ihNAti tvA.n kashchid bhIShaNAkR^itim | \EN{165\.19/2}kula.n rUpa.n vayo vitta.n vidyA.n vR^itta.n sushIlatAm || 165\.19|| \EN{165\.20/1}mithaH pashyanti sambandhe vivAhe strIShu pu.nsu cha | \EN{165\.20/2}asmAsu sarvamapyasti vinA tava guNaiH shubhe | \EN{165\.20/3}ki.n karomi kva dAsyAmi vR^ithA mA.n dhik karoShi kim || 165\.20|| \EN{165\.21/1}brahmovAcha | evamuktvA punastA.n cha viShTiM provAcha bhAskaraH || 165\.21|| \EN{165\.22/1}sUrya uvAcha | yasmai kasmai cha dAtavyA tva.n vai yadyanumanyase | \EN{165\.22/2}dIyase.adya mayA viShTe anujAnIhi mA.n tataH || 165\.22|| \EN{165\.23/1}brahmovAcha | pitaraM prAha sA viShTirbhartA putrA dhana.n sukham | \EN{165\.23/2}AyU rUpa.n cha samprItirjAyate prAktanAnugam || 165\.23|| \EN{165\.24/1}yat purA vihita.n karma prANinA sAdhvasAdhu vA | \EN{165\.24/2}phala.n tadanurodhena prApyate.api bhavAntare || 165\.24|| \EN{165\.25/1}svadoSha eva tat pitrA parihartavya AdarAt | \EN{165\.25/2}tAdR^ig eva phala.n tu syAd yAdR^ig AcharitaM purA || 165\.25|| \EN{165\.26/1}tasmAt taddAnasambandha.n svava.nshAnugataM pitA | \EN{165\.26/2}karoti sheSha.n daivena yad bhAvya.n tad bhaviShyati || 165\.26|| \EN{165\.27/1}brahmovAcha | tachChrutvA duhiturvAkya.n tvaShTuH putrAya bhIShaNAm | \EN{165\.27/2}vishvarUpAya tAM prAdAd viShTi.n lokabhaya.nkarIm || 165\.27|| \EN{165\.28/1}vishvarUpo.api tadvachcha bhIShaNo bhIShaNAkR^itiH | \EN{165\.28/2}evaM mithaH sa.ncharatoH shIlarUpasamAnayoH || 165\.28|| \EN{165\.29/1}prItiH kadAchid vaiShamya.n dampatyorabhavan mithaH | \EN{165\.29/2}gaNDo nAmAbhavat putro hyatigaNDastathaiva cha || 165\.29|| \EN{165\.30/1}raktAkShaH krodhanashchaiva vyayo durmukha eva cha | \EN{165\.30/2}tebhyaH kanIyAn abhavad dharShaNo nAma puNyabhAk || 165\.30|| \EN{165\.31/1}sutaH sushIlaH subhagaH shAntaH shuddhamatiH shuchiH | \EN{165\.31/2}sa kadAchid yamagR^iha.n draShTuM mAtulamabhyagAt || 165\.31|| \EN{165\.32/1}sa dadarsha bahU~n jantUn svargasthAn iva duHkhinaH | \EN{165\.32/2}sa mAtula.n tu paprachCha natvA dharma.n sanAtanam || 165\.32|| \EN{165\.33/1}harShaNa uvAcha | ka ime sukhinastAta pachyante narake cha ke || 165\.33|| \EN{165\.34/1}brahmovAcha | evaM pR^iShTo dharmarAjaH sarvaM prAha yathArthavat | \EN{165\.34/2}tatkarmaNA.n gati.n sarvAmasheSheNa nyavedayat || 165\.34|| \EN{165\.35/1}yama uvAcha | vihitasya na kurvanti ye kadAchid atikramam | \EN{165\.35/2}na te pashyanti niraya.n kadAchid api mAnavAH || 165\.35|| \EN{165\.36/1}na mAnayanti ye shAstra.n nAchAra.n na bahushrutAn | \EN{165\.36/2}vihitAtikrama.n kuryurye te narakagAminaH || 165\.36|| \EN{165\.37/1}brahmovAcha | sa tu shrutvA dharmavAkya.n harShaNaH punarabravIt || 165\.37|| \EN{165\.38/1}harShaNa uvAcha | pitA tvAShTro bhIShaNashcha mAtA viShTishcha bhIShaNA | \EN{165\.38/2}bhrAtarashcha mahAtmAno yena te shAntabuddhayaH || 165\.38|| \EN{165\.39/1}surUpAshcha bhaviShyanti nirdoShA ma~NgalapradAH | \EN{165\.39/2}tan me karma vadasvAdya tatkartAsmi surottama || 165\.39|| \EN{165\.40/1}anyathA tAn na gachCheyamityuktaH prAha dharmarAT | \EN{165\.40/2}harShaNa.n shuddhabuddhi.n ta.n harShaNo.asi na sa.nshayaH || 165\.40|| \EN{165\.41/1}bahavaH syuH sutAH kechin naiva te kulatantavaH | \EN{165\.41/2}eka eva sutaH kashchid yena tad dhriyate kulam || 165\.41|| \EN{165\.42/1}kulasyAdhArabhUto yo yaH pitroH priyakArakaH | \EN{165\.42/2}yaH pUrvajAn uddharati sa putrastvitaro gadaH || 165\.42|| \EN{165\.43/1}yasmAt tvayAnurUpaM me proktaM mAtAmaha priyam | \EN{165\.43/2}tasmAt tva.n gautamI.n gachCha snAtvA niyatamAnasaH || 165\.43|| \EN{165\.44/1}stuhi viShNu.n jagadyoni.n shAntaM prItena chetasA | \EN{165\.44/2}sa tu prIto yadi bhavet sarvamiShTaM pradAsyati || 165\.44|| \EN{165\.45/1}brahmovAcha | iti shrutvA dharmavAkya.n harShaNo gautamI.n yayau | \EN{165\.45/2}shuchistuShTAva devesha.n hariM prIto.abhavad dhariH || 165\.45|| \EN{165\.46/1}harShaNAya tataH prAdAt kulabhadra.n tatastu saH | \EN{165\.46/2}sarvAbhadraprashamana+ |pUrvakaM bhadramastu te || 165\.46|| \EN{165\.47/1}tad bhadrA prochyate viShTiH pitA bhadrastathA sutAH | \EN{165\.47/2}tataH prabhR^iti tat tIrthaM bhadratIrtha.n tad uchyate || 165\.47|| \EN{165\.48/1}sarvama~NgaladaM pu.nsA.n tatra bhadrapatirhariH | \EN{165\.48/2}tattIrthasevinAM pu.nsA.n sarvasiddhipradAyakam | \EN{165\.48/3}ma~NgalaikanidhiH sAkShAd devadevo janArdanaH || 165\.48|| \EN{166\.1/1}brahmovAcha | patatritIrthamAkhyAta.n rogaghnaM pApanAshanam | \EN{166\.1/2}tasya shravaNamAtreNa kR^itakR^ityo bhaven naraH || 166\.1|| \EN{166\.2/1}babhUvatuH kashyapasya sutAvaruNAvIshvarau | \EN{166\.2/2}sampAtishcha jaTAyushcha sambhavetA.n tadanvaye || 166\.2|| \EN{166\.3/1}tArkShyaprajApateH putrAvaruNo garuDastathA | \EN{166\.3/2}tadanvaye sambhUtaH cha sampAtiH patagottamaH || 166\.3|| \EN{166\.4/1}jaTAyuriti vikhyAto hyaparaH sodaro.anujaH | \EN{166\.4/2}anyonyaspardhayA yuktAvunmattau svabalena tau || 166\.4|| \EN{166\.5/1}sa.njagmaturdinakara.n namaskartu.n vihAyasi | \EN{166\.5/2}yAvat sUryasya sAmIpyaM prAptau tau vihagottamau || 166\.5|| \EN{166\.6/1}dagdhapakShAvubhau shrAntau patitau girimUrdhani | \EN{166\.6/2}bAndhavau patitau dR^iShTvA nishcheShTau gatachetasau || 166\.6|| \EN{166\.7/1}tAvad duHkhAbhibhUto.asAvaruNaH prAha bhAskaram | \EN{166\.7/2}tau dR^iShTvA tvaruNaH sUry.am prAhedaM patitau bhuvi | \EN{166\.7/3}AshvAsayaitau tigmA.nsho yAvan naitau mariShyataH || 166\.7|| \EN{166\.8/1}brahmovAcha | tathetyuktvA dinakaro jIvayAmAsa tau khagau | \EN{166\.8/2}garuDo.api tayoH shrutvA avasthA.n saha viShNunA || 166\.8|| \EN{166\.9/1}AgatyAshvAsayAmAsa sukha.n chakre cha nArada | \EN{166\.9/2}sarva eva tadA jagmurga~NgA.n tApApanuttaye || 166\.9|| \EN{166\.10/1}jaTAyushchAruNashchaiva sampAtirgaruDastathA | \EN{166\.10/2}sUryo viShNustat prayayau tat tIrthaM bahupuNyadam || 166\.10|| \EN{166\.11/1}patatritIrthamAkhyAta.n viShaghna.n sarvakAmadam | \EN{166\.11/2}svaya.n sUryastathA viShNuH suparNenAruNena cha || 166\.11|| \EN{166\.12/1}Asate gautamItIre tathaiva vR^iShabhadhvajaH | \EN{166\.12/2}trayANAmapi devAnA.n sthitestat tIrthamuttamam || 166\.12|| \EN{166\.13/1}tatra snAtvA shuchirbhUtvA namaskuryAt surAn imAn | \EN{166\.13/2}AdhivyAdhivinirmuktaH sa para.n saukhyamApnuyAt || 166\.13|| \EN{167\.1/1}brahmovAcha | vipratIrthamiti khyAta.n tathA nArAyaNa.n viduH | \EN{167\.1/2}tasyAkhyAnaM pravakShyAmi shR^iNu vismayakArakam || 167\.1|| \EN{167\.2/1}antarvedyA.n dvijaH kashchid brAhmaNo vedapAragaH | \EN{167\.2/2}tasya putrA mahAprAj~nA guNarUpadayAnvitAH || 167\.2|| \EN{167\.3/1}teShA.n kanIyAn yo bhrAtA shAnto guNagaNairvR^itaH | \EN{167\.3/2}Asandiva iti khyAtaH sarvaj~nAno mahAmatiH || 167\.3|| \EN{167\.4/1}vivAhAya pitA tasmai AsandivAya yatnavAn | \EN{167\.4/2}etasminn antare rAtrau supta.n ta.n dvijaputrakam || 167\.4|| \EN{167\.5/1}aviShNusmaraNa.n saumya+ |shiraskamasamAhitam | \EN{167\.5/2}Asandiva.n krUrarUpA rAkShasI kAmarUpiNI || 167\.5|| \EN{167\.6/1}tamAdAyAgamachChIghra.n gautamyA dakShiNe taTe | \EN{167\.6/2}shrIgireruttare pAre bahubrAhmaNasevitam || 167\.6|| \EN{167\.7/1}nagara.n dharmanilaya.n lakShmyA nilayameva cha | \EN{167\.7/2}tatra rAjA bR^ihatkIrtiH sarvakShatraguNAnvitaH || 167\.7|| \EN{167\.8/1}tasyAmitakShemasubhikShayuktam | \EN{167\.8/2}nishAvasAne dvijaputrayuktA | \EN{167\.8/3}sA rAkShasI tat puramAsasAda | \EN{167\.8/4}manoj~narUpANi bibharti nityam || 167\.8|| \EN{167\.9/1}sA kAmarUpeNa charatyasheShAm | \EN{167\.9/2}mahImimA.n tena sama.n dvijena | \EN{167\.9/3}godAvarIdakShiNatIrabhAge | \EN{167\.9/4}vR^iddhAkR^itista.n dvijamAha bhImA || 167\.9|| \EN{167\.10/1}rAkShasyuvAcha | eShA tu ga~NgA dvijamukhya sa.ndhyA | \EN{167\.10/2}upAsyatA.n vipravaraiH sametya | \EN{167\.10/3}yathochita.n vipravarAstu kAle | \EN{167\.10/4}nopAsate yatnata eva sa.ndhyAm || 167\.10|| \EN{167\.11/1}nIchAsta evAbhihitAH sureshair| \EN{167\.11/2}antyAvasAyipravarAsta ete | \EN{167\.11/3}aha.n janitrI tava cheti vAchyam | \EN{167\.11/4}no ched idAnI.n tvamupaiShi nAsham || 167\.11|| \EN{167\.12/1}madvAkyakartAsi yadi dvijendra | \EN{167\.12/2}sukha.n kariShye tava yat priya.n cha | \EN{167\.12/3}punashcha desha.n nilaya.n gurU.nshcha | \EN{167\.12/4}samprApayiShye nanu satyametat || 167\.12|| \EN{167\.13/1}brahmovAcha | sa prAha kA tva.n dvijapu.ngavo.api | \EN{167\.13/2}sovAcha ta.n rAkShasI kAmarUpA | \EN{167\.13/3}vishvAsayantI shapathairanekais- | \EN{167\.13/4}taM bhrAntachittaM munirAjaputram || 167\.13|| \EN{167\.14/1}ka~NkAlinI nAma jagatprasiddhA | \EN{167\.14/2}vipro.api tAmAha nivedita.n yat | \EN{167\.14/3}tad eva kartAsmi na sa.nshayo.atra | \EN{167\.14/4}yat tat priya.n vachmi karomi chaiva || 167\.14|| \EN{167\.15/1}brahmovAcha | tad vipravachana.n shrutvA rAkShasI kAmarUpiNI | \EN{167\.15/2}vR^iddhA tathApi chArva~NgI divyAla.nkArabhUShaNA || 167\.15|| \EN{167\.16/1}dvijamAdAya sarvatra matsuto.aya.n guNAkaraH | \EN{167\.16/2}eva.n vadantI sarvatra yAti vakti karoti cha || 167\.16|| \EN{167\.17/1}ta.n vipra.n rUpasaubhAgya+ |vayovidyAvibhUShitam | \EN{167\.17/2}tA.n cha vR^iddhA.n guNopetAmasya mAteti menire || 167\.17|| \EN{167\.18/1}tatra dvijavaraH kashchit svA.n kanyAM bhUShaNAnvitAm | \EN{167\.18/2}rAkShasI.n tAM puraskR^itya prAdAt tasmai dvijAtaye || 167\.18|| \EN{167\.19/1}sA kanyA taM patiM prApya kR^itArthAsmItyachintayat | \EN{167\.19/2}sa dvijo.api guNairyuktAM patnI.n dR^iShTvA suduHkhitaH || 167\.19|| \EN{167\.20/1}dvija uvAcha | mAmiyaM bhakShayed eva rAkShasI pAparUpiNI | \EN{167\.20/2}ki.n karomi kva gachChAmi kasyaitat kathayAmi vA || 167\.20|| \EN{167\.21/1}mahat sa.nkaTamApanna.n rakShayiShyati ko.atra mAm | \EN{167\.21/2}bhAryA mameya.n kalyANI guNarUpavayoyutA | \EN{167\.21/3}enAmapyashubhAkasmAd bhakShayiShyati rAkShasI || 167\.21|| \EN{167\.22/1}brahmovAcha | etasminn antare tatra bhAryA sA guNashAlinI | \EN{167\.22/2}vR^iddhApyatidurAdharShA sA gatA kutrachit tadA || 167\.22|| \EN{167\.23/1}prashrayAvanatA bhUtvA bAlA chApi pativratA | \EN{167\.23/2}bhartAra.n duHkhita.n j~nAtvA patiM prAha rahaH shanaiH || 167\.23|| \EN{167\.24/1}bhAryovAcha | kasmAt te duHkhamApanna.n svAmi.nstattva.n vadasva me || 167\.24|| \EN{167\.25/1}brahmovAcha | shanaiH provAcha tAM bhAryA.n yathAvat pUrvavistaram | \EN{167\.25/2}kimakathyaM priye mitre kulInAyA.n cha yoShiti || 167\.25|| \EN{167\.26/1}bhartR^ivAkya.n nishamyedaM provAcha vadatA.n varA || 167\.26|| \EN{167\.27/1}bhAryovAcha | anAtmanaH sarvato.api bhayamasti gR^iheShvapi | \EN{167\.27/2}kuto bhaya.n hyAtmavatA.n kiM punargautamItaTe || 167\.27|| \EN{167\.28/1}vasatA.n viShNubhaktAnA.n viraktAnA.n vivekinAm | \EN{167\.28/2}atra snAtvA shuchirbhUtvA stuhi devamanAmayam || 167\.28|| \EN{167\.29/1}brahmovAcha | etad AkarNya ga~NgAyA.n snAtvA vigatakalmaShaH | \EN{167\.29/2}tuShTAva gautamItIre dvijo nArAyaNa.n tathA || 167\.29|| \EN{167\.30/1}dvija uvAcha | tvamantarAtmA jagato.asya nAtha | \EN{167\.30/2}tvameva kartAsya mukunda hartA | \EN{167\.30/3}tvaM pAlakaH pAlayase na dInam | \EN{167\.30/4}anAthabandho narasi.nha kasmAt || 167\.30|| \EN{167\.31/1}shrutvaitat prArthana.n tasya jagachChokanivAraNaH | \EN{167\.31/2}nArAyaNo.api tAM pApA.n nijaghAna sa rAkShasIm || 167\.31|| \EN{167\.32/1}sudarshanena chakreNa sahasrAreNa bhAsvatA | \EN{167\.32/2}tasmai prAdAd varAn iShTAn prApayachcha guruM prabhuH || 167\.32|| \EN{167\.33/1}tataH prabhR^iti tat tIrtha.n vipra.n nArAyaNa.n viduH | \EN{167\.33/2}snAnadAnena pUjAdyairyatra sidhyati vA~nChitam || 167\.33|| \EN{168\.1/1}brahmovAcha | bhAnutIrthamiti khyAta.n tvAShTraM mAheshvara.n tathA | \EN{168\.1/2}aindra.n yAmya.n tathAgneya.n sarvapApapraNAshanam || 168\.1|| \EN{168\.2/1}abhiShTuta iti khyAto rAjAsIt priyadarshanaH | \EN{168\.2/2}hayamedhena puNyena yaShTumArabdhavAn surAn || 168\.2|| \EN{168\.3/1}tatrartvijaH ShoDasha syurvasiShThAtripurogamAH | \EN{168\.3/2}kShatriye yajamAne tu yaj~nabhUmiH kathaM bhavet || 168\.3|| \EN{168\.4/1}brAhmaNe dIkShite rAjA bhuva.n dAsyati yaj~niyAm | \EN{168\.4/2}bhUpatau dIkShite dAtA ko bhavet ko nu yAchate || 168\.4|| \EN{168\.5/1}yAch~neyamakhilAsharma+ |jananI pAparUpiNI | \EN{168\.5/2}kenApyato na kAryaiva kShatriyeNa visheShataH || 168\.5|| \EN{168\.6/1}evaM mImA.nsamAneShu brAhmaNeShu parasparam | \EN{168\.6/2}tatra prAha mahAprAj~no vasiShTho dharmavittamaH || 168\.6|| \EN{168\.7/1}vasiShTha uvAcha | rAj~ni dIkShAyamANe tu sUryo yAchyo bhuvaM prati | \EN{168\.7/2}dehi me deva savitaryajana.n devatochitam || 168\.7|| \EN{168\.8/1}daiva.n kShatramasi brahman bhUtanAtha namo.astu te | \EN{168\.8/2}yAchitaH savitA rAj~nA devAnA.n yajana.n shubham || 168\.8|| \EN{168\.9/1}dadAtyeva tato rAjan prArthayesha.n divAkaram || 168\.9|| \EN{168\.10/1}brahmovAcha | tathetyuktvAbhiShTuto.api devadeva.n divAkaram | \EN{168\.10/2}shraddhayA prArthayAmAsa harIshAjAtmaka.n ravim || 168\.10|| \EN{168\.11/1}rAjovAcha | devAnA.n yajana.n dehi savitaste namo.astu te || 168\.11|| \EN{168\.12/1}brahmovAcha | kShatra.n daiva.n yataH sUryo dattA bhUrbhUpatestataH | \EN{168\.12/2}savitA devadevesho dadAmItyabhyabhAShata || 168\.12|| \EN{168\.13/1}eva.n karoti yo yaj~na.n tasya riShTirna kAchana | \EN{168\.13/2}tathA vAjimakhe sattre brAhmaNairvedapAragaiH || 168\.13|| \EN{168\.14/1}prArabdhe.abhiShTutA rAj~nA yatrAgAd bhUpati.n raviH | \EN{168\.14/2}devAnA.n yajana.n dAtuM bhAnutIrtha.n tad uchyate || 168\.14|| \EN{168\.15/1}ta.n devakratumutkR^iShTa.n hayamedha.n surairyutam | \EN{168\.15/2}daityAshcha danujAshchaiva tathAnye yaj~naghAtakAH || 168\.15|| \EN{168\.16/1}brahmaveShadharAH sarve gAyantaH sAmagA iva | \EN{168\.16/2}te.api tatra mahAprAj~nAH prAvishann anivAritAH || 168\.16|| \EN{168\.17/1}chamasAni cha pAtrANi soma.n chaShAlameva cha | \EN{168\.17/2}somapAna.n havistyAgam R^itvijo bhUpati.n tathA || 168\.17|| \EN{168\.18/1}nindanti nikShipantyanye hasantyanye tathAsurAH | \EN{168\.18/2}teShA.n cheShTA.n na jAnanti vishvarUpa.n vinA mune || 168\.18|| \EN{168\.19/1}vishvarUpo.api pitaraM prAha daityA ime iti | \EN{168\.19/2}tat putravachana.n shrutvA tvaShTA prAha surAn idam || 168\.19|| \EN{168\.20/1}tvaShTovAcha | gR^ihItvA vAridarbhA.nshcha prokShayadhva.n samantataH | \EN{168\.20/2}ye nindanti makhaM puNya.n chamasa.n somameva cha || 168\.20|| \EN{168\.21/1}mayA tvapahatAH sarva ityuktvA pariShi~nchata || 168\.21|| \EN{168\.22/1}brahmovAcha | tathA chakruH suragaNAstvaShTA chApi tathAkarot | \EN{168\.22/2}bhasmIbhUtAstataH sarve kA.ndishIkAstato.abhavan || 168\.22|| \EN{168\.23/1}hatA mayA mahApApA ityuktvA vAryavAkShipat | \EN{168\.23/2}tataH kShINAyuSho daityAH prAtiShThan kupitAstataH || 168\.23|| \EN{168\.24/1}yatraitat prAkShipad vAri tvaShTA lokaprajApatiH | \EN{168\.24/2}tvAShTra.n tIrtha.n tad AkhyAta.n sarvapApapraNAshanam || 168\.24|| \EN{168\.25/1}tvaShTurvAkyAchchyutAn daityAn nijaghAna yamastadA | \EN{168\.25/2}kAladaNDena chakreNa kAlapAshena manyunA || 168\.25|| \EN{168\.26/1}yatra te nihatA daityAstat tIrtha.n yAmyamuchyate | \EN{168\.26/2}yatrAbhavat kratuH pUrNo hutvAgnau chAmR^itaM bahu || 168\.26|| \EN{168\.27/1}dhArAbhiH sharamAnAbhirakhaNDAbhirmahAdhvare | \EN{168\.27/2}yatrAbhavad dhavyavAhastR^iptastasya hyabhiShTutaH || 168\.27|| \EN{168\.28/1}agnitIrtha.n tad AkhyAtamashvamedhaphalapradam | \EN{168\.28/2}indro marudbhirnR^ipatiM prAheda.n vachana.n shubham || 168\.28|| \EN{168\.29/1}tva.n sa.nrAD bhavitA rAjann ubhayorapi lokayoH | \EN{168\.29/2}sakhA mama priyo nityaM bhavitA nAtra sa.nshayaH || 168\.29|| \EN{168\.30/1}sa kR^itArtho martyaloka indratIrthe cha tarpaNam | \EN{168\.30/2}kuryAt pitR^iNAM prItyartha.n yamatIrthe visheShataH || 168\.30|| \EN{168\.31/1}mAheshvara.n tu tat tIrthaM pUjito.abhiShTutaH shivaH | \EN{168\.31/2}bhaktiyuktena vipraishcha sarvakarmavishAradaiH || 168\.31|| \EN{168\.32/1}vaidikairlaukikaishchaiva mantraiH pUjyaM maheshvaram | \EN{168\.32/2}nR^ityairgItaistathA vAdyairamR^itaiH pa~nchasambhavaiH || 168\.32|| \EN{168\.33/1}upachAraishcha bahubhirdaNDapAtapradakShiNaiH | \EN{168\.33/2}dhUpairdIpaishcha naivedyaiH puShpairgandhaiH sugandhibhiH || 168\.33|| \EN{168\.34/1}pUjayAmAsa devesha.n viShNu.n shambhu.n dhiyaikayA | \EN{168\.34/2}tataH prasannau deveshau varAn dadaturojasA || 168\.34|| \EN{168\.35/1}abhiShTute narendrAya bhuktimuktI ubhe api | \EN{168\.35/2}mAhAtmyamasya tIrthasya tathA dadaturuttamam || 168\.35|| \EN{168\.36/1}tataHprabhR^iti tat tIrtha.n shaiva.n vaiShNavamuchyate | \EN{168\.36/2}tatra snAna.n cha dAna.n cha sarvakAmaprada.n viduH || 168\.36|| \EN{168\.37/1}imAni sarvatIrthAni smared api paTheta vA | \EN{168\.37/2}vimuktaH sarvapApebhyaH shivaviShNupura.n vrajet || 168\.37|| \EN{168\.38/1}bhAnutIrthe visheSheNa snAna.n sarvArthasiddhidam | \EN{168\.38/2}tatra tIrthe mahApuNya.n tIrthAnA.n shatamatra hi || 168\.38|| \EN{169\.1/1}brahmovAcha | bhillatIrthamiti khyAta.n rogaghnaM pApanAshanam | \EN{169\.1/2}mahAdevapadAmbhoja+ |yugabhaktipradAyakam || 169\.1|| \EN{169\.2/1}tatrApyeva.nvidhAM puNyA.n kathA.n shR^iNu mahAmate | \EN{169\.2/2}ga~NgAyA dakShiNe tIre shrIgireruttare taTe || 169\.2|| \EN{169\.3/1}Adikesha iti khyAta R^iShibhiH paripUjitaH | \EN{169\.3/2}mahAdevo li~NgarUpI sadAste sarvakAmadaH || 169\.3|| \EN{169\.4/1}sindhudvIpa iti khyAto muniH paramadhArmikaH | \EN{169\.4/2}tasya bhrAtA veda iti sa chApi paramo R^iShiH || 169\.4|| \EN{169\.5/1}tamAdikesha.n vai deva.n tripurAri.n trilochanam | \EN{169\.5/2}nityaM pUjayate bhaktyA prApte madhya.ndine ravau || 169\.5|| \EN{169\.6/1}bhikShATanAya vedo.api yAti grAma.n vichakShaNaH | \EN{169\.6/2}yAte tasmin dvijavare vyAdhaH paramadhArmikaH || 169\.6|| \EN{169\.7/1}tasmin girivare puNye mR^igayA.n yAti nityashaH | \EN{169\.7/2}aTitvA vividhAn deshAn mR^igAn hatvA yathAsukham || 169\.7|| \EN{169\.8/1}mukhe gR^ihItvA pAnIyamabhiShekAya shUlinaH | \EN{169\.8/2}nyasya mA.nsa.n dhanuShkoTyA.n shrAnto vyAdhaH shivaM prabhum || 169\.8|| \EN{169\.9/1}Adikesha.n samAgatya nyasya mA.nsa.n tato bahiH | \EN{169\.9/2}ga~NgA.n gatvA mukhe vAri gR^ihItvAgatya ta.n shivam || 169\.9|| \EN{169\.10/1}yasya kasyApi pattrANi kareNAdAya bhaktitaH | \EN{169\.10/2}apareNa cha mA.nsAni naivedyArtha.n cha tanmanAH || 169\.10|| \EN{169\.11/1}Adikesha.n samAgatya vedenArchitamojasA | \EN{169\.11/2}pAdenAhatya tAM pUjAM mukhAnItena vAriNA || 169\.11|| \EN{169\.12/1}snApayitvA shiva.n devamarchayitvA tu pattrakaiH | \EN{169\.12/2}kalpayitvA tu tan mA.nsa.n shivo me prIyatAmiti || 169\.12|| \EN{169\.13/1}naiva ki.nchit sa jAnAti shivabhakti.n vinA shubhAm | \EN{169\.13/2}tato yAti svaka.n sthAnaM mA.nsena tu yathAgatam || 169\.13|| \EN{169\.14/1}karotyetAdR^ig Agatya *Agatya pratyahameva saH | \EN{169\.14/2}tathApIshastutoShAsya vichitrA hIshvarasthitiH || 169\.14|| \EN{169\.15/1}yAvan nAyAtyasau bhillaH shivastAvan na saukhyabhAk | \EN{169\.15/2}bhaktAnukampitA.n shambhormAnAtItA.n tu vetti kaH || 169\.15|| \EN{169\.16/1}sampUjayatyAdikeshamumayA pratyaha.n shivam | \EN{169\.16/2}evaM bahutithe kAle yAte vedashchukopa ha || 169\.16|| \EN{169\.17/1}pUjAM mantravatI.n chitrA.n shivabhaktisamanvitAm | \EN{169\.17/2}ko nu vidhva.nsate pApo mattaH sa vadhamApnuyAt || 169\.17|| \EN{169\.18/1}gurudevadvijasvAmi+ |drohI vadhyo munerapi | \EN{169\.18/2}sarvasyApi vadhArho.asau shivasya drohakR^in naraH || 169\.18|| \EN{169\.19/1}eva.n nishchitya medhAvI vedaH sindhostathAnujaH | \EN{169\.19/2}kasyeyaM pApacheShTA syAt pApiShThasya durAtmanaH || 169\.19|| \EN{169\.20/1}puShpairvanyabhavairdivyaiH kandairmUlaphalaiH shubhaiH | \EN{169\.20/2}kR^itAM pUjA.n sa vidhvasya hyanyAM pUjA.n karoti yaH || 169\.20|| \EN{169\.21/1}mA.nsena tarupattraishcha sa cha vadhyo bhaven mama | \EN{169\.21/2}eva.n sa.nchintya medhAvI gopayitvA tanu.n tadA || 169\.21|| \EN{169\.22/1}taM pashyeyamahaM pApaM pUjAkartAramIshvare | \EN{169\.22/2}etasminn antare prAyAd vyAdho deva.n yathA purA || 169\.22|| \EN{169\.23/1}nityavat pUjayanta.n tamAdikeshastadAbravIt || 169\.23|| \EN{169\.24/1}Adikesha uvAcha | bho bho vyAdha mahAbuddhe shrAnto.asIti punaH punaH | \EN{169\.24/2}chirAya kathamAyAtastvA.n vinA tAta duHkhitaH | \EN{169\.24/3}na vindAmi sukha.n ki.nchit samAshvasihi putraka || 169\.24|| \EN{169\.25/1}brahmovAcha | tameva.nvAdina.n deva.n vedaH shrutvA vilokya tu | \EN{169\.25/2}chukopa vismayAviShTo na cha ki.nchid uvAcha ha || 169\.25|| \EN{169\.26/1}vyAdhashcha nityavat pUjA.n kR^itvA svabhavana.n yayau | \EN{169\.26/2}vedashcha kupito bhUtvA AgatyeshamuvAcha ha || 169\.26|| \EN{169\.27/1}veda uvAcha | aya.n vyAdhaH pAparataH kriyAj~nAnavivarjitaH | \EN{169\.27/2}prANihi.nsArataH krUro nirdayaH sarvajantuShu || 169\.27|| \EN{169\.28/1}hInajAtiraki.nchijj~no gurukramavivarjitaH | \EN{169\.28/2}sadAnuchitakArI chA+ |nirjitAkhilagogaNaH || 169\.28|| \EN{169\.29/1}tasyAtmAna.n darshitavAn na mA.n ki.nchana vakShyasi | \EN{169\.29/2}pUjAM mantravidhAnena karomIsha yatavrataH || 169\.29|| \EN{169\.30/1}tvadekasharaNo nityaM bhAryAputravivarjitaH | \EN{169\.30/2}vyAdho mA.nsena duShTena pUjA.n tava karotyasau || 169\.30|| \EN{169\.31/1}tasya prasanno bhagavAn na mameti mahAdbhutam | \EN{169\.31/2}shAstimasya kariShyAmi bhillasya hyapakAriNaH || 169\.31|| \EN{169\.32/1}mR^idoH ko.api bhavet prItaH ko.api tadvad durAtmanaH | \EN{169\.32/2}tasmAd ahaM mUrdhni shilAM pAtayeyamasa.nshayam || 169\.32|| \EN{169\.33/1}brahmovAcha | ityuktavati vai vede vihasyesho.abravId idam || 169\.33|| \EN{169\.34/1}Adikesha uvAcha | shvaH pratIkShasva pashchAn me shilAM pAtaya mUrdhani || 169\.34|| \EN{169\.35/1}brahmovAcha | tathetyuktvA sa vedo.api shilA.n sa.ntyajya bAhunA | \EN{169\.35/2}upasa.nhR^itya ta.n kopa.n shvaH karomItyuvAcha ha || 169\.35|| \EN{169\.36/1}tataH prAtaH samAgatya kR^itvA snAnAdikarma cha | \EN{169\.36/2}vedo.api nityavat pUjA.n kurvan pashyati mastake || 169\.36|| \EN{169\.37/1}li~Ngasya savraNAM bhImA.n dhArA.n cha rudhiraplutAm | \EN{169\.37/2}vedaH sa vismito bhUtvA kimida.n li~NgamUrdhani || 169\.37|| \EN{169\.38/1}mahotpAto bhavet kasya sUchayed ityachintayat | \EN{169\.38/2}mR^idbhishcha gomayenApi kushaista.n gA~NgavAribhiH || 169\.38|| \EN{169\.39/1}prakShAlayitvA tAM pUjA.n kR^itavAn nityavat tadA | \EN{169\.39/2}etasminn antare prAyAd vyAdho vigatakalmaShaH || 169\.39|| \EN{169\.40/1}mUrdhAna.n vraNasa.nyukta.n sarakta.n li~Ngamastake | \EN{169\.40/2}sha.nkarasyAdikeshasya dadR^ishe.antargatastadA || 169\.40|| \EN{169\.41/1}dR^iShTvaiva kimida.n chitramityuktvA nishitaiH sharaiH | \EN{169\.41/2}AtmAnaM bhedayAmAsa shatadhA cha sahasradhA || 169\.41|| \EN{169\.42/1}svAmino vaikR^ita.n dR^iShTvA kaH kShametottamAshayaH | \EN{169\.42/2}muhurnininda chAtmAnaM mayi jIvatyabhUd idam || 169\.42|| \EN{169\.43/1}kaShTamApatita.n kIdR^ig aho durvidhivaishasAt | \EN{169\.43/2}tat karma tasya sa.nvIkShya mahAdevo.ativismitaH | \EN{169\.43/3}tataH provAcha bhagavAn veda.n vedavidA.n varam || 169\.43|| \EN{169\.44/1}Adikesha uvAcha | pashya vyAdhaM mahAbuddhe bhaktaM bhAvena sa.nyutam | \EN{169\.44/2}tva.n tu mR^idbhiH kushairvArbhirmUrdhAna.n spR^iShTavAn asi || 169\.44|| \EN{169\.45/1}anena sahasA brahman mamAtmApi niveditaH | \EN{169\.45/2}bhaktiH premAthavA shaktirvichAro yatra vidyate | \EN{169\.45/3}tasmAd asmai varAn dAsye pashchAt tubhya.n dvijottama || 169\.45|| \EN{169\.46/1}brahmovAcha | vareNa chChandayAmAsa vyAdha.n devo maheshvaraH | \EN{169\.46/2}vyAdhaH provAcha devesha.n nirmAlya.n tava yad bhavet || 169\.46|| \EN{169\.47/1}tad asmAkaM bhaven nAtha mannAmnA tIrthamuchyatAm | \EN{169\.47/2}sarvakratuphala.n tIrtha.n smaraNAd eva jAyatAm || 169\.47|| \EN{169\.48/1}brahmovAcha | tathetyuvAcha deveshastatastat tIrthamuttamam | \EN{169\.48/2}bhillatIrtha.n samastAgha+ |sa.nghavichChedakAraNam || 169\.48|| \EN{169\.49/1}shrImahAdevacharaNa+ |mahAbhaktividhAyakam | \EN{169\.49/2}abhavat snAnadAnAdyairbhuktimuktipradAyakam | \EN{169\.49/3}vedasyApi varAn prAdAchChivo nAnAvidhAn bahUn || 169\.49|| \EN{170\.1/1}brahmovAcha | chakShustIrthamiti khyAta.n rUpasaubhAgyadAyakam | \EN{170\.1/2}yatra yogeshvaro devo gautamyA dakShiNe taTe || 170\.1|| \EN{170\.2/1}puraM bhauvanamAkhyAta.n girimUrdhnyabhidhIyate | \EN{170\.2/2}yatrAsau bhauvano rAjA kShatradharmaparAyaNaH || 170\.2|| \EN{170\.3/1}tasmin puravare kashchid brAhmaNo vR^iddhakaushikaH | \EN{170\.3/2}tatputro gautama iti khyAto vedaviduttamaH || 170\.3|| \EN{170\.4/1}tasya mAturmanodoShAd viparIto.abhavad dvijaH | \EN{170\.4/2}sakhA tasya vaNik kashchin maNikuNDala uchyate || 170\.4|| \EN{170\.5/1}tena sakhya.n dvijasyAsId viShama.n dvijavaishyayoH | \EN{170\.5/2}shrImaddaridrayornityaM parasparahitaiShiNoH || 170\.5|| \EN{170\.6/1}kadAchid gautamo vaishya.n vitteshaM maNikuNDalam | \EN{170\.6/2}prAheda.n vachanaM prItyA rahaH sthitvA punaH punaH || 170\.6|| \EN{170\.7/1}gautama uvAcha | gachChAmo dhanamAdAtuM parvatAn udadhIn api | \EN{170\.7/2}yauvana.n tad vR^ithA j~neya.n vinA saukhyAnukUlyataH | \EN{170\.7/3}dhana.n vinA tat katha.n syAd aho dhi~N nirdhana.n naram || 170\.7|| \EN{170\.8/1}brahmovAcha | kuNDalo dvijamAhedaM matpitropArjita.n dhanam | \EN{170\.8/2}bahvasti ki.n dhanenAdya kariShye dvijasattama | \EN{170\.8/3}dvijaH punaruvAchedaM maNikuNDalamojasA || 170\.8|| \EN{170\.9/1}gautama uvAcha | dharmArthaj~nAnakAmAnA.n ko nu tR^iptaH prashasyate | \EN{170\.9/2}utkarShaprAptirevaiShA.n sakhe shlAghyA sharIriNAm || 170\.9|| \EN{170\.10/1}svenaiva vyavasAyena dhanyA jIvanti jantavaH | \EN{170\.10/2}paradattArthasa.ntuShTAH kaShTajIvina eva te || 170\.10|| \EN{170\.11/1}sa putraH shasyate loke pitR^ibhishchAbhinandyate | \EN{170\.11/2}yaH paitryamabhilipseta na vAchApi tu kuNDala || 170\.11|| \EN{170\.12/1}svabAhubalamAshritya yo.arthAn arjayate sutaH | \EN{170\.12/2}sa kR^itArtho bhavelloke paitrya.n vitta.n na tu spR^ishet || 170\.12|| \EN{170\.13/1}svayamArjya suto vittaM pitre dAsyati bandhave | \EN{170\.13/2}ta.n tu putra.n vijAnIyAd itaro yonikITakaH || 170\.13|| \EN{170\.14/1}brahmovAcha | etachChrutvA tu tad vAkyaM brAhmaNasyAbhilAShiNaH | \EN{170\.14/2}tatheti matvA tadvAkya.n ratnAnyAdAya satvaraH || 170\.14|| \EN{170\.15/1}AtmakIyAni vittAni gautamAya nyavedayat | \EN{170\.15/2}dhanenaitena deshA.nshcha paribhramya yathAsukham || 170\.15|| \EN{170\.16/1}dhanAnyAdAya vittAni punareShyAmahe gR^iham | \EN{170\.16/2}satyameva vaNig vakti sa tu vipraH pratArakaH || 170\.16|| \EN{170\.17/1}pApAtmA pApachitta.n cha na bubodha vaNig dvijam | \EN{170\.17/2}tau parasparamAmantrya mAtApitrorajAnatoH || 170\.17|| \EN{170\.18/1}deshAd deshAntara.n yAtau dhanArtha.n tau vaNigdvijau | \EN{170\.18/2}vaNigghastasthita.n vittaM brAhmaNo hartumichChati || 170\.18|| \EN{170\.19/1}brAhmaNa uvAcha | yena kenApyupAyena tad dhana.n hi samAhare | \EN{170\.19/2}aho pR^ithivyA.n ramyANi nagarANi sahasrashaH || 170\.19|| \EN{170\.20/1}iShTapradAtryaH kAmasya devatA iva yoShitaH | \EN{170\.20/2}manoharAstatra tatra santi ki.n kriyate mayA || 170\.20|| \EN{170\.21/1}dhanamAhR^itya yatnena yoShidbhyo yadi dIyate | \EN{170\.21/2}bhujyante tAstato nitya.n saphala.n jIvita.n hi tat || 170\.21|| \EN{170\.22/1}nR^ityagItarato nityaM paNyastrIbhirala.nkR^itaH | \EN{170\.22/2}bhokShye katha.n tu tad vitta.n vaishyAn maddhastamAgatam || 170\.22|| \EN{170\.23/1}brahmovAcha | eva.n chintayamAno.asau gautamaH prahasann iva | \EN{170\.23/2}maNikuNDalamAhedamadharmAd eva jantavaH || 170\.23|| \EN{170\.24/1}vR^iddhi.n sukhamabhIShTAni prApnuvanti na sa.nshayaH | \EN{170\.24/2}dharmiShThAH prANino loke dR^ishyante duHkhabhAginaH || 170\.24|| \EN{170\.25/1}tasmAd dharmeNa ki.n tena duHkhaikaphalahetunA || 170\.25|| \EN{170\.26/1}brahmovAcha | netyuvAcha tato vaishyaH sukha.n dharme pratiShThitam | \EN{170\.26/2}pApe duHkhaM bhaya.n shoko dAridrya.n klesha eva cha | \EN{170\.26/3}yato dharmastato muktiH svadharmaH ki.n vinashyati || 170\.26|| \EN{170\.27/1}brahmovAcha | eva.n vivadatostatra samparAyastayorabhUt | \EN{170\.27/2}yasya pakSho bhavejjyAyAn sa parArthamavApnuyAt || 170\.27|| \EN{170\.28/1}pR^ichChAvaH kasya prAbalya.n dharmiNo vApyadharmiNaH | \EN{170\.28/2}vedAt tu laukika.n jyeShTha.n loke dharmAt sukhaM bhavet || 170\.28|| \EN{170\.29/1}eva.n vivadamAnau tAvUchatuH sakalA~n janAn | \EN{170\.29/2}dharmasya vApyadharmasya prAbalyamanayorbhuvi || 170\.29|| \EN{170\.30/1}tad vadantu yathAvR^ittamevamUchaturojasA | \EN{170\.30/2}eva.n tatrochire kechid ye dharmeNAnuvartinaH || 170\.30|| \EN{170\.31/1}tairduHkhamanubhUyate pApiShThAH sukhino janAH | \EN{170\.31/2}samparAye dhana.n sarva.n jita.n vipre nyavedayat || 170\.31|| \EN{170\.32/1}maNimAn dharmavichChreShThaH punardharmaM prasha.nsati | \EN{170\.32/2}maNimanta.n dvijaH prAha ki.n dharmamanusha.nsasi | \EN{170\.32/3}brahmovAcha | tatheti chetyAha vaishyo brAhmaNaH punarabravIt || 170\.32|| \EN{170\.33/1}brAhmaNa uvAcha | jitaM mayA dhana.n vaishya nirlajjaH ki.n nu bhAShase | \EN{170\.33/2}mayaiva vijito dharmo yatheShTacharaNAtmanA || 170\.33|| \EN{170\.34/1}brahmovAcha | tad brAhmaNavachaH shrutvA vaishyaH sasmita UchivAn || 170\.34|| \EN{170\.35/1}vaishya uvAcha | pulAkA iva dhAnyeShu puttikA iva pakShiShu | \EN{170\.35/2}tathaiva tAn sakhe manye yeShA.n dharmo na vidyate || 170\.35|| \EN{170\.36/1}chaturNAM puruShArthAnA.n dharmaH prathama uchyate | \EN{170\.36/2}pashchAd arthashcha kAmashcha sa dharmo mayi tiShThati | \EN{170\.36/3}kathaM brUShe dvijashreShTha mayA vijitamityadaH || 170\.36|| \EN{170\.37/1}brahmovAcha | dvijo vaishyaM punaH prAha hastAbhyA.n jAyatAM paNaH | \EN{170\.37/2}tatheti manyate vaishyastau gatvA punarUchatuH || 170\.37|| \EN{170\.38/1}pUrvavallaukikAn gatvA jitamityabravId dvijaH | \EN{170\.38/2}karau ChittvA tataH prAha katha.n dharma.n tu manyase | \EN{170\.38/3}AkShipto brAhmaNenaiva.n vaishyo vachanamabravIt || 170\.38|| \EN{170\.39/1}vaishya uvAcha | dharmameva paraM manye prANaiH kaNThagatairapi | \EN{170\.39/2}mAtA pitA suhR^id bandhurdharma eva sharIriNAm || 170\.39|| \EN{170\.40/1}brahmovAcha | eva.n vivadamAnau tAvarthavAn brAhmaNo.abhavat | \EN{170\.40/2}vimukto vaishyakastatra bAhubhyA.n cha dhanena cha || 170\.40|| \EN{170\.41/1}evaM bhramantau samprAptau ga~NgA.n yogeshvara.n harim | \EN{170\.41/2}yadR^ichChayA munishreShTha mithastAvUchatuH punaH || 170\.41|| \EN{170\.42/1}vaishyo ga~NgA.n tu yogesha.n dharmameva prasha.nsati | \EN{170\.42/2}atikopAd dvijo vaishyamAkShipan punarabravIt || 170\.42|| \EN{170\.43/1}brAhmaNa uvAcha | gata.n dhana.n karau ChinnAvavashiShTo.asubhirbhavAn | \EN{170\.43/2}tvamanyathA yadi brUSha AhariShye.asinA shiraH || 170\.43|| \EN{170\.44/1}brahmovAcha | vihasya punarAheda.n vaishyo gautamama~njasA || 170\.44|| \EN{170\.45/1}vaishya uvAcha | dharmameva paraM manye yathechChasi tathA kuru | \EN{170\.45/2}brAhmaNA.nshcha gurUn devAn vedAn dharma.n janArdanam || 170\.45|| \EN{170\.46/1}yastu nindayate pApo nAsau spR^ishyo.atha pApakR^it | \EN{170\.46/2}upekShaNIyo durvR^ittaH pApAtmA dharmadUShakaH || 170\.46|| \EN{170\.47/1}brahmovAcha | tataH prAha sa kopena dharma.n yadyanusha.nsasi | \EN{170\.47/2}AvayoH prANayoratra paNaH syAd iti vai mune || 170\.47|| \EN{170\.48/1}evamukte gautamena tathetyAha vaNik tadA | \EN{170\.48/2}punarapyUchaturubhau lokA.nllokAstathochire || 170\.48|| \EN{170\.49/1}yogeshvarasya purato gautamyA dakShiNe taTe | \EN{170\.49/2}ta.n nipAtya visha.n viprashchakShurutpATya chAbravIt || 170\.49|| \EN{170\.50/1}vipra uvAcha | gato.asImA.n dashA.n vaishya nitya.n dharmaprasha.nsayA | \EN{170\.50/2}gata.n dhana.n gata.n chakShushCheditau karapallavau | \EN{170\.50/3}pR^iShTo.asi mitra gachChAmi maivaM brUyAH kathAntare || 170\.50|| \EN{170\.51/1}brahmovAcha | tasmin prayAte vaishyo.asau chintayAmAsa chetasi | \EN{170\.51/2}hA kaShTaM me kimabhavad dharmaikamanaso hare || 170\.51|| \EN{170\.52/1}sa kuNDalo vaNikShreShTho nirdhano gatabAhukaH | \EN{170\.52/2}gatanetraH shuchaM prApto dharmamevAnusa.nsmaran || 170\.52|| \EN{170\.53/1}evaM bahuvidhA.n chintA.n kurvann Aste mahItale | \EN{170\.53/2}nishcheShTo.atha nirutsAhaH patitaH shokasAgare || 170\.53|| \EN{170\.54/1}dinAvasAne sharvaryAmudite chandramaNDale | \EN{170\.54/2}ekAdashyA.n shuklapakShe tatrAyAti vibhIShaNaH || 170\.54|| \EN{170\.55/1}sa tu yogeshvara.n devaM pUjayitvA yathAvidhi | \EN{170\.55/2}snAtvA tu gautamI.n ga~NgA.n saputro rAkShasairvR^itaH || 170\.55|| \EN{170\.56/1}vibhIShaNasya hi suto vibhIShaNa ivAparaH | \EN{170\.56/2}vaibhIShaNiriti khyAtastamapashyad uvAcha ha || 170\.56|| \EN{170\.57/1}vaishyasya vachana.n shrutvA yathAvR^itta.n sa dharmavit | \EN{170\.57/2}pitre nivedayAmAsa la~NkeshAya mahAtmane | \EN{170\.57/3}sa tu la~NkeshvaraH prAha putraM prItyA guNAkaram || 170\.57|| \EN{170\.58/1}vibhIShaNa uvAcha | shrImAn rAmo mama gurustasya mAnyaH sakhA mama | \EN{170\.58/2}hanumAn iti vikhyAtastenAnIto girirmahAn || 170\.58|| \EN{170\.59/1}purA kAryAntare prApte sarvauShadhyAshrayo.achalaH | \EN{170\.59/2}jAte kArye tamAdAya himavantamathAgamat || 170\.59|| \EN{170\.60/1}vishalyakaraNI cheti mR^itasa.njIvanIti cha | \EN{170\.60/2}tadAnIya mahAbuddhI rAmAyAkliShTakarmaNe || 170\.60|| \EN{170\.61/1}nivedayitvA tat sAdhya.n tasmin vR^itte samAgataH | \EN{170\.61/2}punargiri.n samAdAya AgachChad devaparvatam || 170\.61|| \EN{170\.62/1}tAmAnIyAsya hR^idaye niveshaya hari.n smaran | \EN{170\.62/2}tataH prApsyatyaya.n sarvamapekShitamudAradhIH || 170\.62|| \EN{170\.63/1}gachChatastasya vegena vishalyakaraNI punaH | \EN{170\.63/2}apatad gautamItIre yatra yogeshvaro hariH || 170\.63|| \EN{170\.64/1}vaibhIShaNiruvAcha | tAmoShadhIM mama pitardarshayAshu vilamba mA | \EN{170\.64/2}parArtishamanAd anyachChreyo na bhuvanatraye || 170\.64|| \EN{170\.65/1}brahmovAcha | vibhIShaNastathetyuktvA tAM putrasyApyadarshayat | \EN{170\.65/2}iShe tvetyasya vR^ikShasya shAkhA.n chichCheda tatsutaH | \EN{170\.65/3}vaishyasya chApi vai prItyA santaH parahite ratAH || 170\.65|| \EN{170\.66/1}vibhIShaNa uvAcha | yatrApatan nage chAsmin sa vR^ikShastu pratApavAn | \EN{170\.66/2}tasya shAkhA.n samAdAya hR^idaye.asya niveshaya | \EN{170\.66/3}tatspR^iShTamAtra evAsau svaka.n rUpamavApnuyAt || 170\.66|| \EN{170\.67/1}brahmovAcha | etachChrutvA piturvAkya.n vaibhIShaNirudAradhIH | \EN{170\.67/2}tathA chakAra vai samyak kAShThakhaNDa.n nyaveshayat || 170\.67|| \EN{170\.68/1}hR^idaye sa tu vaishyo.api sachakShuH sakaro.abhavat | \EN{170\.68/2}maNimantrauShadhInA.n hi vIrya.n ko.api na budhyate || 170\.68|| \EN{170\.69/1}tad eva kAShThamAdAya dharmamevAnusa.nsmaran | \EN{170\.69/2}snAtvA tu gautamI.n ga~NgA.n tathA yogeshvara.n harim || 170\.69|| \EN{170\.70/1}namaskR^itvA punaragAt kAShThakhaNDena vaishyakaH | \EN{170\.70/2}paribhraman nR^ipapuraM mahApuramiti shrutam || 170\.70|| \EN{170\.71/1}mahArAja iti khyAtastatra rAjA mahAbalaH | \EN{170\.71/2}tasya nAsti sutaH kashchit putrikA naShTalochanA || 170\.71|| \EN{170\.72/1}saiva tasya sutA putrastasyApi vratamIdR^isham | \EN{170\.72/2}devo vA dAnavo vApi brAhmaNaH kShatriyo bhavet || 170\.72|| \EN{170\.73/1}vaishyo vA shUdrayonirvA saguNo nirguNo.api vA | \EN{170\.73/2}tasmai deyA iyaM putrI yo netre AhariShyati || 170\.73|| \EN{170\.74/1}rAjyena saha deyeyamiti rAjA hyaghoShayat | \EN{170\.74/2}aharnishamasau vaishyaH shrutvA ghoShamathAbravIt || 170\.74|| \EN{170\.75/1}vaishya uvAcha | aha.n netre AhariShye rAjaputryA asa.nshayam || 170\.75|| \EN{170\.76/1}brahmovAcha | ta.n vaishya.n tarasAdAya mahArAj~ne nyavedayat | \EN{170\.76/2}tatkAShThasparshamAtreNa sanetrAbhUn nR^ipAtmajA || 170\.76|| \EN{170\.77/1}tataH savismayo rAjA ko bhavAn iti chAbravIt | \EN{170\.77/2}vaishyo rAj~ne yathAvR^itta.n nyavedayad asheShataH || 170\.77|| \EN{170\.78/1}vaishya uvAcha | brAhmaNAnAM prasAdena dharmasya tapasastathA | \EN{170\.78/2}dAnaprabhAvAd yaj~naishcha vividhairbhUridakShiNaiH | \EN{170\.78/3}divyauShadhiprabhAvena mama sAmarthyamIdR^isham || 170\.78|| \EN{170\.79/1}brahmovAcha | etad vaishyavachaH shrutvA vismito.abhUn mahIpatiH || 170\.79|| \EN{170\.80/1}rAjovAcha | aho mahAnubhAvo.ayaM prAyo vR^indArako bhavet | \EN{170\.80/2}anyathaitAdR^ig anyasya sAmarthya.n dR^ishyate katham | \EN{170\.80/3}tasmAd asmai tu tA.n kanyAM pradAsye rAjyapUrvikAm || 170\.80|| \EN{170\.81/1}brahmovAcha | iti sa.nkalpya manasi kanyA.n rAjya.n cha dattavAn | \EN{170\.81/2}vihArArtha.n gataH svairaM para.n khedamupAgataH || 170\.81|| \EN{170\.82/1}na mitreNa vinA rAjya.n na mitreNa vinA sukham | \EN{170\.82/2}tameva satata.n vipra.n chintayan vaishyanandanaH || 170\.82|| \EN{170\.83/1}etad eva sujAtAnA.n lakShaNaM bhuvi dehinAm | \EN{170\.83/2}kR^ipArdra.n yan mano nitya.n teShAmapyahiteShu hi || 170\.83|| \EN{170\.84/1}mahAnR^ipo vanaM prAyAt sa rAjA maNikuNDalaH | \EN{170\.84/2}tasmi~n shAsati rAjya.n tu kadAchid gautama.n dvijam || 170\.84|| \EN{170\.85/1}hR^itasva.n dyUtakaiH pApairapashyan maNikuNDalaH | \EN{170\.85/2}tamAdAya dvijaM mitraM pUjayAmAsa dharmavit || 170\.85|| \EN{170\.86/1}dharmANA.n tu prabhAva.n ta.n tasmai sarva.n nyavedayat | \EN{170\.86/2}snApayAmAsa ga~NgAyA.n ta.n sarvAghanivR^ittaye || 170\.86|| \EN{170\.87/1}tena vipreNa sarvaistaiH svakIyairgotrajairvR^itaH | \EN{170\.87/2}vaishyaiH svadeshasambhUtairbrAhmaNasya tu bAndhavaiH || 170\.87|| \EN{170\.88/1}vR^iddhakaushikamukhyaishcha tasmin yogeshvarAntike | \EN{170\.88/2}yaj~nAn iShTvA surAn pUjya tataH svargamupeyivAn || 170\.88|| \EN{170\.89/1}tataH prabhR^iti tat tIrthaM mR^itasa.njIvana.n viduH | \EN{170\.89/2}chakShustIrtha.n sayogesha.n smaraNAd api puNyadam | \EN{170\.89/3}manaHprasAdajanana.n sarvadurbhAvanAshanam || 170\.89|| \EN{171\.1/1}brahmovAcha | urvashItIrthamAkhyAtamashvamedhaphalapradam | \EN{171\.1/2}snAnadAnamahAdeva+ |vAsudevArchanAdibhiH || 171\.1|| \EN{171\.2/1}maheshvaro yatra devo yatra shAr~Ngadharo hariH | \EN{171\.2/2}pramatirnAma rAjAsIt sArvabhaumaH pratApavAn || 171\.2|| \EN{171\.3/1}ripU~n jitvA jagAmAshu indraloka.n surairvR^itam | \EN{171\.3/2}tatrApashyat surapatiM marudbhiH saha nArada || 171\.3|| \EN{171\.4/1}jahAsendraM pAshahastaM pramatiH kShatriyarShabhaH | \EN{171\.4/2}ta.n hasantamathAlakShya hariH pramatimabravIt || 171\.4|| \EN{171\.5/1}indra uvAcha | devAlaye mahAbuddhe marudbhiH krIDitairalam | \EN{171\.5/2}disho jitvA divaM prAptaH kuru krIDAM mayA saha || 171\.5|| \EN{171\.6/1}brahmovAcha | sakaShAya.n harivacho nishamya pramatirnR^ipaH | \EN{171\.6/2}tathetyuvAcha devendra.n niShkR^iti.n kA.n tu manyase | \EN{171\.6/3}tachChrutvA pramatervAkya.n surarAN nR^ipamabravIt || 171\.6|| \EN{171\.7/1}indra uvAcha | urvashyeva paNo.asmAkaM prApyA yA nikhilairmakhaiH || 171\.7|| \EN{171\.8/1}brahmovAcha | etachChrutvendravachanaM pramatiH prAha garvitaH | \EN{171\.8/2}urvashI.n niShkR^itiM manye tva.n rAjan ki.n nu manyase || 171\.8|| \EN{171\.9/1}yad bravIShi sureshAna tan manye.aha.n shatakrato | \EN{171\.9/2}prAhendraM pramatistadvan niShkR^ityai dakShiNa.n karam | \EN{171\.9/3}savarma sashara.n dharmya.n dehi dIvyAmahe vayam || 171\.9|| \EN{171\.10/1}brahmovAcha | tAveva.n sa.nvida.n kR^itvA devanAyopatasthatuH | \EN{171\.10/2}pramatirjitavA.nstatra urvashI.n daivatastriyam | \EN{171\.10/3}tA.n jitvA pramatiH prAha sa.nrambhAt ta.n shatakratum || 171\.10|| \EN{171\.11/1}pramatiruvAcha | niShkR^ityai punaranyan me pashchAd dIvye tvayA vibho || 171\.11|| \EN{171\.12/1}indra uvAcha | devayogyamatho vajra.n jaitra.n sarathamuttamam | \EN{171\.12/2}dIvye.aha.n tena nR^ipate kareNApyavichArayan || 171\.12|| \EN{171\.13/1}brahmovAcha | sa gR^ihItvA tadA pAshAn anyA.nshcha maNibhUShitAn | \EN{171\.13/2}jitamityabravIchChakraM pramatiH prahasa.nstadA || 171\.13|| \EN{171\.14/1}etasminn antare prAyAd akShaj~nastatra nArada | \EN{171\.14/2}vishvAvasuriti khyAto gandharvANAM maheshvaraH || 171\.14|| \EN{171\.15/1}vishvAvasuruvAcha | gandharvavidyayA rAja.nstayA dIvyAmahe tvayA | \EN{171\.15/2}tathetyuktvA sa nR^ipatirjitamityabravIt tadA || 171\.15|| \EN{171\.16/1}tau jitvA nR^ipatirmaurkhyAd devendraM prAha kashmalam || 171\.16|| \EN{171\.17/1}pramatiruvAcha | raNe vA devane vApi na tva.n jetA katha.nchana | \EN{171\.17/2}mahendra satata.n tasmAd asmadArAdhako bhava | \EN{171\.17/3}vada kena prakAreNa jAtA devendratA tava || 171\.17|| \EN{171\.18/1}brahmovAcha | tathA prAhorvashI.n garvAd gachCha karmakarI bhava | \EN{171\.18/2}urvashI prAha deveShu yathA varte tathA tvayi | \EN{171\.18/3}varteya sarvabhAvena na mA.n dhikkartumarhasi || 171\.18|| \EN{171\.19/1}brahmovAcha | tatastAM pramatiH prAha tvAdR^ishyaH santi chArikAH | \EN{171\.19/2}tva.n ki.n vilajjase bhadre gachCha karmakarI bhava || 171\.19|| \EN{171\.20/1}etachChrutvA nR^ipeNokta.n gandharvAdhipatistadA | \EN{171\.20/2}chitrasena iti khyAtaH suto vishvAvasorbalI || 171\.20|| \EN{171\.21/1}chitrasena uvAcha | dIvye.aha.n vai tvayA rAjan sarveNAnena bhUpate | \EN{171\.21/2}rAjyena jIvitenApi madIyena tavApi cha || 171\.21|| \EN{171\.22/1}brahmovAcha | tathetyuktvA punarubhau chitrasenanR^ipottamau | \EN{171\.22/2}dIvyetAmabhisa.nrabdhau chitraseno.ajayat tadA || 171\.22|| \EN{171\.23/1}gAndharvaistaM mahApAshairbabandha nR^ipati.n tadA | \EN{171\.23/2}chitraseno.ajayat sarvamurvashImukhyataH paNaiH || 171\.23|| \EN{171\.24/1}rAjya.n koshaM bala.n chaiva yad anyad vasu ki.nchana | \EN{171\.24/2}chitrasenasya tajjAta.n yad AsIt pramaterdhanam || 171\.24|| \EN{171\.25/1}tasya putro bAla eva purodhasamuvAcha ha | \EN{171\.25/2}vaishvAmitraM mahAprAj~naM madhuchChandasamojasA || 171\.25|| \EN{171\.26/1}pramatiputra uvAcha | kiM me pitrA kR^itaM pApa.n kva vA baddho mahAmatiH | \EN{171\.26/2}kathameShyati sva.n sthAna.n kathaM pAshairvimokShyate || 171\.26|| \EN{171\.27/1}brahmovAcha | sumatervachana.n shrutvA dhyAtvA sa munisattamaH | \EN{171\.27/2}madhuchChandA jagAdedaM pramatervartana.n tadA || 171\.27|| \EN{171\.28/1}madhuchChandA uvAcha | devaloke tava pitA baddha Aste mahAmate | \EN{171\.28/2}kaitavairbahudoShaishcha bhraShTarAjyo babhUva ha || 171\.28|| \EN{171\.29/1}yo yAti kaitavasabhA.n sa chApi kleshabhAg bhavet | \EN{171\.29/2}dyUtamadyAmiShAdIni vyasanAni nR^ipAtmaja || 171\.29|| \EN{171\.30/1}pApinAmeva jAyante sadA pApAtmakAni hi | \EN{171\.30/2}ekaikamapyanarthAya pApAya narakAya cha || 171\.30|| \EN{171\.31/1}yAnAsanAbhilApAdyaiH kR^itaiH kaitavavartibhiH | \EN{171\.31/2}kulInAH kaluShIbhUtAH kiM punaH kitavo janaH || 171\.31|| \EN{171\.32/1}kitavasya tu yA jAyA tapyate nityameva sA | \EN{171\.32/2}sa chApi kitavaH pApo yoShita.n vIkShya tapyate || 171\.32|| \EN{171\.33/1}tA.n dR^iShTvA vigatAnando nitya.n vadati pApakR^it | \EN{171\.33/2}aho sa.nsArachakre.asmin mayA tulyo na pAtakI || 171\.33|| \EN{171\.34/1}na ki.nchid api yasyAste loke viShayaja.n sukham | \EN{171\.34/2}lokadvaye.api na sukhI kitavaH ko.api dR^ishyate || 171\.34|| \EN{171\.35/1}vibhAti cha tathA nitya.n lajjayA dagdhamAnasaH | \EN{171\.35/2}gatadharmo nirAnando grastagarvastathATati || 171\.35|| \EN{171\.36/1}akaitavI cha yA vR^ittiH sA prashastA dvijanmanAm | \EN{171\.36/2}kR^iShigorakShyavANijyamapi kuryAn na kaitavam || 171\.36|| \EN{171\.37/1}yastu kaitavavR^ittyA hi dhanamAhartumichChati | \EN{171\.37/2}dharmArthakAmAbhijanaiH sa vimuchyeta pauruShAt || 171\.37|| \EN{171\.38/1}vede.api dUShita.n karma tava pitrA tadAdR^itam | \EN{171\.38/2}tasmAt ki.n kurmahe vatsa yad ukta.n te vidhIyate || 171\.38|| \EN{171\.39/1}vidhAtR^ivihitaM mArga.n ko nu vAtyeti paNDitaH || 171\.39|| \EN{171\.40/1}brahmovAcha | etat purodhaso vAkya.n shrutvA sumatirabravIt || 171\.40|| \EN{171\.41/1}sumatiruvAcha | ki.n kR^itvA pramatistAtaH punA rAjyamavApnuyAt || 171\.41|| \EN{171\.42/1}brahmovAcha | punardhyAtvA madhuchChandAH sumati.n chedamabravIt || 171\.42|| \EN{171\.43/1}madhuchChandA uvAcha | gautamI.n yAhi vatsa tva.n tatra pUjaya sha.nkaram | \EN{171\.43/2}aditi.n varuNa.n viShNu.n tataH pAshAd vimokShyate || 171\.43|| \EN{171\.44/1}brahmovAcha | tathetyuktvA jagAmAshu ga~NgA.n natvA janArdanam | \EN{171\.44/2}pUjayAmAsa shambhu.n cha tapastepe yatavrataH || 171\.44|| \EN{171\.45/1}sahasrameka.n varShANAM baddhaM pitaramAtmanaH | \EN{171\.45/2}mochayAmAsa devebhyaH punA rAjyamavApa saH || 171\.45|| \EN{171\.46/1}shiveshAbhyAM muktapAsho rAjyaM prApa sutAt svakAt | \EN{171\.46/2}avApya vidyA.n gAndharvIM priyashchAsIchChatakratoH || 171\.46|| \EN{171\.47/1}shAmbhava.n vaiShNava.n chaiva urvashItIrthameva cha | \EN{171\.47/2}tataHprabhR^iti tat tIrtha.n kaitava.n cheti vishrutam || 171\.47|| \EN{171\.48/1}shivaviShNusarinmAtu+ |prasAdAd Apyate na kim | \EN{171\.48/2}tatra snAna.n cha dAna.n cha bahupuNyaphalapradam | \EN{171\.48/3}pApapAshavimokSha.n tu sarvadurgatinAshanam || 171\.48|| \EN{172\.1/1}brahmovAcha | sAmudra.n tIrthamAkhyAta.n sarvatIrthaphalapradam | \EN{172\.1/2}tasya svarUpa.n vakShyAmi shR^iNu nArada tanmanAH || 172\.1|| \EN{172\.2/1}visR^iShTA gautamenAsau ga~NgA pApapraNAshanI | \EN{172\.2/2}lokAnAmupakArArthaM prAyAt pUrvArNavaM prati || 172\.2|| \EN{172\.3/1}AgachChantI devanadI kamaNDaludhR^itA mayA | \EN{172\.3/2}shirasA cha dhR^itA devI shambhunA paramAtmanA || 172\.3|| \EN{172\.4/1}viShNupAdAt prasUtA.n tAM brAhmaNena mahAtmanA | \EN{172\.4/2}AnItAM martyabhavana.n smaraNAd aghanAshanIm || 172\.4|| \EN{172\.5/1}gurorgurutamA.n sindhurdR^iShTvA kR^ityamachintayat | \EN{172\.5/2}yA vandyA jagatAmIshA brahmeshAdyairnamaskR^itA || 172\.5|| \EN{172\.6/1}tAmahaM pratigachCheya.n no chet syAd dharmadUShaNam | \EN{172\.6/2}AgachChantaM mahAtmAna.n yo mohAn nopatiShThate || 172\.6|| \EN{172\.7/1}na tasya ko.api trAtAsti pApino lokayordvayoH | \EN{172\.7/2}eva.n vimR^ishya ratnesho mUrtimAn vinayAnvitaH | \EN{172\.7/3}kR^itA~njalipuTo ga~NgAmAheda.n saritAmpatiH || 172\.7|| \EN{172\.8/1}sindhuruvAcha | rasAtalagata.n vAri pR^ithivyA.n yan nabhastale | \EN{172\.8/2}tan mAmevAtra vishatu nAha.n vakShyAmi ki.nchana || 172\.8|| \EN{172\.9/1}mayi ratnAni pIyUShaM parvatA rAkShasAsurAH | \EN{172\.9/2}etAn apyakhilAn anyAn bhImAn sa.ndhArayAmyaham || 172\.9|| \EN{172\.10/1}mamAntaH kamalAyukto viShNuH svapiti nityadA | \EN{172\.10/2}mamAshakya.n na kimapi vidyate sacharAchare || 172\.10|| \EN{172\.11/1}mahatyabhyAgate kuryAt pratyutthAna.n na yo madAt | \EN{172\.11/2}sa dharmAdiparibhraShTo niraya.n tu samApnuyAt || 172\.11|| \EN{172\.12/1}na tAn me bibhrataH khedo vinAgastyaparAbhavAt | \EN{172\.12/2}ki.n tu tva.n gauraveNaiShAmatiriktA tatastvaham || 172\.12|| \EN{172\.13/1}bravImi devi ga~Nge mA.n tva.n sAmyAt sa.ngatA bhava | \EN{172\.13/2}naikarUpAmaha.n shaktaH sa.ngantuM bahudhA yadi || 172\.13|| \EN{172\.14/1}sa~NgameShyasi devi tva.n sa.ngachChe.aha.n na chAnyathA | \EN{172\.14/2}ga~Nge sameShyasi yadi bahudhA tad vichAraye || 172\.14|| \EN{172\.15/1}brahmovAcha | tameva.nvAdina.n sindhumapAmIsha.n tadAbravIt | \EN{172\.15/2}ga~NgA sA gautamI devI kuru chaitad vacho mama || 172\.15|| \EN{172\.16/1}saptarShINA.n cha yA bhAryA arundhatipurogamAH | \EN{172\.16/2}bhartR^ibhiH sahitAH sarvA Anaya tva.n tadA tvaham || 172\.16|| \EN{172\.17/1}alpabhUtA bhaviShyAmi tataH syA.n tava sa.ngatA | \EN{172\.17/2}tathetyuktvA saptarShINAM bhAryAbhirR^iShibhirvR^itaH || 172\.17|| \EN{172\.18/1}AnayAmAsa tA.n devI saptadhA sA vyabhajyata | \EN{172\.18/2}sA cheya.n gautamI ga~NgA saptadhA sAgara.n gatA || 172\.18|| \EN{172\.19/1}saptarShINA.n tu nAmnA tu sapta ga~NgAstato.abhavan | \EN{172\.19/2}tatra snAna.n cha dAna.n cha shravaNaM paThana.n tathA || 172\.19|| \EN{172\.20/1}smaraNa.n chApi yad bhaktyA sarvakAmapradaM bhavet | \EN{172\.20/2}nAsmAd anyat para.n tIrtha.n samudrAd bhuvanatraye | \EN{172\.20/3}pApahAnau bhuktimukti+ |prAptau cha manaso mude || 172\.20|| \EN{173\.1/1}brahmovAcha | R^iShisattramiti khyAtam R^iShayaH sapta nArada | \EN{173\.1/2}niShedustapase yatra yatra bhImeshvaraH shivaH || 173\.1|| \EN{173\.2/1}tatreda.n vR^ittamAkhyAsye devarShipitR^ibR^i.nhitam | \EN{173\.2/2}shR^iNu yatnena vakShyAmi sarvakAmaprada.n shubham || 173\.2|| \EN{173\.3/1}saptadhA vyabhajan ga~NgAm R^iShayaH sapta nArada | \EN{173\.3/2}vAsiShThI dAkShiNeyI syAd vaishvAmitrI taduttarA || 173\.3|| \EN{173\.4/1}vAmadevyaparA j~neyA gautamI madhyataH shubhA | \EN{173\.4/2}bhAradvAjI smR^itA chAnyA AtreyI chetyathAparA || 173\.4|| \EN{173\.5/1}jAmadagnI tathA chAnyA vyapadiShTA tu saptadhA | \EN{173\.5/2}taiH sarvairR^iShibhistatra yaShTumiShTairmahAtmabhiH || 173\.5|| \EN{173\.6/1}niShpAditaM mahAsattram R^iShibhiH pAradarshibhiH | \EN{173\.6/2}etasminn antare tatra devAnAM prabalo ripuH || 173\.6|| \EN{173\.7/1}vishvarUpa iti khyAto munInA.n sattramabhyagAt | \EN{173\.7/2}brahmacharyeNa tapasA tAn ArAdhya yathAvidhi | \EN{173\.7/3}vinayenAtha paprachCha R^iShIn sarvAn anukramAt || 173\.7|| \EN{173\.8/1}vishvarUpa uvAcha | dhruva.n sarve yathAkAmaM mama svAsthyena hetunA | \EN{173\.8/2}yathA syAd balavAn putro devAnAmapi durdharaH | \EN{173\.8/3}yaj~nairvA tapasA vApi munayo vaktumarhatha || 173\.8|| \EN{173\.9/1}brahmovAcha | tatra prAha mahAbuddhirvishvAmitro mahAmanAH || 173\.9|| \EN{173\.10/1}vishvAmitra uvAcha | karmaNA tAta labhyante phalAni vividhAni cha | \EN{173\.10/2}trayANA.n kAraNAnA.n cha karma prathamakAraNam || 173\.10|| \EN{173\.11/1}tatashcha kAraNa.n kartA tatashchAnyat prakIrtitam | \EN{173\.11/2}upAdAna.n tathA bIja.n na cha karma vidurbudhAH || 173\.11|| \EN{173\.12/1}karmaNA.n kAraNatva.n cha kAraNe puShkale sati | \EN{173\.12/2}bhAvAbhAvau phale dR^iShTau tasmAt karmAshritaM phalam || 173\.12|| \EN{173\.13/1}karmApi dvividha.n j~neya.n kriyamANa.n tathA kR^itam | \EN{173\.13/2}kartavya.n kriyamANasya sAdhana.n yad yad uchyate || 173\.13|| \EN{173\.14/1}tadbhAvAH karmasiddhau cha ubhayatrApi kAraNam | \EN{173\.14/2}yad yad bhAvayate jantuH karma kurvan vichakShaNaH || 173\.14|| \EN{173\.15/1}tadbhAvanAnurUpeNa phalaniShpattiruchyate | \EN{173\.15/2}karoti karma vidhivad vinA bhAvanayA yadi || 173\.15|| \EN{173\.16/1}anyathA syAt phala.n sarva.n tasya bhAvAnurUpataH | \EN{173\.16/2}tasmAt tapo vrata.n dAna.n japayaj~nAdikAH kriyAH || 173\.16|| \EN{173\.17/1}karmaNastvanurUpeNa phala.n dAsyanti bhAvataH | \EN{173\.17/2}tasmAd bhAvAnurUpeNa karma vai dAsyate phalam || 173\.17|| \EN{173\.18/1}bhAvastu trividho j~neyaH sAttviko rAjasastathA | \EN{173\.18/2}tAmasastu tathA j~neyaH phala.n karmAnusArataH || 173\.18|| \EN{173\.19/1}bhAvanAnuguNa.n cheti vichitrA karmaNA.n sthitiH | \EN{173\.19/2}tasmAd ichChAnusAreNa bhAva.n kuryAd vichakShaNaH || 173\.19|| \EN{173\.20/1}pashchAt karmApi kartavyaM phaladAtApi tadvidham | \EN{173\.20/2}phala.n dadAti phalinAM phale yadi pravartate || 173\.20|| \EN{173\.21/1}karmakAro na tatrAsti kuryAt karma svabhAvataH | \EN{173\.21/2}tad eva chopadAnAdi sattvAdiguNabhedataH || 173\.21|| \EN{173\.22/1}bhAvAt prArabhate tadvad bhAvaiH phalamavApyate | \EN{173\.22/2}dharmArthakAmamokShANA.n karma chaiva hi kAraNam || 173\.22|| \EN{173\.23/1}bhAvasthitaM bhavet karma muktidaM bandhakAraNam | \EN{173\.23/2}svabhAvAnuguNa.n karma svasyaiveha paratra cha || 173\.23|| \EN{173\.24/1}phalAni vividhAnyAshu karoti samatAnugam | \EN{173\.24/2}eka eva padArtho.asau bhAvairbhedaH pradR^ishyate || 173\.24|| \EN{173\.25/1}kriyate bhujyate vApi tasmAd bhAvo vishiShyate | \EN{173\.25/2}yathAbhAva.n karma kuru yathepsitamavApsyasi || 173\.25|| \EN{173\.26/1}brahmovAcha | etachChrutvA R^iShervAkya.n vishvAmitrasya dhImataH | \EN{173\.26/2}tapastaptvA bahukAla.n tAmasaM bhAvamAshritaH || 173\.26|| \EN{173\.27/1}vishvarUpaH karma bhIma.n chakAra surabhIShaNam | \EN{173\.27/2}pashyatsu R^iShimukhyeShu vAryamANo.api nityashaH || 173\.27|| \EN{173\.28/1}AtmakopAnusAreNa bhIma.n karma tathAkarot | \EN{173\.28/2}bhIShaNe kuNDakhAte tu bhIShaNe jAtavedasi || 173\.28|| \EN{173\.29/1}bhIShaNa.n raudrapuruSha.n dhyAtvAtmAna.n guhAshayam | \EN{173\.29/2}eva.n tapantamAlakShya vAg uvAchAsharIriNI || 173\.29|| \EN{173\.30/1}jaTAjUTa.n vinAtmAna.n na cha vR^itro vyajIyata | \EN{173\.30/2}vR^ithAtmAna.n vishvarUpo juhuyAjjAtavedasi || 173\.30|| \EN{173\.31/1}sa evendraH sa varuNaH sa cha syAt sarvameva cha | \EN{173\.31/2}tyaktvAtmAna.n jaTAmAtra.n hutavAn vR^ijinodbhavaH || 173\.31|| \EN{173\.32/1}vR^itra ityuchyate vede sa chApi vR^ijino.abhavat | \EN{173\.32/2}bhImasya mahimAna.n ko jAnAti jagadIshituH || 173\.32|| \EN{173\.33/1}sR^ijatyasheShamapi yo na cha sa~Ngena lipyate | \EN{173\.33/2}virarAmeti sa.nkIrtya sA vANyenaM munIshvarAH || 173\.33|| \EN{173\.34/1}bhImeshvara.n namaskR^itya jagmuH sva.n svamathAshramam | \EN{173\.34/2}vishvarUpo mahAbhImo bhImakarmA tathAkR^itiH || 173\.34|| \EN{173\.35/1}bhImabhAvo bhImatanu.n dhyAtvAtmAna.n juhAva ha | \EN{173\.35/2}tasmAd bhImeshvaro devaH purANe paripaThyate | \EN{173\.35/3}tatra snAna.n cha dAna.n cha muktida.n nAtra sa.nshayaH || 173\.35|| \EN{173\.36/1}iti paThati shR^iNoti yashcha bhaktyA | \EN{173\.36/2}vibudhapati.n shivamatra bhImarUpam | \EN{173\.36/3}jagati viditamasheShapApahAri+ | \EN{173\.36/4}smR^itipadasharaNena muktidashcha || 173\.36|| \EN{173\.37/1}godAvarI tAvad asheShapApa+ | \EN{173\.37/2}samUhahantrI paramArthadAtrI | \EN{173\.37/3}sadaiva sarvatra visheShatastu | \EN{173\.37/4}yatrAmburAshi.n samanupraviShTA || 173\.37|| \EN{173\.38/1}snAtvA tu tasmin sukR^itI sharIrI | \EN{173\.38/2}godAvarIvAridhisa.ngame yaH | \EN{173\.38/3}uddhR^itya tIvrAn nirayAd asheShAt | \EN{173\.38/4}sa pUrvajAn yAti puraM purAreH || 173\.38|| \EN{173\.39/1}vedAntavedya.n yad upAsitavyam | \EN{173\.39/2}tad brahma sAkShAt khalu bhImanAthaH | \EN{173\.39/3}dR^iShTe hi tasmin na punarvishanti | \EN{173\.39/4}sharIriNaH sa.nsmR^itimugraduHkhAm || 173\.39|| \EN{174\.1/1}brahmovAcha | sA sa.ngatA pUrvamapAmpati.n tam | \EN{174\.1/2}ga~NgA surANAmapi vandanIyA | \EN{174\.1/3}devaishcha sarvairanugamyamAnA | \EN{174\.1/4}sa.nstUyamAnA munibhirmarudbhiH || 174\.1|| \EN{174\.2/1}vasiShThajAbAlisayAj~navalkya+ | \EN{174\.2/2}kratva~NgirodakShamarIchivaiShNavAH | \EN{174\.2/3}shAtAtapaH shaunakadevarAta+ | \EN{174\.2/4}bhR^igvagniveshyAtrimarIchimukhyAH || 174\.2|| \EN{174\.3/1}sudhUtapApA manugautamAdayaH | \EN{174\.3/2}sakaushikAstumbaruparvatAdyAH | \EN{174\.3/3}agastyamArkaNDasapippalAdyAH | \EN{174\.3/4}sagAlavA yogaparAyaNAshcha || 174\.3|| \EN{174\.4/1}savAmadevA~Ngiraso.atha bhArgavAH | \EN{174\.4/2}smR^itipravINAH shrutibhirmanoj~nAH | \EN{174\.4/3}sarve purANArthavido bahuj~nAs- | \EN{174\.4/4}te gautamI.n devanadI.n tu gatvA || 174\.4|| \EN{174\.5/1}stoShyanti mantraiH shrutibhiH prabhUtair| \EN{174\.5/2}hR^idyaishcha tuShTairmuditairmanobhiH | \EN{174\.5/3}tA.n sa.ngatA.n vIkShya shivo harishcha | \EN{174\.5/4}AtmAnamAdarshayatAM munibhyaH || 174\.5|| \EN{174\.6/1}tathAmarAstau pitR^ibhishcha dR^iShTau | \EN{174\.6/2}stuvanti devau sakalArtihAriNau || 174\.6|| \EN{174\.7/1}AdityA vasavo rudrA maruto lokapAlakAH | \EN{174\.7/2}kR^itA~njalipuTAH sarve stuvanti harisha.nkarau || 174\.7|| \EN{174\.8/1}sa.ngameShu prasiddheShu nitya.n saptasu nArada | \EN{174\.8/2}samudrasya cha ga~NgAyA nitya.n devau pratiShThitau || 174\.8|| \EN{174\.9/1}gautameshvara AkhyAto yatra devo maheshvaraH | \EN{174\.9/2}nitya.n sa.nnihitastatra mAdhavo ramayA saha || 174\.9|| \EN{174\.10/1}brahmeshvara iti khyAto mayaiva sthApitaH shivaH | \EN{174\.10/2}lokAnAmupakArArthamAtmanaH kAraNAntare || 174\.10|| \EN{174\.11/1}chakrapANiriti khyAtaH stuto devairmayA saha | \EN{174\.11/2}tatra sa.nnihito viShNurdevaiH saha marudgaNaiH || 174\.11|| \EN{174\.12/1}aindratIrthamiti khyAta.n tad eva hayamUrdhakam | \EN{174\.12/2}hayamUrdhA tatra viShNustanmUrdhani surA api | \EN{174\.12/3}somatIrthamiti khyAta.n yatra someshvaraH shivaH || 174\.12|| \EN{174\.13/1}indrasya somashravaso devaishcha R^iShibhistathA | \EN{174\.13/2}prArthitaH soma evAdAvindrAyendo parisrava || 174\.13|| \EN{174\.14/1}sapta disho nAnAsUryAH sapta hotAra R^itvijaH | \EN{174\.14/2}devA AdityA ye sapta tebhiH somAbhirakSha na | \EN{174\.14/3}indrAyendo parisrava || 174\.14|| \EN{174\.15/1}yat te rAja~n ChR^ita.n havistena somAbhirakSha naH | \EN{174\.15/2}arAtIvA mA nastArIn mo cha naH ki.nchanAmamad | \EN{174\.15/3}indrAyendo parisrava || 174\.15|| \EN{174\.16/1}R^iShe mantrakR^itA.n stomaiH kashyapodvardhayan giraH | \EN{174\.16/2}soma.n namasya rAjAna.n yo jaj~ne vIrudhAM patir| \EN{174\.16/3}indrAyendo parisrava || 174\.16|| \EN{174\.17/1}kAruraha.n tato bhiShag upalaprakShiNI nanA | \EN{174\.17/2}nAnAdhiyo vasUyavo.anu gA iva tasthima | \EN{174\.17/3}indrAyendo parisrava || 174\.17|| \EN{174\.18/1}evamuktvA cha R^iShibhiH somaM prApya cha vajriNe | \EN{174\.18/2}tebhyo dattvA tato yaj~naH pUrNo jAtaH shatakratoH || 174\.18|| \EN{174\.19/1}tat somatIrthamAkhyAtamAgneyaM puratastu tat | \EN{174\.19/2}agniriShTvA mahAyaj~nairmAmArAdhya manIShitam || 174\.19|| \EN{174\.20/1}samprAptavAn matprasAdAd aha.n tatraiva nityashaH | \EN{174\.20/2}sthito lokopakArArtha.n tatra viShNuH shivastathA || 174\.20|| \EN{174\.21/1}tasmAd AgneyamAkhyAtamAditya.n tadanantaram | \EN{174\.21/2}yatrAdityo vedamayo nityameti upAsitum || 174\.21|| \EN{174\.22/1}rUpAntareNa madhyAhne draShTuM mA.n sha.nkara.n harim | \EN{174\.22/2}namaskAryastatra sadA madhyAhne sakalo janaH || 174\.22|| \EN{174\.23/1}rUpeNa kena savitA samAyAtItyanishchayAt | \EN{174\.23/2}tasmAd AdityamAkhyAtaM bArhaspatyamanantaram || 174\.23|| \EN{174\.24/1}bR^ihaspatiH suraiH pUjA.n tasmAt tIrthAd avApa ha | \EN{174\.24/2}Ije cha yaj~nAn vividhAn bArhaspatya.n tato viduH || 174\.24|| \EN{174\.25/1}tattIrthasmaraNAd eva grahashAntirbhaviShyati | \EN{174\.25/2}tasmAd apyapara.n tIrthamindragope nagottame || 174\.25|| \EN{174\.26/1}pratiShThitaM mahAli~Nga.n kasmi.nshchit kAraNAntare | \EN{174\.26/2}himAlayena tat tIrthamadritIrtha.n tad uchyate || 174\.26|| \EN{174\.27/1}tatra snAna.n cha dAna.n cha sarvakAmaprada.n shubham | \EN{174\.27/2}eva.n sA gautamI ga~NgA brahmAdreshcha viniHsR^itA || 174\.27|| \EN{174\.28/1}yAvat sAgaragA devI tatra tIrthAni kAnichit | \EN{174\.28/2}sa.nkShepeNa mayoktAni rahasyAni shubhAni cha || 174\.28|| \EN{174\.29/1}vede purANe R^iShibhiH prasiddhA | \EN{174\.29/2}yA gautamI lokanamaskR^itA cha | \EN{174\.29/3}vaktu.n katha.n tAmatisuprabhAvAm | \EN{174\.29/4}asheShato nArada kasya shaktiH || 174\.29|| \EN{174\.30/1}bhaktyA pravR^ittasya yathAkatha.nchin | \EN{174\.30/2}naivAparAdho.asti na sa.nshayo.atra | \EN{174\.30/3}tasmAchcha di~NmAtramatiprayAsAt | \EN{174\.30/4}sa.nsUchita.n lokahitAya tasyAH || 174\.30|| \EN{174\.31/1}kastasyAH pratitIrtha.n tu prabhAva.n vaktumIshvaraH | \EN{174\.31/2}api lakShmIpatirviShNurala.n someshvaraH shivaH || 174\.31|| \EN{174\.32/1}kvachit kasmi.nshcha tIrthAni kAlayoge bhavanti hi | \EN{174\.32/2}guNavanti mahAprAj~na gautamI tu sadA nR^iNAm || 174\.32|| \EN{174\.33/1}sarvatra sarvadA puNyA ko nvasyA guNakIrtanam | \EN{174\.33/2}vaktu.n shaktastatastasyai nama ityeva yujyate || 174\.33|| \EN{175\.1/1}nArada uvAcha | tridaivatyA.n sureshAna ga~NgAM brUShe sureshvara | \EN{175\.1/2}brAhmaNenAhR^itAM puNyA.n jagataH pAvanI.n shubhAm || 175\.1|| \EN{175\.2/1}AdimadhyAvasAne cha ubhayostIrayorapi | \EN{175\.2/2}yA vyAptA viShNuneshena tvayA cha surasattama | \EN{175\.2/3}punaH sa.nkShepato brUhi na me tR^iptiH prajAyate || 175\.2|| \EN{175\.3/1}brahmovAcha | kamaNDalusthitA pUrva.n tato viShNupadAnugA | \EN{175\.3/2}maheshvarajaTAjUTe sthitA saiva namaskR^itA || 175\.3|| \EN{175\.4/1}brahmatejaHprabhAveNa shivamArAdhya yatnataH | \EN{175\.4/2}tataH prAptA giriM puNya.n tataH pUrvArNavaM prati || 175\.4|| \EN{175\.5/1}Agatya sa.ngatA devI sarvatIrthamayI nR^iNAm | \EN{175\.5/2}IpsitAnA.n tathA dAtrI prabhAvo.asyA vishiShyate || 175\.5|| \EN{175\.6/1}etasyA nAdhikaM manye ki.nchit tIrtha.n jagattraye | \EN{175\.6/2}asyAshchaiva prabhAveNa bhAvya.n yachcha manaHsthitam || 175\.6|| \EN{175\.7/1}adyApyasyA hi mAhAtmya.n vaktu.n kaishchin na shakyate | \EN{175\.7/2}bhaktito vakShyate nitya.n yA brahma paramArthataH || 175\.7|| \EN{175\.8/1}tasyAH paratara.n tIrtha.n na syAd iti matirmama | \EN{175\.8/2}anyatIrthena sAdharmya.n na yujyeta katha.nchana || 175\.8|| \EN{175\.9/1}shrutvA madvAkyapIyUShairga~NgAyA guNakIrtanam | \EN{175\.9/2}sarveShA.n na matiH kasmAt tatraivoparati.n gatA | \EN{175\.9/3}iti bhAti vichitraM me mune khalu jagattraye || 175\.9|| \EN{175\.10/1}nArada uvAcha | dharmArthakAmamokShANA.n tva.n vettA chopadeshakaH | \EN{175\.10/2}ChandA.nsi sarahasyAni purANasmR^itayo.api cha || 175\.10|| \EN{175\.11/1}dharmashAstrANi yachchAnyat tava vAkye pratiShThitam | \EN{175\.11/2}tIrthAnAmatha dAnAnA.n yaj~nAnA.n tapasA.n tathA || 175\.11|| \EN{175\.12/1}devatAmantrasevAnAmadhika.n ki.n vada prabho | \EN{175\.12/2}yad brUShe bhagavan bhaktyA tathA bhAvya.n na chAnyathA || 175\.12|| \EN{175\.13/1}etaM me sa.nshayaM brahman vAkyAt tva.n Chettumarhasi | \EN{175\.13/2}iShTaM manogata.n shrutvA tasmAd vismayamAgataH || 175\.13|| \EN{175\.14/1}brahmovAcha | shR^iNu nArada vakShyAmi rahasya.n dharmamuttamam | \EN{175\.14/2}chaturvidhAni tIrthAni tAvantyeva yugAni cha || 175\.14|| \EN{175\.15/1}guNAstrayashcha puruShAstrayo devAH sanAtanAH | \EN{175\.15/2}vedAshcha smR^itibhiryuktAshchatvAraste prakIrtitAH || 175\.15|| \EN{175\.16/1}puruShArthAshcha chatvAro vANI chApi chaturvidhA | \EN{175\.16/2}guNA hyapi tu chatvAraH samatveneti nArada || 175\.16|| \EN{175\.17/1}sarvatra dharmaH sAmAnyo yato dharmaH sanAtanaH | \EN{175\.17/2}sAdhyasAdhanabhAvena sa eva bahudhA mataH || 175\.17|| \EN{175\.18/1}tasyAshrayashcha dvividho deshaH kAlashcha sarvadA | \EN{175\.18/2}kAlAshrayashcha yo dharmo hIyate vardhate sadA || 175\.18|| \EN{175\.19/1}yugAnAmanurUpeNa pAdaH pAdo.asya hIyate | \EN{175\.19/2}dharmasyeti mahAprAj~na deshApekShA tathobhayam || 175\.19|| \EN{175\.20/1}kAlena chAshrito dharmo deshe nityaM pratiShThitaH | \EN{175\.20/2}yugeShu kShIyamANeShu na desheShu sa hIyate || 175\.20|| \EN{175\.21/1}ubhayatra vihIne cha dharmasya syAd abhAvatA | \EN{175\.21/2}tasmAd deshAshrito dharmashchatuShpAt supratiShThitaH || 175\.21|| \EN{175\.22/1}sa chApi dharmo desheShu tIrtharUpeNa tiShThati | \EN{175\.22/2}kR^ite desha.n cha kAla.n cha dharmo.avaShTabhya tiShThati || 175\.22|| \EN{175\.23/1}tretAyAM pAdahInena sa tu pAdaH pradeshataH | \EN{175\.23/2}dvApare chArdhataH kAle dharmo deshe samAsthitaH || 175\.23|| \EN{175\.24/1}kalau pAdena chaikena dharmashchalati sa.nkaTam | \EN{175\.24/2}eva.nvidha.n tu yo dharma.n vetti tasya na hIyate || 175\.24|| \EN{175\.25/1}yugAnAmanubhAvena jAtibhedAshcha sa.nsthitAH | \EN{175\.25/2}guNebhyo guNakartR^ibhyo vichitrA dharmasa.nsthitiH || 175\.25|| \EN{175\.26/1}guNAnAmanubhAvena udbhavAbhibhavau tathA | \EN{175\.26/2}tIrthAnAmapi varNAnA.n vedAnA.n svargamokShayoH || 175\.26|| \EN{175\.27/1}tAdR^igrUpapravR^ittyA tu tad eva cha vishiShyate | \EN{175\.27/2}kAlo.abhivya~njakaH prokto desho.abhivya~Ngya uchyate || 175\.27|| \EN{175\.28/1}yadA yadA abhivyakti.n kAlo dhatte tadA tadA | \EN{175\.28/2}tad eva vya~njanaM brahma.nstasmAn nAstyatra sa.nshayaH || 175\.28|| \EN{175\.29/1}yugAnurUpA mUrtiH syAd devAnA.n vaidikI tathA | \EN{175\.29/2}karmaNAmapi tIrthAnA.n jAtInAmAshramasya tu || 175\.29|| \EN{175\.30/1}tridaivatya.n satyayuge tIrtha.n lokeShu pUjyate | \EN{175\.30/2}dvidaivatya.n yuge.anyasmin dvApare chaikadaivikam || 175\.30|| \EN{175\.31/1}kalau na ki.nchid vij~neyamathAnyad api tachChR^iNu | \EN{175\.31/2}daiva.n kR^itayuge tIrtha.n tretAyAmAsura.n viduH || 175\.31|| \EN{175\.32/1}ArSha.n cha dvApare prokta.n kalau mAnuShamuchyate | \EN{175\.32/2}athAnyad api vakShyAmi shR^iNu nArada kAraNam || 175\.32|| \EN{175\.33/1}gautamyA.n yat tvayA pR^iShTa.n tat te vakShyAmi vistarAt | \EN{175\.33/2}yadA cheya.n harashiraH prAptA ga~NgA mahAmune || 175\.33|| \EN{175\.34/1}tadA prabhR^iti sA ga~NgA shambhoH priyatarAbhavat | \EN{175\.34/2}tad devasya mata.n j~nAtvA gajavaktramuvAcha sA || 175\.34|| \EN{175\.35/1}umA lokatrayeshAnA mAtA cha jagato hitA | \EN{175\.35/2}shAntA shrutiriti khyAtA bhuktimuktipradAyinI || 175\.35|| \EN{175\.36/1}brahmovAcha | tan mAturvachana.n shrutvA gajavaktro.abhyabhAShata || 175\.36|| \EN{175\.37/1}gajavaktra uvAcha | ki.n kR^itya.n shAdhi mAM mAtastatkartAhamasa.nshayam || 175\.37|| \EN{175\.38/1}brahmovAcha | umA sutamuvAchedaM maheshvarajaTAsthitA | \EN{175\.38/2}tvayAvatAryatA.n ga~NgA satyamIshapriyA satI || 175\.38|| \EN{175\.39/1}punashcheshastatra chitramadhyAste sarvadA suta | \EN{175\.39/2}shivo yatra surAstatra tatra vedAH sanAtanAH || 175\.39|| \EN{175\.40/1}tatraiva R^iShayaH sarve manuShyAH pitarastathA | \EN{175\.40/2}tasmAn nivartayeshAna.n devadevaM maheshvaram || 175\.40|| \EN{175\.41/1}tasyA nivartite deve ga~NgAyAH sarva eva hi | \EN{175\.41/2}nivR^ittAste bhaviShyanti shR^iNu cheda.n vacho mama | \EN{175\.41/3}nivartaya tatastasyAH sarvabhAvena sha.nkaram || 175\.41|| \EN{175\.42/1}brahmovAcha | mAtustad vachana.n shrutvA punarAha gaNeshvaraH || 175\.42|| \EN{175\.43/1}gaNeshvara uvAcha | naiva shakyaH shivo devo mayA tasyA nivartitum | \EN{175\.43/2}anivR^itte shive tasyA devA api nivartitum || 175\.43|| \EN{175\.44/1}na shakyA jagatAM mAtarathAnyachchApi kAraNam | \EN{175\.44/2}ga~NgAvatAritA pUrva.n gautamena mahAtmanA || 175\.44|| \EN{175\.45/1}R^iShiNA lokapUjyena trailokyahitakAriNA | \EN{175\.45/2}sAmopAyena tadvAkyAt pUjyena brahmatejasA || 175\.45|| \EN{175\.46/1}ArAdhayitvA devesha.n tapobhiH stutibhirbhavam | \EN{175\.46/2}tuShTena sha.nkareNedamukto.asau gautamastadA || 175\.46|| \EN{175\.47/1}sha.nkara uvAcha | varAn varaya puNyA.nshcha priyA.nshcha manasepsitAn | \EN{175\.47/2}yad yad ichChasi tat sarva.n dAtA te.adya mahAmate || 175\.47|| \EN{175\.48/1}brahmovAcha | evamuktaH shivenAsau gautamo mayi shR^iNvati | \EN{175\.48/2}idameva tadovAcha sajaTA.n dehi sha.nkara | \EN{175\.48/3}ga~NgAM me yAchate puNyA.n kimanyena vareNa me || 175\.48|| \EN{175\.49/1}brahmovAcha | punaH provAcha ta.n shambhuH sarvalokopakArakaH || 175\.49|| \EN{175\.50/1}shambhuruvAcha | ukta.n na chAtmanaH ki.nchit tasmAd yAchasva duShkaram || 175\.50|| \EN{175\.51/1}brahmovAcha | gautamo.adInasattvastaM bhavamAha kR^itA~njaliH || 175\.51|| \EN{175\.52/1}gautama uvAcha | etad eva cha sarveShA.n duShkara.n tava darshanam | \EN{175\.52/2}mayA tad adya samprApta.n kR^ipayA tava sha.nkara || 175\.52|| \EN{175\.53/1}smaraNAd eva te padbhyA.n kR^itakR^ityA manIShiNaH | \EN{175\.53/2}bhavanti kiM punaH sAkShAt tvayi dR^iShTe maheshvare || 175\.53|| \EN{175\.54/1}brahmovAcha | evamukte gautamena bhavo harShasamanvitaH | \EN{175\.54/2}trayANAmupakArArtha.n lokAnA.n yAchita.n tvayA || 175\.54|| \EN{175\.55/1}na chAtmano mahAbuddhe yAchetyAha shivo dvijam | \EN{175\.55/2}evaM proktaH punarvipro dhyAtvA prAha shiva.n tathA || 175\.55|| \EN{175\.56/1}vinItavad adInAtmA shivabhaktisamanvitaH | \EN{175\.56/2}sarvalokopakArAya punaryAchitavAn idam | \EN{175\.56/3}shR^iNvatsu lokapAleShu jagAdeda.n sa gautamaH || 175\.56|| \EN{175\.57/1}gautama uvAcha | yAvat sAgaragA devI nisR^iShTA brahmaNo gireH | \EN{175\.57/2}sarvatra sarvadA tasyA.n sthAtavya.n vR^iShabhadhvaja || 175\.57|| \EN{175\.58/1}phalepsUnAM phala.n dAtA tvameva jagataH prabho | \EN{175\.58/2}tIrthAnyanyAni devesha kvApi kvApi shubhAni cha || 175\.58|| \EN{175\.59/1}yatra te sa.nnidhirnitya.n tad eva shubhada.n viduH | \EN{175\.59/2}yatra ga~NgA tvayA dattA jaTAmukuTasa.nsthitA | \EN{175\.59/3}sarvatra tava sA.nnidhyAt sarvatIrthAni sha.nkara || 175\.59|| \EN{175\.60/1}brahmovAcha | tad gautamavachaH shrutvA punarharShAchChivo.abravIt || 175\.60|| \EN{175\.61/1}shiva uvAcha | yatra kvApi cha yat ki.nchid yo vA bhavati bhaktitaH | \EN{175\.61/2}yAtrA.n snAnamatho dAnaM pitR^iNA.n vApi tarpaNam || 175\.61|| \EN{175\.62/1}shravaNaM paThana.n vApi smaraNa.n vApi gautama | \EN{175\.62/2}yaH karoti naro bhaktyA godAvaryA yatavrataH || 175\.62|| \EN{175\.63/1}saptadvIpavatI pR^ithvI sashailavanakAnanA | \EN{175\.63/2}saratnA sauShadhI ramyA sArNavA dharmabhUShitA || 175\.63|| \EN{175\.64/1}dattvA bhavati yo dharmaH sa bhaved gautamIsmR^iteH | \EN{175\.64/2}eva.nvidhA ilA vipra godAnAd yAbhidhIyate || 175\.64|| \EN{175\.65/1}chandrasUryagrahe kAle matsA.nnidhye yatavrataH | \EN{175\.65/2}bhUbhR^ite viShNave bhaktyA sarvakAla.n kR^itA sudhIH || 175\.65|| \EN{175\.66/1}gAH sundarAH savatsAshcha sa.ngame lokavishrute | \EN{175\.66/2}yo dadAti dvijashreShTha tatra yat puNyamApnuyAt || 175\.66|| \EN{175\.67/1}tasmAd varaM puNyameti snAnadAnAdinA naraH | \EN{175\.67/2}gautamyA.n vishvavandyAyAM mahAnadyA.n tu bhaktitaH || 175\.67|| \EN{175\.68/1}tasmAd godAvarI ga~NgA tvayA nItA bhaviShyati | \EN{175\.68/2}sarvapApakShayakarI sarvAbhIShTapradAyinI || 175\.68|| \EN{175\.69/1}gaNeshvara uvAcha | etachChrutaM mayA mAtarvadato gautama.n shivAt | \EN{175\.69/2}etasmAt kAraNAchChambhurga~NgAyA.n niyataH sthitaH || 175\.69|| \EN{175\.70/1}ko nivartayitu.n shaktastamamba karuNodadhim | \EN{175\.70/2}athApi mAtaretat syAn mAnuShA vighnapAshakaiH || 175\.70|| \EN{175\.71/1}vinibaddhA na gachChanti godAmapyantikasthitAm | \EN{175\.71/2}na namanti shiva.n deva.n na smaranti stuvanti na || 175\.71|| \EN{175\.72/1}tathA mAtaH kariShyAmi tava sa.ntoShahetave | \EN{175\.72/2}sa.nniroddhumatho kleshastava vAkya.n kShamasva me || 175\.72|| \EN{175\.73/1}brahmovAcha | tataH prabhR^iti vighnesho mAnuShAn prati ki.nchana | \EN{175\.73/2}vighnamAcharate yastu tamupAsya pravartate || 175\.73|| \EN{175\.74/1}atho vighnamanAdR^itya gautamI.n yAti bhaktitaH | \EN{175\.74/2}sa kR^itArtho bhavelloke na kR^ityamavashiShyate || 175\.74|| \EN{175\.75/1}vighnAnyanekAni bhavanti gehAn | \EN{175\.75/2}nirgantukAmasya narAdhamasya | \EN{175\.75/3}nidhAya tanmUrdhni padaM prayAti | \EN{175\.75/4}ga~NgA.n na ki.n tena phalaM pralabdham || 175\.75|| \EN{175\.76/1}asyAH prabhAva.n ko brUyAd api sAkShAt sadAshivaH | \EN{175\.76/2}sa.nkShepeNa mayA proktamitihAsapadAnugam || 175\.76|| \EN{175\.77/1}dharmArthakAmamokShANA.n sAdhana.n yachcharAchare | \EN{175\.77/2}tad atra vidyate sarvamitihAse savistare || 175\.77|| \EN{175\.78/1}vedodita.n shrutisakalarahasyamuktam | \EN{175\.78/2}satkAraNa.n samabhidhAnamida.n sadaiva | \EN{175\.78/3}samyak cha dR^iShTa.n jagatA.n hitAya | \EN{175\.78/4}proktaM purANaM bahudharmayuktam || 175\.78|| \EN{175\.79/1}asya shlokaM pada.n vApi bhaktitaH shR^iNuyAt paThet | \EN{175\.79/2}ga~NgA ga~Ngeti vA vAkya.n sa tu puNyamavApnuyAt || 175\.79|| \EN{175\.80/1}kalikala~NkavinAshanadakShamidam | \EN{175\.80/2}sakalasiddhikara.n shubhada.n shivam | \EN{175\.80/3}jagati pUjyamabhIShTaphalapradam | \EN{175\.80/4}gA~Ngametad udIritamuttamam || 175\.80|| \EN{175\.81/1}sAdhu gautama bhadra.n te ko.anyo.asti sadR^ishastvayA | \EN{175\.81/2}ya enA.n gautamI.n ga~NgA.n daNDakAraNyamApnuyAt || 175\.81|| \EN{175\.82/1}ga~NgA ga~Ngeti yo brUyAd yojanAnA.n shatairapi | \EN{175\.82/2}muchyate sarvapApebhyo viShNuloka.n sa gachChati || 175\.82|| \EN{175\.83/1}tisraH koTyo.ardhakoTI cha tIrthAni bhuvanatraye | \EN{175\.83/2}tAni snAtu.n samAyAnti ga~NgAyA.n si.nhage gurau || 175\.83|| \EN{175\.84/1}ShaShTirvarShasahasrANi bhAgIrathyavagAhanam | \EN{175\.84/2}sakR^id godAvarIsnAna.n si.nhayukte bR^ihaspatau || 175\.84|| \EN{175\.85/1}iya.n tu gautamI putra yatra kvApi mamAj~nayA | \EN{175\.85/2}sarveShA.n sarvadA nR^iNA.n snAnAn muktiM pradAsyati || 175\.85|| \EN{175\.86/1}ashvamedhasahasrANi vAjapeyashatAni cha | \EN{175\.86/2}kR^itvA yat phalamApnoti tad asya shravaNAd bhavet || 175\.86|| \EN{175\.87/1}yasyaitat tiShThati gR^ihe purANaM brahmaNoditam | \EN{175\.87/2}na bhaya.n vidyate tasya kalikAlasya nArada || 175\.87|| \EN{175\.88/1}yasya kasyApi nAkhyeyaM purANamidamuttamam | \EN{175\.88/2}shraddadhAnAya shAntAya vaiShNavAya mahAtmane || 175\.88|| \EN{175\.89/1}ida.n kIrtyaM bhuktimukti+ |dAyakaM pApanAshakam | \EN{175\.89/2}etachChravaNamAtreNa kR^itakR^ityo bhaven naraH || 175\.89|| \EN{175\.90/1}likhitvA pustakamidaM brAhmaNAya prayachChati | \EN{175\.90/2}sarvapApavinirmuktaH punargarbha.n na sa.nvishet || 175\.90|| \EN{176\.1/1}munaya UchuH | nahi nastR^iptirastIha shR^iNvatAM bhagavatkathAm | \EN{176\.1/2}punareva para.n guhya.n vaktumarhasyasheShataH || 176\.1|| \EN{176\.2/1}anantavAsudevasya na samyag varNita.n tvayA | \EN{176\.2/2}shrotumichChAmahe deva vistareNa vadasva naH || 176\.2|| \EN{176\.3/1}brahmovAcha | pravakShyAmi munishreShThAH sArAt sArataraM param | \EN{176\.3/2}anantavAsudevasya mAhAtmyaM bhuvi durlabham || 176\.3|| \EN{176\.4/1}Adikalpe purA viprAstvahamavyaktajanmavAn | \EN{176\.4/2}vishvakarmANamAhUya vachanaM proktavAn idam || 176\.4|| \EN{176\.5/1}variShTha.n devashilpIndra.n vishvakarmAgrakarmiNam | \EN{176\.5/2}pratimA.n vAsudevasya kuru shailamayIM bhuvi || 176\.5|| \EN{176\.6/1}yAM prekShya vidhivad bhaktAH sendrA vai mAnuShAdayaH | \EN{176\.6/2}yena dAnavarakShobhyo vij~nAya sumahad bhayam || 176\.6|| \EN{176\.7/1}tridiva.n samanuprApya sumerushikhara.n chiram | \EN{176\.7/2}vAsudeva.n samArAdhya nirAta~NkA vasanti te || 176\.7|| \EN{176\.8/1}mama tad vachana.n shrutvA vishvakarmA tu tatkShaNAt | \EN{176\.8/2}chakAra pratimA.n shuddhA.n sha~NkhachakragadAdharAm || 176\.8|| \EN{176\.9/1}sarvalakShaNasa.nyuktAM puNDarIkAyatekShaNAm | \EN{176\.9/2}shrIvatsalakShmasa.nyuktAmatyugrAM pratimottamAm || 176\.9|| \EN{176\.10/1}vanamAlAvR^itoraskAM mukuTA~NgadadhAriNIm | \EN{176\.10/2}pItavastrA.n supInA.nsA.n kuNDalAbhyAmala.nkR^itAm || 176\.10|| \EN{176\.11/1}eva.n sA pratimA divyA guhyamantraistadA svayam | \EN{176\.11/2}pratiShThAkAlamAsAdya mayAsau nirmitA purA || 176\.11|| \EN{176\.12/1}tasmin kAle tadA shakro devarAT khecharaiH saha | \EN{176\.12/2}jagAma brahmasadanamAruhya gajamuttamam || 176\.12|| \EN{176\.13/1}prasAdya pratimA.n shakraH snAnadAnaiH punaH punaH | \EN{176\.13/2}pratimA.n tA.n samArAdhya svapuraM punarAgamat || 176\.13|| \EN{176\.14/1}tA.n samArAdhya suchira.n yatavAkkAyamAnasaH | \EN{176\.14/2}vR^itrAdyAn asurAn krUrAn namuchipramukhAn sa cha || 176\.14|| \EN{176\.15/1}nihatya dAnavAn bhImAn bhuktavAn bhuvanatrayam | \EN{176\.15/2}dvitIye cha yuge prApte tretAyA.n rAkShasAdhipaH || 176\.15|| \EN{176\.16/1}babhUva sumahAvIryo dashagrIvaH pratApavAn | \EN{176\.16/2}dasha varShasahasrANi nirAhAro jitendriyaH || 176\.16|| \EN{176\.17/1}chachAra vratamatyugra.n tapaH paramadushcharam | \EN{176\.17/2}tapasA tena tuShTo.aha.n vara.n tasmai pradattavAn || 176\.17|| \EN{176\.18/1}avadhyaH sarvadevAnA.n sa daityoragarakShasAm | \EN{176\.18/2}shApapraharaNairugrairavadhyo yamaki.nkaraiH || 176\.18|| \EN{176\.19/1}varaM prApya tadA rakSho yakShAn sarvagaNAn imAn | \EN{176\.19/2}dhanAdhyakSha.n vinirjitya shakra.n jetu.n samudyataH || 176\.19|| \EN{176\.20/1}sa.ngrAma.n sumahAghora.n kR^itvA devaiH sa rAkShasaH | \EN{176\.20/2}devarAja.n vinirjitya tadA indrajiteti vai || 176\.20|| \EN{176\.21/1}rAkShasastatsuto nAma meghanAdaH pralabdhavAn | \EN{176\.21/2}amarAvatI.n tataH prApya devarAjagR^ihe shubhe || 176\.21|| \EN{176\.22/1}dadarshA~njanasa.nkAshA.n rAvaNastu balAnvitaH | \EN{176\.22/2}pratimA.n vAsudevasya sarvalakShaNasa.nyutAm || 176\.22|| \EN{176\.23/1}shrIvatsalakShmasa.nyuktAM padmapattrAyatekShaNAm | \EN{176\.23/2}vanamAlAvR^itoraskAM mukuTA~NgadabhUShitAm || 176\.23|| \EN{176\.24/1}sha~NkhachakragadAhastAM pItavastrA.n chaturbhujAm | \EN{176\.24/2}sarvAbharaNasa.nyuktA.n sarvakAmaphalapradAm || 176\.24|| \EN{176\.25/1}vihAya ratnasa.nghA.nshcha pratimA.n shubhalakShaNAm | \EN{176\.25/2}puShpakeNa vimAnena la~NkAM prAsthApayad drutam || 176\.25|| \EN{176\.26/1}purAdhyakShaH sthitaH shrImAn dharmAtmA sa vibhIShaNaH | \EN{176\.26/2}rAvaNasyAnujo mantrI nArAyaNaparAyaNaH || 176\.26|| \EN{176\.27/1}dR^iShTvA tAM pratimA.n divyA.n devendrabhavanachyutAm | \EN{176\.27/2}romA~nchitatanurbhUtvA vismaya.n samapadyata || 176\.27|| \EN{176\.28/1}praNamya shirasA devaM prahR^iShTenAntarAtmanA | \EN{176\.28/2}adya me saphala.n janma adya me saphala.n tapaH || 176\.28|| \EN{176\.29/1}ityuktvA sa tu dharmAtmA praNipatya muhurmuhuH | \EN{176\.29/2}jyeShThaM bhrAtaramAsAdya kR^itA~njalirabhAShata || 176\.29|| \EN{176\.30/1}rAjan pratimayA tvaM me prasAda.n kartumarhasi | \EN{176\.30/2}yAmArAdhya jagannAtha nistareyaM bhavArNavam || 176\.30|| \EN{176\.31/1}bhrAturvachanamAkarNya rAvaNasta.n tadAbravIt | \EN{176\.31/2}gR^ihANa pratimA.n vIra tvanayA ki.n karomyaham || 176\.31|| \EN{176\.32/1}svayambhuva.n samArAdhya trailokya.n vijaye tvaham | \EN{176\.32/2}nAnAshcharyamaya.n deva.n sarvabhUtabhavodbhavam || 176\.32|| \EN{176\.33/1}vibhIShaNo mahAbuddhistadA tAM pratimA.n shubhAm | \EN{176\.33/2}shatamaShTottara.n chAbda.n samArAdhya janArdanam || 176\.33|| \EN{176\.34/1}ajarAmaraNaM prAptamaNimAdiguNairyutam | \EN{176\.34/2}rAjya.n la~NkAdhipatya.n cha bhogAn bhu~Nkte yathepsitAn || 176\.34|| \EN{176\.35/1}munaya UchuH | aho no vismayo jAtaH shrutvedaM paramAmR^itam | \EN{176\.35/2}anantavAsudevasya sambhavaM bhuvi durlabham || 176\.35|| \EN{176\.36/1}shrotumichChAmahe deva vistareNa yathAtatham | \EN{176\.36/2}tasya devasya mAhAtmya.n vaktumarhasyasheShataH || 176\.36|| \EN{176\.37/1}brahmovAcha | tadA sa rAkShasaH krUro devagandharvaki.nnarAn | \EN{176\.37/2}lokapAlAn samanujAn munisiddhA.nshcha pApakR^it || 176\.37|| \EN{176\.38/1}vijitya samare sarvAn AjahAra tada~NganAH | \EN{176\.38/2}sa.nsthApya nagarI.n la~NkAM punaH sItArthamohitaH || 176\.38|| \EN{176\.39/1}sha~Nkito mR^igarUpeNa sauvarNena cha rAvaNaH | \EN{176\.39/2}tataH kruddhena rAmeNa raNe saumitriNA saha || 176\.39|| \EN{176\.40/1}rAvaNasya vadhArthAya hatvA vAliM manojavam | \EN{176\.40/2}abhiShiktashcha sugrIvo yuvarAjo.a~NgadastathA || 176\.40|| \EN{176\.41/1}hanumAn nalanIlashcha jAmbavAn panasastathA | \EN{176\.41/2}gavayashcha gavAkShashcha pAThInaH paramaujasaH || 176\.41|| \EN{176\.42/1}etaishchAnyaishcha bahubhirvAnaraiH samahAbalaiH | \EN{176\.42/2}samAvR^ito mahAghorai rAmo rAjIvalochanaH || 176\.42|| \EN{176\.43/1}girINA.n sarvasa.nghAtaiH setuM baddhvA mahodadhau | \EN{176\.43/2}balena mahatA rAmaH samuttIrya mahodadhim || 176\.43|| \EN{176\.44/1}sa.ngrAmamatula.n chakre rakShogaNasamanvitaH | \EN{176\.44/2}yamahastaM prahasta.n cha nikumbha.n kumbhameva cha || 176\.44|| \EN{176\.45/1}narAntakaM mahAvIrya.n tathA chaiva yamAntakam | \EN{176\.45/2}mAlADhyaM mAlikADhya.n cha hatvA rAmastu vIryavAn || 176\.45|| \EN{176\.46/1}punarindrajita.n hatvA kumbhakarNa.n sarAvaNam | \EN{176\.46/2}vaidehI.n chAgninAshodhya dattvA rAjya.n vibhIShaNe || 176\.46|| \EN{176\.47/1}vAsudeva.n samAdAya yAnaM puShpakamAruhat | \EN{176\.47/2}lIlayA samanuprApad ayodhyAM pUrvapAlitAm || 176\.47|| \EN{176\.48/1}kaniShThaM bharata.n snehAchChatrughnaM bhaktavatsalaH | \EN{176\.48/2}abhiShichya tadA rAmaH sarvarAjye.adhirAjavat || 176\.48|| \EN{176\.49/1}purAtanI.n svamUrti.n cha samArAdhya tato hariH | \EN{176\.49/2}dasha varShasahasrANi dasha varShashatAni cha || 176\.49|| \EN{176\.50/1}bhuktvA sAgaraparyantAM medinI.n sa tu rAghavaH | \EN{176\.50/2}rAjyamAsAdya sugati.n vaiShNavaM padamAvishat || 176\.50|| \EN{176\.51/1}tA.n chApi pratimA.n rAmaH samudreshAya dattavAn | \EN{176\.51/2}dhanyo rakShayitAsi tva.n toyaratnasamanvitaH || 176\.51|| \EN{176\.52/1}dvApara.n yugamAsAdya yadA devo jagatpatiH | \EN{176\.52/2}dharaNyAshchAnurodhena bhAvashaithilyakAraNAt || 176\.52|| \EN{176\.53/1}avatIrNaH sa bhagavAn vasudevakule prabhuH | \EN{176\.53/2}ka.nsAdInA.n vadhArthAya sa.nkarShaNasahAyavAn || 176\.53|| \EN{176\.54/1}tadA tAM pratimA.n viprAH sarvavA~nChAphalapradAm | \EN{176\.54/2}sarvalokahitArthAya kasyachit kAraNAntare || 176\.54|| \EN{176\.55/1}tasmin kShetravare puNye durlabhe puruShottame | \EN{176\.55/2}ujjahAra svaya.n toyAt samudraH saritAM patiH || 176\.55|| \EN{176\.56/1}tadA prabhR^iti tatraiva kShetre muktiprade dvijAH | \EN{176\.56/2}Aste sa devo devAnA.n sarvakAmaphalapradaH || 176\.56|| \EN{176\.57/1}ye sa.nshrayanti chAnantaM bhaktyA sarveshvaraM prabhum | \EN{176\.57/2}vA~NmanaHkarmabhirnitya.n te yAnti paramaM padam || 176\.57|| \EN{176\.58/1}dR^iShTvAnanta.n sakR^id bhaktyA sampUjya praNipatya cha | \EN{176\.58/2}rAjasUyAshvamedhAbhyAM phala.n dashaguNa.n labhet || 176\.58|| \EN{176\.59/1}sarvakAmasamR^iddhena kAmagena suvarchasA | \EN{176\.59/2}vimAnenArkavarNena ki~NkiNIjAlamAlinA || 176\.59|| \EN{176\.60/1}triHsaptakulamuddhR^itya divyastrIgaNasevitaH | \EN{176\.60/2}upagIyamAno gandharvairnaro viShNupura.n vrajet || 176\.60|| \EN{176\.61/1}tatra bhuktvA varAn bhogA~n jarAmaraNavarjitaH | \EN{176\.61/2}divyarUpadharaH shrImAn yAvad AbhUtasamplavam || 176\.61|| \EN{176\.62/1}puNyakShayAd ihAyAtashchaturvedI dvijottamaH | \EN{176\.62/2}vaiShNava.n yogamAsthAya tato mokShamavApnuyAt || 176\.62|| \EN{176\.63/1}evaM mayA tvananto.asau kIrtito munisattamAH | \EN{176\.63/2}kaH shaknoti guNAn vaktu.n tasya varShashatairapi || 176\.63|| \EN{177\.1/1}brahmovAcha | eva.n vo.anantamAhAtmya.n kShetra.n cha puruShottamam | \EN{177\.1/2}bhuktimuktiprada.n nR^iNAM mayA prokta.n sudurlabham || 177\.1|| \EN{177\.2/1}yatrAste puNDarIkAkShaH sha~NkhachakragadAdharaH | \EN{177\.2/2}pItAmbaradharaH kR^iShNaH ka.nsakeshiniShUdanaH || 177\.2|| \EN{177\.3/1}ye tatra kR^iShNaM pashyanti surAsuranamaskR^itam | \EN{177\.3/2}sa.nkarShaNa.n subhadrA.n cha dhanyAste nAtra sa.nshayaH || 177\.3|| \EN{177\.4/1}trailokyAdhipati.n deva.n sarvakAmaphalapradam | \EN{177\.4/2}ye dhyAyanti sadA kR^iShNaM muktAste nAtra sa.nshayaH || 177\.4|| \EN{177\.5/1}kR^iShNe ratAH kR^iShNamanusmaranti | \EN{177\.5/2}rAtrau cha kR^iShNaM punarutthitA ye | \EN{177\.5/3}te bhinnadehAH pravishanti kR^iShNam | \EN{177\.5/4}haviryathA mantrahuta.n hutAsham || 177\.5|| \EN{177\.6/1}tasmAt sadA munishreShThAH kR^iShNaH kamalalochanaH | \EN{177\.6/2}tasmin kShetre prayatnena draShTavyo mokShakA~NkShibhiH || 177\.6|| \EN{177\.7/1}shayanotthApane kR^iShNa.n ye pashyanti manIShiNaH | \EN{177\.7/2}halAyudha.n subhadrA.n cha hareH sthAna.n vrajanti te || 177\.7|| \EN{177\.8/1}sarvakAle.api ye bhaktyA pashyanti puruShottamam | \EN{177\.8/2}rauhiNeya.n subhadrA.n cha viShNuloka.n vrajanti te || 177\.8|| \EN{177\.9/1}Aste yashchaturo mAsAn vArShikAn puruShottame | \EN{177\.9/2}pR^ithivyAstIrthayAtrAyAH phalaM prApnoti chAdhikam || 177\.9|| \EN{177\.10/1}ye sarvakAla.n tatraiva nivasanti manIShiNaH | \EN{177\.10/2}jitendriyA jitakrodhA labhante tapasaH phalam || 177\.10|| \EN{177\.11/1}tapastaptvAnyatIrtheShu varShANAmayuta.n naraH | \EN{177\.11/2}yad Apnoti tad Apnoti mAsena puruShottame || 177\.11|| \EN{177\.12/1}tapasA brahmacharyeNa sa~NgatyAgena yat phalam | \EN{177\.12/2}tat phala.n satata.n tatra prApnuvanti manIShiNaH || 177\.12|| \EN{177\.13/1}sarvatIrtheShu yat puNya.n snAnadAnena kIrtitam | \EN{177\.13/2}tat phala.n satata.n tatra prApnuvanti manIShiNaH || 177\.13|| \EN{177\.14/1}samyak tIrthena yat prokta.n vratena niyamena cha | \EN{177\.14/2}tat phala.n labhate tatra pratyahaM prayataH shuchiH || 177\.14|| \EN{177\.15/1}yastu nAnAvidhairyaj~nairyat phala.n labhate naraH | \EN{177\.15/2}tat phala.n labhate tatra pratyaha.n sa.nyatendriyaH || 177\.15|| \EN{177\.16/1}deha.n tyajanti puruShAstatra ye puruShottame | \EN{177\.16/2}kalpavR^ikSha.n samAsAdya muktAste nAtra sa.nshayaH || 177\.16|| \EN{177\.17/1}vaTasAgarayormadhye ye tyajanti kalevaram | \EN{177\.17/2}te durlabhaM paraM mokShaM prApnuvanti na sa.nshayaH || 177\.17|| \EN{177\.18/1}anichChann api yastatra prANA.nstyajati mAnavaH | \EN{177\.18/2}so.api duHkhavinirmukto muktiM prApnoti durlabhAm || 177\.18|| \EN{177\.19/1}kR^imikITapata.ngAdyAstiryagyonigatAshcha ye | \EN{177\.19/2}tatra dehaM parityajya te yAnti paramA.n gatim || 177\.19|| \EN{177\.20/1}bhrAnti.n lokasya pashyadhvamanyatIrthaM prati dvijAH | \EN{177\.20/2}puruShAkhyena yat prAptamanyatIrthaphalAdikam || 177\.20|| \EN{177\.21/1}sakR^it pashyati yo martyaH shraddhayA puruShottamam | \EN{177\.21/2}puruShANA.n sahasreShu sa bhaved uttamaH pumAn || 177\.21|| \EN{177\.22/1}prakR^iteH sa paro yasmAt puruShAd api chottamaH | \EN{177\.22/2}tasmAd vede purANe cha loke.asmin puruShottamaH || 177\.22|| \EN{177\.23/1}yo.asau purANe vedAnte paramAtmetyudAhR^itaH | \EN{177\.23/2}Aste vishvopakArAya tenAsau puruShottamaH || 177\.23|| \EN{177\.24/1}pAthe shmashAne gR^ihamaNDape vA | \EN{177\.24/2}rathyApradesheShvapi yatra kutra | \EN{177\.24/3}ichChann anichChann api tatra deham | \EN{177\.24/4}sa.ntyajya mokSha.n labhate manuShyaH || 177\.24|| \EN{177\.25/1}tasmAt sarvaprayatnena tasmin kShetre dvijottamAH | \EN{177\.25/2}dehatyAgo naraiH kAryaH samya~N mokShAbhikA~NkShibhiH || 177\.25|| \EN{177\.26/1}puruShAkhyasya mAhAtmya.n na bhUta.n na bhaviShyati | \EN{177\.26/2}tyaktvA yatra naro dehaM muktiM prApnoti durlabhAm || 177\.26|| \EN{177\.27/1}guNAnAmekadesho.ayaM mayA kShetrasya kIrtitaH | \EN{177\.27/2}kaH samastAn guNAn vaktu.n shakto varShashatairapi || 177\.27|| \EN{177\.28/1}yadi yUyaM munishreShThA mokShamichChatha shAshvatam | \EN{177\.28/2}tasmin kShetravare puNye nivasadhvamatandritAH || 177\.28|| \EN{177\.29/1}vyAsa uvAcha | te tasya vachana.n shrutvA brahmaNo.avyaktajanmanaH | \EN{177\.29/2}nivAsa.n chakrire tatra avApuH paramaM padam || 177\.29|| \EN{177\.30/1}tasmAd yUyaM prayatnena nivasadhva.n dvijottamAH | \EN{177\.30/2}puruShAkhye vare kShetre yadi muktimabhIpsatha || 177\.30|| \EN{178\.1/1}vyAsa uvAcha | tasmin kShetre munishreShThAH sarvasattvasukhAvahe | \EN{178\.1/2}dharmArthakAmamokShANAM phalade puruShottame || 178\.1|| \EN{178\.2/1}kaNDurnAma mahAtejA R^iShiH paramadhArmikaH | \EN{178\.2/2}satyavAdI shuchirdAntaH sarvabhUtahite rataH || 178\.2|| \EN{178\.3/1}jitendriyo jitakrodho vedavedA~NgapAragaH | \EN{178\.3/2}avApa paramA.n siddhimArAdhya puruShottamam || 178\.3|| \EN{178\.4/1}anye.api tatra sa.nsiddhA munayaH sa.nshitavratAH | \EN{178\.4/2}sarvabhUtahitA dAntA jitakrodhA vimatsarAH || 178\.4|| \EN{178\.5/1}munaya UchuH | ko.asau kaNDuH katha.n tatra jagAma paramA.n gatim | \EN{178\.5/2}shrotumichChAmahe tasya charitaM brUhi sattama || 178\.5|| \EN{178\.6/1}vyAsa uvAcha | shR^iNudhvaM munishArdUlAH kathA.n tasya manoharAm | \EN{178\.6/2}pravakShyAmi samAsena munestasya vicheShTitam || 178\.6|| \EN{178\.7/1}pavitre gomatItIre vijane sumanohare | \EN{178\.7/2}kandamUlaphalaiH pUrNe samitpuShpakushAnvitaiH || 178\.7|| \EN{178\.8/1}nAnAdrumalatAkIrNe nAnApuShpopashobhite | \EN{178\.8/2}nAnApakShirute ramye nAnAmR^igagaNAnvite || 178\.8|| \EN{178\.9/1}tatrAshramapada.n kaNDorbabhUva munisattamAH | \EN{178\.9/2}sarvartuphalapuShpADhya.n kadalIkhaNDamaNDitam || 178\.9|| \EN{178\.10/1}tapastepe munistatra sumahat paramAdbhutam | \EN{178\.10/2}vratopavAsairniyamaiH snAnamaunasusa.nyamaiH || 178\.10|| \EN{178\.11/1}grIShme pa~nchatapA bhUtvA varShAsu sthaNDileshayaH | \EN{178\.11/2}ArdravAsAstu hemante sa tepe sumahat tapaH || 178\.11|| \EN{178\.12/1}dR^iShTvA tu tapaso vIryaM munestasya suvismitAH | \EN{178\.12/2}babhUvurdevagandharvAH siddhavidyAdharAstathA || 178\.12|| \EN{178\.13/1}bhUmi.n tathAntarikSha.n cha diva.n cha munisattamAH | \EN{178\.13/2}kaNDuH sa.ntApayAmAsa trailokya.n tapaso balAt || 178\.13|| \EN{178\.14/1}aho.asya parama.n dhairyamaho.asya parama.n tapaH | \EN{178\.14/2}ityabruva.nstadA dR^iShTvA devAsta.n tapasi sthitam || 178\.14|| \EN{178\.15/1}mantrayAmAsuravyagrAH shakreNa sahitAstadA | \EN{178\.15/2}bhayAt tasya samudvignAstapovighnamabhIpsavaH || 178\.15|| \EN{178\.16/1}j~nAtvA teShAmabhiprAya.n shakrastribhuvaneshvaraH | \EN{178\.16/2}pramlochAkhyA.n varArohA.n rUpayauvanagarvitAm || 178\.16|| \EN{178\.17/1}sumadhyA.n chAruja~NghA.n tAM pInashroNipayodharAm | \EN{178\.17/2}sarvalakShaNasampannAM provAcha phalasUdanaH || 178\.17|| \EN{178\.18/1}shakra uvAcha | pramloche gachCha shIghra.n tva.n yadAsau tapyate muniH | \EN{178\.18/2}vighnArtha.n tasya tapasaH kShobhayasvA.nshu suprabhe || 178\.18|| \EN{178\.19/1}pramlochovAcha | tava vAkya.n surashreShTha karomi satataM prabho | \EN{178\.19/2}ki.ntu sha~NkA mamaivAtra jIvitasya cha sa.nshayaH || 178\.19|| \EN{178\.20/1}bibhemi taM munivaraM brahmacharyavrate sthitam | \EN{178\.20/2}atyugra.n dIptatapasa.n jvalanArkasamaprabham || 178\.20|| \EN{178\.21/1}j~nAtvA mA.n sa muniH krodhAd vighnArtha.n samupAgatAm | \EN{178\.21/2}kaNDuH paramatejasvI shApa.n dAsyati duHsaham || 178\.21|| \EN{178\.22/1}urvashI menakA rambhA ghR^itAchI pu~njikasthalA | \EN{178\.22/2}vishvAchI sahajanyA cha pUrvachittistilottamA || 178\.22|| \EN{178\.23/1}alambuShA mishrakeshI shashilekhA cha vAmanA | \EN{178\.23/2}anyAshchApsarasaH santi rUpayauvanagarvitAH || 178\.23|| \EN{178\.24/1}sumadhyAshchAruvadanAH pInonnatapayodharAH | \EN{178\.24/2}kAmapradhAnakushalAstAstatra sa.nniyojaya || 178\.24|| \EN{178\.25/1}brahmovAcha | tasyAstad vachana.n shrutvA punaH prAha shachIpatiH | \EN{178\.25/2}tiShThantu nAma chAnyAstAstva.n chAtra kushalA shubhe || 178\.25|| \EN{178\.26/1}kAma.n vasanta.n vAyu.n cha sahAyArthe dadAmi te | \EN{178\.26/2}taiH sArdha.n gachCha sushroNi yatrAste sa mahAmuniH || 178\.26|| \EN{178\.27/1}shakrasya vachana.n shrutvA tadA sA chArulochanA | \EN{178\.27/2}jagAmAkAshamArgeNa taiH sArdha.n chAshramaM muneH || 178\.27|| \EN{178\.28/1}gatvA sA tatra ruchira.n dadarsha vanamuttamam | \EN{178\.28/2}muni.n cha dIptatapasamAshramasthamakalmaSham || 178\.28|| \EN{178\.29/1}apashyat sA vana.n ramya.n taiH sArdha.n nandanopamam | \EN{178\.29/2}sarvartuvarapuShpADhya.n shAkhAmR^igagaNAkulam || 178\.29|| \EN{178\.30/1}puNyaM padmabalopeta.n sapallavamahAbalam | \EN{178\.30/2}shrotraramyAn sumadhurA~n shabdAn khagamukheritAn || 178\.30|| \EN{178\.31/1}sarvartuphalabhArADhyAn sarvartukusumojjvalAn | \EN{178\.31/2}apashyat pAdapA.nshchaiva viha.ngairanunAditAn || 178\.31|| \EN{178\.32/1}AmrAn AmrAtakAn bhavyAn nArikerAn satindukAn | \EN{178\.32/2}atha bilvA.nstathA jIvAn dADimAn bIjapUrakAn || 178\.32|| \EN{178\.33/1}panasA.nllakuchAn nIpA~n shirIShAn sumanoharAn | \EN{178\.33/2}pArAvatA.nstathA kolAn arimedAmlavetasAn || 178\.33|| \EN{178\.34/1}bhallAtakAn AmalakA~n shataparNA.nshcha ki.nshukAn | \EN{178\.34/2}i~NgudAn karavIrA.nshcha harItakIvibhItakAn || 178\.34|| \EN{178\.35/1}etAn anyA.nshcha sA vR^ikShAn dadarsha pR^ithulochanA | \EN{178\.35/2}tathaivAshokapu.nnAga+ |ketakIbakulAn atha || 178\.35|| \EN{178\.36/1}pArijAtAn kovidArAn mandArendIvarA.nstathA | \EN{178\.36/2}pATalAH puShpitA ramyA devadArudrumA.nstathA || 178\.36|| \EN{178\.37/1}shAlA.nstAlA.nstamAlA.nshcha nichulA.nllomakA.nstathA | \EN{178\.37/2}anyA.nshcha pAdapashreShThAn apashyat phalapuShpitAn || 178\.37|| \EN{178\.38/1}chakoraiH shatapattraishcha bhR^i~NgarAjaistathA shukaiH | \EN{178\.38/2}kokilaiH kalavi~Nkaishcha hArItairjIvajIvakaiH || 178\.38|| \EN{178\.39/1}priyaputraishchAtakaishcha tathAnyairvividhaiH khagaiH | \EN{178\.39/2}shrotraramya.n sumadhura.n kUjadbhishchApyadhiShThitam || 178\.39|| \EN{178\.40/1}sarA.nsi cha manoj~nAni prasannasalilAni cha | \EN{178\.40/2}kumudaiH puNDarIkaishcha tathA nIlotpalaiH shubhaiH || 178\.40|| \EN{178\.41/1}kahlAraiH kamalaishchaiva AchitAni samantataH | \EN{178\.41/2}kAdambaishchakravAkaishcha tathaiva jalakukkuTaiH || 178\.41|| \EN{178\.42/1}kAraNDavairbakairha.nsaiH kUrmairmadgubhireva cha | \EN{178\.42/2}etaishchAnyaishcha kIrNAni samantAjjalachAribhiH || 178\.42|| \EN{178\.43/1}krameNaiva tathA sA tu vanaM babhrAma taiH saha | \EN{178\.43/2}eva.n dR^iShTvA vana.n ramya.n taiH sArdhaM paramAdbhutam || 178\.43|| \EN{178\.44/1}vismayotphullanayanA sA babhUva varA~NganA | \EN{178\.44/2}provAcha vAyu.n kAma.n cha vasanta.n cha dvijottamAH || 178\.44|| \EN{178\.45/1}pramlochovAcha | kurudhvaM mama sAhAyya.n yUya.n sarve pR^ithak pR^ithak || 178\.45|| \EN{178\.46/1}brahmovAcha | evamuktvA tadA sA tu tathetyuktA surairdvijAH | \EN{178\.46/2}pratyuvAchAdya yAsyAmi yatrAsau sa.nsthito muniH || 178\.46|| \EN{178\.47/1}adya ta.n dehayantAraM prayuktendriyavAjinam | \EN{178\.47/2}smarashastragaladrashmi.n kariShyAmi kusArathim || 178\.47|| \EN{178\.48/1}brahmA janArdano vApi yadi vA nIlalohitaH | \EN{178\.48/2}tathApyadya kariShyAmi kAmabANakShatAntaram || 178\.48|| \EN{178\.49/1}ityuktvA prayayau sAtha yatrAsau tiShThate muniH | \EN{178\.49/2}munestapaHprabhAveNa prashAntashvApadAshramam || 178\.49|| \EN{178\.50/1}sA pu.nskokilamAdhurye nadItIre vyavasthitA | \EN{178\.50/2}stokamAtra.n sthitA tasmAd agAyata varApsarAH || 178\.50|| \EN{178\.51/1}tato vasantaH sahasA bala.n samakarot tadA | \EN{178\.51/2}kokilArAvamadhuramakAlikamanoharam || 178\.51|| \EN{178\.52/1}vavau gandhavahashchaiva malayAdriniketanaH | \EN{178\.52/2}puShpAn uchchAvachAn medhyAn pAtaya.nshcha shanaiH shanaiH || 178\.52|| \EN{178\.53/1}puShpabANadharashchaiva gatvA tasya samIpataH | \EN{178\.53/2}muneshcha kShobhayAmAsa kAmastasyApi mAnasam || 178\.53|| \EN{178\.54/1}tato gItadhvani.n shrutvA munirvismitamAnasaH | \EN{178\.54/2}jagAma yatra sA subhrUH kAmabANaprapIDitaH || 178\.54|| \EN{178\.55/1}dR^iShTvA tAmAha sa.ndR^iShTo vismayotphullalochanaH | \EN{178\.55/2}bhraShTottarIyo vikalaH pulakA~nchitavigrahaH || 178\.55|| \EN{178\.56/1}R^iShiruvAcha | kAsi kasyAsi sushroNi subhage chAruhAsini | \EN{178\.56/2}mano harasi me subhru brUhi satya.n sumadhyame || 178\.56|| \EN{178\.57/1}pramlochovAcha | tava karmakarA chAhaM puShpArthamahamAgatA | \EN{178\.57/2}Adesha.n dehi me kShipra.n ki.n karomi tavAj~nayA || 178\.57|| \EN{178\.58/1}vyAsa uvAcha | shrutvaiva.n vachana.n tasyAstyaktvA dhairya.n vimohitaH | \EN{178\.58/2}AdAya haste tAM bAlAM pravivesha svamAshramam || 178\.58|| \EN{178\.59/1}tataH kAmashcha vAyushcha vasantashcha dvijottamAH | \EN{178\.59/2}jagmuryathAgata.n sarve kR^itakR^ityAstriviShTapam || 178\.59|| \EN{178\.60/1}shasha.nsushcha hari.n gatvA tasyAstasya cha cheShTitam | \EN{178\.60/2}shrutvA shakrastadA devAH prItAH sumanaso.abhavan || 178\.60|| \EN{178\.61/1}sa cha kaNDustayA sArdhaM pravishann eva chAshramam | \EN{178\.61/2}AtmanaH parama.n rUpa.n chakAra madanAkR^iti || 178\.61|| \EN{178\.62/1}rUpayauvanasampannamatIva sumanoharam | \EN{178\.62/2}divyAla.nkArasa.nyuktaM ShoDashavatsarAkR^iti || 178\.62|| \EN{178\.63/1}divyavastradhara.n kAnta.n divyasraggandhabhUShitam | \EN{178\.63/2}sarvopabhogasampanna.n sahasA tapaso balAt || 178\.63|| \EN{178\.64/1}dR^iShTvA sA tasya tad vIryaM para.n vismayamAgatA | \EN{178\.64/2}aho.asya tapaso vIryamityuktvA muditAbhavat || 178\.64|| \EN{178\.65/1}snAna.n sa.ndhyA.n japa.n homa.n svAdhyAya.n devatArchanam | \EN{178\.65/2}vratopavAsaniyama.n dhyAna.n cha munisattamAH || 178\.65|| \EN{178\.66/1}tyaktvA sa reme muditastayA sArdhamaharnisham | \EN{178\.66/2}manmathAviShTahR^idayo na bubodha tapaHkShayam || 178\.66|| \EN{178\.67/1}sa.ndhyArAtridivApakSha+ |mAsartvayanahAyanam | \EN{178\.67/2}na bubodha gata.n kAla.n viShayAsaktamAnasaH || 178\.67|| \EN{178\.68/1}sA cha ta.n kAmajairbhAvairvidagdhA rahasi dvijAH | \EN{178\.68/2}varayAmAsa sushroNiH pralApakushalA tadA || 178\.68|| \EN{178\.69/1}eva.n kaNDustayA sArdha.n varShANAmadhika.n shatam | \EN{178\.69/2}atiShThan mandaradroNyA.n grAmyadharmarato muniH || 178\.69|| \EN{178\.70/1}sA taM prAha mahAbhAga.n gantumichChAmyaha.n divam | \EN{178\.70/2}prasAdasumukho brahmann anuj~nAtu.n tvamarhasi || 178\.70|| \EN{178\.71/1}tayaivamuktaH sa munistasyAmAsaktamAnasaH | \EN{178\.71/2}dinAni katichid bhadre sthIyatAmityabhAShata || 178\.71|| \EN{178\.72/1}evamuktA tatastena sAgra.n varShashataM punaH | \EN{178\.72/2}bubhuje viShayA.nstanvI tena sArdhaM mahAtmanA || 178\.72|| \EN{178\.73/1}anuj~nA.n dehi bhagavan vrajAmi tridashAlayam | \EN{178\.73/2}uktastayeti sa punaH sthIyatAmityabhAShata || 178\.73|| \EN{178\.74/1}punargate varShashate sAdhike sA shubhAnanA | \EN{178\.74/2}yAmyaha.n tridivaM brahman praNayasmitashobhanam || 178\.74|| \EN{178\.75/1}uktastayaiva.n sa muniH punarAhAyatekShaNAm | \EN{178\.75/2}ihAsyatAM mayA subhru chira.n kAla.n gamiShyasi || 178\.75|| \EN{178\.76/1}tachChApabhItA sushroNI saha tenarShiNA punaH | \EN{178\.76/2}shatadvaya.n ki.nchid Una.n varShANA.n samatiShThata || 178\.76|| \EN{178\.77/1}gamanAya mahAbhAgo devarAjaniveshanam | \EN{178\.77/2}proktaH proktastayA tanvyA sthIyatAmityabhAShata || 178\.77|| \EN{178\.78/1}tasya shApabhayAd bhIrurdAkShiNyena cha dakShiNA | \EN{178\.78/2}proktA praNayabha~NgArti+ |vedinI na jahau munim || 178\.78|| \EN{178\.79/1}tayA cha ramatastasya paramarSheraharnisham | \EN{178\.79/2}nava.n navamabhUt prema manmathAsaktachetasaH || 178\.79|| \EN{178\.80/1}ekadA tu tvarAyukto nishchakrAmoTajAn muniH | \EN{178\.80/2}niShkrAmanta.n cha kutreti gamyate prAha sA shubhA || 178\.80|| \EN{178\.81/1}ityuktaH sa tayA prAha parivR^ittamahaH shubhe | \EN{178\.81/2}sa.ndhyopAsti.n kariShyAmi kriyAlopo.anyathA bhavet || 178\.81|| \EN{178\.82/1}tataH prahasya muditA sA taM prAha mahAmunim | \EN{178\.82/2}kimadya sarvadharmaj~na parivR^ittamahastava | \EN{178\.82/3}gatametan na kurute vismaya.n kasya kathyate || 178\.82|| \EN{178\.83/1}muniruvAcha | prAtastvamAgatA bhadre nadItIramida.n shubham | \EN{178\.83/2}mayA dR^iShTAsi sushroNi praviShTA cha mamAshramam || 178\.83|| \EN{178\.84/1}iya.n cha vartate sa.ndhyA pariNAmamaho gatam | \EN{178\.84/2}avahAsaH kimartho.aya.n sadbhAvaH kathyatAM mama || 178\.84|| \EN{178\.85/1}pramlochovAcha | pratyUShasyAgatA brahman satyametan na me mR^iShA | \EN{178\.85/2}ki.ntvadya tasya kAlasya gatAnyabdashatAni te || 178\.85|| \EN{178\.86/1}tataH sasAdhvaso viprastAM paprachChAyatekShaNAm | \EN{178\.86/2}kathyatAM bhIru kaH kAlastvayA me ramataH sadA || 178\.86|| \EN{178\.87/1}pramlochovAcha | saptottarANyatItAni navavarShashatAni cha | \EN{178\.87/2}mAsAshcha ShaT tathaivAnyat samatIta.n dinatrayam || 178\.87|| \EN{178\.88/1}R^iShiruvAcha | satyaM bhIru vadasyetat parihAso.athavA shubhe | \EN{178\.88/2}dinamekamahaM manye tvayA sArdhamihoShitam || 178\.88|| \EN{178\.89/1}pramlochovAcha | vadiShyAmyanR^itaM brahman kathamatra tavAntike | \EN{178\.89/2}visheShAd adya bhavatA pR^iShTA mArgAnugAminA || 178\.89|| \EN{178\.90/1}vyAsa uvAcha | nishamya tad vachastasyAH sa munirdvijasattamAH | \EN{178\.90/2}dhig dhi~N mAmityanAchAra.n vinindyAtmAnamAtmanA || 178\.90|| \EN{178\.91/1}muniruvAcha | tapA.nsi mama naShTAni hataM brahmavidA.n dhanam | \EN{178\.91/2}hR^ito vivekaH kenApi yoShin mohAya nirmitA || 178\.91|| \EN{178\.92/1}UrmiShaTkAtigaM brahma j~neyamAtmajayena me | \EN{178\.92/2}gatireShA kR^itA yena dhik ta.n kAmamahAgraham || 178\.92|| \EN{178\.93/1}vratAni sarvavedAshcha kAraNAnyakhilAni cha | \EN{178\.93/2}narakagrAmamArgeNa kAmenAdya hatAni me || 178\.93|| \EN{178\.94/1}vinindyettha.n sa dharmaj~naH svayamAtmAnamAtmanA | \EN{178\.94/2}tAmapsarasamAsInAmida.n vachanamabravIt | \EN{178\.94/3}R^iShiruvAcha | gachCha pApe yathAkAma.n yat kArya.n tat tvayA kR^itam | \EN{178\.94/4}devarAjasya yat kShobha.n kurvantyA bhAvacheShTitaiH || 178\.94|| \EN{178\.95/1}na tvA.n karomyahaM bhasma krodhatIvreNa vahninA | \EN{178\.95/2}satA.n sAptapadaM maitryamuShito.aha.n tvayA saha || 178\.95|| \EN{178\.96/1}athavA tava doShaH kaH ki.n vA kuryAmaha.n tava | \EN{178\.96/2}mamaiva doSho nitarA.n yenAhamajitendriyaH || 178\.96|| \EN{178\.97/1}yathA shakrapriyArthinyA kR^ito mattapaso vyayaH | \EN{178\.97/2}tvayA dR^iShTimahAmoha+ |manunAha.n jugupsitaH || 178\.97|| \EN{178\.98/1}vyAsa uvAcha | yAvad ittha.n sa viprarShistAM bravIti sumadhyamAm | \EN{178\.98/2}tAvat skhalatsvedajalA sA babhUvAtivepathuH || 178\.98|| \EN{178\.99/1}pravepamAnA.n sa cha tA.n svinnagAtralatA.n satIm | \EN{178\.99/2}gachCha gachCheti sakrodhamuvAcha munisattamaH || 178\.99|| \EN{178\.100/1}sA tu nirbhartsitA tena viniShkramya tadAshramAt | \EN{178\.100/2}AkAshagAminI svedaM mamArja tarupallavaiH || 178\.100|| \EN{178\.101/1}vR^ikShAd vR^ikSha.n yayau bAlA udagrAruNapallavaiH | \EN{178\.101/2}nirmamArja cha gAtrANi galatsvedajalAni vai || 178\.101|| \EN{178\.102/1}R^iShiNA yastadA garbhastasyA dehe samAhitaH | \EN{178\.102/2}nirjagAma saromA~nchasvedarUpI tada~NgataH || 178\.102|| \EN{178\.103/1}ta.n vR^ikShA jagR^ihurgarbhameka.n chakre cha mArutaH | \EN{178\.103/2}somenApyAyito gobhiH sa tadA vavR^iddhe shanaiH || 178\.103|| \EN{178\.104/1}mAriShA nAma kanyAbhUd vR^ikShANA.n chArulochanA | \EN{178\.104/2}prAchetasAnA.n sA bhAryA dakShasya jananI dvijAH || 178\.104|| \EN{178\.105/1}sa chApi bhagavAn kaNDuH kShINe tapasi sattamaH | \EN{178\.105/2}puruShottamAkhyaM bho viprA viShNorAyatana.n yayau || 178\.105|| \EN{178\.106/1}dadarsha parama.n kShetraM muktidaM bhuvi durlabham | \EN{178\.106/2}dakShiNasyodadhestIre sarvakAmaphalapradam || 178\.106|| \EN{178\.107/1}suramya.n vAlukAkIrNa.n ketakIvanashobhitam | \EN{178\.107/2}nAnAdrumalatAkIrNa.n nAnApakShiruta.n shivam || 178\.107|| \EN{178\.108/1}sarvatra sukhasa.nchAra.n sarvartukusumAnvitam | \EN{178\.108/2}sarvasaukhyaprada.n nR^iNA.n dhanya.n sarvaguNAkaram || 178\.108|| \EN{178\.109/1}bhR^igvAdyaiH sevitaM pUrvaM munisiddhavaraistathA | \EN{178\.109/2}gandharvaiH ki.nnarairyakShaistathAnyairmokShakA~NkShibhiH || 178\.109|| \EN{178\.110/1}dadarsha cha hari.n tatra devaiH sarvairala.nkR^itam | \EN{178\.110/2}brAhmaNAdyaistathA varNairAshramasthairniShevitam || 178\.110|| \EN{178\.111/1}dR^iShTvaiva sa tadA kShetra.n deva.n cha puruShottamam | \EN{178\.111/2}kR^itakR^ityamivAtmAnaM mene sa munisattamaH || 178\.111|| \EN{178\.112/1}tatraikAgramanA bhUtvA chakArArAdhana.n hareH | \EN{178\.112/2}brahmapAramaya.n kurva~n japamekAgramAnasaH | \EN{178\.112/3}UrdhvabAhurmahAyogI sthitvAsau munisattamaH || 178\.112|| \EN{178\.113/1}munaya UchuH | brahmapAraM mune shrotumichChAmaH parama.n shubham | \EN{178\.113/2}japatA kaNDunA devo yenArAdhyata keshavaH || 178\.113|| \EN{178\.114/1}vyAsa uvAcha | pAraM para.n viShNurapArapAraH | \EN{178\.114/2}paraH parebhyaH paramAtmarUpaH | \EN{178\.114/3}sa brahmapAraH parapArabhUtaH | \EN{178\.114/4}paraH parANAmapi pArapAraH || 178\.114|| \EN{178\.115/1}sa kAraNa.n kAraNasa.nshrito.api | \EN{178\.115/2}tasyApi hetuH parahetuhetuH | \EN{178\.115/3}kAryo.api chaiSha saha karmakartR^i+ | \EN{178\.115/4}rUpairanekairavatIha sarvam || 178\.115|| \EN{178\.116/1}brahma prabhurbrahma sa sarvabhUto | \EN{178\.116/2}brahma prajAnAM patirachyuto.asau | \EN{178\.116/3}brahmAvyaya.n nityamaja.n sa viShNur| \EN{178\.116/4}apakShayAdyairakhilairasa~NgaH || 178\.116|| \EN{178\.117/1}brahmAkSharamaja.n nitya.n yathAsau puruShottamaH | \EN{178\.117/2}tathA rAgAdayo doShAH prayAntu prashamaM mama || 178\.117|| \EN{178\.118/1}vyAsa uvAcha | shrutvA tasya munerjApyaM brahmapAra.n dvijottamAH | \EN{178\.118/2}bhakti.n cha paramA.n j~nAtvA sudR^iDhAM puruShottamaH || 178\.118|| \EN{178\.119/1}prItyA sa parayA devastadAsau bhaktavatsalaH | \EN{178\.119/2}gatvA tasya samIpa.n tu provAcha madhusUdanaH || 178\.119|| \EN{178\.120/1}meghagambhIrayA vAchA dishaH sa.nnAdayann iva | \EN{178\.120/2}Aruhya garuDa.n viprA vinatAkulanandanam || 178\.120|| \EN{178\.121/1}shrIbhagavAn uvAcha | mune brUhi para.n kArya.n yat te manasi vartate | \EN{178\.121/2}varado.ahamanuprApto vara.n varaya suvrata || 178\.121|| \EN{178\.122/1}shrutvaiva.n vachana.n tasya devadevasya chakriNaH | \EN{178\.122/2}chakShurunmIlya sahasA dadarsha purato harim || 178\.122|| \EN{178\.123/1}atasIpuShpasa.nkAshaM padmapattrAyatekShaNam | \EN{178\.123/2}sha~NkhachakragadApANiM mukuTA~NgadadhAriNam || 178\.123|| \EN{178\.124/1}chaturbAhumudArA~NgaM pItavastradhara.n shubham | \EN{178\.124/2}shrIvatsalakShmasa.nyukta.n vanamAlAvibhUShitam || 178\.124|| \EN{178\.125/1}sarvalakShaNasa.nyukta.n sarvaratnavibhUShitam | \EN{178\.125/2}divyachandanaliptA~Nga.n divyamAlyavibhUShitam || 178\.125|| \EN{178\.126/1}tataH sa vismayAviShTo romA~nchitatanUruhaH | \EN{178\.126/2}daNDavat praNipatyorvyAM praNAmamakarot tadA || 178\.126|| \EN{178\.127/1}adya me saphala.n janma adya me saphala.n tapaH | \EN{178\.127/2}ityuktvA munishArdUlAsta.n stotumupachakrame || 178\.127|| \EN{178\.128/1}kaNDuruvAcha | nArAyaNa hare kR^iShNa shrIvatsA~Nka jagatpate | \EN{178\.128/2}jagadbIja jagaddhAma jagatsAkShin namo.astu te || 178\.128|| \EN{178\.129/1}avyakta jiShNo prabhava pradhAnapuruShottama | \EN{178\.129/2}puNDarIkAkSha govinda lokanAtha namo.astu te || 178\.129|| \EN{178\.130/1}hiraNyagarbha shrInAtha padmanAtha sanAtana | \EN{178\.130/2}bhUgarbha dhruva IshAna hR^iShIkesha namo.astu te || 178\.130|| \EN{178\.131/1}anAdyantAmR^itAjeya jaya tva.n jayatA.n vara | \EN{178\.131/2}ajitAkhaNDa shrIkR^iShNa shrInivAsa namo.astu te || 178\.131|| \EN{178\.132/1}parjanyadharmakartA cha duShpAra duradhiShThita | \EN{178\.132/2}duHkhArtinAshana hare jalashAyin namo.astu te || 178\.132|| \EN{178\.133/1}bhUtapAvyakta bhUtesha bhUtatattvairanAkula | \EN{178\.133/2}bhUtAdhivAsa bhUtAtman bhUtagarbha namo.astu te || 178\.133|| \EN{178\.134/1}yaj~nayajvan yaj~nadhara yaj~nadhAtAbhayaprada | \EN{178\.134/2}yaj~nagarbha hiraNyA~Nga pR^ishnigarbha namo.astu te || 178\.134|| \EN{178\.135/1}kShetraj~naH kShetrabhR^it kShetrI kShetrahA kShetrakR^id vashI | \EN{178\.135/2}kShetrAtman kShetrarahita kShetrasraShTre namo.astu te || 178\.135|| \EN{178\.136/1}guNAlaya guNAvAsa guNAshraya guNAvaha | \EN{178\.136/2}guNabhoktR^i guNArAma guNatyAgin namo.astu te || 178\.136|| \EN{178\.137/1}tva.n viShNustva.n harishchakrI tva.n jiShNustva.n janArdanaH | \EN{178\.137/2}tvaM bhUtastva.n vaShaTkArastvaM bhavyastvaM bhavatprabhuH || 178\.137|| \EN{178\.138/1}tvaM bhUtakR^it tvamavyaktastvaM bhavo bhUtabhR^id bhavAn | \EN{178\.138/2}tvaM bhUtabhAvano devastvAmAhurajamIshvaram || 178\.138|| \EN{178\.139/1}tvamanantaH kR^itaj~nastvaM prakR^itistva.n vR^iShAkapiH | \EN{178\.139/2}tva.n rudrastva.n durAdharShastvamamoghastvamIshvaraH || 178\.139|| \EN{178\.140/1}tva.n vishvakarmA jiShNustva.n tva.n shambhustva.n vR^iShAkR^itiH | \EN{178\.140/2}tva.n sha.nkarastvamushanA tva.n satya.n tva.n tapo janaH || 178\.140|| \EN{178\.141/1}tva.n vishvajetA tva.n sharma tva.n sharaNyastvamakSharam | \EN{178\.141/2}tva.n shambhustva.n svayambhUshcha tva.n jyeShThastvaM parAyaNaH || 178\.141|| \EN{178\.142/1}tvamAdityastvamo.nkArastvaM prANastva.n tamisrahA | \EN{178\.142/2}tvaM parjanyastvaM prathitastva.n vedhAstva.n sureshvaraH || 178\.142|| \EN{178\.143/1}tvam R^ig yajuH sAma chaiva tvamAtmA sammato bhavAn | \EN{178\.143/2}tvamagnistva.n cha pavanastvamApo vasudhA bhavAn || 178\.143|| \EN{178\.144/1}tva.n sraShTA tva.n tathA bhoktA hotA tva.n cha haviH kratuH | \EN{178\.144/2}tvaM prabhustva.n vibhuH shreShThastva.n lokapatirachyutaH || 178\.144|| \EN{178\.145/1}tva.n sarvadarshanaH shrImA.nstva.n sarvadamano.arihA | \EN{178\.145/2}tvamahastva.n tathA rAtristvAmAhurvatsaraM budhAH || 178\.145|| \EN{178\.146/1}tva.n kAlastva.n kalA kAShThA tvaM muhUrtaH kShaNA lavAH | \EN{178\.146/2}tvaM bAlastva.n tathA vR^iddhastvaM pumAn strI napu.nsakaH || 178\.146|| \EN{178\.147/1}tva.n vishvayonistva.n chakShustva.n sthANustva.n shuchishravAH | \EN{178\.147/2}tva.n shAshvatastvamajitastvamupendrastvamuttamaH || 178\.147|| \EN{178\.148/1}tva.n sarvavishvasukhadastva.n vedA~Nga.n tvamavyayaH | \EN{178\.148/2}tva.n vedavedastva.n dhAtA vidhAtA tva.n samAhitaH || 178\.148|| \EN{178\.149/1}tva.n jalanidhirAmUla.n tva.n dhAtA tvaM punarvasuH | \EN{178\.149/2}tva.n vaidyastva.n dhR^itAtmA cha tvamatIndriyagocharaH || 178\.149|| \EN{178\.150/1}tvamagraNIrgrAmaNIstva.n tva.n suparNastvamAdimAn | \EN{178\.150/2}tva.n sa.ngrahastva.n sumahat tva.n dhR^itAtmA tvamachyutaH || 178\.150|| \EN{178\.151/1}tva.n yamastva.n cha niyamastvaM prA.nshustva.n chaturbhujaH | \EN{178\.151/2}tvamevAnnAntarAtmA tvaM paramAtmA tvamuchyate || 178\.151|| \EN{178\.152/1}tva.n gurustva.n gurutamastva.n vAmastvaM pradakShiNaH | \EN{178\.152/2}tvaM pippalastvamagamastva.n vyaktastvaM prajApatiH || 178\.152|| \EN{178\.153/1}hiraNyanAbhastva.n devastva.n shashI tvaM prajApatiH | \EN{178\.153/2}anirdeshyavapustva.n vai tva.n yamastva.n surArihA || 178\.153|| \EN{178\.154/1}tva.n cha sa.nkarShaNo devastva.n kartA tva.n sanAtanaH | \EN{178\.154/2}tva.n vAsudevo.ameyAtmA tvameva guNavarjitaH || 178\.154|| \EN{178\.155/1}tva.n jyeShThastva.n variShThastva.n tva.n sahiShNushcha mAdhavaH | \EN{178\.155/2}sahasrashIrShA tva.n devastvamavyaktaH sahasradR^ik || 178\.155|| \EN{178\.156/1}sahasrapAdastva.n devastva.n virAT tva.n suraprabhuH | \EN{178\.156/2}tvameva tiShThase bhUyo devadeva dashA~NgulaH || 178\.156|| \EN{178\.157/1}yad bhUta.n tat tvamevoktaH puruShaH shakra uttamaH | \EN{178\.157/2}yad bhAvya.n tat tvamIshAnastvam R^itastva.n tathAmR^itaH || 178\.157|| \EN{178\.158/1}tvatto rohatyaya.n loko mahIyA.nstvamanuttamaH | \EN{178\.158/2}tva.n jyAyAn puruShastva.n cha tva.n deva dashadhA sthitaH || 178\.158|| \EN{178\.159/1}vishvabhUtashchaturbhAgo navabhAgo.amR^ito divi | \EN{178\.159/2}navabhAgo.antarikShasthaH pauruSheyaH sanAtanaH || 178\.159|| \EN{178\.160/1}bhAgadvaya.n cha bhUsa.nstha.n chaturbhAgo.apyabhUd iha | \EN{178\.160/2}tvatto yaj~nAH sambhavanti jagato vR^iShTikAraNam || 178\.160|| \EN{178\.161/1}tvatto virAT samutpanno jagato hR^idi yaH pumAn | \EN{178\.161/2}so.atirichyata bhUtebhyastejasA yashasA shriyA || 178\.161|| \EN{178\.162/1}tvattaH surANAmAhAraH pR^iShadAjyamajAyata | \EN{178\.162/2}grAmyAraNyAshchauShadhayastvattaH pashumR^igAdayaH || 178\.162|| \EN{178\.163/1}dhyeyadhyAnaparastva.n cha kR^itavAn asi chauShadhIH | \EN{178\.163/2}tva.n devadeva saptAsya kAlAkhyo dIptavigrahaH || 178\.163|| \EN{178\.164/1}ja~NgamAja~Ngama.n sarva.n jagad etachcharAcharam | \EN{178\.164/2}tvattaH sarvamida.n jAta.n tvayi sarvaM pratiShThitam || 178\.164|| \EN{178\.165/1}aniruddhastvaM mAdhavastvaM pradyumnaH surArihA | \EN{178\.165/2}deva sarvasurashreShTha sarvalokaparAyaNa || 178\.165|| \EN{178\.166/1}trAhi mAmaravindAkSha nArAyaNa namo.astu te | \EN{178\.166/2}namaste bhagavan viShNo namaste puruShottama || 178\.166|| \EN{178\.167/1}namaste sarvalokesha namaste kamalAlaya | \EN{178\.167/2}guNAlaya namaste.astu namaste.astu guNAkara || 178\.167|| \EN{178\.168/1}vAsudeva namaste.astu namaste.astu surottama | \EN{178\.168/2}janArdana namaste.astu namaste.astu sanAtana || 178\.168|| \EN{178\.169/1}namaste yoginA.n gamya yogAvAsa namo.astu te | \EN{178\.169/2}gopate shrIpate viShNo namaste.astu marutpate || 178\.169|| \EN{178\.170/1}jagatpate jagatsUte namaste j~nAninAM pate | \EN{178\.170/2}divaspate namaste.astu namaste.astu mahIpate || 178\.170|| \EN{178\.171/1}namaste madhuhantre cha namaste puShkarekShaNa | \EN{178\.171/2}kaiTabhaghna namaste.astu subrahmaNya namo.astu te || 178\.171|| \EN{178\.172/1}namo.astu te mahAmIna shrutipR^iShThadharAchyuta | \EN{178\.172/2}samudrasalilakShobha padmajAhlAdakAriNe || 178\.172|| \EN{178\.173/1}ashvashIrSha mahAghoNa mahApuruShavigraha | \EN{178\.173/2}madhukaiTabhahantre cha namaste turagAnana || 178\.173|| \EN{178\.174/1}mahAkamaThabhogAya pR^ithivyuddharaNAya cha | \EN{178\.174/2}vidhR^itAdrisvarUpAya mahAkUrmAya te namaH || 178\.174|| \EN{178\.175/1}namo mahAvarAhAya pR^ithivyuddhArakAriNe | \EN{178\.175/2}namashchAdivarAhAya vishvarUpAya vedhase || 178\.175|| \EN{178\.176/1}namo.anantAya sUkShmAya mukhyAya cha varAya cha | \EN{178\.176/2}paramANusvarUpAya yogigamyAya te namaH || 178\.176|| \EN{178\.177/1}tasmai namaH kAraNakAraNAya | \EN{178\.177/2}yogIndravR^ittanilayAya sudurvidAya | \EN{178\.177/3}kShIrArNavAshritamahAhisutalpagAya | \EN{178\.177/4}tubhya.n namaH kanakaratnasukuNDalAya || 178\.177|| \EN{178\.178/1}vyAsa uvAcha | ittha.n stutastadA tena prItaH provAcha mAdhavaH | \EN{178\.178/2}kShipraM brUhi munishreShTha matto yad abhivA~nChasi || 178\.178|| \EN{178\.179/1}kaNDuruvAcha | sa.nsAre.asmi~n jagannAtha dustare lomaharShaNe | \EN{178\.179/2}anitye duHkhabahule kadalIdalasa.nnibhe || 178\.179|| \EN{178\.180/1}nirAshraye nirAlambe jalabudbudacha~nchale | \EN{178\.180/2}sarvopadravasa.nyukte dustare chAtibhairave || 178\.180|| \EN{178\.181/1}bhramAmi suchira.n kAlaM mAyayA mohitastava | \EN{178\.181/2}na chAntamabhigachChAmi viShayAsaktamAnasaH || 178\.181|| \EN{178\.182/1}tvAmaha.n chAdya devesha sa.nsArabhayapIDitaH | \EN{178\.182/2}gato.asmi sharaNa.n kR^iShNa mAmuddhara bhavArNavAt || 178\.182|| \EN{178\.183/1}gantumichChAmi paramaM pada.n yat te sanAtanam | \EN{178\.183/2}prasAdAt tava devesha punarAvR^ittidurlabham || 178\.183|| \EN{178\.184/1}shrIbhagavAn uvAcha | bhakto.asi me munishreShTha mAmArAdhaya nityashaH | \EN{178\.184/2}matprasAdAd dhruvaM mokShaM prApyasi tva.n samIhitam || 178\.184|| \EN{178\.185/1}madbhaktAH kShatriyA vaishyAH striyaH shUdrAntyajAtijAH | \EN{178\.185/2}prApnuvanti parA.n siddhi.n kiM punastva.n dvijottama || 178\.185|| \EN{178\.186/1}shvapAko.api cha madbhaktaH samyak shraddhAsamanvitaH | \EN{178\.186/2}prApnotyabhimatA.n siddhimanyeShA.n tatra kA kathA || 178\.186|| \EN{178\.187/1}vyAsa uvAcha | evamuktvA tu ta.n viprAH sa devo bhaktavatsalaH | \EN{178\.187/2}durvij~neyagatirviShNustatraivAntaradhIyata || 178\.187|| \EN{178\.188/1}gate tasmin munishreShThAH kaNDuH sa.nhR^iShTamAnasaH | \EN{178\.188/2}sarvAn kAmAn parityajya svasthachitto bhavat punaH || 178\.188|| \EN{178\.189/1}sarvendriyANi sa.nyamya nirmamo niraha.nkR^itiH | \EN{178\.189/2}ekAgramAnasaH samyag dhyAtvA taM puruShottamam || 178\.189|| \EN{178\.190/1}nirlepa.n nirguNa.n shAnta.n sattAmAtravyavasthitam | \EN{178\.190/2}avApa paramaM mokSha.n surANAmapi durlabham || 178\.190|| \EN{178\.191/1}yaH paThechChR^iNuyAd vApi kathA.n kaNDormahAtmanaH | \EN{178\.191/2}vimuktaH sarvapApebhyaH svargaloka.n sa gachChati || 178\.191|| \EN{178\.192/1}evaM mayA munishreShThAH karmabhUmirudAhR^itA | \EN{178\.192/2}mokShakShetra.n cha parama.n deva.n cha puruShottamam || 178\.192|| \EN{178\.193/1}ye pashyanti vibhu.n stuvanti varada.n dhyAyanti muktipradam | \EN{178\.193/2}bhaktyA shrIpuruShottamAkhyamajara.n sa.nsAraduHkhApaham || 178\.193|| \EN{178\.194/1}te bhuktvA manujendrabhogamamalAH svarge cha divya.n sukham | \EN{178\.194/2}pashchAd yAnti samastadoSharahitAH sthAna.n hareravyayam || 178\.194|| \EN{179\.1/1}lomaharShaNa uvAcha | vyAsasya vachana.n shrutvA munayaH sa.nyatendriyAH | \EN{179\.1/2}prItA babhUvuH sa.nhR^iShTA vismitAshcha punaH punaH || 179\.1|| \EN{179\.2/1}munaya UchuH | aho bhAratavarShasya tvayA sa.nkIrtitA guNAH | \EN{179\.2/2}tadvachChrIpuruShAkhyasya kShetrasya puruShottama || 179\.2|| \EN{179\.3/1}vismayo hi na chaikasya shrutvA mAhAtmyamuttamam | \EN{179\.3/2}puruShAkhyasya kShetrasya prItishcha vadatA.n vara || 179\.3|| \EN{179\.4/1}chirAt prabhR^iti chAsmAka.n sa.nshayo hR^idi vartate | \EN{179\.4/2}tvadR^ite sa.nshayasyAsya *chChettA nAnyo.asti bhUtale || 179\.4|| \EN{179\.5/1}utpattiM baladevasya kR^iShNasya cha mahItale | \EN{179\.5/2}bhadrAyAshchaiva kArtsnyena pR^ichChAmastvAM mahAmune || 179\.5|| \EN{179\.6/1}kimartha.n tau samutpannau kR^iShNasa.nkarShaNAvubhau | \EN{179\.6/2}vasudevasutau vIrau sthitau nandagR^ihe mune || 179\.6|| \EN{179\.7/1}niHsAre mR^ityuloke.asmin duHkhaprAye.aticha~nchale | \EN{179\.7/2}jalabudbudasa.nkAshe bhairave lomaharShaNe || 179\.7|| \EN{179\.8/1}viNmUtrapichChala.n kaShTa.n sa.nkaTa.n duHkhadAyakam | \EN{179\.8/2}katha.n ghoratara.n teShA.n garbhavAsamarochata || 179\.8|| \EN{179\.9/1}yAni karmANi chakruste samutpannA mahItale | \EN{179\.9/2}vistareNa mune tAni brUhi no vadatA.n vara || 179\.9|| \EN{179\.10/1}samagra.n charita.n teShAmadbhuta.n chAtimAnuSham | \EN{179\.10/2}katha.n sa bhagavAn devaH sureshaH surasattamaH || 179\.10|| \EN{179\.11/1}vasudevakule dhImAn vAsudevatvamAgataH | \EN{179\.11/2}amaraishchAvR^itaM puNyaM puNyakR^idbhirala.nkR^itam || 179\.11|| \EN{179\.12/1}devaloka.n kimutsR^ijya martyaloka ihAgataH | \EN{179\.12/2}devamAnuShayornetA dyorbhuvaH prabhavo.avyayaH || 179\.12|| \EN{179\.13/1}kimartha.n divyamAtmAnaM mAnuSheShu nyayojayat | \EN{179\.13/2}yashchakra.n vartayatyeko mAnuShANAmanAmayam || 179\.13|| \EN{179\.14/1}sa mAnuShye kathaM buddhi.n chakre chakragadAdharaH | \EN{179\.14/2}gopAyana.n yaH kurute jagataH sArvabhautikam || 179\.14|| \EN{179\.15/1}sa katha.n gA.n gato viShNurgopatvamakarot prabhuH | \EN{179\.15/2}mahAbhUtAni bhUtAtmA yo dadhAra chakAra cha || 179\.15|| \EN{179\.16/1}shrIgarbhaH sa katha.n garbhe striyA bhUcharayA dhR^itaH | \EN{179\.16/2}yena lokAn kramairjitvA tribhirvai tridashepsayA || 179\.16|| \EN{179\.17/1}sthApitA jagato mArgAstrivargAshchAbhava.nstrayaH | \EN{179\.17/2}yo.antakAle jagat pItvA kR^itvA toyamaya.n vapuH || 179\.17|| \EN{179\.18/1}lokamekArNava.n chakre dR^ishyAdR^ishyena chAtmanA | \EN{179\.18/2}yaH purANaH purANAtmA vArAha.n rUpamAsthitaH || 179\.18|| \EN{179\.19/1}viShANAgreNa vasudhAmujjahArArisUdanaH | \EN{179\.19/2}yaH purA puruhUtArthe trailokyamidamavyayam || 179\.19|| \EN{179\.20/1}dadau jitvA vasumatI.n surANA.n surasattamaH | \EN{179\.20/2}yena sai.nhavapuH kR^itvA dvidhA kR^itvA cha tat punaH || 179\.20|| \EN{179\.21/1}pUrvadaityo mahAvIryo hiraNyakashipurhataH | \EN{179\.21/2}yaH purA hyanalo bhUtvA aurvaH sa.nvartako vibhuH || 179\.21|| \EN{179\.22/1}pAtAlastho.arNavarasaM papau toyamaya.n hariH | \EN{179\.22/2}sahasracharaNaM brahma sahasrA.nshusahasradam || 179\.22|| \EN{179\.23/1}sahasrashirasa.n deva.n yamAhurvai yuge yuge | \EN{179\.23/2}nAbhyAM padma.n samudbhUta.n yasya paitAmaha.n gR^iham || 179\.23|| \EN{179\.24/1}ekArNave nAgaloke saddhiraNmayapa~Nkajam | \EN{179\.24/2}yena te nihatA daityAH sa.ngrAme tArakAmaye || 179\.24|| \EN{179\.25/1}yena devamaya.n kR^itvA sarvAyudhadhara.n vapuH | \EN{179\.25/2}guhAsa.nsthena chotsiktaH kAlanemirnipAtitaH || 179\.25|| \EN{179\.26/1}uttarAnte samudrasya kShIrodasyAmR^itodadhau | \EN{179\.26/2}yaH shete shAshvata.n yogamAsthAya timiraM mahat || 179\.26|| \EN{179\.27/1}surAraNI garbhamadhatta divyam | \EN{179\.27/2}tapaHprakarShAd aditiH purANam | \EN{179\.27/3}shakra.n cha yo daityagaNAvaruddham | \EN{179\.27/4}garbhAvadhAnena kR^ita.n chakAra || 179\.27|| \EN{179\.28/1}padAni yo yogamayAni kR^itvA | \EN{179\.28/2}chakAra daityAn salileshayasthAn | \EN{179\.28/3}kR^itvA cha devA.nstridasheshvarA.nstu | \EN{179\.28/4}chakre sureshaM puruhUtameva || 179\.28|| \EN{179\.29/1}gArhapatyena vidhinA anvAhAryeNa karmaNA | \EN{179\.29/2}agnimAhavanIya.n cha veda.n dIkShA.n samid dhruvam || 179\.29|| \EN{179\.30/1}prokShaNIya.n sruva.n chaiva AvabhR^ithya.n tathaiva cha | \EN{179\.30/2}avAkpANistu yashchakre havyabhAgabhujastathA || 179\.30|| \EN{179\.31/1}havyAdA.nshcha surA.nshchakre kavyAdA.nshcha pitR^in atha | \EN{179\.31/2}bhogArthe yaj~navidhinA.ayojayad yaj~nakarmaNi || 179\.31|| \EN{179\.32/1}pAtrANi dakShiNA.n dIkShA.n charU.nshcholUkhalAni cha | \EN{179\.32/2}yUpa.n samit sruva.n somaM pavitrAn paridhIn api || 179\.32|| \EN{179\.33/1}yaj~niyAni cha dravyANi chamasA.nshcha tathAparAn | \EN{179\.33/2}sadasyAn yajamAnA.nshcha medhAdI.nshcha kratUttamAn || 179\.33|| \EN{179\.34/1}vibabhAja purA yastu pArameShThyena karmaNA | \EN{179\.34/2}yugAnurUpa.n yaH kR^itvA lokAn anuparAkramAt || 179\.34|| \EN{179\.35/1}kShaNA nimeShAH kAShThAshcha kalAstraikAlyameva cha | \EN{179\.35/2}muhUrtAstithayo mAsA dina.n sa.nvatsarastathA || 179\.35|| \EN{179\.36/1}R^itavaH kAlayogAshcha pramANa.n trividha.n triShu | \EN{179\.36/2}AyuHkShetrANyupachayo lakShaNa.n rUpasauShThavam || 179\.36|| \EN{179\.37/1}trayo lokAstrayo devAstraividyaM pAvakAstrayaH | \EN{179\.37/2}traikAlya.n trINi karmANi trayo varNAstrayo guNAH || 179\.37|| \EN{179\.38/1}sR^iShTA lokAH purA sarve yenAnantena karmaNA | \EN{179\.38/2}sarvabhUtagataH sraShTA sarvabhUtaguNAtmakaH || 179\.38|| \EN{179\.39/1}nR^iNAmindriyapUrveNa yogena ramate cha yaH | \EN{179\.39/2}gatAgatAbhyA.n yogena ya eva vidhirIshvaraH || 179\.39|| \EN{179\.40/1}yo gatirdharmayuktAnAmagatiH pApakarmaNAm | \EN{179\.40/2}chAturvarNyasya prabhavashchAturvarNyasya rakShitA || 179\.40|| \EN{179\.41/1}chAturvidyasya yo vettA chAturAshramyasa.nshrayaH | \EN{179\.41/2}digantara.n nabho bhUmirvAyurvApi vibhAvasuH || 179\.41|| \EN{179\.42/1}chandrasUryamaya.n jyotiryugeshaH kShaNadAcharaH | \EN{179\.42/2}yaH para.n shrUyate jyotiryaH para.n shrUyate tapaH || 179\.42|| \EN{179\.43/1}yaM paraM prAhurapara.n yaH paraH paramAtmavAn | \EN{179\.43/2}AdityAnA.n tu yo devo yashcha daityAntako vibhuH || 179\.43|| \EN{179\.44/1}yugAnteShvantako yashcha yashcha lokAntakAntakaH | \EN{179\.44/2}seturyo lokasetUnAM medhyo yo medhyakarmaNAm || 179\.44|| \EN{179\.45/1}vedyo yo vedaviduShAM prabhuryaH prabhavAtmanAm | \EN{179\.45/2}somabhUtashcha saumyAnAmagnibhUto.agnivarchasAm || 179\.45|| \EN{179\.46/1}yaH shakrANAmIshabhUtastapobhUtastapasvinAm | \EN{179\.46/2}vinayo nayavR^ittInA.n tejastejasvinAmapi || 179\.46|| \EN{179\.47/1}vigraho vigrahArhANA.n gatirgatimatAmapi | \EN{179\.47/2}AkAshaprabhavo vAyurvAyoH prANAd dhutAshanaH || 179\.47|| \EN{179\.48/1}divo hutAshanaH prANaH prANo.agnirmadhusUdanaH | \EN{179\.48/2}rasAchChoNitasambhUtiH shoNitAn mA.nsamuchyate || 179\.48|| \EN{179\.49/1}mA.nsAt tu medaso janma medaso.asthi niruchyate | \EN{179\.49/2}asthno majjA samabhavan majjAtaH shukrasambhavaH || 179\.49|| \EN{179\.50/1}shukrAd garbhaH samabhavad rasamUlena karmaNA | \EN{179\.50/2}tatrApAM prathamo bhAgaH sa saumyo rAshiruchyate || 179\.50|| \EN{179\.51/1}garbhoShmasambhavo j~neyo dvitIyo rAshiruchyate | \EN{179\.51/2}shukra.n somAtmaka.n vidyAd ArtavaM pAvakAtmakam || 179\.51|| \EN{179\.52/1}bhAvA rasAnugAshchaiShAM bIje cha shashipAvakau | \EN{179\.52/2}kaphavarge bhavechChukraM pittavarge cha shoNitam || 179\.52|| \EN{179\.53/1}kaphasya hR^idaya.n sthAna.n nAbhyAM pittaM pratiShThitam | \EN{179\.53/2}dehasya madhye hR^idaya.n sthAna.n tan manasaH smR^itam || 179\.53|| \EN{179\.54/1}nAbhikoShThAntara.n yat tu tatra devo hutAshanaH | \EN{179\.54/2}manaH prajApatirj~neyaH kaphaH somo vibhAvyate || 179\.54|| \EN{179\.55/1}pittamagniH smR^ita.n tvevamagnisomAtmaka.n jagat | \EN{179\.55/2}evaM pravartite garbhe vardhite.arbudasa.nnibhe || 179\.55|| \EN{179\.56/1}vAyuH pravesha.n sa.nchakre sa.ngataH paramAtmanaH | \EN{179\.56/2}sa pa~nchadhA sharIrastho bhidyate vartate punaH || 179\.56|| \EN{179\.57/1}prANApAnau samAnashcha udAno vyAna eva cha | \EN{179\.57/2}prANo.asya paramAtmAna.n vardhayan parivartate || 179\.57|| \EN{179\.58/1}apAnaH pashchima.n kAyamudAno.ardha.n sharIriNaH | \EN{179\.58/2}vyAnastu vyApyate yena samAnaH sa.nnivartate || 179\.58|| \EN{179\.59/1}bhUtAvAptistatastasya jAyetendriyagocharA | \EN{179\.59/2}pR^ithivI vAyurAkAshamApo jyotishcha pa~nchamam || 179\.59|| \EN{179\.60/1}tasyendriyaniviShTAni sva.n svaM bhAgaM prachakrire | \EN{179\.60/2}pArthiva.n dehamAhustu prANAtmAna.n cha mArutam || 179\.60|| \EN{179\.61/1}ChidrANyAkAshayonIni jalAt srAvaH pravartate | \EN{179\.61/2}jyotishchakShU.nShi tejashcha AtmA teShAM manaH smR^itam || 179\.61|| \EN{179\.62/1}grAmAshcha viShayAshchaiva yasya vIryAt pravartitAH | \EN{179\.62/2}ityetAn puruShaH sarvAn sR^ija.nllokAn sanAtanaH || 179\.62|| \EN{179\.63/1}naidhane.asmin katha.n loke naratva.n viShNurAgataH | \EN{179\.63/2}eSha naH sa.nshayo brahmann eSha no vismayo mahAn || 179\.63|| \EN{179\.64/1}katha.n gatirgatimatAmApanno mAnuShI.n tanum | \EN{179\.64/2}AshcharyaM parama.n viShNurdevairdaityaishcha kathyate || 179\.64|| \EN{179\.65/1}viShNorutpattimAshcharya.n kathayasva mahAmune | \EN{179\.65/2}prakhyAtabalavIryasya viShNoramitatejasaH || 179\.65|| \EN{179\.66/1}karmaNAshcharyabhUtasya viShNostattvamihochyatAm | \EN{179\.66/2}katha.n sa devo devAnAmArtihA puruShottamaH || 179\.66|| \EN{179\.67/1}sarvavyApI jagannAthaH sarvalokamaheshvaraH | \EN{179\.67/2}sargasthityantakR^id devaH sarvalokasukhAvahaH || 179\.67|| \EN{179\.68/1}akShayaH shAshvato.anantaH kShayavR^iddhivivarjitaH | \EN{179\.68/2}nirlepo nirguNaH sUkShmo nirvikAro nira~njanaH || 179\.68|| \EN{179\.69/1}sarvopAdhivinirmuktaH sattAmAtravyavasthitaH | \EN{179\.69/2}avikArI vibhurnityaH paramAtmA sanAtanaH || 179\.69|| \EN{179\.70/1}achalo nirmalo vyApI nityatR^ipto nirAshrayaH | \EN{179\.70/2}vishuddha.n shrUyate yasya haritva.n cha kR^ite yuge || 179\.70|| \EN{179\.71/1}vaikuNThatva.n cha deveShu kR^iShNatvaM mAnuSheShu cha | \EN{179\.71/2}Ishvarasya hi tasyemA.n gahanA.n karmaNo gatim || 179\.71|| \EN{179\.72/1}samatItAM bhaviShya.n cha shrotumichChA pravartate | \EN{179\.72/2}avyakto vyaktali~Ngastho ya eSha bhagavAn prabhuH || 179\.72|| \EN{179\.73/1}nArAyaNo hyanantAtmA prabhavo.avyaya eva cha | \EN{179\.73/2}eSha nArAyaNo bhUtvA harirAsIt sanAtanaH || 179\.73|| \EN{179\.74/1}brahmA shakrashcha rudrashcha dharmaH shukro bR^ihaspatiH | \EN{179\.74/2}pradhAnAtmA purA hyeSha brahmANamasR^ijat prabhuH || 179\.74|| \EN{179\.75/1}so.asR^ijat pUrvapuruShaH purA kalpe prajApatIn | \EN{179\.75/2}eva.n sa bhagavAn viShNuH sarvalokamaheshvaraH | \EN{179\.75/3}kimarthaM martyaloke.asmin yAto yadukule hariH || 179\.75|| \EN{180\.1/1}vyAsa uvAcha | namaskR^itvA sureshAya viShNave prabhaviShNave | \EN{180\.1/2}puruShAya purANAya shAshvatAyAvyayAya cha || 180\.1|| \EN{180\.2/1}chaturvyUhAtmane tasmai nirguNAya guNAya cha | \EN{180\.2/2}variShThAya gariShThAya vareNyAyAmitAya cha || 180\.2|| \EN{180\.3/1}yaj~nA~NgAyAkhilA~NgAya devAdyairIpsitAya cha | \EN{180\.3/2}yasmAd aNutara.n nAsti yasmAn nAsti bR^ihattaram || 180\.3|| \EN{180\.4/1}yena vishvamida.n vyAptamajena sacharAcharam | \EN{180\.4/2}AvirbhAvatirobhAva+ |dR^iShTAdR^iShTavilakShaNam || 180\.4|| \EN{180\.5/1}vadanti yat sR^iShTamiti tathaivApyupasa.nhR^itam | \EN{180\.5/2}brahmaNe chAdidevAya namaskR^itya samAdhinA || 180\.5|| \EN{180\.6/1}avikArAya shuddhAya nityAya paramAtmane | \EN{180\.6/2}sadaikarUparUpAya jiShNave viShNave namaH || 180\.6|| \EN{180\.7/1}namo hiraNyagarbhAya haraye sha.nkarAya cha | \EN{180\.7/2}vAsudevAya tArAya sargasthityantakAriNe || 180\.7|| \EN{180\.8/1}ekAnekasvarUpAya sthUlasUkShmAtmane namaH | \EN{180\.8/2}avyaktavyaktabhUtAya viShNave muktihetave || 180\.8|| \EN{180\.9/1}sargasthitivinAshAnA.n jagato yo jaganmayaH | \EN{180\.9/2}mUlabhUto namastasmai viShNave paramAtmane || 180\.9|| \EN{180\.10/1}AdhArabhUta.n vishvasyApyaNIyA.nsamaNIyasAm | \EN{180\.10/2}praNamya sarvabhUtasthamachyutaM puruShottamam || 180\.10|| \EN{180\.11/1}j~nAnasvarUpamatyanta.n nirmalaM paramArthataH | \EN{180\.11/2}tamevArthasvarUpeNa bhrAntidarshanataH sthitam || 180\.11|| \EN{180\.12/1}viShNu.n grasiShNu.n vishvasya sthitisarge tathA prabhum | \EN{180\.12/2}anAdi.n jagatAmIshamajamakShayamavyayam || 180\.12|| \EN{180\.13/1}kathayAmi yathA pUrva.n yakShAdyairmunisattamaiH | \EN{180\.13/2}pR^iShTaH provAcha bhagavAn abjayoniH pitAmahaH || 180\.13|| \EN{180\.14/1}R^iksAmAnyudgiran vaktrairyaH punAti jagattrayam | \EN{180\.14/2}praNipatya tatheshAnamekArNavavinirgatam || 180\.14|| \EN{180\.15/1}yasyAsuragaNA yaj~nAn vilumpanti na yAjinAm | \EN{180\.15/2}pravakShyAmi mata.n kR^itsnaM brahmaNo.avyaktajanmanaH || 180\.15|| \EN{180\.16/1}yena sR^iShTi.n samuddishya dharmAdyAH prakaTIkR^itAH | \EN{180\.16/2}Apo nArA iti proktA munibhistattvadarshibhiH || 180\.16|| \EN{180\.17/1}ayana.n tasya tAH pUrva.n tena nArAyaNaH smR^itaH | \EN{180\.17/2}sa devo bhagavAn sarva.n vyApya nArAyaNo vibhuH || 180\.17|| \EN{180\.18/1}chaturdhA sa.nsthito brahmA saguNo nirguNastathA | \EN{180\.18/2}ekA mUrtiranuddeshyA shuklAM pashyanti tAM budhAH || 180\.18|| \EN{180\.19/1}jvAlAmAlAvanaddhA~NgI niShThA sA yoginAM parA | \EN{180\.19/2}dUrasthA chAntikasthA cha vij~neyA sA guNAtigA || 180\.19|| \EN{180\.20/1}vAsudevAbhidhAnAsau nirmamatvena dR^ishyate | \EN{180\.20/2}rUpavarNAdayastasyA na bhAvAH kalpanAmayAH || 180\.20|| \EN{180\.21/1}Aste cha sA sadA shuddhA supratiShThaikarUpiNI | \EN{180\.21/2}dvitIyA pR^ithivIM mUrdhnA sheShAkhyA dhArayatyadhaH || 180\.21|| \EN{180\.22/1}tAmasI sA samAkhyAtA tiryaktva.n samupAgatA | \EN{180\.22/2}tR^itIyA karma kurute prajApAlanatatparA || 180\.22|| \EN{180\.23/1}sattvodriktA tu sA j~neyA dharmasa.nsthAnakAriNI | \EN{180\.23/2}chaturthI jalamadhyasthA shete pannagatalpagA || 180\.23|| \EN{180\.24/1}rajastasyA guNaH sarga.n sA karoti sadaiva hi | \EN{180\.24/2}yA tR^itIyA harermUrtiH prajApAlanatatparA || 180\.24|| \EN{180\.25/1}sA tu dharmavyavasthAna.n karoti niyataM bhuvi | \EN{180\.25/2}proddhatAn asurAn hanti dharmavyuchChittikAriNaH || 180\.25|| \EN{180\.26/1}pAti devAn sagandharvAn dharmarakShAparAyaNAn | \EN{180\.26/2}yadA yadA cha dharmasya glAniH samupajAyate || 180\.26|| \EN{180\.27/1}abhyutthAnamadharmasya tadAtmAna.n sR^ijatyasau | \EN{180\.27/2}bhUtvA purA varAheNa tuNDenApo nirasya cha || 180\.27|| \EN{180\.28/1}ekayA da.nShTrayotkhAtA nalinIva vasu.ndharA | \EN{180\.28/2}kR^itvA nR^isi.nharUpa.n cha hiraNyakashipurhataH || 180\.28|| \EN{180\.29/1}viprachittimukhAshchAnye dAnavA vinipAtitAH | \EN{180\.29/2}vAmana.n rUpamAsthAya bali.n sa.nyamya mAyayA || 180\.29|| \EN{180\.30/1}trailokya.n krAntavAn eva vinirjitya diteH sutAn | \EN{180\.30/2}bhR^igorva.nshe samutpanno jAmadagnyaH pratApavAn || 180\.30|| \EN{180\.31/1}jaghAna kShatriyAn rAmaH piturvadhamanusmaran | \EN{180\.31/2}tathAtritanayo bhUtvA dattAtreyaH pratApavAn || 180\.31|| \EN{180\.32/1}yogamaShTA~NgamAchakhyAvalarkAya mahAtmane | \EN{180\.32/2}rAmo dAsharathirbhUtvA sa tu devaH pratApavAn || 180\.32|| \EN{180\.33/1}jaghAna rAvaNa.n sa.nkhye trailokyasya bhaya.nkaram | \EN{180\.33/2}yadA chaikArNave supto devadevo jagatpatiH || 180\.33|| \EN{180\.34/1}sahasrayugaparyanta.n nAgaparya~Nkago vibhuH | \EN{180\.34/2}yoganidrA.n samAsthAya sve mahimni vyavasthitaH || 180\.34|| \EN{180\.35/1}trailokyamudare kR^itvA jagat sthAvaraja~Ngamam | \EN{180\.35/2}janalokagataiH siddhaiH stUyamAno maharShibhiH || 180\.35|| \EN{180\.36/1}tasya nAbhau samutpannaM padma.n dikpattramaNDitam | \EN{180\.36/2}marutki~njalkasa.nyukta.n gR^ihaM paitAmaha.n varam || 180\.36|| \EN{180\.37/1}yatra brahmA samutpanno devadevashchaturmukhaH | \EN{180\.37/2}tadA karNamalodbhUtau dAnavau madhukaiTabhau || 180\.37|| \EN{180\.38/1}mahAbalau mahAvIryau brahmANa.n hantumudyatau | \EN{180\.38/2}jaghAna tau durAdharShau utthAya shayanodadheH || 180\.38|| \EN{180\.39/1}evamAdI.nstathaivAnyAn asa.nkhyAtumihotsahe | \EN{180\.39/2}avatAro hyajasyeha mAthuraH sAmpratastvayam || 180\.39|| \EN{180\.40/1}iti sA sAttvikI mUrtiravatAra.n karoti cha | \EN{180\.40/2}pradyumneti samAkhyAtA rakShAkarmaNyavasthitA || 180\.40|| \EN{180\.41/1}devatve.atha manuShyatve tiryagyonau cha sa.nsthitA | \EN{180\.41/2}gR^ihNAti tatsvabhAvashcha vAsudevechChayA sadA || 180\.41|| \EN{180\.42/1}dadAtyabhimatAn kAmAn pUjitA sA dvijottamAH | \EN{180\.42/2}evaM mayA samAkhyAtaH kR^itakR^ityo.api yaH prabhuH | \EN{180\.42/3}mAnuShatva.n gato viShNuH shR^iNudhva.n chottaraM punaH || 180\.42|| \EN{181\.1/1}vyAsa uvAcha | shR^iNudhvaM munishArdUlAH pravakShyAmi samAsataH | \EN{181\.1/2}avatAra.n hareshchAtra bhArAvataraNechChayA || 181\.1|| \EN{181\.2/1}yadA yadA tvadharmasya vR^iddhirbhavati bho dvijAH | \EN{181\.2/2}dharmashcha hrAsamabhyeti tadA devo janArdanaH || 181\.2|| \EN{181\.3/1}avatAra.n karotyatra dvidhA kR^itvAtmanastanum | \EN{181\.3/2}sAdhUnA.n rakShaNArthAya dharmasa.nsthApanAya cha || 181\.3|| \EN{181\.4/1}duShTAnA.n nigrahArthAya anyeShA.n cha suradviShAm | \EN{181\.4/2}prajAnA.n rakShaNArthAya jAyate.asau yuge yuge || 181\.4|| \EN{181\.5/1}purA kila mahI viprA bhUribhArAvapIDitA | \EN{181\.5/2}jagAma dharaNI merau samAje tridivaukasAm || 181\.5|| \EN{181\.6/1}sabrahmakAn surAn sarvAn praNipatyAtha medinI | \EN{181\.6/2}kathayAmAsa tat sarva.n khedAt karuNabhAShiNI || 181\.6|| \EN{181\.7/1}dharaNyuvAcha | agniH suvarNasya gururgavA.n sUryo.aparo guruH | \EN{181\.7/2}mamApyakhilalokAnA.n vandyo nArAyaNo guruH || 181\.7|| \EN{181\.8/1}tatsAmpratamime daityAH kAlanemipurogamAH | \EN{181\.8/2}martyaloka.n samAgamya bAdhante.aharnishaM prajAH || 181\.8|| \EN{181\.9/1}kAlanemirhato yo.asau viShNunA prabhaviShNunA | \EN{181\.9/2}ugrasenasutaH ka.nsaH sambhUtaH sumahAsuraH || 181\.9|| \EN{181\.10/1}ariShTo dhenukaH keshI pralambo narakastathA | \EN{181\.10/2}sundo.asurastathAtyugro bANashchApi baleH sutaH || 181\.10|| \EN{181\.11/1}tathAnye cha mahAvIryA nR^ipANAM bhavaneShu ye | \EN{181\.11/2}samutpannA durAtmAnastAn na sa.nkhyAtumutsahe || 181\.11|| \EN{181\.12/1}akShauhiNyo hi bahulA divyamUrtidhR^itAH surAH | \EN{181\.12/2}mahAbalAnA.n dR^iptAnA.n daityendrANAM mamopari || 181\.12|| \EN{181\.13/1}tadbhUribhArapIDArtA na shaknomyamareshvarAH | \EN{181\.13/2}vibhartumAtmAnamahamiti vij~nApayAmi vaH || 181\.13|| \EN{181\.14/1}kriyatA.n tan mahAbhAgA mama bhArAvatAraNam | \EN{181\.14/2}yathA rasAtala.n nAha.n gachCheyamativihvalA || 181\.14|| \EN{181\.15/1}vyAsa uvAcha | ityAkarNya dharAvAkyamasheShaistridashaistataH | \EN{181\.15/2}bhuvo bhArAvatArArthaM brahmA prAha cha choditaH || 181\.15|| \EN{181\.16/1}brahmovAcha | yad Aha vasudhA sarva.n satyametad divaukasaH | \EN{181\.16/2}ahaM bhavo bhavantashcha sarva.n nArAyaNAtmakam || 181\.16|| \EN{181\.17/1}vibhUtayastu yAstasya tAsAmeva parasparam | \EN{181\.17/2}Adhikya.n nyUnatA bAdhya+ |bAdhakatvena vartate || 181\.17|| \EN{181\.18/1}tad AgachChata gachChAmaH kShIrAbdhestaTamuttamam | \EN{181\.18/2}tatrArAdhya hari.n tasmai sarva.n vij~nApayAma vai || 181\.18|| \EN{181\.19/1}sarvadaiva jagatyarthe sa sarvAtmA jaganmayaH | \EN{181\.19/2}svalpA.nshenAvatIryorvyA.n dharmasya kurute sthitim || 181\.19|| \EN{181\.20/1}vyAsa uvAcha | ityuktvA prayayau tatra saha devaiH pitAmahaH | \EN{181\.20/2}samAhitamanA bhUtvA tuShTAva garuDadhvajam || 181\.20|| \EN{181\.21/1}brahmovAcha | namo namaste.astu sahasramUrte | \EN{181\.21/2}sahasrabAho bahuvaktrapAda | \EN{181\.21/3}namo namaste jagataH pravR^itti+ | \EN{181\.21/4}vinAshasa.nsthAnaparAprameya || 181\.21|| \EN{181\.22/1}sUkShmAtisUkShma.n cha bR^ihatpramANam | \EN{181\.22/2}garIyasAmapyatigauravAtman | \EN{181\.22/3}pradhAnabuddhIndriyavAkpradhAna+ | \EN{181\.22/4}mUlAparAtman bhagavan prasIda || 181\.22|| \EN{181\.23/1}eShA mahI deva mahIprasUtair| \EN{181\.23/2}mahAsuraiH pIDitashailabandhA | \EN{181\.23/3}parAyaNa.n tvA.n jagatAmupaiti | \EN{181\.23/4}bhArAvatArArthamapArapAram || 181\.23|| \EN{181\.24/1}ete vaya.n vR^itraripustathAyam | \EN{181\.24/2}nAsatyadasrau varuNastathaiShaH | \EN{181\.24/3}ime cha rudrA vasavaH sasUryAH | \EN{181\.24/4}samIraNAgnipramukhAstathAnye || 181\.24|| \EN{181\.25/1}surAH samastAH suranAtha kAryam | \EN{181\.25/2}ebhirmayA yachcha tad Isha sarvam | \EN{181\.25/3}Aj~nApayAj~nAM pratipAlayantas- | \EN{181\.25/4}tavaiva tiShThAma sadAstadoShAH || 181\.25|| \EN{181\.26/1}vyAsa uvAcha | eva.n sa.nstUyamAnastu bhagavAn parameshvaraH | \EN{181\.26/2}ujjahArAtmanaH keshau sitakR^iShNau dvijottamAH || 181\.26|| \EN{181\.27/1}uvAcha cha surAn etau matkeshau vasudhAtale | \EN{181\.27/2}avatIrya bhuvo bhAra+ |kleshahAni.n kariShyataH || 181\.27|| \EN{181\.28/1}surAshcha sakalAH svA.nshairavatIrya mahItale | \EN{181\.28/2}kurvantu yuddhamunmattaiH pUrvotpannairmahAsuraiH || 181\.28|| \EN{181\.29/1}tataH kShayamasheShAste daiteyA dharaNItale | \EN{181\.29/2}prayAsyanti na sa.ndeho nAnAyudhavichUrNitAH || 181\.29|| \EN{181\.30/1}vasudevasya yA patnI devakI devatopamA | \EN{181\.30/2}tasyA garbho.aShTamo.aya.n tu matkesho bhavitA surAH || 181\.30|| \EN{181\.31/1}avatIrya cha tatrAya.n ka.nsa.n ghAtayitA bhuvi | \EN{181\.31/2}kAlanemisamudbhUtamityuktvAntardadhe hariH || 181\.31|| \EN{181\.32/1}adR^ishyAya tataste.api praNipatya mahAtmane | \EN{181\.32/2}merupR^iShTha.n surA jagmuravaterushcha bhUtale || 181\.32|| \EN{181\.33/1}ka.nsAya chAShTamo garbho devakyA dharaNItale | \EN{181\.33/2}bhaviShyatItyAchachakShe bhagavAn nArado muniH || 181\.33|| \EN{181\.34/1}ka.nso.api tad upashrutya nAradAt kupitastataH | \EN{181\.34/2}devakI.n vasudeva.n cha gR^ihe guptAvadhArayat || 181\.34|| \EN{181\.35/1}jAta.n jAta.n cha ka.nsAya tenaivokta.n yathA purA | \EN{181\.35/2}tathaiva vasudevo.api putramarpitavAn dvijAH || 181\.35|| \EN{181\.36/1}hiraNyakashipoH putrAH ShaDgarbhA iti vishrutAH | \EN{181\.36/2}viShNuprayuktA tAn nidrA kramAd garbhe nyayojayat || 181\.36|| \EN{181\.37/1}yoganidrA mahAmAyA vaiShNavI mohita.n yayA | \EN{181\.37/2}avidyayA jagat sarva.n tAmAha bhagavAn hariH || 181\.37|| \EN{181\.38/1}viShNuruvAcha | gachCha nidre mamAdeshAt pAtAlatalasa.nshrayAn | \EN{181\.38/2}ekaikashyena ShaDgarbhAn devakIjaThare naya || 181\.38|| \EN{181\.39/1}hateShu teShu ka.nsena sheShAkhyo.a.nshastato.anaghaH | \EN{181\.39/2}a.nshA.nshenodare tasyAH saptamaH sambhaviShyati || 181\.39|| \EN{181\.40/1}gokule vasudevasya bhAryA vai rohiNI sthitA | \EN{181\.40/2}tasyAH prasUtisamaye garbho neyastvayodaram || 181\.40|| \EN{181\.41/1}saptamo bhojarAjasya bhayAd rodhoparodhataH | \EN{181\.41/2}devakyAH patito garbha iti loko vadiShyati || 181\.41|| \EN{181\.42/1}garbhasa.nkarShaNAt so.atha loke sa.nkarShaNeti vai | \EN{181\.42/2}sa.nj~nAmavApsyate vIraH shvetAdrishikharopamaH || 181\.42|| \EN{181\.43/1}tato.aha.n sambhaviShyAmi devakIjaThare shubhe | \EN{181\.43/2}garbhe tvayA yashodAyA gantavyamavilambitam || 181\.43|| \EN{181\.44/1}prAvR^iTkAle cha nabhasi kR^iShNAShTamyAmaha.n nishi | \EN{181\.44/2}utpatsyAmi navamyA.n cha prasUti.n tvamavApsyasi || 181\.44|| \EN{181\.45/1}yashodAshayane mA.n tu devakyAstvAmanindite | \EN{181\.45/2}machChaktipreritamatirvasudevo nayiShyati || 181\.45|| \EN{181\.46/1}ka.nsashcha tvAmupAdAya devi shailashilAtale | \EN{181\.46/2}prakShepsyatyantarikShe cha tva.n sthAna.n samavApsyasi || 181\.46|| \EN{181\.47/1}tatastvA.n shatadhA shakraH praNamya mama gauravAt | \EN{181\.47/2}praNipAtAnatashirA bhaginItve grahIShyati || 181\.47|| \EN{181\.48/1}tataH shumbhanishumbhAdIn hatvA daityAn sahasrashaH | \EN{181\.48/2}sthAnairanekaiH pR^ithivImasheShAM maNDayiShyasi || 181\.48|| \EN{181\.49/1}tvaM bhUtiH sa.nnatiH kIrtiH kAntirvai pR^ithivI dhR^itiH | \EN{181\.49/2}lajjA puShTiruShA yA cha kAchid anyA tvameva sA || 181\.49|| \EN{181\.50/1}ye tvAmAryeti durgeti vedagarbhe.ambiketi cha | \EN{181\.50/2}bhadreti bhadrakAlIti kShemyA kShema.nkarIti cha || 181\.50|| \EN{181\.51/1}prAtashchaivAparAhNe cha stoShyantyAnamramUrtayaH | \EN{181\.51/2}teShA.n hi vA~nChita.n sarvaM matprasAdAd bhaviShyati || 181\.51|| \EN{181\.52/1}surAmA.nsopahAraistu bhakShyabhojyaishcha pUjitA | \EN{181\.52/2}nR^iNAmasheShakAmA.nstvaM prasannAyAM pradAsyasi || 181\.52|| \EN{181\.53/1}te sarve sarvadA bhadrA matprasAdAd asa.nshayam | \EN{181\.53/2}asa.ndigdhaM bhaviShyanti gachCha devi yathoditam || 181\.53|| \EN{182\.1/1}vyAsa uvAcha | yathokta.n sA jagaddhAtrI devadevena vai purA | \EN{182\.1/2}ShaDgarbhagarbhavinyAsa.n chakre chAnyasya karShaNam || 182\.1|| \EN{182\.2/1}saptame rohiNIM prApte garbhe garbhe tato hariH | \EN{182\.2/2}lokatrayopakArAya devakyAH pravivesha vai || 182\.2|| \EN{182\.3/1}yoganidrA yashodAyAstasminn eva tato dine | \EN{182\.3/2}sambhUtA jaThare tadvad yathoktaM parameShThinA || 182\.3|| \EN{182\.4/1}tato grahagaNaH samyak prachachAra divi dvijAH | \EN{182\.4/2}viShNora.nshe mahI.n yAta R^itavo.apyabhava~n shubhAH || 182\.4|| \EN{182\.5/1}notsehe devakI.n draShTu.n kashchid apyatitejasA | \EN{182\.5/2}jAjvalyamAnA.n tA.n dR^iShTvA manA.nsi kShobhamAyayuH || 182\.5|| \EN{182\.6/1}adR^iShTAM puruShaiH strIbhirdevakI.n devatAgaNAH | \EN{182\.6/2}bibhrANA.n vapuShA viShNu.n tuShTuvustAmaharnisham || 182\.6|| \EN{182\.7/1}devA UchuH | tva.n svAhA tva.n svadhA vidyA sudhA tva.n jyotireva cha | \EN{182\.7/2}tva.n sarvalokarakShArthamavatIrNA mahItale || 182\.7|| \EN{182\.8/1}prasIda devi sarvasya jagatastva.n shubha.n kuru | \EN{182\.8/2}prItyartha.n dhArayeshAna.n dhR^ita.n yenAkhila.n jagat || 182\.8|| \EN{182\.9/1}vyAsa uvAcha | eva.n sa.nstUyamAnA sA devairdevamadhArayat | \EN{182\.9/2}garbheNa puNDarIkAkSha.n jagatA.n trANakAraNam || 182\.9|| \EN{182\.10/1}tato.akhilajagatpadma+ |bodhAyAchyutabhAnunA | \EN{182\.10/2}devakyAH pUrvasa.ndhyAyAmAvirbhUtaM mahAtmanA || 182\.10|| \EN{182\.11/1}madhyarAtre.akhilAdhAre jAyamAne janArdane | \EN{182\.11/2}manda.n jagarjurjaladAH puShpavR^iShTimuchaH surAH || 182\.11|| \EN{182\.12/1}phullendIvarapattrAbha.n chaturbAhumudIkShya tam | \EN{182\.12/2}shrIvatsavakShasa.n jAta.n tuShTAvAnakadundubhiH || 182\.12|| \EN{182\.13/1}abhiShTUya cha ta.n vAgbhiH prasannAbhirmahAmatiH | \EN{182\.13/2}vij~nApayAmAsa tadA ka.nsAd bhIto dvijottamAH || 182\.13|| \EN{182\.14/1}vasudeva uvAcha | j~nAto.asi devadevesha sha~NkhachakragadAdhara | \EN{182\.14/2}divya.n rUpamida.n deva prasAdenopasa.nhara || 182\.14|| \EN{182\.15/1}adyaiva deva ka.nso.aya.n kurute mama yAtanAm | \EN{182\.15/2}avatIrNamiti j~nAtvA tvAmasmin mandire mama || 182\.15|| \EN{182\.16/1}devakyuvAcha | yo.anantarUpo.akhilavishvarUpo | \EN{182\.16/2}garbhe.api lokAn vapuShA bibharti | \EN{182\.16/3}prasIdatAmeSha sa devadevaH | \EN{182\.16/4}svamAyayAviShkR^itabAlarUpaH || 182\.16|| \EN{182\.17/1}upasa.nhara sarvAtman rUpametachchaturbhujam | \EN{182\.17/2}jAnAtu mAvatAra.n te ka.nso.aya.n ditijAntaka || 182\.17|| \EN{182\.18/1}shrIbhagavAn uvAcha | stuto.aha.n yat tvayA pUrvaM putrArthinyA tad adya te | \EN{182\.18/2}saphala.n devi sa.njAta.n jAto.aha.n yat tavodarAt || 182\.18|| \EN{182\.19/1}vyAsa uvAcha | ityuktvA bhagavA.nstUShNIM babhUva munisattamAH | \EN{182\.19/2}vasudevo.api ta.n rAtrAvAdAya prayayau bahiH || 182\.19|| \EN{182\.20/1}mohitAshchAbhava.nstatra rakShiNo yoganidrayA | \EN{182\.20/2}mathurAdvArapAlAshcha vrajatyAnakadundubhau || 182\.20|| \EN{182\.21/1}varShatA.n jaladAnA.n cha tat toyamulbaNa.n nishi | \EN{182\.21/2}sa.nChAdya ta.n yayau sheShaH phaNairAnakadundubhim || 182\.21|| \EN{182\.22/1}yamunA.n chAtigambhIrA.n nAnAvartashatAkulAm | \EN{182\.22/2}vasudevo vahan viShNu.n jAnumAtravahA.n yayau || 182\.22|| \EN{182\.23/1}ka.nsasya karamAdAya tatraivAbhyAgatA.nstaTe | \EN{182\.23/2}nandAdIn gopavR^iddhA.nshcha yamunAyA.n dadarsha saH || 182\.23|| \EN{182\.24/1}tasmin kAle yashodApi mohitA yoganidrayA | \EN{182\.24/2}tAmeva kanyAM munayaH prAsUta mohite jane || 182\.24|| \EN{182\.25/1}vasudevo.api vinyasya bAlamAdAya dArikAm | \EN{182\.25/2}yashodAshayane tUrNamAjagAmAmitadyutiH || 182\.25|| \EN{182\.26/1}dadarsha cha vibuddhvA sA yashodA jAtamAtmajam | \EN{182\.26/2}nIlotpaladalashyAma.n tato.atyarthaM muda.n yayau || 182\.26|| \EN{182\.27/1}AdAya vasudevo.api dArikA.n nijamandiram | \EN{182\.27/2}devakIshayane nyasya yathApUrvamatiShThata || 182\.27|| \EN{182\.28/1}tato bAladhvani.n shrutvA rakShiNaH sahasotthitAH | \EN{182\.28/2}ka.nsamAvedayAmAsurdevakIprasava.n dvijAH || 182\.28|| \EN{182\.29/1}ka.nsastUrNamupetyainA.n tato jagrAha bAlikAm | \EN{182\.29/2}mu~ncha mu~ncheti devakyA *AsannakaNTha.n nivAritaH || 182\.29|| \EN{182\.30/1}chikShepa cha shilApR^iShThe sA kShiptA viyati sthitim | \EN{182\.30/2}avApa rUpa.n cha mahat sAyudhAShTamahAbhujam | \EN{182\.30/3}prajahAsa tathaivochchaiH ka.nsa.n cha ruShitAbravIt || 182\.30|| \EN{182\.31/1}yogamAyovAcha | kiM mayAkShiptayA ka.nsa jAto yastvA.n haniShyati | \EN{182\.31/2}sarvasvabhUto devAnAmAsIn mR^ityuH purA sa te | \EN{182\.31/3}tad etat sampradhAryAshu kriyatA.n hitamAtmanaH || 182\.31|| \EN{182\.32/1}vyAsa uvAcha | ityuktvA prayayau devI divyasraggandhabhUShaNA | \EN{182\.32/2}pashyato bhojarAjasya stutA siddhairvihAyasA || 182\.32|| \EN{183\.1/1}vyAsa uvAcha | ka.nsastvathodvignamanAH prAha sarvAn mahAsurAn | \EN{183\.1/2}pralambakeshipramukhAn AhUyAsurapu.ngavAn || 183\.1|| \EN{183\.2/1}ka.nsa uvAcha | he pralamba mahAbAho keshin dhenuka pUtane | \EN{183\.2/2}ariShTAdyaistathA chAnyaiH shrUyatA.n vachanaM mama || 183\.2|| \EN{183\.3/1}mA.n hantumamarairyatnaH kR^itaH kila durAtmabhiH | \EN{183\.3/2}madvIryatApitAn vIrAn na tvetAn gaNayAmyaham || 183\.3|| \EN{183\.4/1}Ashcharya.n kanyayA chokta.n jAyate daityapu.ngavAH | \EN{183\.4/2}hAsyaM me jAyate vIrAsteShu yatnapareShvapi || 183\.4|| \EN{183\.5/1}tathApi khalu duShTAnA.n teShAmapyadhikaM mayA | \EN{183\.5/2}apakArAya daityendrA yatanIya.n durAtmanAm || 183\.5|| \EN{183\.6/1}utpannashchApi mR^ityurme bhUtabhavyabhavatprabhuH | \EN{183\.6/2}ityetad bAlikA prAha devakIgarbhasambhavA || 183\.6|| \EN{183\.7/1}tasmAd bAleShu paramo yatnaH kAryo mahItale | \EN{183\.7/2}yatrodriktaM balaM bAle sa hantavyaH prayatnataH || 183\.7|| \EN{183\.8/1}vyAsa uvAcha | ityAj~nApyAsurAn ka.nsaH pravishyAtmagR^iha.n tataH | \EN{183\.8/2}uvAcha vasudeva.n cha devakImavirodhataH || 183\.8|| \EN{183\.9/1}ka.nsa uvAcha | yuvayorghAtitA garbhA vR^ithaivaite mayAdhunA | \EN{183\.9/2}ko.apyanya eva nAshAya bAlo mama samudgataH || 183\.9|| \EN{183\.10/1}tad alaM paritApena nUna.n yad bhAvino hi te | \EN{183\.10/2}arbhakA yuvayoH ko vA AyuSho.ante na hanyate || 183\.10|| \EN{183\.11/1}vyAsa uvAcha | ityAshvAsya vimuchyaiva ka.nsastau paritoShya cha | \EN{183\.11/2}antargR^iha.n dvijashreShThAH pravivesha punaH svakam || 183\.11|| \EN{184\.1/1}vyAsa uvAcha | vimukto vasudevo.api nandasya shakaTa.n gataH | \EN{184\.1/2}prahR^iShTa.n dR^iShTavAn nandaM putro jAto mameti vai || 184\.1|| \EN{184\.2/1}vasudevo.api taM prAha diShTyA diShTyeti sAdaram | \EN{184\.2/2}vArdhake.api samutpannastanayo.aya.n tavAdhunA || 184\.2|| \EN{184\.3/1}datto hi vArShikaH sarvo bhavadbhirnR^ipateH karaH | \EN{184\.3/2}yadarthamAgatastasmAn nAtra stheyaM mahAtmanA || 184\.3|| \EN{184\.4/1}yadarthamAgataH kArya.n tan niShpanna.n kimAsyate | \EN{184\.4/2}bhavadbhirgamyatA.n nanda tachChIghra.n nijagokulam || 184\.4|| \EN{184\.5/1}mamApi bAlakastatra rohiNIprasavo hi yaH | \EN{184\.5/2}sa rakShaNIyo bhavatA yathAya.n tanayo nijaH || 184\.5|| \EN{184\.6/1}vyAsa uvAcha | ityuktAH prayayurgopA nandagopapurogamAH | \EN{184\.6/2}shakaTAropitairbhANDaiH kara.n dattvA mahAbalAH || 184\.6|| \EN{184\.7/1}vasatA.n gokule teShAM pUtanA bAlaghAtinI | \EN{184\.7/2}supta.n kR^iShNamupAdAya rAtrau cha pradadau stanam || 184\.7|| \EN{184\.8/1}yasmai yasmai stana.n rAtrau pUtanA samprayachChati | \EN{184\.8/2}tasya tasya kShaNenA~NgaM bAlakasyopahanyate || 184\.8|| \EN{184\.9/1}kR^iShNastasyAH stana.n gADha.n karAbhyAmatipIDitam | \EN{184\.9/2}gR^ihItvA prANasahitaM papau krodhasamanvitaH || 184\.9|| \EN{184\.10/1}sA vimuktamahArAvA vichChinnasnAyubandhanA | \EN{184\.10/2}papAta pUtanA bhUmau mriyamANAtibhIShaNA || 184\.10|| \EN{184\.11/1}tannAdashrutisa.ntrAsAd vibuddhAste vrajaukasaH | \EN{184\.11/2}dadR^ishuH pUtanotsa~Nge kR^iShNa.n tA.n cha nipAtitAm || 184\.11|| \EN{184\.12/1}AdAya kR^iShNa.n sa.ntrastA yashodA cha tato dvijAH | \EN{184\.12/2}gopuchChabhrAmaNAdyaishcha bAladoShamapAkarot || 184\.12|| \EN{184\.13/1}gopurIShamupAdAya nandagopo.api mastake | \EN{184\.13/2}kR^iShNasya pradadau rakShA.n kurvann idamudairayat || 184\.13|| \EN{184\.14/1}nandagopa uvAcha | rakShatu tvAmasheShANAM bhUtAnAM prabhavo hariH | \EN{184\.14/2}yasya nAbhisamudbhUtAt pa~NkajAd abhavajjagat || 184\.14|| \EN{184\.15/1}yena da.nShTrAgravidhR^itA dhArayatyavanI jagat | \EN{184\.15/2}varAharUpadhR^ig devaH sa tvA.n rakShatu keshavaH || 184\.15|| \EN{184\.16/1}guhya.n sa jaThara.n viShNurja~NghApAdau janArdanaH | \EN{184\.16/2}vAmano rakShatu sadA bhavanta.n yaH kShaNAd abhUt || 184\.16|| \EN{184\.17/1}trivikramakramAkrAnta+ |trailokyasphuradAyudhaH | \EN{184\.17/2}shiraste pAtu govindaH kaNTha.n rakShatu keshavaH || 184\.17|| \EN{184\.18/1}mukhabAhU prabAhU cha manaH sarvendriyANi cha | \EN{184\.18/2}rakShatvavyAhataishvaryastava nArAyaNo.avyayaH || 184\.18|| \EN{184\.19/1}tvA.n dikShu pAtu vaikuNTho vidikShu madhusUdanaH | \EN{184\.19/2}hR^iShIkesho.ambare bhUmau rakShatu tvAM mahIdharaH || 184\.19|| \EN{184\.20/1}vyAsa uvAcha | eva.n kR^itasvastyayano nandagopena bAlakaH | \EN{184\.20/2}shAyitaH shakaTasyAdho bAlaparya~NkikAtale || 184\.20|| \EN{184\.21/1}te cha gopA mahad dR^iShTvA pUtanAyAH kalevaram | \EN{184\.21/2}mR^itAyAH parama.n trAsa.n vismaya.n cha tadA yayuH || 184\.21|| \EN{184\.22/1}kadAchichChakaTasyAdhaH shayAno madhusUdanaH | \EN{184\.22/2}chikShepa charaNAvUrdhva.n stanArthI praruroda cha || 184\.22|| \EN{184\.23/1}tasya pAdaprahAreNa shakaTaM parivartitam | \EN{184\.23/2}vidhvastabhANDakumbha.n tad viparItaM papAta vai || 184\.23|| \EN{184\.24/1}tato hAhAkR^itaH sarvo gopagopIjano dvijAH | \EN{184\.24/2}AjagAma tadA j~nAtvA bAlamuttAnashAyinam || 184\.24|| \EN{184\.25/1}gopAH keneti jagaduH shakaTaM parivartitam | \EN{184\.25/2}tatraiva bAlakAH prochurbAlenAnena pAtitam || 184\.25|| \EN{184\.26/1}rudatA dR^iShTamasmAbhiH pAdavikShepatADitam | \EN{184\.26/2}shakaTaM parivR^itta.n vai naitad anyasya cheShTitam || 184\.26|| \EN{184\.27/1}tataH punaratIvAsan gopA vismitachetasaH | \EN{184\.27/2}nandagopo.api jagrAha bAlamatyantavismitaH || 184\.27|| \EN{184\.28/1}yashodA vismayArUDhA bhagnabhANDakapAlakam | \EN{184\.28/2}shakaTa.n chArchayAmAsa dadhipuShpaphalAkShataiH || 184\.28|| \EN{184\.29/1}gargashcha gokule tatra vasudevaprachoditaH | \EN{184\.29/2}prachChanna eva gopAnA.n sa.nskAramakarot tayoH || 184\.29|| \EN{184\.30/1}jyeShTha.n cha rAmamityAha kR^iShNa.n chaiva tathAparam | \EN{184\.30/2}gargo matimatA.n shreShTho nAma kurvan mahAmatiH || 184\.30|| \EN{184\.31/1}alpenaiva hi kAlena vij~nAtau tau mahAbalau | \EN{184\.31/2}ghR^iShTajAnukarau viprA babhUvaturubhAvapi || 184\.31|| \EN{184\.32/1}karIShabhasmadigdhA~Ngau bhramamANAvitastataH | \EN{184\.32/2}na nivArayitu.n shaktA yashodA tau na rohiNI || 184\.32|| \EN{184\.33/1}govATamadhye krIDantau vatsavATagatau punaH | \EN{184\.33/2}tadaharjAtagovatsa+ |puchChAkarShaNatatparau || 184\.33|| \EN{184\.34/1}yadA yashodA tau bAlAvekasthAnacharAvubhau | \EN{184\.34/2}shashAka no vArayitu.n krIDantAvaticha~nchalau || 184\.34|| \EN{184\.35/1}dAmnA baddhvA tadA madhye nibabandha ulUkhale | \EN{184\.35/2}kR^iShNamakliShTakarmANamAha chedamamarShitA || 184\.35|| \EN{184\.36/1}yashodovAcha | yadi shakto.asi gachCha tvamaticha~nchalacheShTita || 184\.36|| \EN{184\.37/1}vyAsa uvAcha | ityuktvA cha nija.n karma sA chakAra kuTumbinI | \EN{184\.37/2}vyagrAyAmatha tasyA.n sa karShamANa ulUkhalam || 184\.37|| \EN{184\.38/1}yamalArjunayormadhye jagAma kamalekShaNaH | \EN{184\.38/2}karShatA vR^ikShayormadhye tiryag evamulUkhalam || 184\.38|| \EN{184\.39/1}bhagnAvuttu~NgashAkhAgrau tena tau yamalArjunau | \EN{184\.39/2}tataH kaTakaTAshabda+ |samAkarNanakAtaraH || 184\.39|| \EN{184\.40/1}AjagAma vrajajano dadR^ishe cha mahAdrumau | \EN{184\.40/2}bhagnaskandhau nipAtitau bhagnashAkhau mahItale || 184\.40|| \EN{184\.41/1}dadarsha chAlpadantAsya.n smitahAsa.n cha bAlakam | \EN{184\.41/2}tayormadhyagataM baddha.n dAmnA gADha.n tathodare || 184\.41|| \EN{184\.42/1}tatashcha dAmodaratA.n sa yayau dAmabandhanAt | \EN{184\.42/2}gopavR^iddhAstataH sarve nandagopapurogamAH || 184\.42|| \EN{184\.43/1}mantrayAmAsurudvignA mahotpAtAtibhIravaH | \EN{184\.43/2}sthAneneha na naH kArya.n vrajAmo.anyan mahAvanam || 184\.43|| \EN{184\.44/1}utpAtA bahavo hyatra dR^ishyante nAshahetavaH | \EN{184\.44/2}pUtanAyA vinAshashcha shakaTasya viparyayaH || 184\.44|| \EN{184\.45/1}vinA vAtAdidoSheNa drumayoH patana.n tathA | \EN{184\.45/2}vR^indAvanamitaH sthAnAt tasmAd gachChAma mA chiram || 184\.45|| \EN{184\.46/1}yAvad bhaumamahotpAta+ |doSho nAbhibhaved vrajam | \EN{184\.46/2}iti kR^itvA mati.n sarve gamane te vrajaukasaH || 184\.46|| \EN{184\.47/1}UchuH sva.n sva.n kula.n shIghra.n gamyatAM mA vilambyatAm | \EN{184\.47/2}tataH kShaNena prayayuH shakaTairgodhanaistathA || 184\.47|| \EN{184\.48/1}yUthasho vatsapAlIshcha kAlayanto vrajaukasaH | \EN{184\.48/2}sarvAvayavanirdhUta.n kShaNamAtreNa tat tadA || 184\.48|| \EN{184\.49/1}kAkakAkIsamAkIrNa.n vrajasthAnamabhUd dvijAH | \EN{184\.49/2}vR^indAvanaM bhagavatA kR^iShNenAkliShTakarmaNA || 184\.49|| \EN{184\.50/1}shubhena manasA dhyAta.n gavA.n vR^iddhimabhIpsatA | \EN{184\.50/2}tatastatrAtirukShe.api dharmakAle dvijottamAH || 184\.50|| \EN{184\.51/1}prAvR^iTkAla ivAbhUchcha navashaShpa.n samantataH | \EN{184\.51/2}sa samAvAsitaH sarvo vrajo vR^indAvane tataH || 184\.51|| \EN{184\.52/1}shakaTIvATaparyanta+ |chandrArdhAkArasa.nsthitiH | \EN{184\.52/2}vatsabAlau cha sa.nvR^ittau rAmadAmodarau tataH || 184\.52|| \EN{184\.53/1}tatra sthitau tau cha goShThe cheraturbAlalIlayA | \EN{184\.53/2}barhipattrakR^itApIDau vanyapuShpAvata.nsakau || 184\.53|| \EN{184\.54/1}gopaveNukR^itAtodya+ |pattravAdyakR^itasvanau | \EN{184\.54/2}kAkapakShadharau bAlau kumArAviva pAvakau || 184\.54|| \EN{184\.55/1}hasantau cha ramantau cha cheratustan mahad vanam | \EN{184\.55/2}kvachid dhasantAvanyonya.n krIDamAnau tathA paraiH || 184\.55|| \EN{184\.56/1}gopaputraiH sama.n vatsA.nshchArayantau vicheratuH | \EN{184\.56/2}kAlena gachChatA tau tu saptavarShau babhUvatuH || 184\.56|| \EN{184\.57/1}sarvasya jagataH pAlau vatsapAlau mahAvraje | \EN{184\.57/2}prAvR^iTkAlastato.atIva meghaughasthagitAmbaraH || 184\.57|| \EN{184\.58/1}babhUva vAridhArAbhiraikya.n kurvan dishAmiva | \EN{184\.58/2}prarUDhanavapuShpADhyA shakragopavR^itA mahI || 184\.58|| \EN{184\.59/1}yathA mArakate vAsIt padmarAgavibhUShitA | \EN{184\.59/2}UhurunmArgagAmIni nimnagAmbhA.nsi sarvataH || 184\.59|| \EN{184\.60/1}manA.nsi durvinItAnAM prApya lakShmI.n navAmiva | \EN{184\.60/2}vikAle cha yathAkAma.n vrajametya mahAbalau | \EN{184\.60/3}gopaiH samAnaiH sahitau chikrIDAte.amarAviva || 184\.60|| \EN{185\.1/1}vyAsa uvAcha | ekadA tu vinA rAma.n kR^iShNo vR^indAvana.n yayau | \EN{185\.1/2}vichachAra vR^ito gopairvanyapuShpasragujjvalaH || 185\.1|| \EN{185\.2/1}sa jagAmAtha kAlindI.n lolakallolashAlinIm | \EN{185\.2/2}tIrasa.nlagnaphenaughairhasantImiva sarvataH || 185\.2|| \EN{185\.3/1}tasyA.n chAtimahAbhIma.n viShAgnikaNadUShitam | \EN{185\.3/2}hrada.n kAlIyanAgasya dadarshAtivibhIShaNam || 185\.3|| \EN{185\.4/1}viShAgninA visaratA dagdhatIramahAtarum | \EN{185\.4/2}vAtAhatAmbuvikShepa+ |sparshadagdhaviha.ngamam || 185\.4|| \EN{185\.5/1}tamatIva mahAraudraM mR^ityuvaktramivAparam | \EN{185\.5/2}vilokya chintayAmAsa bhagavAn madhusUdanaH || 185\.5|| \EN{185\.6/1}asmin vasati duShTAtmA kAlIyo.asau viShAyudhaH | \EN{185\.6/2}yo mayA nirjitastyaktvA duShTo naShTaH payonidhau || 185\.6|| \EN{185\.7/1}teneya.n dUShitA sarvA yamunA sAgara.ngamA | \EN{185\.7/2}na narairgodhanairvApi tR^iShArtairupabhujyate || 185\.7|| \EN{185\.8/1}tad asya nAgarAjasya kartavyo nigraho mayA | \EN{185\.8/2}nityatrastAH sukha.n yena chareyurvrajavAsinaH || 185\.8|| \EN{185\.9/1}etadartha.n nR^iloke.asminn avatAro mayA kR^itaH | \EN{185\.9/2}yad eShAmutpathasthAnA.n kAryA shAstirdurAtmanAm || 185\.9|| \EN{185\.10/1}tad etan nAtidUrastha.n kadambamurushAkhinam | \EN{185\.10/2}adhiruhyotpatiShyAmi hrade.asmi~n jIvanAshinaH || 185\.10|| \EN{185\.11/1}vyAsa uvAcha | ittha.n vichintya baddhvA cha gADhaM parikara.n tataH | \EN{185\.11/2}nipapAta hrade tatra sarparAjasya vegataH || 185\.11|| \EN{185\.12/1}tenApi patatA tatra kShobhitaH sa mahAhradaH | \EN{185\.12/2}atyarthadUrajAtA.nshcha tA.nshchAsi~nchan mahIruhAn || 185\.12|| \EN{185\.13/1}te.ahiduShTaviShajvAlA+ |taptAmbutapanokShitAH | \EN{185\.13/2}jajvaluH pAdapAH sadyo jvAlAvyAptadigantarAH || 185\.13|| \EN{185\.14/1}AsphoTayAmAsa tadA kR^iShNo nAgahradaM bhujaiH | \EN{185\.14/2}tachChabdashravaNAchchAtha nAgarAjo.abhyupAgamat || 185\.14|| \EN{185\.15/1}AtAmranayanaH kopAd viShajvAlAkulaiH phaNaiH | \EN{185\.15/2}vR^ito mahAviShaishchAnyairaruNairanilAshanaiH || 185\.15|| \EN{185\.16/1}nAgapatnyashcha shatasho hArihAropashobhitAH | \EN{185\.16/2}prakampitatanUtkShepa+ |chalatkuNDalakAntayaH || 185\.16|| \EN{185\.17/1}tataH praveShTitaH sarpaiH sa kR^iShNo bhogabandhanaiH | \EN{185\.17/2}dada.nshushchApi te kR^iShNa.n viShajvAlAvilairmukhaiH || 185\.17|| \EN{185\.18/1}ta.n tatra patita.n dR^iShTvA nAgabhoganipIDitam | \EN{185\.18/2}gopA vrajamupAgatya chukrushuH shokalAlasAH || 185\.18|| \EN{185\.19/1}gopA UchuH | eSha kR^iShNo gato moha+ |magno vai kAliye hrade | \EN{185\.19/2}bhakShyate sarparAjena tad AgachChata mA chiram || 185\.19|| \EN{185\.20/1}vyAsa uvAcha | etachChrutvA tato gopA vajrapAtopama.n vachaH | \EN{185\.20/2}gopyashcha tvaritA jagmuryashodApramukhA hradam || 185\.20|| \EN{185\.21/1}hA hA kvAsAviti jano gopInAmativihvalaH | \EN{185\.21/2}yashodayA samaM bhrAnto drutaH praskhalito yayau || 185\.21|| \EN{185\.22/1}nandagopashcha gopAshcha rAmashchAdbhutavikramaH | \EN{185\.22/2}tvarita.n yamunA.n jagmuH kR^iShNadarshanalAlasAH || 185\.22|| \EN{185\.23/1}dadR^ishushchApi te tatra sarparAjavasha.ngatam | \EN{185\.23/2}niShprayatna.n kR^ita.n kR^iShNa.n sarpabhogena veShTitam || 185\.23|| \EN{185\.24/1}nandagopashcha nishcheShTaH pashyan putramukhaM bhR^isham | \EN{185\.24/2}yashodA cha mahAbhAgA babhUva munisattamAH || 185\.24|| \EN{185\.25/1}gopyastvanyA rudatyashcha dadR^ishuH shokakAtarAH | \EN{185\.25/2}prochushcha keshavaM prItyA bhayakAtaragadgadam || 185\.25|| \EN{185\.26/1}sarvA yashodayA sArdha.n vishAmo.atra mahAhrade | \EN{185\.26/2}nAgarAjasya no gantumasmAka.n yujyate vraje || 185\.26|| \EN{185\.27/1}divasaH ko vinA sUrya.n vinA chandreNa kA nishA | \EN{185\.27/2}vinA dugdhena kA gAvo vinA kR^iShNena ko vrajaH | \EN{185\.27/3}vinAkR^itA na yAsyAmaH kR^iShNenAnena gokulam || 185\.27|| \EN{185\.28/1}vyAsa uvAcha | iti gopIvachaH shrutvA rauhiNeyo mahAbalaH | \EN{185\.28/2}uvAcha gopAn vidhurAn vilokya stimitekShaNaH || 185\.28|| \EN{185\.29/1}nanda.n cha dInamatyartha.n nyastadR^iShTi.n sutAnane | \EN{185\.29/2}mUrChAkulA.n yashodA.n cha kR^iShNamAhAtmyasa.nj~nayA || 185\.29|| \EN{185\.30/1}balarAma uvAcha | kimaya.n devadevesha bhAvo.ayaM mAnuShastvayA | \EN{185\.30/2}vyajyate sva.n tamAtmAna.n kimanya.n tva.n na vetsi yat || 185\.30|| \EN{185\.31/1}tvamasya jagato nAbhiH surANAmeva chAshrayaH | \EN{185\.31/2}kartApahartA pAtA cha trailokya.n tva.n trayImayaH || 185\.31|| \EN{185\.32/1}atrAvatIrNayoH kR^iShNa gopA eva hi bAndhavAH | \EN{185\.32/2}gopyashcha sIdataH kasmAt tvaM bandhUn samupekShase || 185\.32|| \EN{185\.33/1}darshito mAnuSho bhAvo darshitaM bAlacheShTitam | \EN{185\.33/2}tad aya.n damyatA.n kR^iShNa durAtmA dashanAyudhaH || 185\.33|| \EN{185\.34/1}vyAsa uvAcha | iti sa.nsmAritaH kR^iShNaH smitabhinnauShThasampuTaH | \EN{185\.34/2}AsphAlya mochayAmAsa sva.n dehaM bhogabandhanAt || 185\.34|| \EN{185\.35/1}AnAmya chApi hastAbhyAmubhAbhyAM madhyamaM phaNam | \EN{185\.35/2}Aruhya bhugnashirasaH prananartoruvikramaH || 185\.35|| \EN{185\.36/1}vraNAH phaNe.abhava.nstasya kR^iShNasyA~NghrivikuTTanaiH | \EN{185\.36/2}yatronnati.n cha kurute nanAmAsya tataH shiraH || 185\.36|| \EN{185\.37/1}mUrChAmupAyayau bhrAntyA nAgaH kR^iShNasya kuTTanaiH | \EN{185\.37/2}daNDapAtanipAtena vavAma rudhiraM bahu || 185\.37|| \EN{185\.38/1}ta.n nirbhugnashirogrIvamAsyaprasrutashoNitam | \EN{185\.38/2}vilokya sharaNa.n jagmustatpatnyo madhusUdanam || 185\.38|| \EN{185\.39/1}nAgapatnya UchuH | j~nAto.asi devadevesha sarveshastvamanuttama | \EN{185\.39/2}para.n jyotirachintya.n yat tada.nshaH parameshvaraH || 185\.39|| \EN{185\.40/1}na samarthAH sura stotu.n yamananyabhavaM prabhum | \EN{185\.40/2}svarUpavarNana.n tasya katha.n yoShit kariShyati || 185\.40|| \EN{185\.41/1}yasyAkhilamahIvyoma+ |jalAgnipavanAtmakam | \EN{185\.41/2}brahmANDamalpakA.nshA.nshaH stoShyAmasta.n katha.n vayam || 185\.41|| \EN{185\.42/1}tataH kuru jagatsvAmin prasAdamavasIdataH | \EN{185\.42/2}prANA.nstyajati nAgo.ayaM bhartR^ibhikShA pradIyatAm || 185\.42|| \EN{185\.43/1}vyAsa uvAcha | ityukte tAbhirAshvAsya klAntadeho.api pannagaH | \EN{185\.43/2}prasIda devadeveti prAha vAkya.n shanaiH shanaiH || 185\.43|| \EN{185\.44/1}kAlIya uvAcha | tavAShTaguNamaishvarya.n nAtha svAbhAvikaM param | \EN{185\.44/2}nirastAtishaya.n yasya tasya stoShyAmi ki.n nvaham || 185\.44|| \EN{185\.45/1}tvaM parastvaM parasyAdyaH para.n tva.n tatparAtmakam | \EN{185\.45/2}parasmAt paramo yastva.n tasya stoShyAmi ki.n nvaham || 185\.45|| \EN{185\.46/1}yathAhaM bhavatA sR^iShTo jAtyA rUpeNa cheshvaraH | \EN{185\.46/2}svabhAvena cha sa.nyuktastatheda.n cheShTitaM mayA || 185\.46|| \EN{185\.47/1}yadyanyathA pravarteya devadeva tato mayi | \EN{185\.47/2}nyAyyo daNDanipAtaste tavaiva vachana.n yathA || 185\.47|| \EN{185\.48/1}tathApi ya.n jagatsvAmI daNDaM pAtitavAn mayi | \EN{185\.48/2}sa soDho.aya.n varo daNDastvatto nAnyo.astu me varaH || 185\.48|| \EN{185\.49/1}hatavIryo hataviSho damito.aha.n tvayAchyuta | \EN{185\.49/2}jIvita.n dIyatAmekamAj~nApaya karomi kim || 185\.49|| \EN{185\.50/1}shrIbhagavAn uvAcha | nAtra stheya.n tvayA sarpa kadAchid yamunAjale | \EN{185\.50/2}sabhR^ityaparivArastva.n samudrasalila.n vraja || 185\.50|| \EN{185\.51/1}matpadAni cha te sarpa dR^iShTvA mUrdhani sAgare | \EN{185\.51/2}garuDaH pannagaripustvayi na prahariShyati || 185\.51|| \EN{185\.52/1}vyAsa uvAcha | ityuktvA sarparAjAnaM mumocha bhagavAn hariH | \EN{185\.52/2}praNamya so.api kR^iShNAya jagAma payasA.n nidhim || 185\.52|| \EN{185\.53/1}pashyatA.n sarvabhUtAnA.n sabhR^ityApatyabandhavaH | \EN{185\.53/2}samastabhAryAsahitaH parityajya svaka.n hradam || 185\.53|| \EN{185\.54/1}gate sarpe pariShvajya mR^itaM punarivAgatam | \EN{185\.54/2}gopA mUrdhani govinda.n siShichurnetrajairjalaiH || 185\.54|| \EN{185\.55/1}kR^iShNamakliShTakarmANamanye vismitachetasaH | \EN{185\.55/2}tuShTuvurmuditA gopA dR^iShTvA shivajalA.n nadIm || 185\.55|| \EN{185\.56/1}gIyamAno.atha gopIbhishcharitaishchArucheShTitaiH | \EN{185\.56/2}sa.nstUyamAno gopAlaiH kR^iShNo vrajamupAgamat || 185\.56|| \EN{186\.1/1}vyAsa uvAcha | gAH pAlayantau cha punaH sahitau rAmakeshavau | \EN{186\.1/2}bhramamANau vane tatra ramya.n tAlavana.n gatau || 186\.1|| \EN{186\.2/1}tachcha tAlavana.n nitya.n dhenuko nAma dAnavaH | \EN{186\.2/2}nR^igomA.nsakR^itAhAraH sadAdhyAste kharAkR^itiH || 186\.2|| \EN{186\.3/1}tatra tAlavana.n ramyaM phalasampatsamanvitam | \EN{186\.3/2}dR^iShTvA spR^ihAnvitA gopAH phalAdAne.abruvan vachaH || 186\.3|| \EN{186\.4/1}gopA UchuH | he rAma he kR^iShNa sadA dhenukenaiva rakShyate | \EN{186\.4/2}bhUpradesho yatastasmAt tyaktAnImAni santi vai || 186\.4|| \EN{186\.5/1}phalAni pashya tAlAnA.n gandhamodayutAni vai | \EN{186\.5/2}vayametAnyabhIpsAmaH pAtyantA.n yadi rochate || 186\.5|| \EN{186\.6/1}iti gopakumArANA.n shrutvA sa.nkarShaNo vachaH | \EN{186\.6/2}kR^iShNashcha pAtayAmAsa bhuvi tAlaphalAni vai || 186\.6|| \EN{186\.7/1}tAlAnAM patatA.n shabdamAkarNyAsurarAT tataH | \EN{186\.7/2}AjagAma sa duShTAtmA kopAd daiteyagardabhaH || 186\.7|| \EN{186\.8/1}padbhyAmubhAbhyA.n sa tadA pashchimAbhyA.n cha taM balI | \EN{186\.8/2}jaghAnorasi tAbhyA.n cha sa cha tenApyagR^ihyata || 186\.8|| \EN{186\.9/1}gR^ihItvA bhrAmaNenaiva chAmbare gatajIvitam | \EN{186\.9/2}tasminn eva prachikShepa vegena tR^iNarAjani || 186\.9|| \EN{186\.10/1}tataH phalAnyanekAni tAlAgrAn nipatan kharaH | \EN{186\.10/2}pR^ithivyAM pAtayAmAsa mahAvAto.ambudAn iva || 186\.10|| \EN{186\.11/1}anyAn apyasya vai j~nAtIn AgatAn daityagardabhAn | \EN{186\.11/2}kR^iShNashchikShepa tAlAgre balabhadrashcha lIlayA || 186\.11|| \EN{186\.12/1}kShaNenAla.nkR^itA pR^ithvI pakvaistAlaphalaistadA | \EN{186\.12/2}daityagardabhadehaishcha munayaH shushubhe.adhikam || 186\.12|| \EN{186\.13/1}tato gAvo nirAbAdhAstasmi.nstAlavane dvijAH | \EN{186\.13/2}navashaShpa.n sukha.n cheruryatra bhuktamabhUt purA || 186\.13|| \EN{187\.1/1}vyAsa uvAcha | tasmin rAsabhadaiteye sAnuje vinipAtite | \EN{187\.1/2}sarvagopAlagopInA.n ramya.n tAlavanaM babhau || 187\.1|| \EN{187\.2/1}tatastau jAtaharShau tu vasudevasutAvubhau | \EN{187\.2/2}shushubhAte mahAtmAnau bAlashR^i~NgAvivarShabhau || 187\.2|| \EN{187\.3/1}chArayantau cha gA dUre vyAharantau cha nAmabhiH | \EN{187\.3/2}niyogapAshaskandhau tau vanamAlAvibhUShitau || 187\.3|| \EN{187\.4/1}suvarNA~njanachUrNAbhyA.n tadA tau bhUShitAmbarau | \EN{187\.4/2}mahendrAyudhasa.nkAshau shvetakR^iShNAvivAmbudau || 187\.4|| \EN{187\.5/1}cheraturlokasiddhAbhiH krIDAbhiritaretaram | \EN{187\.5/2}samastalokanAthAnA.n nAthabhUtau bhuva.n gatau || 187\.5|| \EN{187\.6/1}manuShyadharmAbhiratau mAnayantau manuShyatAm | \EN{187\.6/2}tajjAtiguNayuktAbhiH krIDAbhishcheraturvanam || 187\.6|| \EN{187\.7/1}tatastvAndolikAbhishcha niyuddhaishcha mahAbalau | \EN{187\.7/2}vyAyAma.n chakratustatra kShepaNIyaistathAshmabhiH || 187\.7|| \EN{187\.8/1}tallipsurasurastatra ubhayo ramamANayoH | \EN{187\.8/2}AjagAma pralambAkhyo gopaveShatirohitaH || 187\.8|| \EN{187\.9/1}so.avagAhata niHsha~Nka.n teShAM madhyamamAnuShaH | \EN{187\.9/2}mAnuSha.n rUpamAsthAya pralambo dAnavottamaH || 187\.9|| \EN{187\.10/1}tayoshChidrAntaraprepsuratishIghramamanyata | \EN{187\.10/2}kR^iShNa.n tato rauhiNeya.n hantu.n chakre manoratham || 187\.10|| \EN{187\.11/1}hariNA krIDana.n nAma bAlakrIDanaka.n tataH | \EN{187\.11/2}prakrIDitAstu te sarve dvau dvau yugapad utpatan || 187\.11|| \EN{187\.12/1}shrIdAmnA saha govindaH pralambena tathA balaH | \EN{187\.12/2}gopAlairaparaishchAnye gopAlAH saha pupluvuH || 187\.12|| \EN{187\.13/1}shrIdAmAna.n tataH kR^iShNaH pralamba.n rohiNIsutaH | \EN{187\.13/2}jitavAn kR^iShNapakShIyairgopairanyaiH parAjitAH || 187\.13|| \EN{187\.14/1}te vAhayantastvanyonyaM bhANDIraskandhametya vai | \EN{187\.14/2}punarnivR^ittAste sarve ye ye tatra parAjitAH || 187\.14|| \EN{187\.15/1}sa.nkarShaNa.n tu skandhena shIghramutkShipya dAnavaH | \EN{187\.15/2}na tasthau prajagAmaiva sachandra iva vAridaH || 187\.15|| \EN{187\.16/1}ashakto vahane tasya sa.nrambhAd dAnavottamaH | \EN{187\.16/2}vavR^idhe sumahAkAyaH prAvR^iShIva balAhakaH || 187\.16|| \EN{187\.17/1}sa.nkarShaNastu ta.n dR^iShTvA dagdhashailopamAkR^itim | \EN{187\.17/2}sragdAmalambAbharaNaM mukuTATopamastakam || 187\.17|| \EN{187\.18/1}raudra.n shakaTachakrAkShaM pAdanyAsachalatkShitim | \EN{187\.18/2}hriyamANastataH kR^iShNamida.n vachanamabravIt || 187\.18|| \EN{187\.19/1}balarAma uvAcha | kR^iShNa kR^iShNa hriye tveSha parvatodagramUrtinA | \EN{187\.19/2}kenApi pashya daityena gopAlachChadmarUpiNA || 187\.19|| \EN{187\.20/1}yad atra sAmprata.n kAryaM mayA madhuniShUdana | \EN{187\.20/2}tat kathyatAM prayAtyeSha durAtmAtitvarAnvitaH || 187\.20|| \EN{187\.21/1}vyAsa uvAcha | tamAha rAma.n govindaH smitabhinnauShThasampuTaH | \EN{187\.21/2}mahAtmA rauhiNeyasya balavIryapramANavit || 187\.21|| \EN{187\.22/1}kR^iShNa uvAcha | kimayaM mAnuSho bhAvo vyaktamevAvalambyate | \EN{187\.22/2}sarvAtman sarvaguhyAnA.n guhyAd guhyAtmanA tvayA || 187\.22|| \EN{187\.23/1}smarAsheShajagadIsha kAraNa.n kAraNAgraja | \EN{187\.23/2}AtmAnameka.n tadvachcha jagatyekArNave cha yaH || 187\.23|| \EN{187\.24/1}bhavAn aha.n cha vishvAtmann ekameva hi kAraNam | \EN{187\.24/2}jagato.asya jagatyarthe bhedenAvA.n vyavasthitau || 187\.24|| \EN{187\.25/1}tat smaryatAmameyAtma.nstvayAtmA jahi dAnavam | \EN{187\.25/2}mAnuShyamevamAlambya bandhUnA.n kriyatA.n hitam || 187\.25|| \EN{187\.26/1}vyAsa uvAcha | iti sa.nsmArito viprAH kR^iShNena sumahAtmanA | \EN{187\.26/2}vihasya pIDayAmAsa pralambaM balavAn balaH || 187\.26|| \EN{187\.27/1}muShTinA chAhan mUrdhni kopasa.nraktalochanaH | \EN{187\.27/2}tena chAsya prahAreNa bahiryAte vilochane || 187\.27|| \EN{187\.28/1}sa niShkAsitamastiShko mukhAchChoNitamudvaman | \EN{187\.28/2}nipapAta mahIpR^iShThe daityavaryo mamAra cha || 187\.28|| \EN{187\.29/1}pralamba.n nihata.n dR^iShTvA balenAdbhutakarmaNA | \EN{187\.29/2}prahR^iShTAstuShTuvurgopAH sAdhu sAdhviti chAbruvan || 187\.29|| \EN{187\.30/1}sa.nstUyamAno rAmastu gopairdaitye nipAtite | \EN{187\.30/2}pralambe saha kR^iShNena punargokulamAyayau || 187\.30|| \EN{187\.31/1}vyAsa uvAcha | tayorviharatoreva.n rAmakeshavayorvraje | \EN{187\.31/2}prAvR^iDvyatItA vikasat+ |sarojA chAbhavachCharat || 187\.31|| \EN{187\.32/1}vimalAmbaranakShatre kAle chAbhyAgate vrajam | \EN{187\.32/2}dadarshendrotsavArambha+ |pravR^ittAn vrajavAsinaH || 187\.32|| \EN{187\.33/1}kR^iShNastAn utsukAn dR^iShTvA gopAn utsavalAlasAn | \EN{187\.33/2}kautUhalAd ida.n vAkyaM prAha vR^iddhAn mahAmatiH || 187\.33|| \EN{187\.34/1}kR^iShNa uvAcha | ko.aya.n shakramaho nAma yena vo harSha AgataH | \EN{187\.34/2}prAha ta.n nandagopashcha pR^ichChantamatisAdaram || 187\.34|| \EN{187\.35/1}nanda uvAcha | meghAnAM payasAmIsho devarAjaH shatakratuH | \EN{187\.35/2}yena sa.nchoditA meghA varShantyambumaya.n rasam || 187\.35|| \EN{187\.36/1}tadvR^iShTijanita.n sasya.n vayamanye cha dehinaH | \EN{187\.36/2}vartayAmopabhu~njAnAstarpayAmashcha devatAH || 187\.36|| \EN{187\.37/1}kShIravatya imA gAvo vatsavatyashcha nirvR^itAH | \EN{187\.37/2}tena sa.nvardhitaiH sasyaiH puShTAstuShTA bhavanti vai || 187\.37|| \EN{187\.38/1}nAsasyA nAnR^iNA bhUmirna bubhukShArdito janaH | \EN{187\.38/2}dR^ishyate yatra dR^ishyante vR^iShTimanto balAhakAH || 187\.38|| \EN{187\.39/1}bhaumametat payo gobhirdhatte sUryasya vAridaH | \EN{187\.39/2}parjanyaH sarvalokasya bhavAya bhuvi varShati || 187\.39|| \EN{187\.40/1}tasmAt prAvR^iShi rAjAnaH shakra.n sarve mudAnvitAH | \EN{187\.40/2}mahe sureshamarghanti vayamanye cha dehinaH || 187\.40|| \EN{187\.41/1}vyAsa uvAcha | nandagopasya vachana.n shrutvettha.n shakrapUjane | \EN{187\.41/2}kopAya tridashendrasya prAha dAmodarastadA || 187\.41|| \EN{187\.42/1}kR^iShNa uvAcha | na vaya.n kR^iShikartAro vaNijyAjIvino na cha | \EN{187\.42/2}gAvo.asmaddaivata.n tAta vaya.n vanacharA yataH || 187\.42|| \EN{187\.43/1}AnvIkShikI trayI vArttA daNDanItistathAparA | \EN{187\.43/2}vidyAchatuShTaya.n tvetad vArttAmatra shR^iNuShva me || 187\.43|| \EN{187\.44/1}kR^iShirvaNijyA tadvachcha tR^itIyaM pashupAlanam | \EN{187\.44/2}vidyA hyetA mahAbhAgA vArttA vR^ittitrayAshrayA || 187\.44|| \EN{187\.45/1}karShakANA.n kR^iShirvR^ittiH paNya.n tu paNajIvinAm | \EN{187\.45/2}asmAka.n gAH parA vR^ittirvArttA bhedairiya.n tribhiH || 187\.45|| \EN{187\.46/1}vidyayA yo yayA yuktastasya sA daivataM mahat | \EN{187\.46/2}saiva pUjyArchanIyA cha saiva tasyopakArikA || 187\.46|| \EN{187\.47/1}yo.anyasyAH phalamashnan vai pUjayatyaparA.n naraH | \EN{187\.47/2}iha cha pretya chaivAsau tAta nApnoti shobhanam || 187\.47|| \EN{187\.48/1}pUjyantAM prathitAH sImAH sImAnta.n cha punarvanam | \EN{187\.48/2}vanAntA girayaH sarve sA chAsmAkaM parA gatiH || 187\.48|| \EN{187\.49/1}giriyaj~nastvaya.n tasmAd goyaj~nashcha pravartyatAm | \EN{187\.49/2}kimasmAkaM mahendreNa gAvaH shailAshcha devatAH || 187\.49|| \EN{187\.50/1}mantrayaj~naparA viprAH sIrayaj~nAshcha karShakAH | \EN{187\.50/2}girigoyaj~nashIlAshcha vayamadrivanAshrayAH || 187\.50|| \EN{187\.51/1}tasmAd govardhanaH shailo bhavadbhirvividhArhaNaiH | \EN{187\.51/2}archyatAM pUjyatAM medhyaM pashu.n hatvA vidhAnataH || 187\.51|| \EN{187\.52/1}sarvaghoShasya sa.ndohA gR^ihyantAM mA vichAryatAm | \EN{187\.52/2}bhojyantA.n tena vai viprAstathAnye chApi vA~nChakAH || 187\.52|| \EN{187\.53/1}tamarchita.n kR^ite home bhojiteShu dvijAtiShu | \EN{187\.53/2}sharatpuShpakR^itApIDAH parigachChantu gogaNAH || 187\.53|| \EN{187\.54/1}etan mama mata.n gopAH samprItyA kriyate yadi | \EN{187\.54/2}tataH kR^itA bhavet prItirgavAmadrestathA mama || 187\.54|| \EN{187\.55/1}vyAsa uvAcha | iti tasya vachaH shrutvA nandAdyAste vrajaukasaH | \EN{187\.55/2}prItyutphullamukhA viprAH sAdhu sAdhvityathAbruvan || 187\.55|| \EN{187\.56/1}shobhana.n te mata.n vatsa yad etad bhavatoditam | \EN{187\.56/2}tat kariShyAmyaha.n sarvaM giriyaj~naH pravartyatAm || 187\.56|| \EN{187\.57/1}tathA cha kR^itavantaste giriyaj~na.n vrajaukasaH | \EN{187\.57/2}dadhipAyasamA.nsAdyairdaduH shailabali.n tataH || 187\.57|| \EN{187\.58/1}dvijA.nshcha bhojayAmAsuH shatasho.atha sahasrashaH | \EN{187\.58/2}gAvaH shaila.n tatashchakrurarchitAstaM pradakShiNam || 187\.58|| \EN{187\.59/1}vR^iShabhAshchAbhinardantaH satoyA jaladA iva | \EN{187\.59/2}girimUrdhani govindaH shailo.ahamiti mUrtimAn || 187\.59|| \EN{187\.60/1}bubhuje.annaM bahuvidha.n gopavaryAhR^ita.n dvijAH | \EN{187\.60/2}kR^iShNastenaiva rUpeNa gopaiH saha gireH shiraH || 187\.60|| \EN{187\.61/1}adhiruhyArchayAmAsa dvitIyAmAtmanastanum | \EN{187\.61/2}antardhAna.n gate tasmin gopA labdhvA tato varAn | \EN{187\.61/3}kR^itvA girimaha.n goShTha.n nijamabhyAyayuH punaH || 187\.61|| \EN{188\.1/1}vyAsa uvAcha | mahe pratihate shakro bhR^isha.n kopasamanvitaH | \EN{188\.1/2}sa.nvartaka.n nAma gaNa.n toyadAnAmathAbravIt || 188\.1|| \EN{188\.2/1}indra uvAcha | bho bho meghA nishamyaitad vadato vachanaM mama | \EN{188\.2/2}Aj~nAnantaramevAshu kriyatAmavichAritam || 188\.2|| \EN{188\.3/1}nandagopaH sudurbuddhirgopairanyaiH sahAyavAn | \EN{188\.3/2}kR^iShNAshrayabalAdhmAto mahabha~NgamachIkarat || 188\.3|| \EN{188\.4/1}AjIvo yaH para.n teShA.n gopatvasya cha kAraNam | \EN{188\.4/2}tA gAvo vR^iShTipAtena pIDyantA.n vachanAn mama || 188\.4|| \EN{188\.5/1}ahamapyadrishR^i~NgAbha.n tu~NgamAruhya vAraNam | \EN{188\.5/2}sAhAyya.n vaH kariShyAmi vAyUnA.n sa.ngamena cha || 188\.5|| \EN{188\.6/1}vyAsa uvAcha | ityAj~naptAH surendreNa mumuchuste balAhakAH | \EN{188\.6/2}vAtavarShaM mahAbhImamabhAvAya gavA.n dvijAH || 188\.6|| \EN{188\.7/1}tataH kShaNena dharaNI kakubho.ambarameva cha | \EN{188\.7/2}eka.n dhArAmahAsAra+ |pUraNenAbhavad dvijAH || 188\.7|| \EN{188\.8/1}gAvastu tena patatA varShavAtena veginA | \EN{188\.8/2}dhutAH prANA~n jahuH sarvAstirya~NmukhashirodharAH || 188\.8|| \EN{188\.9/1}kroDena vatsAn Akramya tasthuranyA dvijottamAH | \EN{188\.9/2}gAvo vivatsAshcha kR^itA vAripUreNa chAparAH || 188\.9|| \EN{188\.10/1}vatsAshcha dInavadanAH pavanAkampika.ndharAH | \EN{188\.10/2}trAhi trAhItyalpashabdAH kR^iShNamUchurivArtakAH || 188\.10|| \EN{188\.11/1}tatastad gokula.n sarva.n gogopIgopasa.nkulam | \EN{188\.11/2}atIvArta.n harirdR^iShTvA trANAyAchintayat tadA || 188\.11|| \EN{188\.12/1}etat kR^itaM mahendreNa mahabha~NgavirodhinA | \EN{188\.12/2}tad etad akhila.n goShTha.n trAtavyamadhunA mayA || 188\.12|| \EN{188\.13/1}imamadrimaha.n vIryAd utpATyorushilAtalam | \EN{188\.13/2}dhArayiShyAmi goShThasya pR^ithuchChattramivopari || 188\.13|| \EN{188\.14/1}vyAsa uvAcha | iti kR^itvA mati.n kR^iShNo govardhanamahIdharam | \EN{188\.14/2}utpATyaikakareNaiva dhArayAmAsa lIlayA || 188\.14|| \EN{188\.15/1}gopA.nshchAha jagannAthaH samutpATitabhUdharaH | \EN{188\.15/2}vishadhvamatra sahitAH kR^ita.n varShanivAraNam || 188\.15|| \EN{188\.16/1}sunirvAteShu desheShu yathAyogyamihAsyatAm | \EN{188\.16/2}pravishya nAtra bhetavya.n giripAtasya nirbhayaiH || 188\.16|| \EN{188\.17/1}ityuktAstena te gopA vivishurgodhanaiH saha | \EN{188\.17/2}shakaTAropitairbhANDairgopyashchAsArapIDitAH || 188\.17|| \EN{188\.18/1}kR^iShNo.api ta.n dadhAraiva.n shailamatyantanishchalam | \EN{188\.18/2}vrajaukovAsibhirharSha+ |vismitAkShairnirIkShitaH || 188\.18|| \EN{188\.19/1}gopagopIjanairhR^iShTaiH prItivistAritekShaNaiH | \EN{188\.19/2}sa.nstUyamAnacharitaH kR^iShNaH shailamadhArayat || 188\.19|| \EN{188\.20/1}saptarAtraM mahAmeghA vavarShurnandagokule | \EN{188\.20/2}indreNa choditA meghA gopAnA.n nAshakAriNA || 188\.20|| \EN{188\.21/1}tato dhR^ite mahAshaile paritrAte cha gokule | \EN{188\.21/2}mithyApratij~no balabhid vArayAmAsa tAn ghanAn || 188\.21|| \EN{188\.22/1}vyabhre nabhasi devendre vitathe shakramantrite | \EN{188\.22/2}niShkramya gokula.n hR^iShTaH svasthAnaM punarAgamat || 188\.22|| \EN{188\.23/1}mumocha kR^iShNo.api tadA govardhanamahAgirim | \EN{188\.23/2}svasthAne vismitamukhairdR^iShTastairvrajavAsibhiH || 188\.23|| \EN{188\.24/1}vyAsa uvAcha | dhR^ite govardhane shaile paritrAte cha gokule | \EN{188\.24/2}rochayAmAsa kR^iShNasya darshanaM pAkashAsanaH || 188\.24|| \EN{188\.25/1}so.adhiruhya mahAnAgamairAvatamamitrajit | \EN{188\.25/2}govardhanagirau kR^iShNa.n dadarsha tridashAdhipaH || 188\.25|| \EN{188\.26/1}chArayantaM mahAvIrya.n gAshcha gopavapurdharam | \EN{188\.26/2}kR^itsnasya jagato gopa.n vR^ita.n gopakumArakaiH || 188\.26|| \EN{188\.27/1}garuDa.n cha dadarshochchairantardhAnagata.n dvijAH | \EN{188\.27/2}kR^itachChAya.n harermUrdhni pakShAbhyAM pakShipu.ngavam || 188\.27|| \EN{188\.28/1}avaruhya sa nAgendrAd ekAnte madhusUdanam | \EN{188\.28/2}shakraH sasmitamAhedaM prItivisphAritekShaNaH || 188\.28|| \EN{188\.29/1}indra uvAcha | kR^iShNa kR^iShNa shR^iNuShveda.n yadarthamahamAgataH | \EN{188\.29/2}tvatsamIpaM mahAbAho naitachchintya.n tvayAnyathA || 188\.29|| \EN{188\.30/1}bhArAvataraNArdhAya pR^ithivyAH pR^ithivItalam | \EN{188\.30/2}avatIrNo.akhilAdhArastvameva parameshvara || 188\.30|| \EN{188\.31/1}mahabha~Ngaviruddhena mayA gokulanAshakAH | \EN{188\.31/2}samAdiShTA mahAmeghAstaishchaitat kadana.n kR^itam || 188\.31|| \EN{188\.32/1}trAtAstApAt tvayA gAvaH samutpATya mahAgirim | \EN{188\.32/2}tenAha.n toShito vIra karmaNAtyadbhutena te || 188\.32|| \EN{188\.33/1}sAdhita.n kR^iShNa devAnAmadya manye prayojanam | \EN{188\.33/2}tvayAyamadripravaraH kareNaikena choddhR^itaH || 188\.33|| \EN{188\.34/1}gobhishcha noditaH kR^iShNa tvatsamIpamihAgataH | \EN{188\.34/2}tvayA trAtAbhiratyartha.n yuShmatkAraNakAraNAt || 188\.34|| \EN{188\.35/1}sa tvA.n kR^iShNAbhiShekShyAmi gavA.n vAkyaprachoditaH | \EN{188\.35/2}upendratve gavAmindro govindastvaM bhaviShyasi || 188\.35|| \EN{188\.36/1}athopavAhyAd AdAya ghaNTAmairAvatAd gajAt | \EN{188\.36/2}abhiSheka.n tayA chakre pavitrajalapUrNayA || 188\.36|| \EN{188\.37/1}kriyamANe.abhiSheke tu gAvaH kR^iShNasya tatkShaNAt | \EN{188\.37/2}prasravodbhUtadugdhArdrA.n sadyashchakrurvasu.ndharAm || 188\.37|| \EN{188\.38/1}abhiShichya gavA.n vAkyAd devendro vai janArdanam | \EN{188\.38/2}prItyA saprashraya.n kR^iShNaM punarAha shachIpatiH || 188\.38|| \EN{188\.39/1}indra uvAcha | gavAmetat kR^ita.n vAkyAt tathAnyad api me shR^iNu | \EN{188\.39/2}yad bravImi mahAbhAga bhArAvataraNechChayA || 188\.39|| \EN{188\.40/1}mamA.nshaH puruShavyAghraH pR^ithivyAM pR^ithivIdhara | \EN{188\.40/2}avatIrNo.arjuno nAma sa rakShyo bhavatA sadA || 188\.40|| \EN{188\.41/1}bhArAvataraNe sakhya.n sa te vIraH kariShyati | \EN{188\.41/2}sa rakShaNIyo bhavatA yathAtmA madhusUdana || 188\.41|| \EN{188\.42/1}shrIbhagavAn uvAcha | jAnAmi bhArate va.nshe jAtaM pArtha.n tavA.nshataH | \EN{188\.42/2}tamahaM pAlayiShyAmi yAvad asmi mahItale || 188\.42|| \EN{188\.43/1}yAvan mahItale shakra sthAsyAmyahamari.ndama | \EN{188\.43/2}na tAvad arjuna.n kashchid devendra yudhi jeShyati || 188\.43|| \EN{188\.44/1}ka.nso nAma mahAbAhurdaityo.ariShTastathA paraH | \EN{188\.44/2}keshI kuvalayApIDo narakAdyAstathApare || 188\.44|| \EN{188\.45/1}hateShu teShu devendra bhaviShyati mahAhavaH | \EN{188\.45/2}tatra viddhi sahasrAkSha bhArAvataraNa.n kR^itam || 188\.45|| \EN{188\.46/1}sa tva.n gachCha na sa.ntApaM putrArthe kartumarhasi | \EN{188\.46/2}nArjunasya ripuH kashchin mamAgre prabhaviShyati || 188\.46|| \EN{188\.47/1}arjunArthe tvaha.n sarvAn yudhiShThirapurogamAn | \EN{188\.47/2}nivR^itte bhArate yuddhe kuntyai dAsyAmi vikShatAn || 188\.47|| \EN{188\.48/1}vyAsa uvAcha | ityuktaH sampariShvajya devarAjo janArdanam | \EN{188\.48/2}AruhyairAvata.n nAgaM punareva diva.n yayau || 188\.48|| \EN{188\.49/1}kR^iShNo.api sahito gobhirgopAlaishcha punarvrajam | \EN{188\.49/2}AjagAmAtha gopInA.n dR^iShTapUtena vartmanA || 188\.49|| \EN{189\.1/1}vyAsa uvAcha | gate shakre tu gopAlAH kR^iShNamakliShTakAriNam | \EN{189\.1/2}UchuH prItyA dhR^ita.n dR^iShTvA tena govardhanAchalam || 189\.1|| \EN{189\.2/1}gopA UchuH | vayamasmAn mahAbhAga bhavatA mahato bhayAt | \EN{189\.2/2}gAvashcha bhavatA trAtA giridhAraNakarmaNA || 189\.2|| \EN{189\.3/1}bAlakrIDeyamatulA gopAlatva.n jugupsitam | \EN{189\.3/2}divya.n cha karma bhavataH kimetat tAta kathyatAm || 189\.3|| \EN{189\.4/1}kAliyo damitastoye pralambo vinipAtitaH | \EN{189\.4/2}dhR^ito govardhanashchAya.n sha~NkitAni manA.nsi naH || 189\.4|| \EN{189\.5/1}satya.n satya.n hareH pAdau shrayAmo.amitavikrama | \EN{189\.5/2}yathA tvadvIryamAlokya na tvAM manyAmahe naram || 189\.5|| \EN{189\.6/1}devo vA dAnavo vA tva.n yakSho gandharva eva vA | \EN{189\.6/2}ki.n chAsmAka.n vichAreNa bAndhavo.asti namo.astu te || 189\.6|| \EN{189\.7/1}prItiH sastrIkumArasya vrajasya tava keshava | \EN{189\.7/2}karma chedamashakya.n yat samastaistridashairapi || 189\.7|| \EN{189\.8/1}bAlatva.n chAtivIrya.n cha janma chAsmAsvashobhanam | \EN{189\.8/2}chintyamAnamameyAtma~n sha~NkA.n kR^iShNa prayachChati || 189\.8|| \EN{189\.9/1}vyAsa uvAcha | kShaNaM bhUtvA tvasau tUShNI.n ki.nchit praNayakopavAn | \EN{189\.9/2}ityevamuktastairgopairAha kR^iShNo dvijottamAH || 189\.9|| \EN{189\.10/1}shrIkR^iShNa uvAcha | matsambandhena vo gopA yadi lajjA na jAyate | \EN{189\.10/2}shlAghyo vAha.n tataH ki.n vo vichAreNa prayojanam || 189\.10|| \EN{189\.11/1}yadi vo.asti mayi prItiH shlAghyo.ahaM bhavatA.n yadi | \EN{189\.11/2}tad arghA bandhusadR^ishI bAndhavAH kriyatAM mayi || 189\.11|| \EN{189\.12/1}nAha.n devo na gandharvo na yakSho na cha dAnavaH | \EN{189\.12/2}aha.n vo bAndhavo jAto nAtashchintyamato.anyathA || 189\.12|| \EN{189\.13/1}vyAsa uvAcha | iti shrutvA harervAkyaM baddhamaunAstato balam | \EN{189\.13/2}yayurgopA mahAbhAgAstasmin praNayakopini || 189\.13|| \EN{189\.14/1}kR^iShNastu vimala.n vyoma sharachchandrasya chandrikAm | \EN{189\.14/2}tathA kumudinIM phullAmAmoditadigantarAm || 189\.14|| \EN{189\.15/1}vanarAjI.n tathA kUjad+ |bhR^i~NgamAlAmanoramAm | \EN{189\.15/2}vilokya saha gopIbhirmanashchakre ratiM prati || 189\.15|| \EN{189\.16/1}saha rAmeNa madhuramatIva vanitApriyam | \EN{189\.16/2}jagau kamalapAdo.asau nAma tatra kR^itavrataH || 189\.16|| \EN{189\.17/1}ramya.n gItadhvani.n shrutvA sa.ntyajyAvasathA.nstadA | \EN{189\.17/2}AjagmustvaritA gopyo yatrAste madhusUdanaH || 189\.17|| \EN{189\.18/1}shanaiH shanairjagau gopI kAchit tasya padAnugA | \EN{189\.18/2}dattAvadhAnA kAchichcha tameva manasAsmarat || 189\.18|| \EN{189\.19/1}kAchit kR^iShNeti kR^iShNeti choktvA lajjAmupAyayau | \EN{189\.19/2}yayau cha kAchit premAndhA tatpArshvamavilajjitA || 189\.19|| \EN{189\.20/1}kAchid AvasathasyAntaH sthitvA dR^iShTvA bahirgurum | \EN{189\.20/2}tanmayatvena govinda.n dadhyau mIlitalochanA || 189\.20|| \EN{189\.21/1}gopIparivR^ito rAtri.n sharachchandramanoramAm | \EN{189\.21/2}mAnayAmAsa govindo rAsArambharasotsukaH || 189\.21|| \EN{189\.22/1}gopyashcha vR^indashaH kR^iShNa+ |cheShTAbhyAyattamUrtayaH | \EN{189\.22/2}anyadeshagate kR^iShNe cherurvR^indAvanAntaram || 189\.22|| \EN{189\.23/1}babhramustAstato gopyaH kR^iShNadarshanalAlasAH | \EN{189\.23/2}kR^iShNasya charaNa.n rAtrau dR^iShTvA vR^indAvane dvijAH || 189\.23|| \EN{189\.24/1}eva.n nAnAprakArAsu kR^iShNacheShTAsu tAsu cha | \EN{189\.24/2}gopyo vyagrAH sama.n cherU ramya.n vR^indAvana.n vanam || 189\.24|| \EN{189\.25/1}nivR^ittAstAstato gopyo nirAshAH kR^iShNadarshane | \EN{189\.25/2}yamunAtIramAgamya jagustachcharita.n dvijAH || 189\.25|| \EN{189\.26/1}tato dadR^ishurAyAnta.n vikAshimukhapa~Nkajam | \EN{189\.26/2}gopyastrailokyagoptAra.n kR^iShNamakliShTakAriNam || 189\.26|| \EN{189\.27/1}kAchid Alokya govindamAyAntamatiharShitA | \EN{189\.27/2}kR^iShNa kR^iShNeti kR^iShNeti prAhotphullavilochanA || 189\.27|| \EN{189\.28/1}kAchid bhrUbha~Ngura.n kR^itvA lalATaphalaka.n harim | \EN{189\.28/2}vilokya netrabhR^i~NgAbhyAM papau tanmukhapa~Nkajam || 189\.28|| \EN{189\.29/1}kAchid Alokya govinda.n nimIlitavilochanA | \EN{189\.29/2}tasyaiva rUpa.n dhyAyantI yogArUDheva sA babhau || 189\.29|| \EN{189\.30/1}tataH kA.nchit priyAlApaiH kA.nchid bhrUbha~NgavIkShitaiH | \EN{189\.30/2}ninye.anunayamanyAshcha karasparshena mAdhavaH || 189\.30|| \EN{189\.31/1}tAbhiH prasannachittAbhirgopIbhiH saha sAdaram | \EN{189\.31/2}rarAma rAsagoShThIbhirudAracharito hariH || 189\.31|| \EN{189\.32/1}rAsamaNDalabaddho.api kR^iShNapArshvamanUdgatA | \EN{189\.32/2}gopIjano na chaivAbhUd ekasthAnasthirAtmanA || 189\.32|| \EN{189\.33/1}haste pragR^ihya chaikaikA.n gopikA.n rAsamaNDalam | \EN{189\.33/2}chakAra cha karasparsha+ |nimIlitadR^isha.n hariH || 189\.33|| \EN{189\.34/1}tataH pravavR^ite ramyA chaladvalayanisvanaiH | \EN{189\.34/2}anuyAtasharatkAvya+ |geyagItiranukramAm || 189\.34|| \EN{189\.35/1}kR^iShNaH sharachchandramasa.n kaumudIkumudAkaram | \EN{189\.35/2}jagau gopIjanastveka.n kR^iShNanAma punaH punaH || 189\.35|| \EN{189\.36/1}parivR^ittA shrameNaikA chaladvalayatApinI | \EN{189\.36/2}dadau bAhulatA.n skandhe gopI madhuvighAtinaH || 189\.36|| \EN{189\.37/1}kAchit pravilasadbAhuH parirabhya chuchumba tam | \EN{189\.37/2}gopI gItastutivyAja+ |nipuNA madhusUdanam || 189\.37|| \EN{189\.38/1}gopIkapolasa.nshleShamabhipadya harerbhujau | \EN{189\.38/2}pulakodgamashasyAya svedAmbughanatA.n gatau || 189\.38|| \EN{189\.39/1}rAsageya.n jagau kR^iShNo yAvat tArataradhvaniH | \EN{189\.39/2}sAdhu kR^iShNeti kR^iShNeti tAvat tA dviguNa.n jaguH || 189\.39|| \EN{189\.40/1}gate.anugamana.n chakrurvalane sammukha.n yayuH | \EN{189\.40/2}pratilomAnulomena bhejurgopA~NganA harim || 189\.40|| \EN{189\.41/1}sa tadA saha gopIbhI rarAma madhusUdanaH | \EN{189\.41/2}sa varShakoTipratimaH kShaNastena vinAbhavat || 189\.41|| \EN{189\.42/1}tA vAryamANAH pitR^ibhiH patibhirbhrAtR^ibhistathA | \EN{189\.42/2}kR^iShNa.n gopA~NganA rAtrau ramayanti ratipriyAH || 189\.42|| \EN{189\.43/1}so.api kaishorakavayA mAnayan madhusUdanaH | \EN{189\.43/2}reme tAbhirameyAtmA kShapAsu kShapitAhitaH || 189\.43|| \EN{189\.44/1}tadbhartR^iShu tathA tAsu sarvabhUteShu cheshvaraH | \EN{189\.44/2}AtmasvarUparUpo.asau vyApya sarvamavasthitaH || 189\.44|| \EN{189\.45/1}yathA samastabhUteShu nabho.agniH pR^ithivI jalam | \EN{189\.45/2}vAyushchAtmA tathaivAsau vyApya sarvamavasthitaH || 189\.45|| \EN{189\.46/1}vyAsa uvAcha | pradoShArdhe kadAchit tu rAsAsakte janArdane | \EN{189\.46/2}trAsayan samado goShThAn ariShTaH samupAgataH || 189\.46|| \EN{189\.47/1}satoyatoyadAkArastIkShNashR^i~Ngo.arkalochanaH | \EN{189\.47/2}khurAgrapAtairatyartha.n dArayan dharaNItalam || 189\.47|| \EN{189\.48/1}lelihAnaH saniShpeSha.n jihvayauShThau punaH punaH | \EN{189\.48/2}sa.nrambhAkShiptalA~NgUlaH kaThinaskandhabandhanaH || 189\.48|| \EN{189\.49/1}udagrakakudAbhogaH pramANAd duratikramaH | \EN{189\.49/2}viNmUtrAliptapR^iShThA~Ngo gavAmudvegakArakaH || 189\.49|| \EN{189\.50/1}pralambakaNTho.abhimukhastarughAtA~NkitAnanaH | \EN{189\.50/2}pAtayan sa gavA.n garbhAn daityo vR^iShabharUpadhR^ik || 189\.50|| \EN{189\.51/1}sUdaya.nstarasA sarvAn vanAnyaTati yaH sadA | \EN{189\.51/2}tatastamatighorAkShamavekShyAtibhayAturAH || 189\.51|| \EN{189\.52/1}gopA gopastriyashchaiva kR^iShNa kR^iShNeti chukrushuH | \EN{189\.52/2}si.nhanAda.n tatashchakre talashabda.n cha keshavaH || 189\.52|| \EN{189\.53/1}tachChabdashravaNAchchAsau dAmodaramukha.n yayau | \EN{189\.53/2}agranyastaviShANAgraH kR^iShNakukShikR^itekShaNaH || 189\.53|| \EN{189\.54/1}abhyadhAvata duShTAtmA daityo vR^iShabharUpadhR^ik | \EN{189\.54/2}AyAnta.n daityavR^iShabha.n dR^iShTvA kR^iShNo mahAbalam || 189\.54|| \EN{189\.55/1}na chachAla tataH sthAnAd avaj~nAsmitalIlayA | \EN{189\.55/2}Asanna.n chaiva jagrAha grAhavan madhusUdanaH || 189\.55|| \EN{189\.56/1}jaghAna jAnunA kukShau viShANagrahaNAchalam | \EN{189\.56/2}tasya darpabala.n hatvA gR^ihItasya viShANayoH || 189\.56|| \EN{189\.57/1}ApIDayad ariShTasya kaNTha.n klinnamivAmbaram | \EN{189\.57/2}utpATya shR^i~Ngameka.n cha tenaivAtADayat tataH || 189\.57|| \EN{189\.58/1}mamAra sa mahAdaityo mukhAchChoNitamudvaman | \EN{189\.58/2}tuShTuvurnihate tasmin gopA daitye janArdanam | \EN{189\.58/3}jambhe hate sahasrAkShaM purA devagaNA yathA || 189\.58|| \EN{190\.1/1}vyAsa uvAcha | kakudmini hate.ariShTe dhenuke cha nipAtite | \EN{190\.1/2}pralambe nidhana.n nIte dhR^ite govardhanAchale || 190\.1|| \EN{190\.2/1}damite kAliye nAge bhagne tu~Ngadrumadvaye | \EN{190\.2/2}hatAyAM pUtanAyA.n cha shakaTe parivartite || 190\.2|| \EN{190\.3/1}ka.nsAya nAradaH prAha yathAvR^ittamanukramAt | \EN{190\.3/2}yashodAdevakIgarbha+ |parivartAdyasheShataH || 190\.3|| \EN{190\.4/1}shrutvA tat sakala.n ka.nso nAradAd devadarshanAt | \EN{190\.4/2}vasudevaM prati tadA kopa.n chakre sa durmatiH || 190\.4|| \EN{190\.5/1}so.atikopAd upAlabhya sarvayAdavasa.nsadi | \EN{190\.5/2}jagarhe yAdavA.nshchApi kArya.n chaitad achintayat || 190\.5|| \EN{190\.6/1}yAvan na balamArUDhau balakR^iShNau subAlakau | \EN{190\.6/2}tAvad eva mayA vadhyAvasAdhyau rUDhayauvanau || 190\.6|| \EN{190\.7/1}chANUro.atra mahAvIryo muShTikashcha mahAbalaH | \EN{190\.7/2}etAbhyAM mallayuddhe tau ghAtayiShyAmi durmadau || 190\.7|| \EN{190\.8/1}dhanurmahamahAyAga+ |vyAjenAnIya tau vrajAt | \EN{190\.8/2}tathA tathA kariShyAmi yAsyataH sa.nkShaya.n yathA || 190\.8|| \EN{190\.9/1}vyAsa uvAcha | ityAlochya sa duShTAtmA ka.nso rAmajanArdanau | \EN{190\.9/2}hantu.n kR^itamatirvIramakrUra.n vAkyamabravIt || 190\.9|| \EN{190\.10/1}ka.nsa uvAcha | bho bho dAnapate vAkya.n kriyatAM prItaye mama | \EN{190\.10/2}itaH syandanamAruhya gamyatA.n nandagokulam || 190\.10|| \EN{190\.11/1}vasudevasutau tatra viShNora.nshasamudbhavau | \EN{190\.11/2}nAshAya kila sambhUtau mama duShTau pravardhataH || 190\.11|| \EN{190\.12/1}dhanurmahamahAyAgashchaturdashyAM bhaviShyati | \EN{190\.12/2}Aneyau bhavatA tau tu mallayuddhAya tatra vai || 190\.12|| \EN{190\.13/1}chANUramuShTikau mallau niyuddhakushalau mama | \EN{190\.13/2}tAbhyA.n sahAnayoryuddha.n sarvaloko.atra pashyatu || 190\.13|| \EN{190\.14/1}nAgaH kuvalayApIDo mahAmAtraprachoditaH | \EN{190\.14/2}sa tau niha.nsyate pApau vasudevAtmajau shishU || 190\.14|| \EN{190\.15/1}tau hatvA vasudeva.n cha nandagopa.n cha durmatim | \EN{190\.15/2}haniShye pitara.n chaiva ugrasena.n cha durmatim || 190\.15|| \EN{190\.16/1}tataH samastagopAnA.n godhanAnyakhilAnyaham | \EN{190\.16/2}vitta.n chApahariShyAmi duShTAnAM madvadhaiShiNAm || 190\.16|| \EN{190\.17/1}tvAm R^ite yAdavAshcheme duShTA dAnapate mama | \EN{190\.17/2}eteShA.n cha vadhAyAhaM prayatiShyAmyanukramAt || 190\.17|| \EN{190\.18/1}tato niShkaNTaka.n sarva.n rAjyametad ayAdavam | \EN{190\.18/2}prasAdhiShye tvayA tasmAn matprItyA vIra gamyatAm || 190\.18|| \EN{190\.19/1}yathA cha mAhiSha.n sarpirdadhi chApyupahArya vai | \EN{190\.19/2}gopAH samAnayantyAshu tvayA vAchyAstathA tathA || 190\.19|| \EN{190\.20/1}vyAsa uvAcha | ityAj~naptastadAkrUro mahAbhAgavato dvijAH | \EN{190\.20/2}prItimAn abhavat kR^iShNa.n shvo drakShyAmIti satvaraH || 190\.20|| \EN{190\.21/1}tathetyuktvA tu rAjAna.n rathamAruhya satvaraH | \EN{190\.21/2}nishchakrAma tadA puryA mathurAyA madhupriyaH || 190\.21|| \EN{190\.22/1}vyAsa uvAcha | keshI chApi balodagraH ka.nsadUtaH prachoditaH | \EN{190\.22/2}kR^iShNasya nidhanAkA~NkShI vR^indAvanamupAgamat || 190\.22|| \EN{190\.23/1}sa khurakShatabhUpR^iShThaH saTAkShepadhutAmbudaH | \EN{190\.23/2}punarvikrAntachandrArka+ |mArgo gopAntamAgamat || 190\.23|| \EN{190\.24/1}tasya hreShitashabdena gopAlA daityavAjinaH | \EN{190\.24/2}gopyashcha bhayasa.nvignA govinda.n sharaNa.n yayuH || 190\.24|| \EN{190\.25/1}trAhi trAhIti govindasteShA.n shrutvA tu tadvachaH | \EN{190\.25/2}satoyajaladadhvAna+ |gambhIramidamuktavAn || 190\.25|| \EN{190\.26/1}govinda uvAcha | ala.n trAsena gopAlAH keshinaH kiM bhayAturaiH | \EN{190\.26/2}bhavadbhirgopajAtIyairvIravIrya.n vilopyate || 190\.26|| \EN{190\.27/1}kimanenAlpasAreNa hreShitAropakAriNA | \EN{190\.27/2}daiteyabalavAhyena valgatA duShTavAjinA || 190\.27|| \EN{190\.28/1}ehyehi duShTa kR^iShNo.ahaM pUShNastviva pinAkadhR^ik | \EN{190\.28/2}pAtayiShyAmi dashanAn vadanAd akhilA.nstava || 190\.28|| \EN{190\.29/1}vyAsa uvAcha | ityuktvA sa tu govindaH keshinaH sammukha.n yayau | \EN{190\.29/2}vivR^itAsyashcha so.apyena.n daiteyashcha upAdravat || 190\.29|| \EN{190\.30/1}bAhumAbhogina.n kR^itvA mukhe tasya janArdanaH | \EN{190\.30/2}praveshayAmAsa tadA keshino duShTavAjinaH || 190\.30|| \EN{190\.31/1}keshino vadana.n tena vishatA kR^iShNabAhunA | \EN{190\.31/2}shAtitA dashanAstasya sitAbhrAvayavA iva || 190\.31|| \EN{190\.32/1}kR^iShNasya vavR^idhe bAhuH keshidehagato dvijAH | \EN{190\.32/2}vinAshAya yathA vyAdhirAptabhUtairupekShitaH || 190\.32|| \EN{190\.33/1}vipATitauShTho bahula.n saphena.n rudhira.n vaman | \EN{190\.33/2}sR^ikkaNI vivR^ite chakre vishliShTe muktabandhane || 190\.33|| \EN{190\.34/1}jagAma dharaNIM pAdaiH shakR^inmUtra.n samutsR^ijan | \EN{190\.34/2}svedArdragAtraH shrAntashcha niryatnaH so.abhavat tataH || 190\.34|| \EN{190\.35/1}vyAditAsyo mahAraudraH so.asuraH kR^iShNabAhunA | \EN{190\.35/2}nipapAta dvidhAbhUto vaidyutena yathA drumaH || 190\.35|| \EN{190\.36/1}dvipAdapR^iShThapuchChArdha+ |shravaNaikAkShanAsike | \EN{190\.36/2}keshinaste dvidhA bhUte shakale cha virejatuH || 190\.36|| \EN{190\.37/1}hatvA tu keshina.n kR^iShNo muditairgopakairvR^itaH | \EN{190\.37/2}anAyastatanuH svastho hasa.nstatraiva sa.nsthitaH || 190\.37|| \EN{190\.38/1}tato gopAshcha gopyashcha hate keshini vismitAH | \EN{190\.38/2}tuShTuvuH puNDarIkAkShamanurAgamanoramam || 190\.38|| \EN{190\.39/1}Ayayau tvarito vipro nArado jaladasthitaH | \EN{190\.39/2}keshina.n nihata.n dR^iShTvA harShanirbharamAnasaH || 190\.39|| \EN{190\.40/1}nArada uvAcha | sAdhu sAdhu jagannAtha lIlayaiva yad achyuta | \EN{190\.40/2}nihato.aya.n tvayA keshI kleshadastridivaukasAm || 190\.40|| \EN{190\.41/1}sukarmANyavatAre tu kR^itAni madhusUdana | \EN{190\.41/2}yAni vai vismita.n chetastoShametena me gatam || 190\.41|| \EN{190\.42/1}turagasyAsya shakro.api kR^iShNa devAshcha bibhyati | \EN{190\.42/2}dhutakesarajAlasya hreShato.abhrAvalokinaH || 190\.42|| \EN{190\.43/1}yasmAt tvayaiSha duShTAtmA hataH keshI janArdana | \EN{190\.43/2}tasmAt keshavanAmnA tva.n loke geyo bhaviShyasi || 190\.43|| \EN{190\.44/1}svastyastu te gamiShyAmi ka.nsayuddhe.adhunA punaH | \EN{190\.44/2}parashvo.aha.n sameShyAmi tvayA keshiniShUdana || 190\.44|| \EN{190\.45/1}ugrasenasute ka.nse sAnuge vinipAtite | \EN{190\.45/2}bhArAvatArakartA tvaM pR^ithivyA dharaNIdhara || 190\.45|| \EN{190\.46/1}tatrAnekaprakAreNa yuddhAni pR^ithivIkShitAm | \EN{190\.46/2}draShTavyAni mayA yuShmat+ |praNItAni janArdana || 190\.46|| \EN{190\.47/1}so.aha.n yAsyAmi govinda devakAryaM mahat kR^itam | \EN{190\.47/2}tvayA sabhAjitashchAha.n svasti te.astu vrajAmyaham || 190\.47|| \EN{190\.48/1}vyAsa uvAcha | nArade tu gate kR^iShNaH saha gopairavismitaH | \EN{190\.48/2}vivesha gokula.n gopI+ |netrapAnaikabhAjanam || 190\.48|| \EN{191\.1/1}vyAsa uvAcha | akrUro.api viniShkramya syandanenAshugAminA | \EN{191\.1/2}kR^iShNasa.ndarshanAsaktaH prayayau nandagokule || 191\.1|| \EN{191\.2/1}chintayAmAsa chAkrUro nAsti dhanyataro mayA | \EN{191\.2/2}yo.ahama.nshAvatIrNasya mukha.n drakShyAmi chakriNaH || 191\.2|| \EN{191\.3/1}adya me saphala.n janma suprabhAtA cha me nishA | \EN{191\.3/2}yad unnidrAbjapattrAkSha.n viShNordrakShyAmyaham mukham || 191\.3|| \EN{191\.4/1}pApa.n harati yat pu.nsA.n smR^ita.n sa.nkalpanAmayam | \EN{191\.4/2}tat puNDarIkanayana.n viShNordrakShyAmyahaM mukham || 191\.4|| \EN{191\.5/1}nirjagmushcha yato vedA vedA~NgAnyakhilAni cha | \EN{191\.5/2}drakShyAmi yat para.n dhAma devAnAM bhagavanmukham || 191\.5|| \EN{191\.6/1}yaj~neShu yaj~napuruShaH puruShaiH puruShottamaH | \EN{191\.6/2}ijyate yo.akhilAdhArasta.n drakShyAmi jagatpatim || 191\.6|| \EN{191\.7/1}iShTvA yamindro yaj~nAnA.n shatenAmararAjatAm | \EN{191\.7/2}avApa tamanantAdimaha.n drakShyAmi keshavam || 191\.7|| \EN{191\.8/1}na brahmA nendrarudrAshvi+ |vasvAdityamarudgaNAH | \EN{191\.8/2}yasya svarUpa.n jAnanti spR^ishatyadya sa me hariH || 191\.8|| \EN{191\.9/1}sarvAtmA sarvagaH sarvaH sarvabhUteShu sa.nsthitaH | \EN{191\.9/2}yo bhavatyavyayo vyApI sa vIkShyate mayAdya ha || 191\.9|| \EN{191\.10/1}matsyakUrmavarAhAdyaiH si.nharUpAdibhiH sthitam | \EN{191\.10/2}chakAra yogato yoga.n sa mAmAlApayiShyati || 191\.10|| \EN{191\.11/1}sAmprata.n cha jagatsvAmI kAryajAte vraje sthitim | \EN{191\.11/2}kartuM manuShyatAM prAptaH svechChAdehadhR^ig avyayaH || 191\.11|| \EN{191\.12/1}yo.anantaH pR^ithivI.n dhatte shikharasthitisa.nsthitAm | \EN{191\.12/2}so.avatIrNo jagatyarthe mAmakrUreti vakShyati || 191\.12|| \EN{191\.13/1}pitR^ibandhusuhR^idbhrAtR^i+ |mAtR^ibandhumayImimAm | \EN{191\.13/2}yanmAyA.n nAlamuddhartu.n jagat tasmai namo namaH || 191\.13|| \EN{191\.14/1}tarantyavidyA.n vitatA.n hR^idi yasmin niveshite | \EN{191\.14/2}yogamAyAmimAM martyAstasmai vidyAtmane namaH || 191\.14|| \EN{191\.15/1}yajvabhiryaj~napuruSho vAsudevashcha shAshvataiH | \EN{191\.15/2}vedAntavedibhirviShNuH prochyate yo nato.asmi tam || 191\.15|| \EN{191\.16/1}tathA yatra jagad dhAmni dhAryate cha pratiShThitam | \EN{191\.16/2}sadasattva.n sa sattvena mayyasau yAtu saumyatAm || 191\.16|| \EN{191\.17/1}smR^ite sakalakalyANa+ |bhAjana.n yatra jAyate | \EN{191\.17/2}puruShapravara.n nitya.n vrajAmi sharaNa.n harim || 191\.17|| \EN{191\.18/1}vyAsa uvAcha | ittha.n sa chintayan viShNuM bhaktinamrAtmamAnasaH | \EN{191\.18/2}akrUro gokulaM prAptaH ki.nchit sUrye virAjati || 191\.18|| \EN{191\.19/1}sa dadarsha tadA tatra kR^iShNamAdohane gavAm | \EN{191\.19/2}vatsamadhyagataM phulla+ |nIlotpaladalachChavim || 191\.19|| \EN{191\.20/1}praphullapadmapattrAkSha.n shrIvatsA~NkitavakShasam | \EN{191\.20/2}pralambabAhumAyAma+ |tu~Ngorasthalamunnasam || 191\.20|| \EN{191\.21/1}savilAsasmitAdhAraM bibhrANaM mukhapa~Nkajam | \EN{191\.21/2}tu~NgaraktanakhaM padbhyA.n dharaNyA.n supratiShThitam || 191\.21|| \EN{191\.22/1}bibhrANa.n vAsasI pIte vanyapuShpavibhUShitam | \EN{191\.22/2}sAndranIlalatAhasta.n sitAmbhojAvata.nsakam || 191\.22|| \EN{191\.23/1}ha.nsendukundadhavala.n nIlAmbaradhara.n dvijAH | \EN{191\.23/2}tasyAnu balabhadra.n cha dadarsha yadunandanam || 191\.23|| \EN{191\.24/1}prA.nshumuttu~NgabAhu.n cha vikAshimukhapa~Nkajam | \EN{191\.24/2}meghamAlAparivR^ita.n kailAsAdrimivAparam || 191\.24|| \EN{191\.25/1}tau dR^iShTvA vikasadvaktra+ |sarojaH sa mahAmatiH | \EN{191\.25/2}pulakA~nchitasarvA~NgastadAkrUro.abhavad dvijAH || 191\.25|| \EN{191\.26/1}ya etat parama.n dhAma etat tat paramaM padam | \EN{191\.26/2}abhavad vAsudevo.asau dvidhA yo.aya.n vyavasthitaH || 191\.26|| \EN{191\.27/1}sAphalyamakShNoryugapan mamAstu | \EN{191\.27/2}dR^iShTe jagaddhAtari hAsamuchchaiH | \EN{191\.27/3}apya~Ngametad bhagavatprasAdAd | \EN{191\.27/4}dattA~Ngasa~Nge phalavartma tat syAt || 191\.27|| \EN{191\.28/1}adyaiva spR^iShTvA mama hastapadmam | \EN{191\.28/2}kariShyati shrImadanantamUrtiH | \EN{191\.28/3}yasyA~NgulisparshahatAkhilAghair| \EN{191\.28/4}avApyate siddhiranuttamA naraiH || 191\.28|| \EN{191\.29/1}tathAshvirudrendravasupraNItA | \EN{191\.29/2}devAH prayachChanti varaM prahR^iShTAH | \EN{191\.29/3}chakra.n ghnatA daityapaterhR^itAni | \EN{191\.29/4}daityA~NganAnA.n nayanAntarANi || 191\.29|| \EN{191\.30/1}yatrAmbu vinyasya balirmanobhyAm | \EN{191\.30/2}avApa bhogAn vasudhAtalasthaH | \EN{191\.30/3}tathAmareshastridashAdhipatyam | \EN{191\.30/4}manvantaraM pUrNamavApa shakraH || 191\.30|| \EN{191\.31/1}athesha mA.n ka.nsaparigraheNa | \EN{191\.31/2}doShAspadIbhUtamadoShayuktam | \EN{191\.31/3}kartA na mAnopahita.n dhig astu | \EN{191\.31/4}yasmAn manaH sAdhubahiShkR^ito yaH || 191\.31|| \EN{191\.32/1}j~nAnAtmakasyAkhilasattvarAsher| \EN{191\.32/2}vyAvR^ittadoShasya sadAsphuTasya | \EN{191\.32/3}ki.n vA jagatyatra samastapu.nsAm | \EN{191\.32/4}aj~nAtamasyAsti hR^idi sthitasya || 191\.32|| \EN{191\.33/1}tasmAd ahaM bhaktivinamragAtro | \EN{191\.33/2}vrajAmi vishveshvaramIshvarANAm | \EN{191\.33/3}a.nshAvatAraM puruShottamasya | \EN{191\.33/4}anAdimadhyAntamajasya viShNoH || 191\.33|| \EN{192\.1/1}vyAsa uvAcha | chintayann iti govindamupagamya sa yAdavaH | \EN{192\.1/2}akrUro.asmIti charaNau nanAma shirasA hareH || 192\.1|| \EN{192\.2/1}so.apyena.n dhvajavajrAbja+ |kR^itachihnena pANinA | \EN{192\.2/2}sa.nspR^ishyAkR^iShya cha prItyA sugADhaM pariShasvaje || 192\.2|| \EN{192\.3/1}kR^itasa.nvadanau tena yathAvad balakeshavau | \EN{192\.3/2}tataH praviShTau sahasA tamAdAyAtmamandiram || 192\.3|| \EN{192\.4/1}saha tAbhyA.n tadAkrUraH kR^itasa.nvandanAdikaH | \EN{192\.4/2}bhuktabhojyo yathAnyAyamAchachakShe tatastayoH || 192\.4|| \EN{192\.5/1}yathA nirbhartsitastena ka.nsenAnakadundubhiH | \EN{192\.5/2}yathA cha devakI devI dAnavena durAtmanA || 192\.5|| \EN{192\.6/1}ugrasene yathA ka.nsaH sa durAtmA cha vartate | \EN{192\.6/2}ya.n chaivArtha.n samuddishya ka.nsena sa visarjitaH || 192\.6|| \EN{192\.7/1}tat sarva.n vistarAchChrutvA bhagavAn keshisUdanaH | \EN{192\.7/2}uvAchAkhilametat tu j~nAta.n dAnapate mayA || 192\.7|| \EN{192\.8/1}kariShye cha mahAbhAga yad atraupAyikaM matam | \EN{192\.8/2}vichintya.n nAnyathaitat te viddhi ka.nsa.n hataM mayA || 192\.8|| \EN{192\.9/1}aha.n rAmashcha mathurA.n shvo yAsyAvaH sama.n tvayA | \EN{192\.9/2}gopavR^iddhAshcha yAsyanti AdAyopAyanaM bahu || 192\.9|| \EN{192\.10/1}nisheya.n nIyatA.n vIra na chintA.n kartumarhasi | \EN{192\.10/2}trirAtrAbhyantare ka.nsa.n haniShyAmi sahAnugam || 192\.10|| \EN{192\.11/1}vyAsa uvAcha | samAdishya tato gopAn akrUro.api sakeshavaH | \EN{192\.11/2}suShvApa balabhadrashcha nandagopagR^ihe gataH || 192\.11|| \EN{192\.12/1}tataH prabhAte vimale rAmakR^iShNau mahAbalau | \EN{192\.12/2}akrUreNa sama.n gantumudyatau mathurAM purIm || 192\.12|| \EN{192\.13/1}dR^iShTvA gopIjanaH sAsraH shlathadvalayabAhukaH | \EN{192\.13/2}nishvasa.nshchAtiduHkhArtaH prAha chedaM parasparam || 192\.13|| \EN{192\.14/1}mathurAM prApya govindaH katha.n gokulameShyati | \EN{192\.14/2}nAgarastrIkalAlApa+ |madhu shrotreNa pAsyati || 192\.14|| \EN{192\.15/1}vilAsivAkyajAteShu nAgarINA.n kR^itAspadam | \EN{192\.15/2}chittamasya katha.n grAmya+ |gopagopIShu yAsyati || 192\.15|| \EN{192\.16/1}sAra.n samastagoShThasya vidhinA haratA harim | \EN{192\.16/2}prahR^ita.n gopayoShitsu nighR^iNena durAtmanA || 192\.16|| \EN{192\.17/1}bhAvagarbhasmita.n vAkya.n vilAsalalitA gatiH | \EN{192\.17/2}nAgarINAmatIvaitat kaTAkShekShitameva tu || 192\.17|| \EN{192\.18/1}grAmyo hariraya.n tAsA.n vilAsanigaDairyataH | \EN{192\.18/2}bhavatInAM punaH pArshva.n kayA yuktyA sameShyati || 192\.18|| \EN{192\.19/1}eSho hi rathamAruhya mathurA.n yAti keshavaH | \EN{192\.19/2}akrUrakrUrakeNApi hatAshena pratAritaH || 192\.19|| \EN{192\.20/1}ki.n na vetti nR^isha.nso.ayamanurAgapara.n janam | \EN{192\.20/2}yenemamakSharAhlAda.n nayatyanyatra no harim || 192\.20|| \EN{192\.21/1}eSha rAmeNa sahitaH prayAtyatyantanirghR^iNaH | \EN{192\.21/2}rathamAruhya govindastvaryatAmasya vAraNe || 192\.21|| \EN{192\.22/1}gurUNAmagrato vaktu.n kiM bravIShi na naH kShamam | \EN{192\.22/2}guravaH ki.n kariShyanti dagdhAnA.n virahAgninA || 192\.22|| \EN{192\.23/1}nandagopamukhA gopA gantumete samudyatAH | \EN{192\.23/2}nodyama.n kurute kashchid govindavinivartane || 192\.23|| \EN{192\.24/1}suprabhAtAdya rajanI mathurAvAsiyoShitAm | \EN{192\.24/2}yAsAmachyutavaktrAbje yAti netrAlibhogyatAm || 192\.24|| \EN{192\.25/1}dhanyAste pathi ye kR^iShNamito yAntamavAritAH | \EN{192\.25/2}udvahiShyanti pashyantaH svadehaM pulakA~nchitam || 192\.25|| \EN{192\.26/1}mathurAnagarIpaura+ |nayanAnAM mahotsavaH | \EN{192\.26/2}govindavadanAlokAd atIvAdya bhaviShyati || 192\.26|| \EN{192\.27/1}ko nu svapnaH sabhAgyAbhirdR^iShTastAbhiradhokShajam | \EN{192\.27/2}vistArikAntanayanA yA drakShyantyanivAritam || 192\.27|| \EN{192\.28/1}aho gopIjanasyAsya darshayitvA mahAnidhim | \EN{192\.28/2}uddhR^itAnyadya netrANi vidhAtrAkaruNAtmanA || 192\.28|| \EN{192\.29/1}anurAgeNa shaithilyamasmAsu vrajato hareH | \EN{192\.29/2}shaithilyamupayAntyAshu kareShu valayAnyapi || 192\.29|| \EN{192\.30/1}akrUraH krUrahR^idayaH shIghraM prerayate hayAn | \EN{192\.30/2}evamArtAsu yoShitsu ghR^iNA kasya na jAyate || 192\.30|| \EN{192\.31/1}he he kR^iShNa rathasyochchaishchakrareNurnirIkShyatAm | \EN{192\.31/2}dUrIkR^ito hariryena so.api reNurna lakShyate || 192\.31|| \EN{192\.32/1}ityevamatihArdena gopIjananirIkShitaH | \EN{192\.32/2}tatyAja vrajabhUbhAga.n saha rAmeNa keshavaH || 192\.32|| \EN{192\.33/1}gachChanto javanAshvena rathena yamunAtaTam | \EN{192\.33/2}prAptA madhyAhnasamaye rAmAkrUrajanArdanAH || 192\.33|| \EN{192\.34/1}athAha kR^iShNamakrUro bhavadbhyA.n tAvad AsyatAm | \EN{192\.34/2}yAvat karomi kAlindyAmAhnikArhaNamambhasi || 192\.34|| \EN{192\.35/1}tathetyukte tataH snAtaH svAchAntaH sa mahAmatiH | \EN{192\.35/2}dadhyau brahma para.n viprAH pravishya yamunAjale || 192\.35|| \EN{192\.36/1}phaNAsahasramAlADhyaM balabhadra.n dadarsha saH | \EN{192\.36/2}kundAmalA~Ngamunnidra+ |padmapattrAyatekShaNam || 192\.36|| \EN{192\.37/1}vR^ita.n vAsukiDimbhaughairmahadbhiH pavanAshibhiH | \EN{192\.37/2}sa.nstUyamAnamudgandhi+ |vanamAlAvibhUShitam || 192\.37|| \EN{192\.38/1}dadhAnamasite vastre chArurUpAvata.nsakam | \EN{192\.38/2}chArukuNDalinaM mattamantarjalatale sthitam || 192\.38|| \EN{192\.39/1}tasyotsa~Nge ghanashyAmamAtAmrAyatalochanam | \EN{192\.39/2}chaturbAhumudArA~Nga.n chakrAdyAyudhabhUShaNam || 192\.39|| \EN{192\.40/1}pIte vasAna.n vasane chitramAlyavibhUShitam | \EN{192\.40/2}shakrachApataDinmAlA+ |vichitramiva toyadam || 192\.40|| \EN{192\.41/1}shrIvatsavakShasa.n chAru+ |keyUramukuTojjvalam | \EN{192\.41/2}dadarsha kR^iShNamakliShTaM puNDarIkAvata.nsakam || 192\.41|| \EN{192\.42/1}sanandanAdyairmunibhiH siddhayogairakalmaShaiH | \EN{192\.42/2}sa.nchintyamAnaM manasA nAsAgranyastalochanaiH || 192\.42|| \EN{192\.43/1}balakR^iShNau tadAkrUraH pratyabhij~nAya vismitaH | \EN{192\.43/2}achintayad atho shIghra.n kathamatrAgatAviti || 192\.43|| \EN{192\.44/1}vivakShoH stambhayAmAsa vAcha.n tasya janArdanaH | \EN{192\.44/2}tato niShkramya salilAd rathamabhyAgataH punaH || 192\.44|| \EN{192\.45/1}dadarsha tatra chaivobhau rathasyopari sa.nsthitau | \EN{192\.45/2}rAmakR^iShNau yathA pUrvaM manuShyavapuShAnvitau || 192\.45|| \EN{192\.46/1}nimagnashcha punastoye dadR^ishe sa tathaiva tau | \EN{192\.46/2}sa.nstUyamAnau gandharvairmunisiddhamahoragaiH || 192\.46|| \EN{192\.47/1}tato vij~nAtasadbhAvaH sa tu dAnapatistadA | \EN{192\.47/2}tuShTAva sarvavij~nAna+ |mayamachyutamIshvaram || 192\.47|| \EN{192\.48/1}akrUra uvAcha | tanmAtrarUpiNe.achintya+ |mahimne paramAtmane | \EN{192\.48/2}vyApine naikarUpaika+ |svarUpAya namo namaH || 192\.48|| \EN{192\.49/1}shabdarUpAya te.achintya+ |havirbhUtAya te namaH | \EN{192\.49/2}namo vij~nAnarUpAya parAya prakR^iteH prabho || 192\.49|| \EN{192\.50/1}bhUtAtmA chendriyAtmA cha pradhAnAtmA tathA bhavAn | \EN{192\.50/2}AtmA cha paramAtmA cha tvamekaH pa~nchadhA sthitaH || 192\.50|| \EN{192\.51/1}prasIda sarvadharmAtman kSharAkShara maheshvara | \EN{192\.51/2}brahmaviShNushivAdyAbhiH kalpanAbhirudIritaH || 192\.51|| \EN{192\.52/1}anAkhyeyasvarUpAtmann anAkhyeyaprayojana | \EN{192\.52/2}anAkhyeyAbhidhAna tvA.n nato.asmi parameshvaram || 192\.52|| \EN{192\.53/1}na yatra nAtha vidyante nAmajAtyAdikalpanAH | \EN{192\.53/2}tad brahma parama.n nityamavikAri bhavAn ajaH || 192\.53|| \EN{192\.54/1}na kalpanAm R^ite.arthasya sarvasyAdhigamo yataH | \EN{192\.54/2}tataH kR^iShNAchyutAnanta viShNusa.nj~nAbhirIDyase || 192\.54|| \EN{192\.55/1}sarvAtma.nstvamaja vikalpanAbhiretair| \EN{192\.55/2}devAstva.n jagad akhila.n tvameva vishvam | \EN{192\.55/3}vishvAtma.nstvamativikArabhedahInaH | \EN{192\.55/4}sarvasmin nahi bhavato.asti ki.nchid anyat || 192\.55|| \EN{192\.56/1}tvaM brahmA pashupatiraryamA vidhAtA | \EN{192\.56/2}tva.n dhAtA tridashapatiH samIraNo.agniH | \EN{192\.56/3}toyesho dhanapatirantakastvameko | \EN{192\.56/4}bhinnAtmA jagad api pAsi shaktibhedaiH || 192\.56|| \EN{192\.57/1}vishvaM bhavAn sR^ijati hanti gabhastirUpo | \EN{192\.57/2}vishva.n cha te guNamayo.ayamaja prapa~nchaH | \EN{192\.57/3}rUpaM para.n saditivAchakamakShara.n yaj | \EN{192\.57/4}j~nAnAtmane sadasate praNato.asmi tasmai || 192\.57|| \EN{192\.58/1}o.n namo vAsudevAya namaH sa.nkarShaNAya cha | \EN{192\.58/2}pradyumnAya namastubhyamaniruddhAya te namaH || 192\.58|| \EN{192\.59/1}vyAsa uvAcha | evamantarjale kR^iShNamabhiShTUya sa yAdavaH | \EN{192\.59/2}arghayAmAsa sarvesha.n dhUpapuShpairmanomayaiH || 192\.59|| \EN{192\.60/1}parityajyAnyaviShayaM manastatra niveshya saH | \EN{192\.60/2}brahmabhUte chira.n sthitvA virarAma samAdhitaH || 192\.60|| \EN{192\.61/1}kR^itakR^ityamivAtmAnaM manyamAno dvijottamAH | \EN{192\.61/2}AjagAma rathaM bhUyo nirgamya yamunAmbhasaH || 192\.61|| \EN{192\.62/1}rAmakR^iShNau dadarshAtha yathApUrvamavasthitau | \EN{192\.62/2}vismitAkSha.n tadAkrUra.n ta.n cha kR^iShNo.abhyabhAShata || 192\.62|| \EN{192\.63/1}shrIkR^iShNa uvAcha | ki.n tvayA dR^iShTamAshcharyamakrUra yamunAjale | \EN{192\.63/2}vismayotphullanayano bhavAn sa.nlakShyate yataH || 192\.63|| \EN{192\.64/1}akrUra uvAcha | antarjale yad Ashcharya.n dR^iShTa.n tatra mayAchyuta | \EN{192\.64/2}tad atraiva hi pashyAmi mUrtimat purataH sthitam || 192\.64|| \EN{192\.65/1}jagad etan mahAshcharya+ |rUpa.n yasya mahAtmanaH | \EN{192\.65/2}tenAshcharyapareNAhaM bhavatA kR^iShNa sa.ngataH || 192\.65|| \EN{192\.66/1}tat kimetena mathurAM prayAmo madhusUdana | \EN{192\.66/2}bibhemi ka.nsAd dhig janma parapiNDopajIvinaH || 192\.66|| \EN{192\.67/1}vyAsa uvAcha | ityuktvA chodayAmAsa tAn hayAn vAtara.nhasaH | \EN{192\.67/2}samprAptashchApi sAyAhne so.akrUro mathurAM purIm | \EN{192\.67/3}vilokya mathurA.n kR^iShNa.n rAma.n chAha sa yAdavaH || 192\.67|| \EN{192\.68/1}akrUra uvAcha | padbhyA.n yAtaM mahAvIryau rathenaiko vishAmyaham | \EN{192\.68/2}gantavya.n vasudevasya no bhavadbhyA.n tathA gR^ihe | \EN{192\.68/3}yuvayorhi kR^ite vR^iddhaH ka.nsena sa nirasyate || 192\.68|| \EN{192\.69/1}vyAsa uvAcha | ityuktvA praviveshAsAvakrUro mathurAM purIm | \EN{192\.69/2}praviShTau rAmakR^iShNau cha rAjamArgamupAgatau || 192\.69|| \EN{192\.70/1}strIbhirnaraishcha sAnanda+ |lochanairabhivikShitau | \EN{192\.70/2}jagmaturlIlayA vIrau prAptau bAlagajAviva || 192\.70|| \EN{192\.71/1}bhramamANau tu tau dR^iShTvA rajaka.n ra~NgakArakam | \EN{192\.71/2}ayAchetA.n svarUpANi vAsA.nsi ruchirANi tau || 192\.71|| \EN{192\.72/1}ka.nsasya rajakaH so.atha prasAdArUDhavismayaH | \EN{192\.72/2}bahUnyAkShepavAkyAni prAhochchai rAmakeshavau || 192\.72|| \EN{192\.73/1}tatastalaprahAreNa kR^iShNastasya durAtmanaH | \EN{192\.73/2}pAtayAmAsa kopena rajakasya shiro bhuvi || 192\.73|| \EN{192\.74/1}hatvAdAya cha vastrANi pItanIlAmbarau tataH | \EN{192\.74/2}kR^iShNarAmau mudAyuktau mAlAkAragR^iha.n gatau || 192\.74|| \EN{192\.75/1}vikAsinetrayugalo mAlAkAro.ativismitaH | \EN{192\.75/2}etau kasya kuto yAtau manasAchintayat tataH || 192\.75|| \EN{192\.76/1}pItanIlAmbaradharau dR^iShTvAtisumanoharau | \EN{192\.76/2}sa tarkayAmAsa tadA bhuva.n devAvupAgatau || 192\.76|| \EN{192\.77/1}vikAshimukhapadmAbhyA.n tAbhyAM puShpANi yAchitaH | \EN{192\.77/2}bhuva.n viShTabhya hastAbhyAM pasparsha shirasA mahIm || 192\.77|| \EN{192\.78/1}prasAdasumukhau nAthau mama gehamupAgatau | \EN{192\.78/2}dhanyo.ahamarchayiShyAmItyAha tau mAlyajIvikaH || 192\.78|| \EN{192\.79/1}tataH prahR^iShTavadanastayoH puShpANi kAmataH | \EN{192\.79/2}chArUNyetAni chaitAni pradadau sa vilobhayan || 192\.79|| \EN{192\.80/1}punaH punaH praNamyAsau mAlAkArottamo dadau | \EN{192\.80/2}puShpANi tAbhyA.n chArUNi gandhavantyamalAni cha || 192\.80|| \EN{192\.81/1}mAlAkArAya kR^iShNo.api prasannaH pradadau varam | \EN{192\.81/2}shrIstvAM matsa.nshrayA bhadra na kadAchit tyajiShyati || 192\.81|| \EN{192\.82/1}balahAnirna te saumya dhanahAnirathApi vA | \EN{192\.82/2}yAvad dharaNisUryau cha sa.ntatiH putrapautrikI || 192\.82|| \EN{192\.83/1}bhuktvA cha vipulAn bhogA.nstvamante matprasAdataH | \EN{192\.83/2}mamAnusmaraNaM prApya divyalokamavApsyasi || 192\.83|| \EN{192\.84/1}dharme manashcha te bhadra sarvakAlaM bhaviShyati | \EN{192\.84/2}yuShmatsa.ntatijAtAnA.n dIrghamAyurbhaviShyati || 192\.84|| \EN{192\.85/1}nopasargAdika.n doSha.n yuShmatsa.ntatisambhavaH | \EN{192\.85/2}avApsyati mahAbhAga yAvat sUryo bhaviShyati || 192\.85|| \EN{192\.86/1}vyAsa uvAcha | ityuktvA tadgR^ihAt kR^iShNo baladevasahAyavAn | \EN{192\.86/2}nirjagAma munishreShThA mAlAkAreNa pUjitaH || 192\.86|| \EN{193\.1/1}vyAsa uvAcha | rAjamArge tataH kR^iShNaH sAnulepanabhAjanAm | \EN{193\.1/2}dadarsha kubjAmAyAntI.n navayauvanagocharAm || 193\.1|| \EN{193\.2/1}tAmAha lalita.n kR^iShNaH kasyedamanulepanam | \EN{193\.2/2}bhavatyA nIyate satya.n vadendIvaralochane || 193\.2|| \EN{193\.3/1}sakAmenaiva sA proktA sAnurAgA hariM prati | \EN{193\.3/2}prAha sA lalita.n kubjA dadarsha cha balAt tataH || 193\.3|| \EN{193\.4/1}kubjovAcha | kAnta kasmAn na jAnAsi ka.nsenApi niyojitA | \EN{193\.4/2}naikavakreti vikhyAtAmanulepanakarmaNi || 193\.4|| \EN{193\.5/1}nAnyapiShTa.n hi ka.nsasya prItaye hyanulepanam | \EN{193\.5/2}bhavatyahamatIvAsya prasAdadhanabhAjanam || 193\.5|| \EN{193\.6/1}shrIkR^iShNa uvAcha | sugandhametad rAjArha.n ruchira.n ruchirAnane | \EN{193\.6/2}AvayorgAtrasadR^isha.n dIyatAmanulepanam || 193\.6|| \EN{193\.7/1}vyAsa uvAcha | shrutvA tamAha sA kR^iShNa.n gR^ihyatAmiti sAdaram | \EN{193\.7/2}anulepa.n cha pradadau gAtrayogyamathobhayoH || 193\.7|| \EN{193\.8/1}bhaktichChedAnuliptA~Ngau tatastau puruSharShabhau | \EN{193\.8/2}sendrachApau virAjantau sitakR^iShNAvivAmbudau || 193\.8|| \EN{193\.9/1}tatastA.n chibuke shaurirullApanavidhAnavit | \EN{193\.9/2}ullApya tolayAmAsa dvya~NgulenAgrapANinA || 193\.9|| \EN{193\.10/1}chakarSha padbhyA.n cha tadA R^ijutva.n keshavo.anayat | \EN{193\.10/2}tataH sA R^ijutAM prAptA yoShitAmabhavad varA || 193\.10|| \EN{193\.11/1}vilAsalalitaM prAha premagarbhabharAlasam | \EN{193\.11/2}vastre pragR^ihya govinda.n vraja gehaM mameti vai || 193\.11|| \EN{193\.12/1}AyAsye bhavatIgehamiti tAM prAha keshavaH | \EN{193\.12/2}visasarja jahAsochchai rAmasyAlokya chAnanam || 193\.12|| \EN{193\.13/1}bhaktichChedAnuliptA~Ngau nIlapItAmbarAvubhau | \EN{193\.13/2}dhanuHshAlA.n tato yAtau chitramAlyopashobhitau || 193\.13|| \EN{193\.14/1}adhyAsya cha dhanUratna.n tAbhyAM pR^iShTaistu rakShibhiH | \EN{193\.14/2}AkhyAta.n sahasA kR^iShNo gR^ihItvApUrayad dhanuH || 193\.14|| \EN{193\.15/1}tataH pUrayatA tena bhajyamAnaM balAd dhanuH | \EN{193\.15/2}chakArAtimahAshabdaM mathurA tena pUritA || 193\.15|| \EN{193\.16/1}anuyuktau tatastau cha bhagne dhanuShi rakShibhiH | \EN{193\.16/2}rakShisainya.n nikR^ityobhau niShkrAntau kArmukAlayAt || 193\.16|| \EN{193\.17/1}akrUrAgamavR^ittAntamupalabhya tathA dhanuH | \EN{193\.17/2}bhagna.n shrutvAtha ka.nso.api prAha chANUramuShTikau || 193\.17|| \EN{193\.18/1}ka.nsa uvAcha | gopAladArakau prAptau bhavadbhyA.n tau mamAgrataH | \EN{193\.18/2}mallayuddhena hantavyau mama prANaharau hi tau || 193\.18|| \EN{193\.19/1}niyuddhe tadvinAshena bhavadbhyA.n toShito hyaham | \EN{193\.19/2}dAsyAmyabhimatAn kAmAn nAnyathaitan mahAbalau || 193\.19|| \EN{193\.20/1}nyAyato.anyAyato vApi bhavadbhyA.n tau mamAhitau | \EN{193\.20/2}hantavyau tadvadhAd rAjya.n sAmAnya.n vo bhaviShyati || 193\.20|| \EN{193\.21/1}vyAsa uvAcha | ityAdishya sa tau mallau tatashchAhUya hastipam | \EN{193\.21/2}provAchochchaistvayA mattaH samAjadvAri ku~njaraH || 193\.21|| \EN{193\.22/1}sthApyaH kuvalayApIDastena tau gopadArakau | \EN{193\.22/2}ghAtanIyau niyuddhAya ra~NgadvAramupAgatau || 193\.22|| \EN{193\.23/1}tamAj~nApyAtha dR^iShTvA cha ma~nchAn sarvAn upAhR^itAn | \EN{193\.23/2}AsannamaraNaH ka.nsaH sUryodayamudaikShata || 193\.23|| \EN{193\.24/1}tataH samastama~ncheShu nAgaraH sa tadA janaH | \EN{193\.24/2}rAjama~ncheShu chArUDhAH saha bhR^ityairmahIbhR^itaH || 193\.24|| \EN{193\.25/1}mallaprAshnikavargashcha ra~Ngamadhye samIpagaH | \EN{193\.25/2}kR^itaH ka.nsena ka.nso.api tu~Ngama~nche vyavasthitaH || 193\.25|| \EN{193\.26/1}antaHpurANAM ma~nchAshcha yathAnye parikalpitAH | \EN{193\.26/2}anye cha vAramukhyAnAmanye nagarayoShitAm || 193\.26|| \EN{193\.27/1}nandagopAdayo gopA ma~ncheShvanyeShvavasthitAH | \EN{193\.27/2}akrUravasudevau cha ma~nchaprAnte vyavasthitau || 193\.27|| \EN{193\.28/1}nagarIyoShitAM madhye devakI putragardhinI | \EN{193\.28/2}antakAle.api putrasya drakShyAmIti mukha.n sthitA || 193\.28|| \EN{193\.29/1}vAdyamAneShu tUryeShu chANUre chAtivalgati | \EN{193\.29/2}hAhAkArapare loka AsphoTayati muShTike || 193\.29|| \EN{193\.30/1}hatvA kuvalayApIDa.n hastyArohaprachoditam | \EN{193\.30/2}madAsR^iganuliptA~Ngau gajadantavarAyudhau || 193\.30|| \EN{193\.31/1}mR^igamadhye yathA si.nhau garvalIlAvalokinau | \EN{193\.31/2}praviShTau sumahAra~NgaM baladevajanArdanau || 193\.31|| \EN{193\.32/1}hAhAkAro mahA~n jaj~ne sarvara~NgeShvanantaram | \EN{193\.32/2}kR^iShNo.ayaM balabhadro.ayamiti lokasya vismayAt || 193\.32|| \EN{193\.33/1}so.aya.n yena hatA ghorA pUtanA sA nishAcharI | \EN{193\.33/2}prakShipta.n shakaTa.n yena bhagnau cha yamalArjunau || 193\.33|| \EN{193\.34/1}so.aya.n yaH kAliya.n nAga.n nanartAruhya bAlakaH | \EN{193\.34/2}dhR^ito govardhano yena saptarAtraM mahAgiriH || 193\.34|| \EN{193\.35/1}ariShTo dhenukaH keshI lIlayaiva mahAtmanA | \EN{193\.35/2}hato yena cha durvR^itto dR^ishyate so.ayamachyutaH || 193\.35|| \EN{193\.36/1}aya.n chAsya mahAbAhurbaladevo.agrajo.agrataH | \EN{193\.36/2}prayAti lIlayA yoShin+ |manonayananandanaH || 193\.36|| \EN{193\.37/1}aya.n sa kathyate prAj~naiH purANArthAvalokibhiH | \EN{193\.37/2}gopAlo yAdava.n va.nshaM magnamabhyuddhariShyati || 193\.37|| \EN{193\.38/1}aya.n sa sarvabhUtasya viShNorakhilajanmanaH | \EN{193\.38/2}avatIrNo mahIma.nsho nUnaM bhAraharo bhuvaH || 193\.38|| \EN{193\.39/1}ityeva.n varNite paurai rAme kR^iShNe cha tatkShaNAt | \EN{193\.39/2}urastatApa devakyAH snehasnutapayodharam || 193\.39|| \EN{193\.40/1}mahotsavamivAlokya putrAveva vilokayan | \EN{193\.40/2}yuveva vasudevo.abhUd vihAyAbhyAgatA.n jarAm || 193\.40|| \EN{193\.41/1}vistAritAkShiyugalA rAjAntaHpurayoShitaH | \EN{193\.41/2}nAgarastrIsamUhashcha draShTu.n na virarAma tau || 193\.41|| \EN{193\.42/1}striya UchuH | sakhyaH pashyata kR^iShNasya mukhamapyambujekShaNam | \EN{193\.42/2}gajayuddhakR^itAyAsa+ |svedAmbukaNikA~nchitam || 193\.42|| \EN{193\.43/1}vikAsIva sarombhojamavashyAyajalokShitam | \EN{193\.43/2}paribhUtAkShara.n janma saphala.n kriyatA.n dR^ishaH || 193\.43|| \EN{193\.44/1}shrIvatsA~Nka.n jagaddhAma bAlasyaitad vilokyatAm | \EN{193\.44/2}vipakShakShapaNa.n vakSho bhujayugma.n cha bhAmini || 193\.44|| \EN{193\.45/1}valgatA muShTikenaiva chANUreNa tathA paraiH | \EN{193\.45/2}kriyate balabhadrasya hAsyamIShad vilokyatAm || 193\.45|| \EN{193\.46/1}sakhyaH pashyata chANUra.n niyuddhArthamaya.n hariH | \EN{193\.46/2}samupaiti na santyatra ki.n vR^iddhA yuktakAriNaH || 193\.46|| \EN{193\.47/1}kva yauvanonmukhIbhUtaH sukumAratanurhariH | \EN{193\.47/2}kva vajrakaThinAbhoga+ |sharIro.ayaM mahAsuraH || 193\.47|| \EN{193\.48/1}imau sulalitau ra~Nge vartete navayauvanau | \EN{193\.48/2}daiteyamallAshchANUra+ |pramukhAstvatidAruNAH || 193\.48|| \EN{193\.49/1}niyuddhaprAshnikAnA.n tu mahAn eSha vyatikramaH | \EN{193\.49/2}yad bAlabalinoryuddhaM madhyasthaiH samupekShyate || 193\.49|| \EN{193\.50/1}vyAsa uvAcha | itthaM purastrIlokasya vadatashchAlayan bhuvam | \EN{193\.50/2}vavarSha harShotkarSha.n cha janasya bhagavAn hariH || 193\.50|| \EN{193\.51/1}balabhadro.api chAsphoTya vavalga lalita.n yadA | \EN{193\.51/2}pade pade tadA bhUmirna shIrNA yat tad adbhutam || 193\.51|| \EN{193\.52/1}chANUreNa tataH kR^iShNo yuyudhe.amitavikramaH | \EN{193\.52/2}niyuddhakushalo daityo baladevena muShTikaH || 193\.52|| \EN{193\.53/1}sa.nnipAtAvadhUtaishcha chANUreNa sama.n hariH | \EN{193\.53/2}kShepaNairmuShTibhishchaiva kIlAvajranipAtanaiH || 193\.53|| \EN{193\.54/1}pAdodbhUtaiH pramR^iShTAbhistayoryuddhamabhUn mahat | \EN{193\.54/2}ashastramatighora.n tat tayoryuddha.n sudAruNam || 193\.54|| \EN{193\.55/1}svabalaprANaniShpAdya.n samAjotsavasa.nnidhau | \EN{193\.55/2}yAvad yAvachcha chANUro yuyudhe hariNA saha || 193\.55|| \EN{193\.56/1}prANahAnimavApAgryA.n tAvat tAvan na bAndhavam | \EN{193\.56/2}kR^iShNo.api yuyudhe tena lIlayaiva jaganmayaH || 193\.56|| \EN{193\.57/1}khedAchchAlayatA kopAn nijasheShakare karam | \EN{193\.57/2}balakShaya.n vivR^iddhi.n cha dR^iShTvA chANUrakR^iShNayoH || 193\.57|| \EN{193\.58/1}vArayAmAsa tUryANi ka.nsaH kopaparAyaNaH | \EN{193\.58/2}mR^ida~NgAdiShu vAdyeShu pratiShiddheShu tatkShaNAt || 193\.58|| \EN{193\.59/1}khasa.ngatAnyavAdyanta daivatUryANyanekashaH | \EN{193\.59/2}jaya govinda chANUra.n jahi keshava dAnavam || 193\.59|| \EN{193\.60/1}ityantardhigatA devAstuShTuvuste praharShitAH | \EN{193\.60/2}chANUreNa chira.n kAla.n krIDitvA madhusUdanaH || 193\.60|| \EN{193\.61/1}utpATya bhrAmayAmAsa tadvadhAya kR^itodyamaH | \EN{193\.61/2}bhrAmayitvA shataguNa.n daityamallamamitrajit || 193\.61|| \EN{193\.62/1}bhUmAvAsphoTayAmAsa gagane gatajIvitam | \EN{193\.62/2}bhUmAvAsphoTitastena chANUraH shatadhA bhavan || 193\.62|| \EN{193\.63/1}raktasrAvamahApa~NkA.n chakAra sa tadA bhuvam | \EN{193\.63/2}baladevastu tatkAlaM muShTikena mahAbalaH || 193\.63|| \EN{193\.64/1}yuyudhe daityamallena chANUreNa yathA hariH | \EN{193\.64/2}so.apyenaM muShTinA mUrdhni vakShasyAhatya jAnunA || 193\.64|| \EN{193\.65/1}pAtayitvA dharApR^iShThe niShpipeSha gatAyuSham | \EN{193\.65/2}kR^iShNastoshalakaM bhUyo mallarAjaM mahAbalam || 193\.65|| \EN{193\.66/1}vAmamuShTiprahAreNa pAtayAmAsa bhUtale | \EN{193\.66/2}chANUre nihate malle muShTike cha nipAtite || 193\.66|| \EN{193\.67/1}nIte kShaya.n toshalake sarve mallAH pradudruvuH | \EN{193\.67/2}vavalgatustadA ra~Nge kR^iShNasa.nkarShaNAvubhau || 193\.67|| \EN{193\.68/1}samAnavayaso gopAn balAd AkR^iShya harShitau | \EN{193\.68/2}ka.nso.api koparaktAkShaH prAhochchairvyAyatAn narAn || 193\.68|| \EN{193\.69/1}gopAvetau samAjaughAn niShkramyetAM balAd itaH | \EN{193\.69/2}nando.api gR^ihyatAM pApo nigaDairAshu badhyatAm || 193\.69|| \EN{193\.70/1}avR^iddhArheNa daNDena vasudevo.api vadhyatAm | \EN{193\.70/2}valganti gopAH kR^iShNena ye cheme sahitAH punaH || 193\.70|| \EN{193\.71/1}gAvo hriyantAmeShA.n cha yachchAsti vasu ki.nchana | \EN{193\.71/2}evamAj~nApayanta.n taM prahasya madhusUdanaH || 193\.71|| \EN{193\.72/1}utpatyAruhya tanma~ncha.n ka.nsa.n jagrAha vegitaH | \EN{193\.72/2}kesheShvAkR^iShya vigalat+ |kirITamavanItale || 193\.72|| \EN{193\.73/1}sa ka.nsaM pAtayAmAsa tasyopari papAta cha | \EN{193\.73/2}niHsheShajagadAdhAra+ |guruNA patatopari || 193\.73|| \EN{193\.74/1}kR^iShNena tyAjitaH prANAnn ugrasenAtmajo nR^ipaH | \EN{193\.74/2}mR^itasya kesheShu tadA gR^ihItvA madhusUdanaH || 193\.74|| \EN{193\.75/1}chakarSha deha.n ka.nsasya ra~Ngamadhye mahAbalaH | \EN{193\.75/2}gauraveNAtimahatA paripAtena kR^iShyatA || 193\.75|| \EN{193\.76/1}kR^itA ka.nsasya dehena vegitena mahAtmanA | \EN{193\.76/2}ka.nse gR^ihIte kR^iShNena tadbhrAtAbhyAgato ruShA || 193\.76|| \EN{193\.77/1}sunAmA balabhadreNa lIlayaiva nipAtitaH | \EN{193\.77/2}tato hAhAkR^ita.n sarvamAsIt tad ra~NgamaNDalam || 193\.77|| \EN{193\.78/1}avaj~nayA hata.n dR^iShTvA kR^iShNena mathureshvaram | \EN{193\.78/2}kR^iShNo.api vasudevasya pAdau jagrAha satvaram || 193\.78|| \EN{193\.79/1}devakyAshcha mahAbAhurbaladevasahAyavAn | \EN{193\.79/2}utthApya vasudevastu devakI cha janArdanam | \EN{193\.79/3}smR^itajanmoktavachanau tAveva praNatau sthitau || 193\.79|| \EN{193\.80/1}vasudeva uvAcha | prasIda devadevesha devAnAM pravara prabho | \EN{193\.80/2}tathAvayoH prasAdena kR^itAbhyuddhAra keshava || 193\.80|| \EN{193\.81/1}ArAdhito yad bhagavAn avatIrNo gR^ihe mama | \EN{193\.81/2}durvR^ittanidhanArthAya tena naH pAvita.n kulam || 193\.81|| \EN{193\.82/1}tvamantaH sarvabhUtAnA.n sarvabhUteShvavasthitaH | \EN{193\.82/2}vartate cha samastAtma.nstvatto bhUtabhaviShyatI || 193\.82|| \EN{193\.83/1}yaj~ne tvamijyase.achintya sarvadevamayAchyuta | \EN{193\.83/2}tvameva yaj~no yajvA cha yaj~nAnAM parameshvara || 193\.83|| \EN{193\.84/1}sApahnavaM mama mano yad etat tvayi jAyate | \EN{193\.84/2}devakyAshchAtmaja prItyA tad atyantaviDambanA || 193\.84|| \EN{193\.85/1}tva.n kartA sarvabhUtAnAmanAdinidhano bhavAn | \EN{193\.85/2}kva cha me mAnuShasyaiShA jihvA putreti vakShyati || 193\.85|| \EN{193\.86/1}jagad etajjagannAtha sambhUtamakhila.n yataH | \EN{193\.86/2}kayA yuktyA vinA mAyA.n so.asmattaH sambhaviShyati || 193\.86|| \EN{193\.87/1}yasmin pratiShThita.n sarva.n jagat sthAvaraja~Ngamam | \EN{193\.87/2}sa koShThotsa~Ngashayano manuShyAjjAyate katham || 193\.87|| \EN{193\.88/1}sa tvaM prasIda parameshvara pAhi vishvam | \EN{193\.88/2}a.nshAvatArakaraNairna mamAsi putraH | \EN{193\.88/3}AbrahmapAdapamaya.n jagad Isha sarvam | \EN{193\.88/4}chitte vimohayasi kiM parameshvarAtman || 193\.88|| \EN{193\.89/1}mAyAvimohitadR^ishA tanayo mameti | \EN{193\.89/2}ka.nsAd bhaya.n kR^itavatA tu mayAtitIvram | \EN{193\.89/3}nIto.asi gokulamarAtibhayAkulasya | \EN{193\.89/4}vR^iddhi.n gato.asi mama chaiva gavAmadhIsha || 193\.89|| \EN{193\.90/1}karmANi rudramarudashvishatakratUnAm | \EN{193\.90/2}sAdhyAni yAni na bhavanti nirIkShitAni | \EN{193\.90/3}tva.n viShNurIshajagatAmupakArahetoH | \EN{193\.90/4}prApto.asi naH parigataH paramo vimohaH || 193\.90|| \EN{194\.1/1}vyAsa uvAcha | tau samutpannavij~nAnau bhagavatkarmadarshanAt | \EN{194\.1/2}devakIvasudevau tu dR^iShTvA mAyAM punarhariH || 194\.1|| \EN{194\.2/1}mohAya yaduchakrasya vitatAna sa vaiShNavIm | \EN{194\.2/2}uvAcha chAmba bhostAta chirAd utkaNThitena tu || 194\.2|| \EN{194\.3/1}bhavantau ka.nsabhItena dR^iShTau sa.nkarShaNena cha | \EN{194\.3/2}kurvatA.n yAti yaH kAlo mAtApitrorapUjanam || 194\.3|| \EN{194\.4/1}sa vR^ithA kleshakArI vai sAdhUnAmupajAyate | \EN{194\.4/2}gurudevadvijAtInAM mAtApitroshcha pUjanam || 194\.4|| \EN{194\.5/1}kurvataH saphala.n janma dehinastAta jAyate | \EN{194\.5/2}tat kShantavyamida.n sarvamatikramakR^itaM pitaH | \EN{194\.5/3}ka.nsavIryapratApAbhyAmAvayoH paravashyayoH || 194\.5|| \EN{194\.6/1}vyAsa uvAcha | ityuktvAtha praNamyobhau yaduvR^iddhAn anukramAt | \EN{194\.6/2}pAdAnatibhiH sasneha.n chakratuH pauramAnasam || 194\.6|| \EN{194\.7/1}ka.nsapatnyastataH ka.nsaM parivArya hataM bhuvi | \EN{194\.7/2}vilepurmAtarashchAsya shokaduHkhapariplutAH || 194\.7|| \EN{194\.8/1}bahuprakAramasvasthAH pashchAttApAturA hariH | \EN{194\.8/2}tAH samAshvAsayAmAsa svayamasrAvilekShaNaH || 194\.8|| \EN{194\.9/1}ugrasena.n tato bandhAn mumocha madhusUdanaH | \EN{194\.9/2}abhyaShi~nchat tathaivaina.n nijarAjye hatAtmajam || 194\.9|| \EN{194\.10/1}rAjye.abhiShiktaH kR^iShNena yadusi.nhaH sutasya saH | \EN{194\.10/2}chakAra pretakAryANi ye chAnye tatra ghAtitAH || 194\.10|| \EN{194\.11/1}kR^itordhvadaihika.n chaina.n si.nhAsanagata.n hariH | \EN{194\.11/2}uvAchAj~nApaya vibho yat kAryamavisha~NkayA || 194\.11|| \EN{194\.12/1}yayAtishApAd va.nsho.ayamarAjyArho.api sAmpratam | \EN{194\.12/2}mayi bhR^itye sthite devAn Aj~nApayatu ki.n nR^ipaiH || 194\.12|| \EN{194\.13/1}ityuktvA chograsena.n tu vAyuM prati jagAda ha | \EN{194\.13/2}nR^ivAchA chaiva bhagavAn keshavaH kAryamAnuShaH || 194\.13|| \EN{194\.14/1}shrIkR^iShNa uvAcha | gachChendraM brUhi vAyo tvamala.n garveNa vAsava | \EN{194\.14/2}dIyatAmugrasenAya sudharmA bhavatA sabhA || 194\.14|| \EN{194\.15/1}kR^iShNo bravIti rAjArhametad ratnamanuttamam | \EN{194\.15/2}sudharmAkhyA sabhA yuktamasyA.n yadubhirAsitum || 194\.15|| \EN{194\.16/1}vyAsa uvAcha | ityuktaH pavano gatvA sarvamAha shachIpatim | \EN{194\.16/2}dadau so.api sudharmAkhyA.n sabhA.n vAyoH pura.ndaraH || 194\.16|| \EN{194\.17/1}vAyunA chAhR^itA.n divyA.n te sabhA.n yadupu.ngavAH | \EN{194\.17/2}bubhujuH sarvaratnADhyA.n govindabhujasa.nshrayAH || 194\.17|| \EN{194\.18/1}viditAkhilavij~nAnau sarvaj~nAnamayAvapi | \EN{194\.18/2}shiShyAchAryakrama.n vIrau khyApayantau yadUttamau || 194\.18|| \EN{194\.19/1}tataH sA.ndIpani.n kAshyamavantipuravAsinam | \EN{194\.19/2}astrArtha.n jagmaturvIrau baladevajanArdanau || 194\.19|| \EN{194\.20/1}tasya shiShyatvamabhyetya guruvR^ittiparau hi tau | \EN{194\.20/2}darshayA.n chakraturvIrAvAchAramakhile jane || 194\.20|| \EN{194\.21/1}sarahasya.n dhanurveda.n sasa.ngrahamadhIyatAm | \EN{194\.21/2}ahorAtraishchatuHShaShTyA tad adbhutamabhUd dvijAH || 194\.21|| \EN{194\.22/1}sA.ndIpanirasambhAvya.n tayoH karmAtimAnuSham | \EN{194\.22/2}vichintya tau tadA mene prAptau chandradivAkarau || 194\.22|| \EN{194\.23/1}astragrAmamasheSha.n cha proktamAtramavApya tau | \EN{194\.23/2}UchaturvriyatA.n yA te dAtavyA gurudakShiNA || 194\.23|| \EN{194\.24/1}so.apyatIndriyamAlokya tayoH karma mahAmatiH | \EN{194\.24/2}ayAchata mR^itaM putraM prabhAse lavaNArNave || 194\.24|| \EN{194\.25/1}gR^ihItAstrau tatastau tu gatvA ta.n lavaNodadhim | \EN{194\.25/2}Uchutushcha guroH putro dIyatAmiti sAgaram || 194\.25|| \EN{194\.26/1}kR^itA~njalipuTashchAbdhistAvatha dvijasattamAH | \EN{194\.26/2}uvAcha na mayA putro hR^itaH sA.ndIpaneriti || 194\.26|| \EN{194\.27/1}daityaH pa~nchajano nAma sha~NkharUpaH sa bAlakam | \EN{194\.27/2}jagrAha so.asti salile mamaivAsurasUdana || 194\.27|| \EN{194\.28/1}ityukto.antarjala.n gatvA hatvA pa~nchajana.n tathA | \EN{194\.28/2}kR^iShNo jagrAha tasyAsthi+ |prabhava.n sha~Nkhamuttamam || 194\.28|| \EN{194\.29/1}yasya nAdena daityAnAM balahAniH prajAyate | \EN{194\.29/2}devAnA.n vardhate tejo yAtyadharmashcha sa.nkShayam || 194\.29|| \EN{194\.30/1}taM pA~nchajanyamApUrya gatvA yamapurI.n hariH | \EN{194\.30/2}baladevashcha balavA~n jitvA vaivasvata.n yamam || 194\.30|| \EN{194\.31/1}taM bAla.n yAtanAsa.nstha.n yathApUrvasharIriNam | \EN{194\.31/2}pitre pradattavAn kR^iShNo balashcha balinA.n varaH || 194\.31|| \EN{194\.32/1}mathurA.n cha punaH prAptAvugrasenena pAlitAm | \EN{194\.32/2}prahR^iShTapuruShastrIkAvubhau rAmajanArdanau || 194\.32|| \EN{195\.1/1}vyAsa uvAcha | jarAsa.ndhasute ka.nsa upayeme mahAbalaH | \EN{195\.1/2}astiH prAptishcha bho viprAstayorbhartR^ihaNa.n harim || 195\.1|| \EN{195\.2/1}mahAbalaparIvAro mAgadhAdhipatirbalI | \EN{195\.2/2}hantumabhyAyayau kopAjjarAsa.ndhaH sayAdavam || 195\.2|| \EN{195\.3/1}upetya mathurA.n so.atha rurodha magadheshvaraH | \EN{195\.3/2}akShauhiNIbhiH sainyasya trayovi.nshatibhirvR^itaH || 195\.3|| \EN{195\.4/1}niShkramyAlpaparIvArAvubhau rAmajanArdanau | \EN{195\.4/2}yuyudhAte sama.n tasya balinau balisainikaiH || 195\.4|| \EN{195\.5/1}tato balashcha kR^iShNashcha mati.n chakre mahAbalaH | \EN{195\.5/2}AyudhAnAM purANAnAmAdAne munisattamAH || 195\.5|| \EN{195\.6/1}anantara.n chakrashAr~Nge tUNau chApyakShayau sharaiH | \EN{195\.6/2}AkAshAd Agatau vIrau tadA kaumodakI gadA || 195\.6|| \EN{195\.7/1}hala.n cha balabhadrasya gaganAd Agamat karam | \EN{195\.7/2}balasyAbhimata.n viprAH sunandaM mushala.n tathA || 195\.7|| \EN{195\.8/1}tato yuddhe parAjitya svasainyaM magadhAdhipam | \EN{195\.8/2}purI.n vivishaturvIrAvubhau rAmajanArdanau || 195\.8|| \EN{195\.9/1}jite tasmin sudurvR^itte jarAsa.ndhe dvijottamAH | \EN{195\.9/2}jIvamAne gate tatra kR^iShNo mene na ta.n jitam || 195\.9|| \EN{195\.10/1}punarapyAjagAmAtha jarAsa.ndho balAnvitaH | \EN{195\.10/2}jitashcha rAmakR^iShNAbhyAmapakR^itya dvijottamAH || 195\.10|| \EN{195\.11/1}dasha chAShTau cha sa.ngrAmAn evamatyantadurmadaH | \EN{195\.11/2}yadubhirmAgadho rAjA chakre kR^iShNapurogamaiH || 195\.11|| \EN{195\.12/1}sarveShveva cha yuddheShu yadubhiH sa parAjitaH | \EN{195\.12/2}apakrAnto jarAsa.ndhaH svalpasainyairbalAdhikaH || 195\.12|| \EN{195\.13/1}tad bala.n yAdavAnA.n vai rakShita.n yad anekashaH | \EN{195\.13/2}tat tu sa.nnidhimAhAtmya.n viShNora.nshasya chakriNaH || 195\.13|| \EN{195\.14/1}manuShyadharmashIlasya lIlA sA jagataH pateH | \EN{195\.14/2}astrANyanekarUpANi yad arAtiShu mu~nchati || 195\.14|| \EN{195\.15/1}manasaiva jagatsR^iShTi+ |sa.nhAra.n tu karoti yaH | \EN{195\.15/2}tasyAripakShakShapaNe kiyAn udyamavistaraH || 195\.15|| \EN{195\.16/1}tathApi cha manuShyANA.n dharmastadanuvartanam | \EN{195\.16/2}kurvan balavatA sa.ndhi.n hInairyuddha.n karotyasau || 195\.16|| \EN{195\.17/1}sAma chopapradAna.n cha tathA bheda.n cha darshayan | \EN{195\.17/2}karoti daNDapAta.n cha kvachid eva palAyanam || 195\.17|| \EN{195\.18/1}manuShyadehinA.n cheShTAmityevamanuvartate | \EN{195\.18/2}lIlA jagatpatestasya *chChandataH sampravartate || 195\.18|| \EN{196\.1/1}vyAsa uvAcha | gArgya.n goShThe dvijo shyAlaH ShaNDha ityuktavAn dvijAH | \EN{196\.1/2}yadUnA.n sa.nnidhau sarve jahasuryAdavAstadA || 196\.1|| \EN{196\.2/1}tataH kopasamAviShTo dakShiNApathametya saH | \EN{196\.2/2}sutamichCha.nstapastepe yaduchakrabhayAvaham || 196\.2|| \EN{196\.3/1}ArAdhayan mahAdeva.n so.ayashchUrNamabhakShayat | \EN{196\.3/2}dadau vara.n cha tuShTo.asau varShe dvAdashake haraH || 196\.3|| \EN{196\.4/1}sambhAvayAmAsa sa ta.n yavanesho hyanAtmajam | \EN{196\.4/2}tadyoShitsa.ngamAchchAsya putro.abhUd alisaprabhaH || 196\.4|| \EN{196\.5/1}ta.n kAlayavana.n nAma rAjye sve yavaneshvaraH | \EN{196\.5/2}abhiShichya vana.n yAto vajrAgrakaThinorasam || 196\.5|| \EN{196\.6/1}sa tu vIryamadonmattaH pR^ithivyAM balino nR^ipAn | \EN{196\.6/2}paprachCha nAradashchAsmai kathayAmAsa yAdavAn || 196\.6|| \EN{196\.7/1}mlechChakoTisahasrANA.n sahasraiH so.api sa.nvR^itaH | \EN{196\.7/2}gajAshvarathasampannaishchakAra paramodyamam || 196\.7|| \EN{196\.8/1}prayayau chAtavachChinnaiH prayANaiH sa dine dine | \EN{196\.8/2}yAdavAn prati sAmarSho munayo mathurAM purIm || 196\.8|| \EN{196\.9/1}kR^iShNo.api chintayAmAsa kShapita.n yAdavaM balam | \EN{196\.9/2}yavanena samAlokya mAgadhaH samprayAsyati || 196\.9|| \EN{196\.10/1}mAgadhasya bala.n kShINa.n sa kAlayavano balI | \EN{196\.10/2}hantA tad idamAyAta.n yadUnA.n vyasana.n dvidhA || 196\.10|| \EN{196\.11/1}tasmAd durga.n kariShyAmi yadUnAmatidurjayam | \EN{196\.11/2}striyo.api yatra yudhyeyuH kiM punarvR^iShNiyAdavAH || 196\.11|| \EN{196\.12/1}mayi matte pramatte vA supte pravasite.api vA | \EN{196\.12/2}yAdavAbhibhava.n duShTA mA kurvan vairiNo.adhikam || 196\.12|| \EN{196\.13/1}iti sa.nchintya govindo yojanAni mahodadhim | \EN{196\.13/2}yayAche dvAdasha purI.n dvArakA.n tatra nirmame || 196\.13|| \EN{196\.14/1}mahodyAnAM mahAvaprA.n taDAgashatashobhitAm | \EN{196\.14/2}prAkArashatasambAdhAmindrasyevAmarAvatIm || 196\.14|| \EN{196\.15/1}mathurAvAsina.n loka.n tatrAnIya janArdanaH | \EN{196\.15/2}Asanne kAlayavane mathurA.n cha svaya.n yayau || 196\.15|| \EN{196\.16/1}bahirAvAsite sainye mathurAyA nirAyudhaH | \EN{196\.16/2}nirjagAma sa govindo dadarsha yavanashcha tam || 196\.16|| \EN{196\.17/1}sa j~nAtvA vAsudeva.n taM bAhupraharaNo nR^ipaH | \EN{196\.17/2}anuyAto mahAyogi+ |chetobhiH prApyate na yaH || 196\.17|| \EN{196\.18/1}tenAnuyAtaH kR^iShNo.api pravivesha mahAguhAm | \EN{196\.18/2}yatra shete mahAvIryo muchukundo nareshvaraH || 196\.18|| \EN{196\.19/1}so.api praviShTo yavano dR^iShTvA shayyAgata.n naram | \EN{196\.19/2}pAdena tADayAmAsa kR^iShNaM matvA sa durmatiH || 196\.19|| \EN{196\.20/1}dR^iShTamAtrashcha tenAsau jajvAla yavano.agninA | \EN{196\.20/2}tatkrodhajena munayo bhasmIbhUtashcha tatkShaNAt || 196\.20|| \EN{196\.21/1}sa hi devAsure yuddhe gatvA jitvA mahAsurAn | \EN{196\.21/2}nidrArtaH sumahAkAla.n nidrA.n vavre vara.n surAn || 196\.21|| \EN{196\.22/1}proktashcha devaiH sa.nsupta.n yastvAmutthApayiShyati | \EN{196\.22/2}dehajenAgninA sadyaH sa tu bhasmIbhaviShyati || 196\.22|| \EN{196\.23/1}eva.n dagdhvA sa taM pApa.n dR^iShTvA cha madhusUdanam | \EN{196\.23/2}kastvamityAha so.apyAha jAto.aha.n shashinaH kule || 196\.23|| \EN{196\.24/1}vasudevasya tanayo yaduva.nshasamudbhavaH | \EN{196\.24/2}muchukundo.api tachChrutvA vR^iddhagArgyavachaH smaran || 196\.24|| \EN{196\.25/1}sa.nsmR^itya praNipatyaina.n sarva.n sarveshvara.n harim | \EN{196\.25/2}prAha j~nAto bhavAn viShNora.nshastvaM parameshvaraH || 196\.25|| \EN{196\.26/1}purA gArgyeNa kathitamaShTAvi.nshatime yuge | \EN{196\.26/2}dvAparAnte harerjanma yaduva.nshe bhaviShyati || 196\.26|| \EN{196\.27/1}sa tvaM prApto na sa.ndeho martyAnAmupakArakR^it | \EN{196\.27/2}tathA hi sumahat tejo nAla.n soDhumaha.n tava || 196\.27|| \EN{196\.28/1}tathA hi sumahAmbhoda+ |dhvanidhIratara.n tataH | \EN{196\.28/2}vAkya.n tamiti hovAcha yuShmatpAdasulAlitam || 196\.28|| \EN{196\.29/1}devAsure mahAyuddhe daityAshcha sumahAbhaTAH | \EN{196\.29/2}na shekuste mahat tejastat tejo na sahAmyaham || 196\.29|| \EN{196\.30/1}sa.nsArapatitasyaiko jantostva.n sharaNaM param | \EN{196\.30/2}samprasIda prapannArti+ |hartA hara mamAshubham || 196\.30|| \EN{196\.31/1}tvaM payonidhayaH shailAH saritashcha vanAni cha | \EN{196\.31/2}medinI gagana.n vAyurApo.agnistva.n tathA pumAn || 196\.31|| \EN{196\.32/1}pu.nsaH paratara.n sarva.n vyApya janma vikalpavat | \EN{196\.32/2}shabdAdihInamajara.n vR^iddhikShayavivarjitam || 196\.32|| \EN{196\.33/1}tvatto.amarAstu pitaro yakShagandharvarAkShasAH | \EN{196\.33/2}siddhAshchApsarasastvatto manuShyAH pashavaH khagAH || 196\.33|| \EN{196\.34/1}sarIsR^ipA mR^igAH sarve tvattashchaiva mahIruhAH | \EN{196\.34/2}yachcha bhUtaM bhaviShyad vA ki.nchid atra charAchare || 196\.34|| \EN{196\.35/1}amUrtaM mUrtamathavA sthUla.n sUkShmatara.n tathA | \EN{196\.35/2}tat sarva.n tva.n jagatkartarnAsti ki.nchit tvayA vinA || 196\.35|| \EN{196\.36/1}mayA sa.nsArachakre.asmin bhramatA bhagavan sadA | \EN{196\.36/2}tApatrayAbhibhUtena na prAptA nirvR^itiH kvachit || 196\.36|| \EN{196\.37/1}duHkhAnyeva sukhAnIti mR^igatR^iShNAjalAshayaH | \EN{196\.37/2}mayA nAtha gR^ihItAni tAni tApAya me.abhavan || 196\.37|| \EN{196\.38/1}rAjyamurvI bala.n kosho mitrapakShastathAtmajAH | \EN{196\.38/2}bhAryA bhR^ityajanA ye cha shabdAdyA viShayAH prabho || 196\.38|| \EN{196\.39/1}sukhabuddhyA mayA sarva.n gR^ihItamidamavyaya | \EN{196\.39/2}pariNAme cha devesha tApAtmakamabhUn mama || 196\.39|| \EN{196\.40/1}devalokagatiM prApto nAtha devagaNo.api hi | \EN{196\.40/2}mattaH sAhAyyakAmo.abhUchChAshvatI kutra nirvR^itiH || 196\.40|| \EN{196\.41/1}tvAmanArAdhya jagatA.n sarveShAM prabhavAspadam | \EN{196\.41/2}shAshvatI prApyate kena parameshvara nirvR^itiH || 196\.41|| \EN{196\.42/1}tvanmAyAmUDhamanaso janmamR^ityujarAdikAn | \EN{196\.42/2}avApya pApAn pashyanti pretarAjAnamantarA || 196\.42|| \EN{196\.43/1}tataH pAshashatairbaddhA narakeShvatidAruNam | \EN{196\.43/2}prApnuvanti mahad duHkha.n vishvarUpamida.n tava || 196\.43|| \EN{196\.44/1}ahamatyantaviShayI mohitastava mAyayA | \EN{196\.44/2}mamatvAgAdhagartAnte bhramAmi parameshvara || 196\.44|| \EN{196\.45/1}so.aha.n tvA.n sharaNamapAramIshamIDyam | \EN{196\.45/2}samprAptaH paramapada.n yato na ki.nchit | \EN{196\.45/3}sa.nsArashramaparitApataptachetA | \EN{196\.45/4}nirviNNe pariNatadhAmni sAbhilAShaH || 196\.45|| \EN{197\.1/1}vyAsa uvAcha | ittha.n stutastadA tena muchukundena dhImatA | \EN{197\.1/2}prAheshaH sarvabhUtAnAmanAdinidhano hariH || 197\.1|| \EN{197\.2/1}shrIkR^iShNa uvAcha | yathAbhivA~nChitA.nllokAn divyAn gachCha nareshvara | \EN{197\.2/2}avyAhataparaishvaryo matprasAdopabR^i.nhitaH || 197\.2|| \EN{197\.3/1}bhuktvA divyAn mahAbhogAn bhaviShyasi mahAkule | \EN{197\.3/2}jAtismaro matprasAdAt tato mokShamavApsyasi || 197\.3|| \EN{197\.4/1}vyAsa uvAcha | ityuktaH praNipatyesha.n jagatAmachyuta.n nR^ipaH | \EN{197\.4/2}guhAmukhAd viniShkrAnto dadR^ishe so.alpakAn narAn || 197\.4|| \EN{197\.5/1}tataH kaliyuga.n j~nAtvA prApta.n taptu.n tato nR^ipaH | \EN{197\.5/2}naranArAyaNasthAnaM prayayau gandhamAdanam || 197\.5|| \EN{197\.6/1}kR^iShNo.api ghAtayitvArimupAyena hi tadbalam | \EN{197\.6/2}jagrAha mathurAmetya hastyashvasyandanojjvalam || 197\.6|| \EN{197\.7/1}AnIya chograsenAya dvAravatyA.n nyavedayat | \EN{197\.7/2}parAbhibhavaniHsha~NkaM babhUva cha yadoH kulam || 197\.7|| \EN{197\.8/1}baladevo.api viprendrAH prashAntAkhilavigrahaH | \EN{197\.8/2}j~nAtidarshanasotkaNThaH prayayau nandagokulam || 197\.8|| \EN{197\.9/1}tato gopAshcha gopyashcha yathApUrvamamitrajit | \EN{197\.9/2}tathaivAbhyavadat premNA bahumAnapuraHsaram || 197\.9|| \EN{197\.10/1}kaishchApi sampariShvaktaH kA.nshchit sa pariShasvaje | \EN{197\.10/2}hAsa.n chakre sama.n kaishchid gopagopIjanaistathA || 197\.10|| \EN{197\.11/1}priyANyanekAnyavadan gopAstatra halAyudham | \EN{197\.11/2}gopyashcha premamuditAH prochuH serShyamathAparAH || 197\.11|| \EN{197\.12/1}gopyaH paprachChuraparA nAgarIjanavallabhaH | \EN{197\.12/2}kachchid Aste sukha.n kR^iShNashchalatpremarasAkulaH || 197\.12|| \EN{197\.13/1}asmachcheShTopahasana.n na kachchit purayoShitAm | \EN{197\.13/2}saubhAgyamAnamadhika.n karoti kShaNasauhR^idaH || 197\.13|| \EN{197\.14/1}kachchit smarati naH kR^iShNo gItAnugamana.n kR^itam | \EN{197\.14/2}apyasau mAtara.n draShTu.n sakR^id apyAgamiShyati || 197\.14|| \EN{197\.15/1}athavA ki.n tadAlApaiH kriyantAmaparAH kathAH | \EN{197\.15/2}yad asmAbhirvinA tena vinAsmAkaM bhaviShyati || 197\.15|| \EN{197\.16/1}pitA mAtA tathA bhrAtA bhartA bandhujanashcha kaH | \EN{197\.16/2}na tyaktastatkR^ite.asmAbhirakR^itaj~nastato hi saH || 197\.16|| \EN{197\.17/1}tathApi kachchid AtmIyamihAgamanasa.nshrayam | \EN{197\.17/2}karoti kR^iShNo vaktavyaM bhavatA vachanAmR^itam || 197\.17|| \EN{197\.18/1}dAmodaro.asau govindaH purastrIsaktamAnasaH | \EN{197\.18/2}apetaprItirasmAsu durdarshaH pratibhAti naH || 197\.18|| \EN{197\.19/1}vyAsa uvAcha | AmantritaH sa kR^iShNeti punardAmodareti cha | \EN{197\.19/2}jahasuH susvara.n gopyo hariNA kR^iShTachetasaH || 197\.19|| \EN{197\.20/1}sa.ndeshaiH saumyamadhuraiH premagarbhairagarvitaiH | \EN{197\.20/2}rAmeNAshvAsitA gopyaH kR^iShNasyAtimadhusvaraiH || 197\.20|| \EN{197\.21/1}gopaishcha pUrvavad rAmaH parihAsamanoharaiH | \EN{197\.21/2}kathAshchakAra premNA cha saha tairvrajabhUmiShu || 197\.21|| \EN{198\.1/1}vyAsa uvAcha | vane viharatastasya saha gopairmahAtmanaH | \EN{198\.1/2}mAnuShachChadmarUpasya sheShasya dharaNIbhR^itaH || 198\.1|| \EN{198\.2/1}niShpAditorukAryasya kAryeNaivAvatAriNaH | \EN{198\.2/2}upabhogArthamatyartha.n varuNaH prAha vAruNIm || 198\.2|| \EN{198\.3/1}varuNa uvAcha | abhIShTA.n sarvadA hyasya madire tvaM mahaujasaH | \EN{198\.3/2}anantasyopabhogAya tasya gachCha mude shubhe || 198\.3|| \EN{198\.4/1}vyAsa uvAcha | ityuktA vAruNI tena sa.nnidhAnamathAkarot | \EN{198\.4/2}vR^indAvanataTotpanna+ |kadambatarukoTare || 198\.4|| \EN{198\.5/1}vicharan baladevo.api madirAgandhamuddhatam | \EN{198\.5/2}AghrAya madirAharShamavApAtha purAtanam || 198\.5|| \EN{198\.6/1}tataH kadambAt sahasA madyadhArA.n sa lA~NgalI | \EN{198\.6/2}patantI.n vIkShya munayaH prayayau paramAM mudam || 198\.6|| \EN{198\.7/1}papau cha gopagopIbhiH samaveto mudAnvitaH | \EN{198\.7/2}upagIyamAno lalita.n gItavAdyavishAradaiH || 198\.7|| \EN{198\.8/1}shramato.atyantagharmAmbhaH+ |kaNikAmauktikojjvalaH | \EN{198\.8/2}AgachCha yamune snAtumichChAmItyAha vihvalaH || 198\.8|| \EN{198\.9/1}tasya vAcha.n nadI sA tu mattoktAmavamanya vai | \EN{198\.9/2}nAjagAma tataH kruddho hala.n jagrAha lA~NgalI || 198\.9|| \EN{198\.10/1}gR^ihItvA tA.n taTenaiva chakarSha madavihvalaH | \EN{198\.10/2}pApe nAyAsi nAyAsi gamyatAmichChayAnyataH || 198\.10|| \EN{198\.11/1}sA kR^iShTA tena sahasA mArga.n sa.ntyajya nimnagA | \EN{198\.11/2}yatrAste baladevo.asau plAvayAmAsa tad vanam || 198\.11|| \EN{198\.12/1}sharIriNI tathopetya trAsavihvalalochanA | \EN{198\.12/2}prasIdetyabravId rAmaM mu~ncha mAM mushalAyudha || 198\.12|| \EN{198\.13/1}so.abravId avajAnAsi mama shauryabala.n yadi | \EN{198\.13/2}so.aha.n tvA.n halapAtena nayiShyAmi sahasradhA || 198\.13|| \EN{198\.14/1}vyAsa uvAcha | ityuktayAtisa.ntrastastayA nadyA prasAditaH | \EN{198\.14/2}bhUbhAge plAvite tatra mumocha yamunAM balaH || 198\.14|| \EN{198\.15/1}tataH snAtasya vai kAntirAjagAma mahAvane | \EN{198\.15/2}avata.nsotpala.n chAru gR^ihItvaika.n cha kuNDalam || 198\.15|| \EN{198\.16/1}varuNaprahitA.n chAsmai mAlAmamlAnapa~NkajAm | \EN{198\.16/2}samudrArhe tathA vastre nIle lakShmIrayachChata || 198\.16|| \EN{198\.17/1}kR^itAvata.nsaH sa tadA chArukuNDalabhUShitaH | \EN{198\.17/2}nIlAmbaradharaH sragvI shushubhe kAntisa.nyutaH || 198\.17|| \EN{198\.18/1}ittha.n vibhUShito reme tatra rAmastadA vraje | \EN{198\.18/2}mAsadvayena yAtashcha punaH sa mathurAM purIm || 198\.18|| \EN{198\.19/1}revatI.n chaiva tanayA.n raivatasya mahIpateH | \EN{198\.19/2}upayeme balastasyA.n jaj~nAte nishaTholmukau || 198\.19|| \EN{199\.1/1}vyAsa uvAcha | bhIShmakaH kuNDine rAjA vidarbhaviShaye.abhavat | \EN{199\.1/2}rukmiNI tasya duhitA rukmI chaiva suto dvijAH || 199\.1|| \EN{199\.2/1}rukmiNI.n chakame kR^iShNaH sA cha ta.n chAruhAsinI | \EN{199\.2/2}na dadau yAchate chainA.n rukmI dveSheNa chakriNe || 199\.2|| \EN{199\.3/1}dadau sa shishupAlAya jarAsa.ndhaprachoditaH | \EN{199\.3/2}bhIShmako rukmiNA sArdha.n rukmiNImuruvikramaH || 199\.3|| \EN{199\.4/1}vivAhArtha.n tataH sarve jarAsa.ndhamukhA nR^ipAH | \EN{199\.4/2}bhIShmakasya pura.n jagmuH shishupAlashcha kuNDinam || 199\.4|| \EN{199\.5/1}kR^iShNo.api balabhadrAdyairyadubhiH parivAritaH | \EN{199\.5/2}prayayau kuNDina.n draShTu.n vivAha.n chaidyabhUpateH || 199\.5|| \EN{199\.6/1}shvobhAvini vivAhe tu tA.n kanyA.n hR^itavAn hariH | \EN{199\.6/2}vipakShabhAvamAsAdya rAmAdyeShveva bandhuShu || 199\.6|| \EN{199\.7/1}tatashcha pauNDrakaH shrImAn dantavaktro vidUrathaH | \EN{199\.7/2}shishupAlo jarAsa.ndhaH shAlvAdyAshcha mahIbhR^itaH || 199\.7|| \EN{199\.8/1}kupitAste hari.n hantu.n chakrurudyogamuttamam | \EN{199\.8/2}nirjitAshcha samAgamya rAmAdyairyadupu.ngavaiH || 199\.8|| \EN{199\.9/1}kuNDina.n na pravekShyAmi ahatvA yudhi keshavam | \EN{199\.9/2}kR^itvA pratij~nA.n rukmI cha hantu.n kR^iShNamabhidrutaH || 199\.9|| \EN{199\.10/1}hatvA bala.n sa nAgAshva+ |pattisyandanasa.nkulam | \EN{199\.10/2}nirjitaH pAtitashchorvyA.n lIlayaiva sa chakriNA || 199\.10|| \EN{199\.11/1}nirjitya rukmiNa.n samyag upayeme sa rukmiNIm | \EN{199\.11/2}rAkShasena vidhAnena samprApto madhusUdanaH || 199\.11|| \EN{199\.12/1}tasyA.n jaj~ne cha pradyumno madanA.nshaH sa vIryavAn | \EN{199\.12/2}jahAra shambaro ya.n vai yo jaghAna cha shambaram || 199\.12|| \EN{200\.1/1}munaya UchuH | shambareNa hR^ito vIraH pradyumnaH sa kathaM punaH | \EN{200\.1/2}shambarashcha mahAvIryaH pradyumnena katha.n hataH || 200\.1|| \EN{200\.2/1}vyAsa uvAcha | ShaShThe.ahni jAtamAtre tu pradyumna.n sUtikAgR^ihAt | \EN{200\.2/2}mamaiSha hanteti dvijA hR^itavAn kAlashambaraH || 200\.2|| \EN{200\.3/1}nItvA chikShepa chaivaina.n grAho.agre lavaNArNave | \EN{200\.3/2}kallolajanitAvarte sughore makarAlaye || 200\.3|| \EN{200\.4/1}patita.n chaiva tatraiko matsyo jagrAha bAlakam | \EN{200\.4/2}na mamAra cha tasyApi jaTharAnaladIpitaH || 200\.4|| \EN{200\.5/1}matsyabandhaishcha matsyo.asau matsyairanyaiH saha dvijAH | \EN{200\.5/2}ghAtito.asuravaryAya shambarAya niveditaH || 200\.5|| \EN{200\.6/1}tasya mAyAvatI nAma patnI sarvagR^iheshvarI | \EN{200\.6/2}kArayAmAsa sUdAnAmAdhipatyamaninditA || 200\.6|| \EN{200\.7/1}dArite matsyajaThare dadR^ishe sAtishobhanam | \EN{200\.7/2}kumAraM manmathatarordagdhasya prathamA~Nkuram || 200\.7|| \EN{200\.8/1}ko.aya.n kathamayaM matsya+ |jaThare samupAgataH | \EN{200\.8/2}ityeva.n kautukAviShTA.n tA.n tanvIM prAha nAradaH || 200\.8|| \EN{200\.9/1}nArada uvAcha | aya.n samastajagatA.n sR^iShTisa.nhArakAriNA | \EN{200\.9/2}shambareNa hR^itaH kR^iShNa+ |tanayaH sUtikAgR^ihAt || 200\.9|| \EN{200\.10/1}kShiptaH samudre matsyena nigIrNaste vasha.n gataH | \EN{200\.10/2}nararatnamida.n subhru vishrabdhA paripAlaya || 200\.10|| \EN{200\.11/1}vyAsa uvAcha | nAradenaivamuktA sA pAlayAmAsa ta.n shishum | \EN{200\.11/2}bAlyAd evAtirAgeNa rUpAtishayamohitA || 200\.11|| \EN{200\.12/1}sa yadA yauvanAbhoga+ |bhUShito.abhUd dvijottamAH | \EN{200\.12/2}sAbhilAShA tadA sA tu babhUva gajagAminI || 200\.12|| \EN{200\.13/1}mAyAvatI dadau chAsmai mAyA sarvA mahAtmane | \EN{200\.13/2}pradyumnAyAtmabhUtAya tannyastahR^idayekShaNA | \EN{200\.13/3}prasajjantI.n tu tAmAha sa kArShNiH kamalalochanaH || 200\.13|| \EN{200\.14/1}pradyumna uvAcha | mAtR^ibhAva.n vihAyaiva kimartha.n vartase.anyathA || 200\.14|| \EN{200\.15/1}vyAsa uvAcha | sA chAsmai kathayAmAsa na putrastvaM mameti vai | \EN{200\.15/2}tanaya.n tvAmaya.n viShNorhR^itavAn kAlashambaraH || 200\.15|| \EN{200\.16/1}kShiptaH samudre matsyasya samprApto jaTharAn mayA | \EN{200\.16/2}sA tu roditi te mAtA kAntAdyApyativatsalA || 200\.16|| \EN{200\.17/1}vyAsa uvAcha | ityuktaH shambara.n yuddhe pradyumnaH sa samAhvayat | \EN{200\.17/2}krodhAkulIkR^itamanA yuyudhe cha mahAbalaH || 200\.17|| \EN{200\.18/1}hatvA sainyamasheSha.n tu tasya daityasya mAdhaviH | \EN{200\.18/2}sapta mAyA vyatikramya mAyA.n sa.nyuyuje.aShTamIm || 200\.18|| \EN{200\.19/1}tayA jaghAna ta.n daityaM mAyayA kAlashambaram | \EN{200\.19/2}utpatya cha tayA sArdhamAjagAma pituH puram || 200\.19|| \EN{200\.20/1}antaHpure cha patitaM mAyAvatyA samanvitam | \EN{200\.20/2}ta.n dR^iShTvA hR^iShTasa.nkalpA babhUvuH kR^iShNayoShitaH | \EN{200\.20/3}rukmiNI chAbravIt premNA *AsaktadR^iShTiraninditA || 200\.20|| \EN{200\.21/1}rukmiNyuvAcha | dhanyAyAH khalvayaM putro vartate navayauvane | \EN{200\.21/2}asmin vayasi putro me pradyumno yadi jIvati || 200\.21|| \EN{200\.22/1}sabhAgyA jananI vatsa tvayA kApi vibhUShitA | \EN{200\.22/2}athavA yAdR^ishaH sneho mama yAdR^ig vapushcha te | \EN{200\.22/3}harerapatya.n suvyaktaM bhavAn vatsa bhaviShyati || 200\.22|| \EN{200\.23/1}vyAsa uvAcha | etasminn antare prAptaH saha kR^iShNena nAradaH | \EN{200\.23/2}antaHpuravarA.n devI.n rukmiNIM prAha harShitaH || 200\.23|| \EN{200\.24/1}shrIkR^iShNa uvAcha | eSha te tanayaH subhru hatvA shambaramAgataH | \EN{200\.24/2}hR^ito yenAbhavat pUrvaM putraste sUtikAgR^ihAt || 200\.24|| \EN{200\.25/1}iyaM mAyAvatI bhAryA tanayasyAsya te satI | \EN{200\.25/2}shambarasya na bhAryeya.n shrUyatAmatra kAraNam || 200\.25|| \EN{200\.26/1}manmathe tu gate nAsha.n tadudbhavaparAyaNA | \EN{200\.26/2}shambaraM mohayAmAsa mAyArUpeNa rukmiNi || 200\.26|| \EN{200\.27/1}vivAhAdyupabhogeShu rUpaM mAyAmaya.n shubham | \EN{200\.27/2}darshayAmAsa daityasya tasyeyaM madirekShaNA || 200\.27|| \EN{200\.28/1}kAmo.avatIrNaH putraste tasyeya.n dayitA ratiH | \EN{200\.28/2}visha~NkA nAtra kartavyA snuSheya.n tava shobhanA || 200\.28|| \EN{200\.29/1}vyAsa uvAcha | tato harShasamAviShTau rukmiNIkeshavau tadA | \EN{200\.29/2}nagarI cha samastA sA sAdhu sAdhvityabhAShata || 200\.29|| \EN{200\.30/1}chira.n naShTena putreNa sa.ngatAM prekShya rukmiNIm | \EN{200\.30/2}avApa vismaya.n sarvo dvAravatyA.n janastadA || 200\.30|| \EN{201\.1/1}vyAsa uvAcha | chArudeShNa.n sudeShNa.n cha chArudeha.n cha shobhanam | \EN{201\.1/2}suSheNa.n chArugupta.n cha bhadrachAru.n tathAparam || 201\.1|| \EN{201\.2/1}chAruvinda.n suchAru.n cha chAru.n cha balinA.n varam | \EN{201\.2/2}rukmiNyajanayat putrAn kanyA.n chArumatI.n tathA || 201\.2|| \EN{201\.3/1}anyAshcha bhAryAH kR^iShNasya babhUvuH sapta shobhanAH | \EN{201\.3/2}kAlindI mitravindA cha satyA nAgnajitI tathA || 201\.3|| \EN{201\.4/1}devI jAmbavatI chApi sadA tuShTA tu rohiNI | \EN{201\.4/2}madrarAjasutA chAnyA sushIlA shIlamaNDalA || 201\.4|| \EN{201\.5/1}sAtrAjitI satyabhAmA lakShmaNA chAruhAsinI | \EN{201\.5/2}ShoDashAtra sahasrANi strINAmanyAni chakriNaH || 201\.5|| \EN{201\.6/1}pradyumno.api mahAvIryo rukmiNastanayA.n shubhAm | \EN{201\.6/2}svaya.nvarasthA.n jagrAha sApi ta.n tanaya.n hareH || 201\.6|| \EN{201\.7/1}tasyAmasyAbhavat putro mahAbalaparAkramaH | \EN{201\.7/2}aniruddho raNe ruddho vIryodadhirari.ndamaH || 201\.7|| \EN{201\.8/1}tasyApi rukmiNaH pautrI.n varayAmAsa keshavaH | \EN{201\.8/2}dauhitrAya dadau rukmI spardhayann api shauriNA || 201\.8|| \EN{201\.9/1}tasyA vivAhe rAmAdyA yAdavA hariNA saha | \EN{201\.9/2}rukmiNo nagara.n jagmurnAmnA bhojakaTa.n dvijAH || 201\.9|| \EN{201\.10/1}vivAhe tatra nirvR^itte prAdyumneH sumahAtmanaH | \EN{201\.10/2}kali~NgarAjapramukhA rukmiNa.n vAkyamabruvan || 201\.10|| \EN{201\.11/1}kali~NgAdaya UchuH | anakShaj~no halI dyUte tathAsya vyasanaM mahat | \EN{201\.11/2}tan nayAmo bala.n tasmAd dyUtenaiva mahAdyute || 201\.11|| \EN{201\.12/1}vyAsa uvAcha | tatheti tAn Aha nR^ipAn rukmI balasamanvitaH | \EN{201\.12/2}sabhAyA.n saha rAmeNa chakre dyUta.n cha vai tadA || 201\.12|| \EN{201\.13/1}sahasrameka.n niShkANA.n rukmiNA vijito balaH | \EN{201\.13/2}dvitIye divase chAnyat sahasra.n rukmiNA jitaH || 201\.13|| \EN{201\.14/1}tato dasha sahasrANi niShkANAM paNamAdade | \EN{201\.14/2}balabhadraprapannAni rukmI dyUtavidA.n varaH || 201\.14|| \EN{201\.15/1}tato jahAsAtha bala.n kali~NgAdhipatirdvijAH | \EN{201\.15/2}dantAn vidarshayan mUDho rukmI chAha madoddhataH || 201\.15|| \EN{201\.16/1}rukmyuvAcha | avidyo.ayaM mahAdyUte balabhadraH parAjitaH | \EN{201\.16/2}mR^iShaivAkShAvalepatvAd yo.ayaM mene.akShakovidam || 201\.16|| \EN{201\.17/1}dR^iShTvA kali~NgarAja.n tu prakAshadashanAnanam | \EN{201\.17/2}rukmiNa.n chApi durvAkya.n kopa.n chakre halAyudhaH || 201\.17|| \EN{201\.18/1}vyAsa uvAcha | tataH kopaparItAtmA niShkakoTi.n halAyudhaH | \EN{201\.18/2}glaha.n jagrAha rukmI cha tatastvakShAn apAtayat || 201\.18|| \EN{201\.19/1}ajayad baladevo.atha prAhochchaista.n jitaM mayA | \EN{201\.19/2}mameti rukmI prAhochchairalIkoktairalaM balam || 201\.19|| \EN{201\.20/1}tvayokto.aya.n glahaH satya.n na mamaiSho.anumoditaH | \EN{201\.20/2}eva.n tvayA ched vijita.n na mayA vijita.n katham || 201\.20|| \EN{201\.21/1}tato.antarikShe vAg uchchaiH prAha gambhIranAdinI | \EN{201\.21/2}baladevasya ta.n kopa.n vardhayantI mahAtmanaH || 201\.21|| \EN{201\.22/1}AkAshavAg uvAcha | jita.n tu baladevena rukmiNA bhAShitaM mR^iShA | \EN{201\.22/2}anuktvA vachana.n ki.nchit kR^itaM bhavati karmaNA || 201\.22|| \EN{201\.23/1}vyAsa uvAcha | tato balaH samutthAya krodhasa.nraktalochanaH | \EN{201\.23/2}jaghAnAShTApadenaiva rukmiNa.n sa mahAbalaH || 201\.23|| \EN{201\.24/1}kali~NgarAja.n chAdAya visphurantaM balAd balaH | \EN{201\.24/2}babha~nja dantAn kupito yaiH prakAsha.n jahAsa saH || 201\.24|| \EN{201\.25/1}AkR^iShya cha mahAstambha.n jAtarUpamayaM balaH | \EN{201\.25/2}jaghAna ye tatpakShAstAn bhUbhR^itaH kupito balaH || 201\.25|| \EN{201\.26/1}tato hAhAkR^ita.n sarvaM palAyanapara.n dvijAH | \EN{201\.26/2}tad rAjamaNDala.n sarvaM babhUva kupite bale || 201\.26|| \EN{201\.27/1}balena nihata.n shrutvA rukmiNaM madhusUdanaH | \EN{201\.27/2}novAcha vachana.n ki.nchid rukmiNIbalayorbhayAt || 201\.27|| \EN{201\.28/1}tato.aniruddhamAdAya kR^itodvAha.n dvijottamAH | \EN{201\.28/2}dvArakAmAjagAmAtha yaduchakra.n sakeshavam || 201\.28|| \EN{202\.1/1}vyAsa uvAcha | dvAravatyA.n tataH shauri.n shakrastribhuvaneshvaraH | \EN{202\.1/2}AjagAmAtha munayo mattairAvatapR^iShThagaH || 202\.1|| \EN{202\.2/1}pravishya dvArakA.n so.atha samIpe cha harestadA | \EN{202\.2/2}kathayAmAsa daityasya narakasya vicheShTitam || 202\.2|| \EN{202\.3/1}indra uvAcha | tvayA nAthena devAnAM manuShyatve.api tiShThatA | \EN{202\.3/2}prashama.n sarvaduHkhAni nItAni madhusUdana || 202\.3|| \EN{202\.4/1}tapasvijanarakShAyai so.ariShTo dhenukastathA | \EN{202\.4/2}pralambAdyAstathA keshI te sarve nihatAstvayA || 202\.4|| \EN{202\.5/1}ka.nsaH kuvalayApIDaH pUtanA bAlaghAtinI | \EN{202\.5/2}nAsha.n nItAstvayA sarve ye.anye jagadupadravAH || 202\.5|| \EN{202\.6/1}yuShmaddordaNDasambuddhi+ |paritrAte jagattraye | \EN{202\.6/2}yaj~ne yaj~nahaviH prAshya tR^ipti.n yAnti divaukasaH || 202\.6|| \EN{202\.7/1}so.aha.n sAmpratamAyAto yannimitta.n janArdana | \EN{202\.7/2}tachChrutvA tatpratIkAra+ |prayatna.n kartumarhasi || 202\.7|| \EN{202\.8/1}bhaumo.aya.n narako nAma prAgjyotiShapureshvaraH | \EN{202\.8/2}karoti sarvabhUtAnAmapaghAtamari.ndama || 202\.8|| \EN{202\.9/1}devasiddhasurAdInA.n nR^ipANA.n cha janArdana | \EN{202\.9/2}hatvA tu so.asuraH kanyA rurodha nijamandire || 202\.9|| \EN{202\.10/1}Chattra.n yat salilasrAvi tajjahAra prachetasaH | \EN{202\.10/2}mandarasya tathA shR^i~Nga.n hR^itavAn maNiparvatam || 202\.10|| \EN{202\.11/1}amR^itasrAviNI divye mAturme.amR^itakuNDale | \EN{202\.11/2}jahAra so.asuro.adityA vA~nChatyairAvata.n dvipam || 202\.11|| \EN{202\.12/1}durnItametad govinda mayA tasya tavoditam | \EN{202\.12/2}yad atra pratikartavya.n tat svayaM parimR^ishyatAm || 202\.12|| \EN{202\.13/1}vyAsa uvAcha | iti shrutvA smita.n kR^itvA bhagavAn devakIsutaH | \EN{202\.13/2}gR^ihItvA vAsava.n haste samuttasthau varAsanAt || 202\.13|| \EN{202\.14/1}sa.nchintitamupAruhya garuDa.n gaganecharam | \EN{202\.14/2}satyabhAmA.n samAropya yayau prAgjyotiShaM puram || 202\.14|| \EN{202\.15/1}AruhyairAvata.n nAga.n shakro.api tridashAlayam | \EN{202\.15/2}tato jagAma sumanAH pashyatA.n dvArakaukasAm || 202\.15|| \EN{202\.16/1}prAgjyotiShapurasyAsya samantAchChatayojanam | \EN{202\.16/2}AchitaM bhairavaiH pAshaiH parasainyanivAraNe || 202\.16|| \EN{202\.17/1}tA.nshchichCheda hariH pAshAn kShiptvA chakra.n sudarshanam | \EN{202\.17/2}tato muraH samuttasthau ta.n jaghAna cha keshavaH || 202\.17|| \EN{202\.18/1}murostu tanayAn sapta sahasrAstA.nstato hariH | \EN{202\.18/2}chakradhArAgninirdagdhA.nshchakAra shalabhAn iva || 202\.18|| \EN{202\.19/1}hatvA mura.n hayagrIva.n tathA pa~nchajana.n dvijAH | \EN{202\.19/2}prAgjyotiShapura.n dhImA.nstvarAvAn samupAdravat || 202\.19|| \EN{202\.20/1}narakenAsya tatrAbhUn mahAsainyena sa.nyugaH | \EN{202\.20/2}kR^iShNasya yatra govindo jaghne daityAn sahasrashaH || 202\.20|| \EN{202\.21/1}shastrAstravarShaM mu~nchanta.n sa bhauma.n narakaM balI | \EN{202\.21/2}kShiptvA chakra.n dvidhA chakre chakrI daiteyachakrahA || 202\.21|| \EN{202\.22/1}hate tu narake bhUmirgR^ihItvAditikuNDale | \EN{202\.22/2}upatasthe jagannAtha.n vAkya.n chedamathAbravIt || 202\.22|| \EN{202\.23/1}dharaNyuvAcha | yadAhamuddhR^itA nAtha tvayA shUkaramUrtinA | \EN{202\.23/2}tvatsa.nsparshabhavaH putrastadAyaM mayyajAyata || 202\.23|| \EN{202\.24/1}so.aya.n tvayaiva datto me tvayaiva vinipAtitaH | \EN{202\.24/2}gR^ihANa kuNDale cheme pAlayAsya cha sa.ntatim || 202\.24|| \EN{202\.25/1}bhArAvataraNArthAya mamaiva bhagavAn imam | \EN{202\.25/2}a.nshena lokamAyAtaH prasAdasumukha prabho || 202\.25|| \EN{202\.26/1}tva.n kartA cha vikartA cha sa.nhartA prabhavo.avyayaH | \EN{202\.26/2}jagatsvarUpo yashcha tva.n stUyase.achyuta kiM mayA || 202\.26|| \EN{202\.27/1}vyApI vyApyaH kriyA kartA kArya.n cha bhagavAn sadA | \EN{202\.27/2}sarvabhUtAtmabhUtAtmA stUyase.achyuta kiM mayA || 202\.27|| \EN{202\.28/1}paramAtmA tvamAtmA cha bhUtAtmA chAvyayo bhavAn | \EN{202\.28/2}yadA tadA stutirnAsti kimartha.n te pravartatAm || 202\.28|| \EN{202\.29/1}prasIda sarvabhUtAtman narakena kR^ita.n cha yat | \EN{202\.29/2}tat kShamyatAmadoShAya matsutaH sa nipAtitaH || 202\.29|| \EN{202\.30/1}vyAsa uvAcha | tatheti choktvA dharaNIM bhagavAn bhUtabhAvanaH | \EN{202\.30/2}ratnAni narakAvAsAjjagrAha munisattamAH || 202\.30|| \EN{202\.31/1}kanyApure sa kanyAnAM ShoDashAtulavikramaH | \EN{202\.31/2}shatAdhikAni dadR^ishe sahasrANi dvijottamAH || 202\.31|| \EN{202\.32/1}chaturda.nShTrAn gajA.nshchogrAn ShaT sahasrANi dR^iShTavAn | \EN{202\.32/2}kAmbojAnA.n tathAshvAnA.n niyutAnyekavi.nshatim || 202\.32|| \EN{202\.33/1}kanyAstAshcha tathA nAgA.nstAn ashvAn dvArakAM purIm | \EN{202\.33/2}prApayAmAsa govindaH sadyo narakaki.nkaraiH || 202\.33|| \EN{202\.34/1}dadR^ishe vAruNa.n Chattra.n tathaiva maNiparvatam | \EN{202\.34/2}AropayAmAsa harirgaruDe patageshvare || 202\.34|| \EN{202\.35/1}Aruhya cha svaya.n kR^iShNaH satyabhAmAsahAyavAn | \EN{202\.35/2}adityAH kuNDale dAtu.n jagAma tridashAlayam || 202\.35|| \EN{203\.1/1}vyAsa uvAcha | garuDo vAruNa.n Chattra.n tathaiva maNiparvatam | \EN{203\.1/2}sabhArya.n cha hR^iShIkesha.n lIlayaiva vahan yayau || 203\.1|| \EN{203\.2/1}tataH sha~NkhamupAdhmAya svargadvAra.n gato hariH | \EN{203\.2/2}upatasthustato devAH sArghapAtrA janArdanam || 203\.2|| \EN{203\.3/1}sa devairarchitaH kR^iShNo devamAturniveshanam | \EN{203\.3/2}sitAbhrashikharAkAraM pravishya dadR^ishe.aditim || 203\.3|| \EN{203\.4/1}sa tAM praNamya shakreNa sahitaH kuNDalottame | \EN{203\.4/2}dadau narakanAsha.n cha shasha.nsAsyai janArdanaH || 203\.4|| \EN{203\.5/1}tataH prItA jaganmAtA dhAtAra.n jagatA.n harim | \EN{203\.5/2}tuShTAvAditiravyagra.n kR^itvA tatpravaNaM manaH || 203\.5|| \EN{203\.6/1}aditiruvAcha | namaste puNDarIkAkSha bhaktAnAmabhaya.nkara | \EN{203\.6/2}sanAtanAtman bhUtAtman sarvAtman bhUtabhAvana || 203\.6|| \EN{203\.7/1}praNetarmanaso buddherindriyANA.n guNAtmaka | \EN{203\.7/2}sitadIrghAdiniHsheSha+ |kalpanAparivarjita || 203\.7|| \EN{203\.8/1}janmAdibhirasa.nspR^iShTa+ |svapnAdivArivarjitaH | \EN{203\.8/2}sa.ndhyA rAtriraharbhUmirgagana.n vAyurambu cha || 203\.8|| \EN{203\.9/1}hutAshano mano buddhirbhUtAdistva.n tathAchyuta | \EN{203\.9/2}sR^iShTisthitivinAshAnA.n kartA kartR^ipatirbhavAn || 203\.9|| \EN{203\.10/1}brahmaviShNushivAkhyAbhirAtmamUrtibhirIshvaraH | \EN{203\.10/2}mAyAbhiretad vyApta.n te jagat sthAvaraja~Ngamam || 203\.10|| \EN{203\.11/1}anAtmanyAtmavij~nAna.n sA te mAyA janArdana | \EN{203\.11/2}ahaM mameti bhAvo.atra yayA samupajAyate || 203\.11|| \EN{203\.12/1}sa.nsAramadhye mAyAyAstavaitan nAtha cheShTitam | \EN{203\.12/2}yaiH svadharmaparairnAtha narairArAdhito bhavAn || 203\.12|| \EN{203\.13/1}te tarantyakhilAmetAM mAyAmAtmavimuktaye | \EN{203\.13/2}brahmAdyAH sakalA devA manuShyAH pashavastathA || 203\.13|| \EN{203\.14/1}viShNumAyAmahAvarte mohAndhatamasAvR^itAH | \EN{203\.14/2}ArAdhya tvAmabhIpsante kAmAn AtmabhavakShaye || 203\.14|| \EN{203\.15/1}pade te puruShA baddhA mAyayA bhagava.nstava | \EN{203\.15/2}mayA tvaM putrakAminyA vairipakShakShayAya cha || 203\.15|| \EN{203\.16/1}ArAdhito na mokShAya mAyAvilasita.n hi tat | \EN{203\.16/2}kaupInAchChAdanaprAyA vA~nChA kalpadrumAd api || 203\.16|| \EN{203\.17/1}jAyate yad apuNyAnA.n so.aparAdhaH svadoShajaH | \EN{203\.17/2}tat prasIdAkhilajagan+ |mAyAmohakarAvyaya || 203\.17|| \EN{203\.18/1}aj~nAna.n j~nAnasadbhAva bhUtabhUtesha nAshaya | \EN{203\.18/2}namaste chakrahastAya shAr~NgahastAya te namaH || 203\.18|| \EN{203\.19/1}gadAhastAya te viShNo sha~NkhahastAya te namaH | \EN{203\.19/2}etat pashyAmi te rUpa.n sthUlachihnopashobhitam | \EN{203\.19/3}na jAnAmi para.n yat te prasIda parameshvara || 203\.19|| \EN{203\.20/1}vyAsa uvAcha | adityaiva.n stuto viShNuH prahasyAha surAraNim || 203\.20|| \EN{203\.21/1}shrIkR^iShNa uvAcha | mAtA devi tvamasmAkaM prasIda varadA bhava || 203\.21|| \EN{203\.22/1}aditiruvAcha | evamastu yathechChA te tvamasheShasurAsuraiH | \EN{203\.22/2}ajeyaH puruShavyAghra martyaloke bhaviShyasi || 203\.22|| \EN{203\.23/1}vyAsa uvAcha | tato.anantaramevAsya shakrANIsahitA.n ditim | \EN{203\.23/2}satyabhAmA praNamyAha prasIdeti punaH punaH || 203\.23|| \EN{203\.24/1}aditiruvAcha | matprasAdAn na te subhru jarA vairUpyameva cha | \EN{203\.24/2}bhaviShyatyanavadyA~Ngi sarvakAmA bhaviShyasi || 203\.24|| \EN{203\.25/1}vyAsa uvAcha | adityA tu kR^itAnuj~no devarAjo janArdanam | \EN{203\.25/2}yathAvat pUjayAmAsa bahumAnapuraHsaram || 203\.25|| \EN{203\.26/1}tato dadarsha kR^iShNo.api satyabhAmAsahAyavAn | \EN{203\.26/2}devodyAnAni sarvANi nandanAdIni sattamAH || 203\.26|| \EN{203\.27/1}dadarsha cha sugandhADhyaM ma~njarIpu~njadhAriNam | \EN{203\.27/2}shaityAhlAdakara.n divya.n tAmrapallavashobhitam || 203\.27|| \EN{203\.28/1}mathyamAne.amR^ite jAta.n jAtarUpasamaprabham | \EN{203\.28/2}pArijAta.n jagannAthaH keshavaH keshisUdanaH | \EN{203\.28/3}ta.n dR^iShTvA prAha govinda.n satyabhAmA dvijottamAH || 203\.28|| \EN{203\.29/1}satyabhAmovAcha | kasmAn na dvArakAmeSha nIyate kR^iShNa pAdapaH | \EN{203\.29/2}yadi te tad vachaH satya.n satyAtyarthaM priyeti me || 203\.29|| \EN{203\.30/1}madgR^ihe niShkuTArthAya tad aya.n nIyatA.n taruH | \EN{203\.30/2}na me jAmbavatI tAdR^ig abhIShTA na cha rukmiNI || 203\.30|| \EN{203\.31/1}satye yathA tvamityukta.n tvayA kR^iShNAsakR^it priyam | \EN{203\.31/2}satya.n tad yadi govinda nopachArakR^ita.n vachaH || 203\.31|| \EN{203\.32/1}tad astu pArijAto.ayaM mama gehavibhUShaNam | \EN{203\.32/2}bibhratI pArijAtasya keshapAshena ma~njarIm | \EN{203\.32/3}sapatnInAmahaM madhye shobheyamiti kAmaye || 203\.32|| \EN{203\.33/1}vyAsa uvAcha | ityuktaH sa prahasyainaM pArijAta.n garutmati | \EN{203\.33/2}AropayAmAsa haristamUchurvanarakShiNaH || 203\.33|| \EN{203\.34/1}vanapAlA UchuH | bhoH shachI devarAjasya mahiShI tatparigraham | \EN{203\.34/2}pArijAta.n na govinda hartumarhasi pAdapam || 203\.34|| \EN{203\.35/1}shachIvibhUShaNArthAya devairamR^itamanthane | \EN{203\.35/2}utpAdito.aya.n na kShemI gR^ihItvaina.n gamiShyasi || 203\.35|| \EN{203\.36/1}mauDhyAt prArthayase kShemI gR^ihItvaina.n cha ko vrajet | \EN{203\.36/2}avashyamasya devendro vikR^iti.n kR^iShNa yAsyati || 203\.36|| \EN{203\.37/1}vajrodyatakara.n shakramanuyAsyanti chAmarAH | \EN{203\.37/2}tad ala.n sakalairdevairvigraheNa tavAchyuta | \EN{203\.37/3}vipAkakaTu yat karma na tachCha.nsanti paNDitAH || 203\.37|| \EN{203\.38/1}vyAsa uvAcha | ityukte tairuvAchaitAn satyabhAmAtikopinI || 203\.38|| \EN{203\.39/1}satyabhAmovAcha | kA shachI pArijAtasya ko vA shakraH surAdhipaH | \EN{203\.39/2}sAmAnyaH sarvalokAnA.n yadyeSho.amR^itamanthane || 203\.39|| \EN{203\.40/1}samutpannaH purA kasmAd eko gR^ihNAti vAsavaH | \EN{203\.40/2}yathA surA yathA chenduryathA shrIrvanarakShiNaH || 203\.40|| \EN{203\.41/1}sAmAnyaH sarvalokasya pArijAtastathA drumaH | \EN{203\.41/2}bhartR^ibAhumahAgarvAd ruNaddhyenamatho shachI || 203\.41|| \EN{203\.42/1}tat kathyatA.n druta.n gatvA paulomyA vachanaM mama | \EN{203\.42/2}satyabhAmA vadatyevaM bhartR^igarvoddhatAkSharam || 203\.42|| \EN{203\.43/1}yadi tva.n dayitA bharturyadi tasya priyA hyasi | \EN{203\.43/2}madbharturharato vR^ikSha.n tat kAraya nivAraNam || 203\.43|| \EN{203\.44/1}jAnAmi te pati.n shakra.n jAnAmi tridasheshvaram | \EN{203\.44/2}pArijAta.n tathApyenaM mAnuShI hArayAmi te || 203\.44|| \EN{203\.45/1}vyAsa uvAcha | ityuktA rakShiNo gatvA prochchaiH prochuryathoditam | \EN{203\.45/2}shachI chotsAhayAmAsa tridashAdhipatiM patim || 203\.45|| \EN{203\.46/1}tataH samastadevAnA.n sainyaiH parivR^ito harim | \EN{203\.46/2}pravR^iktaH pArijAtArthamindro yodhayitu.n dvijAH || 203\.46|| \EN{203\.47/1}tataH parighanistri.nsha+ |gadAshUladharAyudhAH | \EN{203\.47/2}babhUvustridashAH sajjAH shakre vajrakare sthite || 203\.47|| \EN{203\.48/1}tato nirIkShya govindo nAgarAjopari sthitam | \EN{203\.48/2}shakra.n devaparIvAra.n yuddhAya samupasthitam || 203\.48|| \EN{203\.49/1}chakAra sha~NkhanirghoSha.n dishaH shabdena pUrayan | \EN{203\.49/2}mumocha cha sharavrAta.n sahasrAyutasammitam || 203\.49|| \EN{203\.50/1}tato disho nabhashchaiva dR^iShTvA sharashatAchitam | \EN{203\.50/2}mumuchustridashAH sarve shastrANyastrANyanekashaH || 203\.50|| \EN{203\.51/1}ekaikamastra.n shastra.n cha devairmukta.n sahasradhA | \EN{203\.51/2}chichCheda lIlayaivesho jagatAM madhusUdanaH || 203\.51|| \EN{203\.52/1}pAsha.n salilarAjasya samAkR^iShyoragAshanaH | \EN{203\.52/2}chachAla khaNDashaH kR^ittvA bAlapannagadehavat || 203\.52|| \EN{203\.53/1}yamena prahita.n daNDa.n gadAprakShepakhaNDitam | \EN{203\.53/2}pR^ithivyAM pAtayAmAsa bhagavAn devakIsutaH || 203\.53|| \EN{203\.54/1}shibikA.n cha dhaneshasya chakreNa tilasho vibhuH | \EN{203\.54/2}chakAra shaurirarkendU dR^iShTipAtahataujasau || 203\.54|| \EN{203\.55/1}nIto.agniH shatasho bANairdrAvitA vasavo dishaH | \EN{203\.55/2}chakravichChinnashUlAgrA rudrA bhuvi nipAtitAH || 203\.55|| \EN{203\.56/1}sAdhyA vishve cha maruto gandharvAshchaiva sAyakaiH | \EN{203\.56/2}shAr~NgiNA preritAH sarve vyomni shAlmalitUlavat || 203\.56|| \EN{203\.57/1}garuDashchApi vaktreNa pakShAbhyA.n cha nakhA~NkuraiH | \EN{203\.57/2}bhakShayann ahanad devAn dAnavA.nshcha sadA khagaH || 203\.57|| \EN{203\.58/1}tataH sharasahasreNa devendramadhusUdanau | \EN{203\.58/2}paraspara.n vavarShAte dhArAbhiriva toyadau || 203\.58|| \EN{203\.59/1}airAvatena garuDo yuyudhe tatra sa.nkule | \EN{203\.59/2}devaiH sametairyuyudhe shakreNa cha janArdanaH || 203\.59|| \EN{203\.60/1}ChinneShu shIryamANeShu shastreShvastreShu satvaram | \EN{203\.60/2}jagrAha vAsavo vajra.n kR^iShNashchakra.n sudarshanam || 203\.60|| \EN{203\.61/1}tato hAhAkR^ita.n sarva.n trailokya.n sacharAcharam | \EN{203\.61/2}vajrachakradharau dR^iShTvA devarAjajanArdanau || 203\.61|| \EN{203\.62/1}kShipta.n vajramathendreNa jagrAha bhagavAn hariH | \EN{203\.62/2}na mumocha tadA chakra.n tiShTha tiShTheti chAbravIt || 203\.62|| \EN{203\.63/1}pranaShTavajra.n devendra.n garuDakShatavAhanam | \EN{203\.63/2}satyabhAmAbravId vAkyaM palAyanaparAyaNam || 203\.63|| \EN{203\.64/1}satyabhAmovAcha | trailokyeshvara no yukta.n shachIbhartuH palAyanam | \EN{203\.64/2}pArijAtasragAbhogAt tvAmupasthAsyate shachI || 203\.64|| \EN{203\.65/1}kIdR^isha.n deva rAjya.n te pArijAtasragujjvalAm | \EN{203\.65/2}apashyato yathApUrvaM praNayAbhyAgatA.n shachIm || 203\.65|| \EN{203\.66/1}ala.n shakra prayAsena na vrIDA.n yAtumarhasi | \EN{203\.66/2}nIyatAM pArijAto.aya.n devAH santu gatavyathAH || 203\.66|| \EN{203\.67/1}patigarvAvalepena bahumAnapuraHsaram | \EN{203\.67/2}na dadarsha gR^ihAyAtAmupachAreNa mA.n shachI || 203\.67|| \EN{203\.68/1}strItvAd aguruchittAha.n svabhartuH shlAghanAparA | \EN{203\.68/2}tataH kR^itavatI shakra bhavatA saha vigraham || 203\.68|| \EN{203\.69/1}tad alaM pArijAtena parasvena hR^itena vA | \EN{203\.69/2}rUpeNa yashasA chaiva bhavet strI kA na garvitA || 203\.69|| \EN{203\.70/1}vyAsa uvAcha | ityukte vai nivavR^ite devarAjastayA dvijAH | \EN{203\.70/2}prAha chainAmala.n chaNDi sakhi khedAtivistaraiH || 203\.70|| \EN{203\.71/1}na chApi sargasa.nhAra+ |sthitikartAkhilasya yaH | \EN{203\.71/2}jitasya tena me vrIDA jAyate vishvarUpiNA || 203\.71|| \EN{203\.72/1}yasmi~n jagat sakalametad anAdimadhye | \EN{203\.72/2}yasmAd yatashcha na bhaviShyati sarvabhUtAt | \EN{203\.72/3}tenodbhavapralayapAlanakAraNena | \EN{203\.72/4}vrIDA kathaM bhavati devi nirAkR^itasya || 203\.72|| \EN{203\.73/1}sakalabhuvanamUrtiralpA susUkShmA | \EN{203\.73/2}viditasakalavedairj~nAyate yasya nAnyaiH | \EN{203\.73/3}tamajamakR^itamIsha.n shAshvata.n svechChayainam | \EN{203\.73/4}jagadupakR^itimAdya.n ko vijetu.n samarthaH || 203\.73|| \EN{204\.1/1}vyAsa uvAcha | sa.nstuto bhagavAn ittha.n devarAjena keshavaH | \EN{204\.1/2}prahasya bhAvagambhIramuvAcheda.n dvijottamAH || 204\.1|| \EN{204\.2/1}shrIbhagavAn uvAcha | devarAjo bhavAn indro vayaM martyA jagatpate | \EN{204\.2/2}kShantavyaM bhavataivaitad aparAdhakR^itaM mama || 204\.2|| \EN{204\.3/1}pArijAtatarushchAya.n nIyatAmuchitAspadam | \EN{204\.3/2}gR^ihIto.ayaM mayA shakra satyAvachanakAraNAt || 204\.3|| \EN{204\.4/1}vajra.n cheda.n gR^ihANa tva.n yaShTavyaM prahita.n tvayA | \EN{204\.4/2}tavaivaitat praharaNa.n shakra vairividAraNam || 204\.4|| \EN{204\.5/1}shakra uvAcha | vimohayasi mAmIsha martyo.ahamiti ki.n vadan | \EN{204\.5/2}jAnImastvAM bhagavato.anantasaukhyavido vayam || 204\.5|| \EN{204\.6/1}yo.asi so.asi jagannAtha pravR^ittau nAtha sa.nsthitaH | \EN{204\.6/2}jagataH shalyaniShkarSha.n karoShyasurasUdana || 204\.6|| \EN{204\.7/1}nIyatAM pArijAto.aya.n kR^iShNa dvAravatIM purIm | \EN{204\.7/2}martyaloke tvayA mukte nAya.n sa.nsthAsyate bhuvi || 204\.7|| \EN{204\.8/1}vyAsa uvAcha | tathetyuktvA tu devendramAjagAma bhuva.n hariH | \EN{204\.8/2}prayuktaiH siddhagandharvaiH stUyamAnastvatharShibhiH || 204\.8|| \EN{204\.9/1}jagAma kR^iShNaH sahasA gR^ihItvA pAdapottamam | \EN{204\.9/2}tataH sha~NkhamupAdhmAya dvArakopari sa.nsthitaH || 204\.9|| \EN{204\.10/1}harShamutpAdayAmAsa dvArakAvAsinA.n dvijAH | \EN{204\.10/2}avatIryAtha garuDAt satyabhAmAsahAyavAn || 204\.10|| \EN{204\.11/1}niShkuTe sthApayAmAsa pArijAtaM mahAtarum | \EN{204\.11/2}yamabhyetya janaH sarvo jAti.n smarati paurvikIm || 204\.11|| \EN{204\.12/1}vAsyate yasya puShpANA.n gandhenorvI triyojanam | \EN{204\.12/2}tataste yAdavAH sarve devagandhAn amAnuShAn || 204\.12|| \EN{204\.13/1}dadR^ishuH pAdape tasmin kurvato mukhadarshanam | \EN{204\.13/2}ki.nkaraiH samupAnIta.n hastyashvAdi tato dhanam || 204\.13|| \EN{204\.14/1}striyashcha kR^iShNo jagrAha narakasya parigrahAt | \EN{204\.14/2}tataH kAle shubhe prApta upayeme janArdanaH || 204\.14|| \EN{204\.15/1}tAH kanyA narakAvAsAt sarvato yAH samAhR^itAH | \EN{204\.15/2}ekasminn eva govindaH kAlenAsA.n dvijottamAH || 204\.15|| \EN{204\.16/1}jagrAha vidhivat pANIn pR^ithagdehe svadharmataH | \EN{204\.16/2}ShoDasha strIsahasrANi shatameka.n tathAdhikam || 204\.16|| \EN{204\.17/1}tAvanti chakre rUpANi bhagavAn madhusUdanaH | \EN{204\.17/2}ekaikashashcha tAH kanyA menire madhusUdanam || 204\.17|| \EN{204\.18/1}mamaiva pANigrahaNa.n govindaH kR^itavAn iti | \EN{204\.18/2}nishAsu jagataH sraShTA tAsA.n geheShu keshavaH | \EN{204\.18/3}uvAsa viprAH sarvAsA.n vishvarUpadharo hariH || 204\.18|| \EN{205\.1/1}vyAsa uvAcha | pradyumnAdyA hareH putrA rukmiNyA.n kathitA dvijAH | \EN{205\.1/2}bhAnvAdikA.nshcha vai putrAn satyabhAmA vyajAyata || 205\.1|| \EN{205\.2/1}dIptimantaH prapakShAdyA rohiNyAstanayA hareH | \EN{205\.2/2}babhUvurjAmbavatyAshcha sAmbAdyA bAhushAlinaH || 205\.2|| \EN{205\.3/1}tanayA bhadravindAdyA nAgnajityAM mahAbalAH | \EN{205\.3/2}sa.ngrAmajitpradhAnAstu shaibyAyA.n chAbhavan sutAH || 205\.3|| \EN{205\.4/1}vR^ikAdyAstu sutA mAdrI gAtravatpramukhAn sutAn | \EN{205\.4/2}avApa lakShmaNA putrAn kAlindyAshcha shrutAdayaH || 205\.4|| \EN{205\.5/1}anyAsA.n chaiva bhAryANA.n samutpannAni chakriNaH | \EN{205\.5/2}aShTAyutAni putrANA.n sahasrANi shata.n tathA || 205\.5|| \EN{205\.6/1}pradyumnaH pramukhasteShA.n rukmiNyAstu sutastataH | \EN{205\.6/2}pradyumnAd aniruddho.abhUd vajrastasmAd ajAyata || 205\.6|| \EN{205\.7/1}aniruddho raNe ruddho baleH pautrIM mahAbalaH | \EN{205\.7/2}bANasya tanayAmUShAmupayeme dvijottamAH || 205\.7|| \EN{205\.8/1}yatra yuddhamabhUd ghora.n harisha.nkarayormahat | \EN{205\.8/2}Chinna.n sahasraM bAhUnA.n yatra bANasya chakriNA || 205\.8|| \EN{205\.9/1}munaya UchuH | katha.n yuddhamabhUd brahmann uShArthe harakR^iShNayoH | \EN{205\.9/2}katha.n kShaya.n cha bANasya bAhUnA.n kR^itavAn hariH || 205\.9|| \EN{205\.10/1}etat sarvaM mahAbhAga vaktumarhasi no.akhilam | \EN{205\.10/2}mahat kautUhala.n jAta.n shrotumetA.n kathA.n shubhAm || 205\.10|| \EN{205\.11/1}vyAsa uvAcha | uShA bANasutA viprAH pArvatI.n shambhunA saha | \EN{205\.11/2}krIDantImupalakShyochchaiH spR^ihA.n chakre tadA svayam | \EN{205\.11/3}tataH sakalachittaj~nA gaurI tAmAha bhAminIm || 205\.11|| \EN{205\.12/1}gauryuvAcha | alamityanutApena bhartrA tvamapi ra.nsyase || 205\.12|| \EN{205\.13/1}vyAsa uvAcha | ityuktA sA tadA chakre kadeti matimAtmanaH | \EN{205\.13/2}ko vA bhartA mametyenAM punarapyAha pArvatI || 205\.13|| \EN{205\.14/1}pArvatyuvAcha | vaishAkhe shukladvAdashyA.n svapne yo.abhibhava.n tava | \EN{205\.14/2}kariShyati sa te bhartA rAjaputri bhaviShyati || 205\.14|| \EN{205\.15/1}vyAsa uvAcha | tasyA.n tithau pumAn svapne yathA devyA udIritaH | \EN{205\.15/2}tathaivAbhibhava.n chakre rAga.n chakre cha tatra sA | \EN{205\.15/3}tataH prabuddhA puruShamapashyantI tamutsukA || 205\.15|| \EN{205\.16/1}uShovAcha | kva gato.asIti nirlajjA dvijAshchoktavatI sakhIm | \EN{205\.16/2}bANasya mantrI kumbhANDashchitralekhA tu tatsutA || 205\.16|| \EN{205\.17/1}tasyAH sakhyabhavat sA cha prAha ko.aya.n tvayochyate | \EN{205\.17/2}yadA lajjAkulA nAsya kathayAmAsa sA sakhI || 205\.17|| \EN{205\.18/1}tadA vishvAsamAnIya sarvamevAnvavedayat | \EN{205\.18/2}viditAyA.n tu tAmAha punarUShA yathoditam | \EN{205\.18/3}devyA tathaiva tatprAptau yo.abhyupAyaH kuruShva tam || 205\.18|| \EN{205\.19/1}vyAsa uvAcha | tataH paTe surAn daityAn gandharvA.nshcha pradhAnataH | \EN{205\.19/2}manuShyA.nshchAbhilikhyAsau chitralekhApyadarshayat || 205\.19|| \EN{205\.20/1}apAsya sA tu gandharvA.nstathoragasurAsurAn | \EN{205\.20/2}manuShyeShu dadau dR^iShTi.n teShvapyandhakavR^iShNiShu || 205\.20|| \EN{205\.21/1}kR^iShNarAmau vilokyAsIt subhrUrlajjAyatekShaNA | \EN{205\.21/2}pradyumnadarshane vrIDA+ |dR^iShTi.n ninye tato dvijAH || 205\.21|| \EN{205\.22/1}dR^iShTvAniruddha.n cha tato lajjA kvApi nirAkR^itA | \EN{205\.22/2}so.aya.n so.ayaM mametyukte tayA sA yogagAminI | \EN{205\.22/3}yayau dvAravatImUShA.n samAshvAsya tataH sakhI || 205\.22|| \EN{206\.1/1}vyAsa uvAcha | bANo.api praNipatyAgre tatashchAha trilochanam || 206\.1|| \EN{206\.2/1}bANa uvAcha | deva bAhusahasreNa nirviNNo.aha.n vinAhavam | \EN{206\.2/2}kachchin mamaiShAM bAhUnA.n sAphalyakaraNo raNaH | \EN{206\.2/3}bhaviShyati vinA yuddhaM bhArAya mama kiM bhujaiH || 206\.2|| \EN{206\.3/1}sha.nkara uvAcha | mayUradhvajabha~Ngaste yadA bANa bhaviShyati | \EN{206\.3/2}pishitAshijanAnandaM prApsyasi tva.n tadA raNam || 206\.3|| \EN{206\.4/1}vyAsa uvAcha | tataH praNamya muditaH shambhumabhyAgato gR^ihAt | \EN{206\.4/2}bhagna.n dhvajamathAlokya hR^iShTo harShaM para.n yayau || 206\.4|| \EN{206\.5/1}etasminn eva kAle tu yogavidyAbalena tam | \EN{206\.5/2}aniruddhamathAninye chitralekhA varA sakhI || 206\.5|| \EN{206\.6/1}kanyAntaHpuramadhye ta.n ramamANa.n sahoShayA | \EN{206\.6/2}vij~nAya rakShiNo gatvA shasha.nsurdaityabhUpateH || 206\.6|| \EN{206\.7/1}vyAdiShTa.n ki.nkarANA.n tu sainya.n tena mahAtmanA | \EN{206\.7/2}jaghAna parigha.n lauhamAdAya paravIrahA || 206\.7|| \EN{206\.8/1}hateShu teShu bANo.api rathasthastadvadhodyataH | \EN{206\.8/2}yudhyamAno yathAshakti yadA vIreNa nirjitaH || 206\.8|| \EN{206\.9/1}mAyayA yuyudhe tena sa tadA mantrachoditaH | \EN{206\.9/2}tatashcha pannagAstreNa babandha yadunandanam || 206\.9|| \EN{206\.10/1}dvAravatyA.n kva yAto.asAvaniruddheti jalpatAm | \EN{206\.10/2}yadUnAmAchachakShe taM baddhaM bANena nAradaH || 206\.10|| \EN{206\.11/1}ta.n shoNitapure shrutvA nIta.n vidyAvidagdhayA | \EN{206\.11/2}yoShitA pratyaya.n jagmuryAdavA nAma vairiti || 206\.11|| \EN{206\.12/1}tato garuDamAruhya smR^itamAtrAgata.n hariH | \EN{206\.12/2}balapradyumnasahito bANasya prayayau puram || 206\.12|| \EN{206\.13/1}purIpraveshe pramathairyuddhamAsIn mahAbalaiH | \EN{206\.13/2}yayau bANapurAbhyAsha.n nItvA tAn sa.nkShaya.n hariH || 206\.13|| \EN{206\.14/1}tatastripAdastrishirA jvaro mAheshvaro mahAn | \EN{206\.14/2}bANarakShArthamatyartha.n yuyudhe shAr~NgadhanvanA || 206\.14|| \EN{206\.15/1}tadbhasmasparshasambhUta+ |tApa.n kR^iShNA~Ngasa.ngamAt | \EN{206\.15/2}avApa baladevo.api sama.n sammIlitekShaNaH || 206\.15|| \EN{206\.16/1}tataH sa.nyudhyamAnastu saha devena shAr~NgiNA | \EN{206\.16/2}vaiShNavena jvareNAshu kR^iShNadehAn nirAkR^itaH || 206\.16|| \EN{206\.17/1}nArAyaNabhujAghAta+ |paripIDanavihvalam | \EN{206\.17/2}ta.n vIkShya kShamyatAmasyetyAha devaH pitAmahaH || 206\.17|| \EN{206\.18/1}tatashcha kShAntameveti prochya ta.n vaiShNava.n jvaram | \EN{206\.18/2}Atmanyeva laya.n ninye bhagavAn madhusUdanaH || 206\.18|| \EN{206\.19/1}mama tvayA sama.n yuddha.n ye smariShyanti mAnavAH | \EN{206\.19/2}vijvarAste bhaviShyantItyuktvA chaina.n yayau hariH || 206\.19|| \EN{206\.20/1}tato.agnIn bhagavAn pa~ncha jitvA nItvA kShaya.n tathA | \EN{206\.20/2}dAnavAnAM bala.n viShNushchUrNayAmAsa lIlayA || 206\.20|| \EN{206\.21/1}tataH samastasainyena daiteyAnAM baleH sutaH | \EN{206\.21/2}yuyudhe sha.nkarashchaiva kArttikeyashcha shauriNA || 206\.21|| \EN{206\.22/1}harisha.nkarayoryuddhamatIvAsIt sudAruNam | \EN{206\.22/2}chukShubhuH sakalA lokAH shastrAstrairbahudhArditAH || 206\.22|| \EN{206\.23/1}pralayo.ayamasheShasya jagato nUnamAgataH | \EN{206\.23/2}menire tridashA yatra vartamAne mahAhave || 206\.23|| \EN{206\.24/1}jR^imbhaNAstreNa govindo jR^imbhayAmAsa sha.nkaram | \EN{206\.24/2}tataH praNeshurdaiteyAH pramathAshcha samantataH || 206\.24|| \EN{206\.25/1}jR^imbhAbhibhUtashcha haro rathopasthamupAvishat | \EN{206\.25/2}na shashAka tadA yoddhu.n kR^iShNenAkliShTakarmaNA || 206\.25|| \EN{206\.26/1}garuDakShatabAhushcha pradyumnAstreNa pIDitaH | \EN{206\.26/2}kR^iShNahu.nkAranirdhUta+ |shaktishchApayayau guhaH || 206\.26|| \EN{206\.27/1}jR^imbhite sha.nkare naShTe daityasainye guhe jite | \EN{206\.27/2}nIte pramathasainye cha sa.nkShaya.n shAr~NgadhanvanA || 206\.27|| \EN{206\.28/1}nandIshasa.ngR^ihItAshvamadhirUDho mahAratham | \EN{206\.28/2}bANastatrAyayau yoddhu.n kR^iShNakArShNibalaiH saha || 206\.28|| \EN{206\.29/1}balabhadro mahAvIryo bANasainyamanekadhA | \EN{206\.29/2}vivyAdha bANaiH pradyumno dharmatashchApalAyataH || 206\.29|| \EN{206\.30/1}AkR^iShya lA~NgalAgreNa mushalena cha pothitam | \EN{206\.30/2}balaM balena dadR^ishe bANo bANaishcha chakriNaH || 206\.30|| \EN{206\.31/1}tataH kR^iShNasya bANena yuddhamAsIt samAsataH | \EN{206\.31/2}paraspara.n tu sa.ndIptAn kAyatrANavibhedinaH || 206\.31|| \EN{206\.32/1}kR^iShNashchichCheda bANA.nstAn bANena prahitA~n sharaiH | \EN{206\.32/2}bibheda keshavaM bANo bANa.n vivyAdha chakradhR^ik || 206\.32|| \EN{206\.33/1}mumuchAte tathAstrANi bANakR^iShNau jigIShayA | \EN{206\.33/2}parasparakShatiparau parighA.nshcha tato dvijAH || 206\.33|| \EN{206\.34/1}ChidyamAneShvasheSheShu shastreShvastre cha sIdati | \EN{206\.34/2}prAchuryeNa harirbANa.n hantu.n chakre tato manaH || 206\.34|| \EN{206\.35/1}tato.arkashatasambhUta+ |tejasA sadR^ishadyuti | \EN{206\.35/2}jagrAha daityachakrArirharishchakra.n sudarshanam || 206\.35|| \EN{206\.36/1}mu~nchato bANanAshAya tachchakraM madhuvidviShaH | \EN{206\.36/2}nagnA daiteyavidyAbhUt koTarI purato hareH || 206\.36|| \EN{206\.37/1}tAmagrato harirdR^iShTvA mIlitAkShaH sudarshanam | \EN{206\.37/2}mumocha bANamuddishya ChettuM bAhuvana.n ripoH || 206\.37|| \EN{206\.38/1}krameNAsya tu bAhUnAM bANasyAchyutachoditam | \EN{206\.38/2}Cheda.n chakre.asurasyAshu shastrAstrakShepaNAd drutam || 206\.38|| \EN{206\.39/1}Chinne bAhuvane tat tu karasthaM madhusUdanaH | \EN{206\.39/2}mumukShurbANanAshAya vij~nAtastripuradviShA || 206\.39|| \EN{206\.40/1}sa utpatyAha govinda.n sAmapUrvamumApatiH | \EN{206\.40/2}vilokya bANa.n dordaNDa+ |chChedAsR^iksrAvavarShiNam || 206\.40|| \EN{206\.41/1}rudra uvAcha | kR^iShNa kR^iShNa jagannAtha jAne tvAM puruShottamam | \EN{206\.41/2}pareshaM paramAtmAnamanAdinidhanaM param || 206\.41|| \EN{206\.42/1}devatirya~NmanuShyeShu sharIragrahaNAtmikA | \EN{206\.42/2}lIleya.n tava cheShTA hi daityAnA.n vadhalakShaNA || 206\.42|| \EN{206\.43/1}tat prasIdAbhaya.n dattaM bANasyAsya mayA prabho | \EN{206\.43/2}tat tvayA nAnR^ita.n kArya.n yan mayA vyAhR^ita.n vachaH || 206\.43|| \EN{206\.44/1}asmatsa.nshrayavR^iddho.aya.n nAparAdhastavAvyaya | \EN{206\.44/2}mayA dattavaro daityastatastvA.n kShamayAmyaham || 206\.44|| \EN{206\.45/1}vyAsa uvAcha | ityuktaH prAha govindaH shUlapANimumApatim | \EN{206\.45/2}prasannavadano bhUtvA gatAmarSho.asuraM prati || 206\.45|| \EN{206\.46/1}shrIbhagavAn uvAcha | yuShmaddattavaro bANo jIvatAd eSha sha.nkara | \EN{206\.46/2}tvadvAkyagauravAd etan mayA chakra.n nivartitam || 206\.46|| \EN{206\.47/1}tvayA yad abhaya.n datta.n tad dattamabhayaM mayA | \EN{206\.47/2}matto.avibhinnamAtmAna.n draShTumarhasi sha.nkara || 206\.47|| \EN{206\.48/1}yo.aha.n sa tva.n jagachcheda.n sadevAsuramAnuSham | \EN{206\.48/2}avidyAmohitAtmAnaH puruShA bhinnadarshinaH || 206\.48|| \EN{206\.49/1}vyAsa uvAcha | ityuktvA prayayau kR^iShNaH prAdyumniryatra tiShThati | \EN{206\.49/2}tadbandhaphaNino neshurgaruDAnilashoShitAH || 206\.49|| \EN{206\.50/1}tato.aniruddhamAropya sapatnIka.n garutmati | \EN{206\.50/2}AjagmurdvArakA.n rAma+ |kArShNidAmodarAH purIm || 206\.50|| \EN{207\.1/1}munaya UchuH | chakre karma mahachChaurirbibhrad yo mAnuShI.n tanum | \EN{207\.1/2}jigAya shakra.n sharva.n cha sarvadevA.nshcha lIlayA || 207\.1|| \EN{207\.2/1}yachchAnyad akarot karma divyacheShTAvighAtakR^it | \EN{207\.2/2}kathyatA.n tan munishreShTha para.n kautUhala.n hi naH || 207\.2|| \EN{207\.3/1}vyAsa uvAcha | gadato me munishreShThAH shrUyatAmidamAdarAt | \EN{207\.3/2}narAvatAre kR^iShNena dagdhA vArANasI yathA || 207\.3|| \EN{207\.4/1}pauNDrako vAsudevashcha vAsudevo.abhavad bhuvi | \EN{207\.4/2}avatIrNastvamityukto janairaj~nAnamohitaiH || 207\.4|| \EN{207\.5/1}sa mene vAsudevo.ahamavatIrNo mahItale | \EN{207\.5/2}naShTasmR^itistataH sarva.n viShNuchihnamachIkarat | \EN{207\.5/3}dUta.n cha preShayAmAsa sa kR^iShNAya dvijottamAH || 207\.5|| \EN{207\.6/1}dUta uvAcha | tyaktvA chakrAdika.n chihnaM madIya.n nAma mAtmanaH | \EN{207\.6/2}vAsudevAtmakaM mUDha muktvA sarvamasheShataH || 207\.6|| \EN{207\.7/1}Atmano jIvitArtha.n cha tathA me praNati.n vraja || 207\.7|| \EN{207\.8/1}vyAsa uvAcha | ityuktaH sa prahasyaiva dUtaM prAha janArdanaH || 207\.8|| \EN{207\.9/1}shrIbhagavAn uvAcha | nijachihnamaha.n chakra.n samutsrakShye tvayIti vai | \EN{207\.9/2}vAchyashcha pauNDrako gatvA tvayA dUta vacho mama || 207\.9|| \EN{207\.10/1}j~nAtastvadvAkyasadbhAvo yat kArya.n tad vidhIyatAm | \EN{207\.10/2}gR^ihItachihna evAhamAgamiShyAmi te puram || 207\.10|| \EN{207\.11/1}utsrakShyAmi cha te chakra.n nijachihnamasa.nshayam | \EN{207\.11/2}Aj~nApUrva.n cha yad idamAgachCheti tvayoditam || 207\.11|| \EN{207\.12/1}sampAdayiShye shvastubhya.n tad apyeSho.avilambitam | \EN{207\.12/2}sharaNa.n te samabhyetya kartAsmi nR^ipate tathA | \EN{207\.12/3}yathA tvatto bhayaM bhUyo naiva ki.nchid bhaviShyati || 207\.12|| \EN{207\.13/1}vyAsa uvAcha | ityukte.apagate dUte sa.nsmR^ityAbhyAgata.n hariH | \EN{207\.13/2}garutmanta.n samAruhya tvarita.n tatpura.n yayau || 207\.13|| \EN{207\.14/1}tasyApi keshavodyoga.n shrutvA kAshipatistadA | \EN{207\.14/2}sarvasainyaparIvAra+ |pArShNigrAhamupAyayau || 207\.14|| \EN{207\.15/1}tato balena mahatA kAshirAjabalena cha | \EN{207\.15/2}pauNDrako vAsudevo.asau keshavAbhimukha.n yayau || 207\.15|| \EN{207\.16/1}ta.n dadarsha harirdUrAd udArasyandane sthitam | \EN{207\.16/2}chakrasha~NkhagadApANiM pANinA vidhR^itAmbujam || 207\.16|| \EN{207\.17/1}sragdhara.n dhR^itashAr~Nga.n cha suparNarachanAdhvajam | \EN{207\.17/2}vakShasthalakR^ita.n chAsya shrIvatsa.n dadR^ishe hariH || 207\.17|| \EN{207\.18/1}kirITakuNDaladharaM pItavAsaHsamanvitam | \EN{207\.18/2}dR^iShTvA taM bhAvagambhIra.n jahAsa madhusUdanaH || 207\.18|| \EN{207\.19/1}yuyudhe cha balenAsya hastyashvabalinA dvijAH | \EN{207\.19/2}nistri.nsharShTigadAshUla+ |shaktikArmukashAlinA || 207\.19|| \EN{207\.20/1}kShaNena shAr~NganirmuktaiH sharairagnividAraNaiH | \EN{207\.20/2}gadAchakrAtipAtaishcha sUdayAmAsa tadbalam || 207\.20|| \EN{207\.21/1}kAshirAjabala.n chaiva kShaya.n nItvA janArdanaH | \EN{207\.21/2}uvAcha pauNDrakaM mUDhamAtmachihnopalakShaNam || 207\.21|| \EN{207\.22/1}shrIbhagavAn uvAcha | pauNDrakokta.n tvayA yat tad dUtavaktreNa mAM prati | \EN{207\.22/2}samutsR^ijeti chihnAni tat te sampAdayAmyaham || 207\.22|| \EN{207\.23/1}chakrametat samutsR^iShTa.n gadeya.n te visarjitA | \EN{207\.23/2}garutmAn eSha nirdiShTaH samArohatu te dhvajam || 207\.23|| \EN{207\.24/1}ityuchchArya vimuktena chakreNAsau vidAritaH | \EN{207\.24/2}pothito gadayA bhagno garutmA.nshcha garutmatA || 207\.24|| \EN{207\.25/1}tato hAhAkR^ite loke kAshInAmadhipastadA | \EN{207\.25/2}yuyudhe vAsudevena mitrasyApachitau sthitaH || 207\.25|| \EN{207\.26/1}tataH shAr~NgavinirmuktaishChittvA tasya sharaiH shiraH | \EN{207\.26/2}kAshipuryA.n sa chikShepa kurva.nllokasya vismayam || 207\.26|| \EN{207\.27/1}hatvA tu pauNDraka.n shauriH kAshirAja.n cha sAnugam | \EN{207\.27/2}reme dvAravatIM prApto.amaraH svargagato yathA || 207\.27|| \EN{207\.28/1}tachChiraH patita.n tatra dR^iShTvA kAshipateH pure | \EN{207\.28/2}janaH kimetad ityAha kenetyatyantavismitaH || 207\.28|| \EN{207\.29/1}j~nAtvA ta.n vAsudevena hata.n tasya sutastataH | \EN{207\.29/2}purohitena sahitastoShayAmAsa sha.nkaram || 207\.29|| \EN{207\.30/1}avimukte mahAkShetre toShitastena sha.nkaraH | \EN{207\.30/2}vara.n vR^iNIShveti tadA taM provAcha nR^ipAtmajam || 207\.30|| \EN{207\.31/1}sa vavre bhagavan kR^ityA piturhanturvadhAya me | \EN{207\.31/2}samuttiShThatu kR^iShNasya tvatprasAdAn maheshvara || 207\.31|| \EN{207\.32/1}vyAsa uvAcha | evaM bhaviShyatItyukte dakShiNAgneranantaram | \EN{207\.32/2}mahAkR^ityA samuttasthau tasyaivAgniniveshanAt || 207\.32|| \EN{207\.33/1}tato jvAlAkarAlAsyA jvalatkeshakalApikA | \EN{207\.33/2}kR^iShNa kR^iShNeti kupitA kR^itvA dvAravatI.n yayau || 207\.33|| \EN{207\.34/1}tAmavekShya janaH sarvo raudrA.n vikR^italochanAm | \EN{207\.34/2}yayau sharaNya.n jagatA.n sharaNaM madhusUdanam || 207\.34|| \EN{207\.35/1}janA UchuH | kAshirAjasuteneyamArAdhya vR^iShabhadhvajam | \EN{207\.35/2}utpAditA mahAkR^ityA vadhAya tava chakriNaH | \EN{207\.35/3}jahi kR^ityAmimAmugrA.n vahnijvAlAjaTAkulAm || 207\.35|| \EN{207\.36/1}vyAsa uvAcha | chakramutsR^iShTamakSheShu krIDAsaktena lIlayA | \EN{207\.36/2}tad agnimAlAjaTila.n jvAlodgArAtibhIShaNam || 207\.36|| \EN{207\.37/1}kR^ityAmanujagAmAshu viShNuchakra.n sudarshanam | \EN{207\.37/2}tataH sA chakravidhvastA kR^ityA mAheshvarI tadA || 207\.37|| \EN{207\.38/1}jagAma veginI vegAt tad apyanujagAma tAm | \EN{207\.38/2}kR^ityA vArANasImeva pravivesha tvarAnvitA || 207\.38|| \EN{207\.39/1}viShNuchakrapratihata+ |prabhAvA munisattamAH | \EN{207\.39/2}tataH kAshibalaM bhUri pramathAnA.n tathA balam || 207\.39|| \EN{207\.40/1}samastashastrAstrayuta.n chakrasyAbhimukha.n yayau | \EN{207\.40/2}shastrAstramokShabahula.n dagdhvA tad balamojasA || 207\.40|| \EN{207\.41/1}kR^itvAkShemAmasheShA.n tAM purI.n vArANasI.n yayau | \EN{207\.41/2}prabhUtabhR^ityapaurA.n tA.n sAshvamAta~NgamAnavAm || 207\.41|| \EN{207\.42/1}asheShadurgakoShThA.n tA.n durnirIkShyA.n surairapi | \EN{207\.42/2}jvAlAparivR^itAsheSha+ |gR^ihaprAkAratoraNAm || 207\.42|| \EN{207\.43/1}dadAha tAM purI.n chakra.n sakalAmeva satvaram | \EN{207\.43/2}akShINAmarShamatyalpa+ |sAdhyasAdhananispR^iham | \EN{207\.43/3}tachchakraM prasphuraddIpti viShNorabhyAyayau karam || 207\.43|| \EN{208\.1/1}munaya UchuH | shrotumichChAmahe bhUyo balabhadrasya dhImataH | \EN{208\.1/2}mune parAkrama.n shaurya.n tan no vyAkhyAtumarhasi || 208\.1|| \EN{208\.2/1}yamunAkarShaNAdIni shrutAnyasmAbhiratra vai | \EN{208\.2/2}tat kathyatAM mahAbhAga yad anyat kR^itavAn balaH || 208\.2|| \EN{208\.3/1}vyAsa uvAcha | shR^iNudhvaM munayaH karma yad rAmeNAbhavat kR^itam | \EN{208\.3/2}anantenAprameyena sheSheNa dharaNIbhR^itA || 208\.3|| \EN{208\.4/1}duryodhanasya tanayA.n svaya.nvarakR^itekShaNAm | \EN{208\.4/2}balAd AdattavAn vIraH sAmbo jAmbavatIsutaH || 208\.4|| \EN{208\.5/1}tataH kruddhA mahAvIryAH karNaduryodhanAdayaH | \EN{208\.5/2}bhIShmadroNAdayashchaiva babandhuryudhi nirjitam || 208\.5|| \EN{208\.6/1}tachChrutvA yAdavAH sarve krodha.n duryodhanAdiShu | \EN{208\.6/2}munayaH pratichakrushcha tAn vihantuM mahodyamam || 208\.6|| \EN{208\.7/1}tAn nivArya balaH prAha madalolAkulAkSharam | \EN{208\.7/2}mokShyanti te madvachanAd yAsyAmyeko hi kauravAn || 208\.7|| \EN{208\.8/1}baladevastato gatvA nagara.n nAgasAhvayam | \EN{208\.8/2}bAhyopavanamadhye.abhUn na vivesha cha tat puram || 208\.8|| \EN{208\.9/1}balamAgatamAj~nAya tadA duryodhanAdayaH | \EN{208\.9/2}gAmarghamudaka.n chaiva rAmAya pratyavedayan | \EN{208\.9/3}gR^ihItvA vidhivat sarva.n tatastAn Aha kauravAn || 208\.9|| \EN{208\.10/1}baladeva uvAcha | Aj~nApayatyugrasenaH sAmbamAshu vimu~nchata || 208\.10|| \EN{208\.11/1}vyAsa uvAcha | tatastadvachana.n shrutvA bhIShmadroNAdayo dvijAH | \EN{208\.11/2}karNaduryodhanAdyAshcha chukrudhurdvijasattamAH || 208\.11|| \EN{208\.12/1}Uchushcha kupitAH sarve bAhlikAdyAshcha bhUmipAH | \EN{208\.12/2}arAjArha.n yadorva.nshamavekShya mushalAyudham || 208\.12|| \EN{208\.13/1}kauravA UchuH | bho bhoH kimetad bhavatA balabhadrerita.n vachaH | \EN{208\.13/2}Aj~nA.n kurukulotthAnA.n yAdavaH kaH pradAsyati || 208\.13|| \EN{208\.14/1}ugraseno.api yadyAj~nA.n kauravANAM pradAsyati | \EN{208\.14/2}tad alaM pANDuraishChattrairnR^ipayogyairala.nkR^itaiH || 208\.14|| \EN{208\.15/1}tad gachCha balabhadra tva.n sAmbamanyAyacheShTitam | \EN{208\.15/2}vimokShyAmo na bhavato nograsenasya shAsanAt || 208\.15|| \EN{208\.16/1}praNatiryA kR^itAsmAkaM mAnyAnA.n kukurAndhakaiH | \EN{208\.16/2}na nAma sA kR^itA keyamAj~nA svAmini bhR^ityataH || 208\.16|| \EN{208\.17/1}garvamAropitA yUya.n samAnAsanabhojanaiH | \EN{208\.17/2}ko doSho bhavatA.n nItiryat prINAtyanapekShitA || 208\.17|| \EN{208\.18/1}asmAbhirarchyo bhavatA yo.ayaM bala niveditaH | \EN{208\.18/2}premNaiva na tad asmAka.n kulAd yuShmatkulochitam || 208\.18|| \EN{208\.19/1}vyAsa uvAcha | ityuktvA kuravaH sarve nAmu~nchanta hareH sutam | \EN{208\.19/2}kR^itaikanishchayAH sarve vivishurgajasAhvayam || 208\.19|| \EN{208\.20/1}mattaH kopena chAghUrNa.n tato.adhikShepajanmanA | \EN{208\.20/2}utthAya pArShNyA vasudhA.n jaghAna sa halAyudhaH || 208\.20|| \EN{208\.21/1}tato vidAritA pR^ithvI pArShNighAtAn mahAtmanaH | \EN{208\.21/2}AsphoTayAmAsa tadA dishaH shabdena pUrayan | \EN{208\.21/3}uvAcha chAtitAmrAkSho bhrukuTIkuTilAnanaH || 208\.21|| \EN{208\.22/1}baladeva uvAcha | aho mahAvalepo.ayamasArANA.n durAtmanAm | \EN{208\.22/2}kauravANAmAdhipatyamasmAka.n kila kAlajam || 208\.22|| \EN{208\.23/1}ugrasenasya ye nAj~nAM manyante chApyala~NghanAm | \EN{208\.23/2}Aj~nAM pratIchChed dharmeNa saha devaiH shachIpatiH || 208\.23|| \EN{208\.24/1}sadAdhyAste sudharmA.n tAmugrasenaH shachIpateH | \EN{208\.24/2}dhi~N manuShyashatochChiShTe tuShTireShA.n nR^ipAsane || 208\.24|| \EN{208\.25/1}pArijAtataroH puShpa+ |ma~njarIrvanitAjanaH | \EN{208\.25/2}bibharti yasya bhR^ityAnA.n so.apyeShA.n na mahIpatiH || 208\.25|| \EN{208\.26/1}samastabhUbhujA.n nAtha ugrasenaH sa tiShThatu | \EN{208\.26/2}adya niShkauravAmurvI.n kR^itvA yAsyAmi tAM purIm || 208\.26|| \EN{208\.27/1}karNa.n duryodhana.n droNamadya bhIShma.n sabAhlikam | \EN{208\.27/2}duHshAsanAdIn bhUri.n cha bhUrishravasameva cha || 208\.27|| \EN{208\.28/1}somadatta.n shalaM bhImamarjuna.n sayudhiShThiram | \EN{208\.28/2}yamajau kauravA.nshchAnyAn hanyA.n sAshvarathadvipAn || 208\.28|| \EN{208\.29/1}vIramAdAya ta.n sAmba.n sapatnIka.n tataH purIm | \EN{208\.29/2}dvArakAmugrasenAdIn gatvA drakShyAmi bAndhavAn || 208\.29|| \EN{208\.30/1}athavA kauravAdInA.n samastaiH kurubhiH saha | \EN{208\.30/2}bhArAvataraNe shIghra.n devarAjena choditaH || 208\.30|| \EN{208\.31/1}bhAgIrathyA.n kShipAmyAshu nagara.n nAgasAhvayam || 208\.31|| \EN{208\.32/1}vyAsa uvAcha | ityuktvA krodharaktAkShastAlA~Nko.adhomukha.n halam | \EN{208\.32/2}prAkAravapre vinyasya chakarSha mushalAyudhaH || 208\.32|| \EN{208\.33/1}AghUrNita.n tat sahasA tato vai hastinApuram | \EN{208\.33/2}dR^iShTvA sa.nkShubdhahR^idayAshchukrushuH sarvakauravAH || 208\.33|| \EN{208\.34/1}kauravA UchuH | rAma rAma mahAbAho kShamyatA.n kShamyatA.n tvayA | \EN{208\.34/2}upasa.nhriyatA.n kopaH prasIda mushalAyudha || 208\.34|| \EN{208\.35/1}eSha sAmbaH sapatnIkastava niryAtito bala | \EN{208\.35/2}avij~nAtaprabhAvANA.n kShamyatAmaparAdhinAm || 208\.35|| \EN{208\.36/1}vyAsa uvAcha | tato niryAtayAmAsuH sAmbaM patnyA samanvitam | \EN{208\.36/2}niShkramya svapurI.n tUrNa.n kauravA munisattamAH || 208\.36|| \EN{208\.37/1}bhIShmadroNakR^ipAdInAM praNamya vadatAM priyam | \EN{208\.37/2}kShAntameva mayetyAha balo balavatA.n varaH || 208\.37|| \EN{208\.38/1}adyApyAghUrNitAkAra.n lakShyate tat pura.n dvijAH | \EN{208\.38/2}eSha prabhAvo rAmasya balashauryavato dvijAH || 208\.38|| \EN{208\.39/1}tatastu kauravAH sAmba.n sampUjya halinA saha | \EN{208\.39/2}preShayAmAsurudvAha+ |dhanabhAryAsamanvitam || 208\.39|| \EN{209\.1/1}vyAsa uvAcha | shR^iNudhvaM munayaH sarve balasya balashAlinaH | \EN{209\.1/2}kR^ita.n yad anyad evAbhUt tad api shrUyatA.n dvijAH || 209\.1|| \EN{209\.2/1}narakasyAsurendrasya devapakShavirodhinaH | \EN{209\.2/2}sakhAbhavan mahAvIryo dvivido nAma vAnaraH || 209\.2|| \EN{209\.3/1}vairAnubandhaM balavAn sa chakAra surAn prati || 209\.3|| \EN{209\.4/1}dvivida uvAcha | naraka.n hatavAn kR^iShNo baladarpasamanvitam | \EN{209\.4/2}kariShye sarvadevAnA.n tasmAd eSha pratikriyAm || 209\.4|| \EN{209\.5/1}vyAsa uvAcha | yaj~navidhva.nsana.n kurvan martyalokakShaya.n tathA | \EN{209\.5/2}tato vidhva.nsayAmAsa yaj~nAn aj~nAnamohitaH || 209\.5|| \EN{209\.6/1}bibheda sAdhumaryAdA.n kShaya.n chakre cha dehinAm | \EN{209\.6/2}dadAha chapalo deshaM puragrAmAntarANi cha || 209\.6|| \EN{209\.7/1}kvachichcha parvatakShepAd grAmAdIn samachUrNayat | \EN{209\.7/2}shailAn utpATya toyeShu mumochAmbunidhau tathA || 209\.7|| \EN{209\.8/1}punashchArNavamadhyasthaH kShobhayAmAsa sAgaram | \EN{209\.8/2}tenAtikShobhitashchAbdhirudvelo jAyate dvijAH || 209\.8|| \EN{209\.9/1}plAvaya.nstIrajAn grAmAn purAdIn ativegavAn | \EN{209\.9/2}kAmarUpaM mahArUpa.n kR^itvA sasyAnyanekashaH || 209\.9|| \EN{209\.10/1}luThan bhramaNasammardaiH sa.nchUrNayati vAnaraH | \EN{209\.10/2}tena viprakR^ita.n sarva.n jagad etad durAtmanA || 209\.10|| \EN{209\.11/1}niHsvAdhyAyavaShaTkAra.n dvijAshchAsIt suduHkhitam | \EN{209\.11/2}kadAchid raivatodyAne papau pAna.n halAyudhaH || 209\.11|| \EN{209\.12/1}revatI cha mahAbhAgA tathaivAnyA varastriyaH | \EN{209\.12/2}udgIyamAno vilasal+ |lalanAmaulimadhyagaH || 209\.12|| \EN{209\.13/1}reme yaduvarashreShThaH kubera iva mandare | \EN{209\.13/2}tataH sa vAnaro.abhyetya gR^ihItvA sIriNo halam || 209\.13|| \EN{209\.14/1}mushala.n cha chakArAsya sammukhaH sa viDambanAm | \EN{209\.14/2}tathaiva yoShitA.n tAsA.n jahAsAbhimukha.n kapiH || 209\.14|| \EN{209\.15/1}pAnapUrNA.nshcha karakA.nshchikShepAhatya vai tadA | \EN{209\.15/2}tataH kopaparItAtmA bhartsayAmAsa taM balam || 209\.15|| \EN{209\.16/1}tathApi tamavaj~nAya chakre kilakilAdhvanim | \EN{209\.16/2}tataH samutthAya balo jagR^ihe mushala.n ruShA || 209\.16|| \EN{209\.17/1}so.api shailashilAM bhImA.n jagrAha plavagottamaH | \EN{209\.17/2}chikShepa cha sa tA.n kShiptAM mushalena sahasradhA || 209\.17|| \EN{209\.18/1}bibheda yAdavashreShThaH sA papAta mahItale | \EN{209\.18/2}apatan mushala.n chAsau samulla~Nghya plava.ngamaH || 209\.18|| \EN{209\.19/1}vegenAyamya roSheNa balenorasyatADayat | \EN{209\.19/2}tato balena kopena muShTinA mUrdhni tADitaH || 209\.19|| \EN{209\.20/1}papAta rudhirodgArI dvividaH kShINajIvitaH | \EN{209\.20/2}patatA tachCharIreNa gireH shR^i~NgamashIryata || 209\.20|| \EN{209\.21/1}munayaH shatadhA vajri+ |vajreNeva hi tADitam | \EN{209\.21/2}puShpavR^iShTi.n tato devA rAmasyopari chikShipuH || 209\.21|| \EN{209\.22/1}prashasha.nsustadAbhyetya sAdhvetat te mahat kR^itam | \EN{209\.22/2}anena duShTakapinA daityapakShopakAriNA | \EN{209\.22/3}jagan nirAkR^ita.n vIra diShTyA sa kShayamAgataH || 209\.22|| \EN{209\.23/1}vyAsa uvAcha | eva.nvidhAnyanekAni baladevasya dhImataH | \EN{209\.23/2}karmANyaparimeyAni sheShasya dharaNIbhR^itaH || 209\.23|| \EN{210\.1/1}vyAsa uvAcha | eva.n daityavadha.n kR^iShNo baladevasahAyavAn | \EN{210\.1/2}chakre duShTakShitIshAnA.n tathaiva jagataH kR^ite || 210\.1|| \EN{210\.2/1}kShiteshcha bhAraM bhagavAn phAlgunena sama.n vibhuH | \EN{210\.2/2}avatArayAmAsa hariH samastAkShauhiNIvadhAt || 210\.2|| \EN{210\.3/1}kR^itvA bhArAvataraNaM bhuvo hatvAkhilAn nR^ipAn | \EN{210\.3/2}shApavyAjena viprANAmupasa.nhR^itavAn kulam || 210\.3|| \EN{210\.4/1}utsR^ijya dvArakA.n kR^iShNastyaktvA mAnuShyamAtmabhUH | \EN{210\.4/2}svA.nsho viShNumaya.n sthAnaM pravivesha punarnijam || 210\.4|| \EN{210\.5/1}munaya UchuH | sa viprashApavyAjena sa.njahre svakula.n katham | \EN{210\.5/2}katha.n cha mAnuSha.n dehamutsasarja janArdanaH || 210\.5|| \EN{210\.6/1}vyAsa uvAcha | vishvAmitrastathA kaNvo nAradashcha mahAmuniH | \EN{210\.6/2}piNDArake mahAtIrthe dR^iShTA yadukumArakaiH || 210\.6|| \EN{210\.7/1}tataste yauvanonmattA bhAvikAryaprachoditAH | \EN{210\.7/2}sAmba.n jAmbavatIputraM bhUShayitvA striya.n yathA | \EN{210\.7/3}prasR^itAstAn munIn UchuH praNipAtapuraHsaram || 210\.7|| \EN{210\.8/1}kumArA UchuH | iya.n strI putrakAmA tu prabho ki.n janayiShyati || 210\.8|| \EN{210\.9/1}vyAsa uvAcha | divyaj~nAnopapannAste vipralabdhA kumArakaiH | \EN{210\.9/2}shApa.n dadustadA viprAsteShA.n nAshAya suvratAH || 210\.9|| \EN{210\.10/1}munayaH kupitAH prochurmushala.n janayiShyati | \EN{210\.10/2}yenAkhilakulotsAdo yAdavAnAM bhaviShyati || 210\.10|| \EN{210\.11/1}ityuktAstaiH kumArAsta AchachakShuryathAtatham | \EN{210\.11/2}ugrasenAya mushala.n jaj~ne sAmbasya chodarAt || 210\.11|| \EN{210\.12/1}tad ugraseno mushalamayashchUrNamakArayat | \EN{210\.12/2}jaj~ne tachchairakA chUrNaM prakShipta.n vai mahodadhau || 210\.12|| \EN{210\.13/1}musalasyAtha lauhasya chUrNitasyAndhakairdvijAH | \EN{210\.13/2}khaNDa.n chUrNayitu.n shekurnaiva te tomarAkR^iti || 210\.13|| \EN{210\.14/1}tad apyambunidhau kShiptaM matsyo jagrAha jAlibhiH | \EN{210\.14/2}ghAtitasyodarAt tasya lubdho jagrAha tajjarA || 210\.14|| \EN{210\.15/1}vij~nAtaparamArtho.api bhagavAn madhusUdanaH | \EN{210\.15/2}naichChat tad anyathA kartu.n vidhinA yat samAhR^itam || 210\.15|| \EN{210\.16/1}devaishcha prahito dUtaH praNipatyAha keshavam | \EN{210\.16/2}rahasyevamaha.n dUtaH prahito bhagavan suraiH || 210\.16|| \EN{210\.17/1}vasvashvimarudAditya+ |rudrasAdhyAdibhiH saha | \EN{210\.17/2}vij~nApayati vaH shakrastad ida.n shrUyatAM prabho || 210\.17|| \EN{210\.18/1}devA UchuH | bhArAvataraNArthAya varShANAmadhika.n shatam | \EN{210\.18/2}bhagavAn avatIrNo.atra tridashaiH samprasAditaH || 210\.18|| \EN{210\.19/1}durvR^ittA nihatA daityA bhuvo bhAro.avatAritaH | \EN{210\.19/2}tvayA sanAthAstridashA vrajantu tridiveshatAm || 210\.19|| \EN{210\.20/1}tad atIta.n jagannAtha varShANAmadhika.n shatam | \EN{210\.20/2}idAnI.n gamyatA.n svargo bhavatA yadi rochate || 210\.20|| \EN{210\.21/1}devairvij~nApito devo.apyathAtraiva ratistava | \EN{210\.21/2}tat sthIyatA.n yathAkAlamAkhyeyamanujIvibhiH || 210\.21|| \EN{210\.22/1}shrIbhagavAn uvAcha | yat tvamAtthAkhila.n dUta vedmi chaitad ahaM punaH | \EN{210\.22/2}prArabdha eva hi mayA yAdavAnAmapi kShayaH || 210\.22|| \EN{210\.23/1}bhuvo nAmAtibhAro.aya.n yAdavairanibarhitaiH | \EN{210\.23/2}avatAra.n karomyasya saptarAtreNa satvaraH || 210\.23|| \EN{210\.24/1}yathAgR^ihIta.n chAmbhodhau hR^itvAha.n dvArakAM punaH | \EN{210\.24/2}yAdavAn upasa.nhR^itya yAsyAmi tridashAlayam || 210\.24|| \EN{210\.25/1}manuShyadehamutsR^ijya sa.nkarShaNasahAyavAn | \EN{210\.25/2}prApta evAsmi mantavyo devendreNa tathA suraiH || 210\.25|| \EN{210\.26/1}jarAsa.ndhAdayo ye.anye nihatA bhArahetavaH | \EN{210\.26/2}kShitestebhyaH sa bhAro hi yadUnA.n samadhIyata || 210\.26|| \EN{210\.27/1}tad etat sumahAbhAramavatArya kShiteraham | \EN{210\.27/2}yAsyAmyamaralokasya pAlanAya bravIhi tAn || 210\.27|| \EN{210\.28/1}vyAsa uvAcha | ityukto vAsudevena devadUtaH praNamya tam | \EN{210\.28/2}dvijAH sa divyayA gatyA devarAjAntika.n yayau || 210\.28|| \EN{210\.29/1}bhagavAn apyathotpAtAn divyAn bhaumAntarikShagAn | \EN{210\.29/2}dadarsha dvArakApuryA.n vinAshAya divAnisham || 210\.29|| \EN{210\.30/1}tAn dR^iShTvA yAdavAn Aha pashyadhvamatidAruNAn | \EN{210\.30/2}mahotpAtA~n shamAyaiShAM prabhAsa.n yAma mA chiram || 210\.30|| \EN{210\.31/1}vyAsa uvAcha | mahAbhAgavataH prAha praNipatyoddhavo harim || 210\.31|| \EN{210\.32/1}uddhava uvAcha | bhagavan yan mayA kArya.n tad Aj~nApaya sAmpratam | \EN{210\.32/2}manye kulamida.n sarvaM bhagavAn sa.nhariShyati | \EN{210\.32/3}nAshAyAsya nimittAni kulasyAchyuta lakShaye || 210\.32|| \EN{210\.33/1}shrIbhagavAn uvAcha | gachCha tva.n divyayA gatyA matprasAdasamutthayA | \EN{210\.33/2}badarImAshramaM puNya.n gandhamAdanaparvate || 210\.33|| \EN{210\.34/1}naranArAyaNasthAne pavitritamahItale | \EN{210\.34/2}manmanA matprasAdena tatra siddhimavApsyasi || 210\.34|| \EN{210\.35/1}aha.n svarga.n gamiShyAmi upasa.nhR^itya vai kulam | \EN{210\.35/2}dvArakA.n cha mayA tyaktA.n samudraH plAvayiShyati || 210\.35|| \EN{210\.36/1}vyAsa uvAcha | ityuktaH praNipatyaina.n jagAma sa tadoddhavaH | \EN{210\.36/2}naranArAyaNasthAna.n keshavenAnumoditaH || 210\.36|| \EN{210\.37/1}tataste yAdavAH sarve rathAn Aruhya shIghragAn | \EN{210\.37/2}prabhAsaM prayayuH sArdha.n kR^iShNarAmAdibhirdvijAH || 210\.37|| \EN{210\.38/1}prApya prabhAsaM prayatA prItAste kukkurAndhakAH | \EN{210\.38/2}chakrustatra surApAna.n vAsudevAnumoditAH || 210\.38|| \EN{210\.39/1}pibatA.n tatra vai teShA.n sa.ngharSheNa parasparam | \EN{210\.39/2}yAdavAnA.n tato jaj~ne kalahAgniH kShayAvahaH || 210\.39|| \EN{210\.40/1}jaghnuH paraspara.n te tu shastrairdaivabalAt kR^itAH | \EN{210\.40/2}kShINashastrAstu jagR^ihuH pratyAsannAmathairakAm || 210\.40|| \EN{210\.41/1}erakA tu gR^ihItA tairvajrabhUteva lakShyate | \EN{210\.41/2}tayA paraspara.n jaghnuH samprahAraiH sudAruNaiH || 210\.41|| \EN{210\.42/1}pradyumnasAmbapramukhAH kR^itavarmAtha sAtyakiH | \EN{210\.42/2}aniruddhAdayashchAnye pR^ithurvipR^ithureva cha || 210\.42|| \EN{210\.43/1}chAruvarmA suchArushcha tathAkrUrAdayo dvijAH | \EN{210\.43/2}erakArUpibhirvajraiste nijaghnuH parasparam || 210\.43|| \EN{210\.44/1}nivArayAmAsa hariryAdavAste cha keshavam | \EN{210\.44/2}sahAyaM menire prApta.n te nijaghnuH parasparam || 210\.44|| \EN{210\.45/1}kR^iShNo.api kupitasteShAmerakAmuShTimAdade | \EN{210\.45/2}vadhAya teShAM mushalaM muShTilohamabhUt tadA || 210\.45|| \EN{210\.46/1}jaghAna tena niHsheShAn AtatAyI sa yAdavAn | \EN{210\.46/2}jaghnushcha sahasAbhyetya tathAnye tu parasparam || 210\.46|| \EN{210\.47/1}tatashchArNavamadhyena jaitro.asau chakriNo rathaH | \EN{210\.47/2}pashyato dArukasyAshu hR^ito.ashvairdvijasattamAH || 210\.47|| \EN{210\.48/1}chakra.n gadA tathA shAr~Nga.n tUNau sha~Nkho.asireva cha | \EN{210\.48/2}pradakShiNa.n tataH kR^itvA jagmurAdityavartmanA || 210\.48|| \EN{210\.49/1}kShaNamAtreNa vai tatra yAdavAnAmabhUt kShayaH | \EN{210\.49/2}R^ite kR^iShNaM mahAbAhu.n dAruka.n cha dvijottamAH || 210\.49|| \EN{210\.50/1}cha~NkramyamANau tau rAma.n vR^ikShamUlakR^itAsanam | \EN{210\.50/2}dadR^ishAte mukhAchchAsya niShkrAmantaM mahoragam || 210\.50|| \EN{210\.51/1}niShkramya sa mukhAt tasya mahAbhogo bhuja.ngamaH | \EN{210\.51/2}prayAtashchArNava.n siddhaiH pUjyamAnastathoragaiH || 210\.51|| \EN{210\.52/1}tamarghyamAdAya tadA jaladhiH sammukha.n yayau | \EN{210\.52/2}pravivesha cha tattoyaM pUjitaH pannagottamaiH | \EN{210\.52/3}dR^iShTvA balasya niryANa.n dArukaM prAha keshavaH || 210\.52|| \EN{210\.53/1}shrIbhagavAn uvAcha | ida.n sarva.n tvamAchakShva vasudevograsenayoH | \EN{210\.53/2}niryANaM baladevasya yAdavAnA.n tathA kShayam || 210\.53|| \EN{210\.54/1}yoge sthitvAhamapyetat parityajya kalevaram | \EN{210\.54/2}vAchyashcha dvArakAvAsI janaH sarvastathAhukaH || 210\.54|| \EN{210\.55/1}yathemA.n nagarI.n sarvA.n samudraH plAvayiShyati | \EN{210\.55/2}tasmAd rathaiH susajjaistu pratIkShyo hyarjunAgamaH || 210\.55|| \EN{210\.56/1}na stheya.n dvArakAmadhye niShkrAnte tatra pANDave | \EN{210\.56/2}tenaiva saha gantavya.n yatra yAti sa kauravaH || 210\.56|| \EN{210\.57/1}gatvA cha brUhi kaunteyamarjuna.n vachanaM mama | \EN{210\.57/2}pAlanIyastvayA shaktyA jano.ayaM matparigrahaH || 210\.57|| \EN{210\.58/1}ityarjunena sahito dvAravatyAM bhavA~n janam | \EN{210\.58/2}gR^ihItvA yAtu vajrashcha yadurAjo bhaviShyati || 210\.58|| \EN{211\.1/1}vyAsa uvAcha | ityukto dArukaH kR^iShNaM praNipatya punaH punaH | \EN{211\.1/2}pradakShiNa.n cha bahushaH kR^itvA prAyAd yathoditam || 211\.1|| \EN{211\.2/1}sa cha gatvA tathA chakre dvArakAyA.n tathArjunam | \EN{211\.2/2}AninAya mahAbuddhi.n vajra.n chakre tathA nR^ipam || 211\.2|| \EN{211\.3/1}bhagavAn api govindo vAsudevAtmakaM param | \EN{211\.3/2}brahmAtmani samAropya sarvabhUteShvadhArayat || 211\.3|| \EN{211\.4/1}sa mAnayan dvijavacho durvAsA yad uvAcha ha | \EN{211\.4/2}yogayukto.abhavat pAda.n kR^itvA jAnuni sattamAH || 211\.4|| \EN{211\.5/1}samprApto vai jarA nAma tadA tatra sa lubdhakaH | \EN{211\.5/2}mushalasheShalohasya sAyaka.n dhArayan param || 211\.5|| \EN{211\.6/1}sa tatpAdaM mR^igAkAra.n samavekShya vyavasthitaH | \EN{211\.6/2}tato vivyAdha tenaiva tomareNa dvijottamAH || 211\.6|| \EN{211\.7/1}gatashcha dadR^ishe tatra chaturbAhudhara.n naram | \EN{211\.7/2}praNipatyAha chaivainaM prasIdeti punaH punaH || 211\.7|| \EN{211\.8/1}ajAnatA kR^itamidaM mayA hariNasha~NkayA | \EN{211\.8/2}kShamyatAmAtmapApena dagdhaM mA dagdhumarhasi || 211\.8|| \EN{211\.9/1}vyAsa uvAcha | tatastaM bhagavAn Aha nAsti te bhayamaNvapi | \EN{211\.9/2}gachCha tvaM matprasAdena lubdha svargeshvarAspadam || 211\.9|| \EN{211\.10/1}vyAsa uvAcha | vimAnamAgata.n sadyastadvAkyasamanantaram | \EN{211\.10/2}Aruhya prayayau svarga.n lubdhakastatprasAdataH || 211\.10|| \EN{211\.11/1}gate tasmin sa bhagavAn sa.nyojyAtmAnamAtmani | \EN{211\.11/2}brahmabhUte.avyaye.achintye vAsudevamaye.amale || 211\.11|| \EN{211\.12/1}ajanmanyajare.anAshinyaprameye.akhilAtmani | \EN{211\.12/2}tyaktvA sa mAnuSha.n dehamavApa trividhA.n gatim || 211\.12|| \EN{212\.1/1}vyAsa uvAcha | arjuno.api tadAnviShya kR^iShNarAmakalevare | \EN{212\.1/2}sa.nskAra.n lambhayAmAsa tathAnyeShAmanukramAt || 212\.1|| \EN{212\.2/1}aShTau mahiShyaH kathitA rukmiNIpramukhAstu yAH | \EN{212\.2/2}upagR^ihya harerdeha.n vivishustA hutAshanam || 212\.2|| \EN{212\.3/1}revatI chaiva rAmasya dehamAshliShya sattamAH | \EN{212\.3/2}vivesha jvalita.n vahni.n tatsa~NgAhlAdashItalam || 212\.3|| \EN{212\.4/1}ugrasenastu tachChrutvA tathaivAnakadundubhiH | \EN{212\.4/2}devakI rohiNI chaiva vivishurjAtavedasam || 212\.4|| \EN{212\.5/1}tato.arjunaH pretakArya.n kR^itvA teShA.n yathAvidhi | \EN{212\.5/2}nishchakrAma jana.n sarva.n gR^ihItvA vajrameva cha || 212\.5|| \EN{212\.6/1}dvAravatyA viniShkrAntAH kR^iShNapatnyaH sahasrashaH | \EN{212\.6/2}vajra.n jana.n cha kaunteyaH pAlaya~n shanakairyayau || 212\.6|| \EN{212\.7/1}sabhA sudharmA kR^iShNena martyaloke samAhR^itA | \EN{212\.7/2}svarga.n jagAma bho viprAH pArijAtashcha pAdapaH || 212\.7|| \EN{212\.8/1}yasmin dine hariryAto diva.n sa.ntyajya medinIm | \EN{212\.8/2}tasmin dine.avatIrNo.aya.n kAlakAyaH kaliH kila || 212\.8|| \EN{212\.9/1}plAvayAmAsa tA.n shUnyA.n dvArakA.n cha mahodadhiH | \EN{212\.9/2}yadushreShThagR^iha.n tveka.n nAplAvayata sAgaraH || 212\.9|| \EN{212\.10/1}nAtikrAmati bho viprAstad adyApi mahodadhiH | \EN{212\.10/2}nitya.n sa.nnihitastatra bhagavAn keshavo yataH || 212\.10|| \EN{212\.11/1}tad atIva mahApuNya.n sarvapAtakanAshanam | \EN{212\.11/2}viShNukrIDAnvita.n sthAna.n dR^iShTvA pApAt pramuchyate || 212\.11|| \EN{212\.12/1}pArthaH pa~nchanade deshe bahudhAnyadhanAnvite | \EN{212\.12/2}chakAra vAsa.n sarvasya janasya munisattamAH || 212\.12|| \EN{212\.13/1}tato lobhaH samabhavat pArthenaikena dhanvinA | \EN{212\.13/2}dR^iShTvA striyo nIyamAnA dasyUnA.n nihateshvarAH || 212\.13|| \EN{212\.14/1}tataste pApakarmANo lobhopahatachetasaH | \EN{212\.14/2}AbhIrA mantrayAmAsuH sametyAtyantadurmadAH || 212\.14|| \EN{212\.15/1}AbhIrA UchuH | ayameko.arjuno dhanvI strIjana.n nihateshvaram | \EN{212\.15/2}nayatyasmAn atikramya dhig etat kriyatAM balam || 212\.15|| \EN{212\.16/1}hatvA garvasamArUDho bhIShmadroNajayadrathAn | \EN{212\.16/2}karNAdI.nshcha na jAnAti bala.n grAmanivAsinAm || 212\.16|| \EN{212\.17/1}balajyeShThAn narAn anyAn grAmyA.nshchaiva visheShataH | \EN{212\.17/2}sarvAn evAvajAnAti ki.n vo bahubhiruttaraiH || 212\.17|| \EN{212\.18/1}vyAsa uvAcha | tato yaShTipraharaNA dasyavo loShTahAriNaH | \EN{212\.18/2}sahasrasho.abhyadhAvanta ta.n jana.n nihateshvaram | \EN{212\.18/3}tato nivR^ittaH kaunteyaH prAhAbhIrAn hasann iva || 212\.18|| \EN{212\.19/1}arjuna uvAcha | nivartadhvamadharmaj~nA yadIto na mumUrShavaH || 212\.19|| \EN{212\.20/1}vyAsa uvAcha | avaj~nAya vachastasya jagR^ihuste tadA dhanam | \EN{212\.20/2}strIjana.n chApi kaunteyAd viShvaksenaparigraham || 212\.20|| \EN{212\.21/1}tato.arjuno dhanurdivya.n gANDIvamajara.n yudhi | \EN{212\.21/2}AropayitumArebhe na shashAka sa vIryavAn || 212\.21|| \EN{212\.22/1}chakAra sajja.n kR^ichChrAt tu tad abhUchChithilaM punaH | \EN{212\.22/2}na sasmAra tathAstrANi chintayann api pANDavaH || 212\.22|| \EN{212\.23/1}sharAn mumocha chaiteShu pArthaH sheShAn sa harShitaH | \EN{212\.23/2}na bheda.n te para.n chakrurastA gANDIvadhanvanA || 212\.23|| \EN{212\.24/1}vahninA chAkShayA dattAH sharAste.api kShaya.n yayuH | \EN{212\.24/2}yudhyataH saha gopAlairarjunasyAbhavat kShayaH || 212\.24|| \EN{212\.25/1}achintayat tu kaunteyaH kR^iShNasyaiva hi tad balam | \EN{212\.25/2}yan mayA sharasa.nghAtaiH sabalA bhUbhR^ito jitAH || 212\.25|| \EN{212\.26/1}miShataH pANDuputrasya tatastAH pramadottamAH | \EN{212\.26/2}apAkR^iShyanta chAbhIraiH kAmAchchAnyAH pravavrajuH || 212\.26|| \EN{212\.27/1}tataH shareShu kShINeShu dhanuShkoTyA dhana.njayaH | \EN{212\.27/2}jaghAna dasyU.nste chAsya prahArA~n jahasurdvijAH || 212\.27|| \EN{212\.28/1}pashyatastveva pArthasya vR^iShNyandhakavarastriyaH | \EN{212\.28/2}jagmurAdAya te mlechChAH samantAn munisattamAH || 212\.28|| \EN{212\.29/1}tataH sa duHkhito jiShNuH kaShTa.n kaShTamiti bruvan | \EN{212\.29/2}aho bhagavatA tena mukto.asmIti ruroda vai || 212\.29|| \EN{212\.30/1}arjuna uvAcha | tad dhanustAni chAstrANi sa rathaste cha vAjinaH | \EN{212\.30/2}sarvamekapade naShTa.n dAnamashrotriye yathA || 212\.30|| \EN{212\.31/1}aho chAti bala.n daiva.n vinA tena mahAtmanA | \EN{212\.31/2}yad asAmarthyayukto.aha.n nIchairnItaH parAbhavam || 212\.31|| \EN{212\.32/1}tau bAhU sa cha me muShTiH sthAna.n tat so.asmi chArjunaH | \EN{212\.32/2}puNyeneva vinA tena gata.n sarvamasAratAm || 212\.32|| \EN{212\.33/1}mamArjunatvaM bhImasya bhImatva.n tatkR^ita.n dhruvam | \EN{212\.33/2}vinA tena yad AbhIrairjito.aha.n kathamanyathA || 212\.33|| \EN{212\.34/1}vyAsa uvAcha | ittha.n vadan yayau jiShNurindraprasthaM purottamam | \EN{212\.34/2}chakAra tatra rAjAna.n vajra.n yAdavanandanam || 212\.34|| \EN{212\.35/1}sa dadarsha tato vyAsaM phAlgunaH kAnanAshrayam | \EN{212\.35/2}tamupetya mahAbhAga.n vinayenAbhyavAdayat || 212\.35|| \EN{212\.36/1}ta.n vandamAna.n charaNAvavalokya sunishchitam | \EN{212\.36/2}uvAcha pArtha.n vichChAyaH kathamatyantamIdR^ishaH || 212\.36|| \EN{212\.37/1}ajArajonugamanaM brahmahatyAthavA kR^itA | \EN{212\.37/2}jayAshAbha~NgaduHkhI vA bhraShTachChAyo.asi sAmpratam || 212\.37|| \EN{212\.38/1}sA.ntAnikAdayo vA te yAchamAnA nirAkR^itAH | \EN{212\.38/2}agamyastrIratirvApi tenAsi vigataprabhaH || 212\.38|| \EN{212\.39/1}bhu~Nkte pradAya viprebhyo miShTamekamatho bhavAn | \EN{212\.39/2}ki.n vA kR^ipaNavittAni hR^itAni bhavatArjuna || 212\.39|| \EN{212\.40/1}kachchin na sUryavAtasya gocharatva.n gato.arjuna | \EN{212\.40/2}duShTachakShurhato vApi niHshrIkaH kathamanyathA || 212\.40|| \EN{212\.41/1}spR^iShTo nakhAmbhasA vApi ghaTAmbhaHprokShito.api vA | \EN{212\.41/2}tenAtIvAsi vichChAyo nyUnairvA yudhi nirjitaH || 212\.41|| \EN{212\.42/1}vyAsa uvAcha | tataH pArtho viniHshvasya shrUyatAM bhagavann iti | \EN{212\.42/2}prokto yathAvad AchaShTa viprA AtmaparAbhavam || 212\.42|| \EN{212\.43/1}arjuna uvAcha | yad bala.n yachcha nastejo yad vIrya.n yat parAkramaH | \EN{212\.43/2}yA shrIshChAyA cha naH so.asmAn parityajya harirgataH || 212\.43|| \EN{212\.44/1}itareNeva mahatA smitapUrvAbhibhAShiNA | \EN{212\.44/2}hInA vayaM mune tena jAtAstR^iNamayA iva || 212\.44|| \EN{212\.45/1}astrANA.n sAyakAnA.n cha gANDIvasya tathA mama | \EN{212\.45/2}sAratA yAbhavan mUrtA sa gataH puruShottamaH || 212\.45|| \EN{212\.46/1}yasyAvalokanAd asmA~n shrIrjayaH sampad unnatiH | \EN{212\.46/2}na tatyAja sa govindastyaktvAsmAn bhagavAn gataH || 212\.46|| \EN{212\.47/1}bhIShmadroNA~NgarAjAdyAstathA duryodhanAdayaH | \EN{212\.47/2}yatprabhAvena nirdagdhAH sa kR^iShNastyaktavAn bhuvam || 212\.47|| \EN{212\.48/1}niryauvanA hatashrIkA bhraShTachChAyeva me mahI | \EN{212\.48/2}vibhAti tAta naiko.aha.n virahe tasya chakriNaH || 212\.48|| \EN{212\.49/1}yasyAnubhAvAd bhIShmAdyairmayyagnau shalabhAyitam | \EN{212\.49/2}vinA tenAdya kR^iShNena gopAlairasmi nirjitaH || 212\.49|| \EN{212\.50/1}gANDIva.n triShu lokeShu khyAta.n yad anubhAvataH | \EN{212\.50/2}mama tena vinAbhIrairlaguDaistu tiraskR^itam || 212\.50|| \EN{212\.51/1}strIsahasrANyanekAni hyanAthAni mahAmune | \EN{212\.51/2}yatato mama nItAni dasyubhirlaguDAyudhaiH || 212\.51|| \EN{212\.52/1}AnIyamAnamAbhIraiH sarva.n kR^iShNAvarodhanam | \EN{212\.52/2}hR^ita.n yaShTipraharaNaiH paribhUya balaM mama || 212\.52|| \EN{212\.53/1}niHshrIkatA na me chitra.n yajjIvAmi tad adbhutam | \EN{212\.53/2}nIchAvamAnapa~NkA~NkI nirlajjo.asmi pitAmaha || 212\.53|| \EN{212\.54/1}vyAsa uvAcha | shrutvAha.n tasya tad vAkyamabrava.n dvijasattamAH | \EN{212\.54/2}duHkhitasya cha dInasya pANDavasya mahAtmanaH || 212\.54|| \EN{212\.55/1}ala.n te vrIDayA pArtha na tva.n shochitumarhasi | \EN{212\.55/2}avehi sarvabhUteShu kAlasya gatirIdR^ishI || 212\.55|| \EN{212\.56/1}kAlo bhavAya bhUtAnAmabhavAya cha pANDava | \EN{212\.56/2}kAlamUlamida.n j~nAtvA kuru sthairyamato.arjuna || 212\.56|| \EN{212\.57/1}nadyaH samudrA girayaH sakalA cha vasu.ndharA | \EN{212\.57/2}devA manuShyAH pashavastaravashcha sarIsR^ipAH || 212\.57|| \EN{212\.58/1}sR^iShTAH kAlena kAlena punaryAsyanti sa.nkShayam | \EN{212\.58/2}kAlAtmakamida.n sarva.n j~nAtvA shamamavApnuhi || 212\.58|| \EN{212\.59/1}yathAttha kR^iShNamAhAtmya.n tat tathaiva dhana.njaya | \EN{212\.59/2}bhArAvatArakAryArthamavatIrNaH sa medinIm || 212\.59|| \EN{212\.60/1}bhArAkrAntA dharA yAtA devAnA.n sa.nnidhau purA | \EN{212\.60/2}tadarthamavatIrNo.asau kAmarUpI janArdanaH || 212\.60|| \EN{212\.61/1}tachcha niShpAdita.n kAryamasheShA bhUbhR^ito hatAH | \EN{212\.61/2}vR^iShNyandhakakula.n sarva.n tathA pArthopasa.nhR^itam || 212\.61|| \EN{212\.62/1}na ki.nchid anyat kartavyamasya bhUmitale.arjuna | \EN{212\.62/2}tato gataH sa bhagavAn kR^itakR^ityo yathechChayA || 212\.62|| \EN{212\.63/1}sR^iShTi.n sarge karotyeSha devadevaH sthiti.n sthitau | \EN{212\.63/2}ante tApasamartho.aya.n sAmprata.n vai yathA kR^itam || 212\.63|| \EN{212\.64/1}tasmAt pArtha na sa.ntApastvayA kAryaH parAbhavAt | \EN{212\.64/2}bhavanti bhavakAleShu puruShANAM parAkramAH || 212\.64|| \EN{212\.65/1}yatastvayaikena hatA bhIShmadroNAdayo nR^ipAH | \EN{212\.65/2}teShAmarjuna kAlotthaH ki.n nyUnAbhibhavo na saH || 212\.65|| \EN{212\.66/1}viShNostasyAnubhAvena yathA teShAM parAbhavaH | \EN{212\.66/2}tvattastathaiva bhavato dasyubhyo.ante tadudbhavaH || 212\.66|| \EN{212\.67/1}sa devo.anyasharIrANi samAvishya jagatsthitim | \EN{212\.67/2}karoti sarvabhUtAnA.n nAsha.n chAnte jagatpatiH || 212\.67|| \EN{212\.68/1}bhavodbhave cha kaunteya sahAyaste janArdanaH | \EN{212\.68/2}bhavAnte tvadvipakShAste keshavenAvalokitAH || 212\.68|| \EN{212\.69/1}kaH shraddadhyAt sagA~NgeyAn hanyAstva.n sarvakauravAn | \EN{212\.69/2}AbhIrebhyashcha bhavataH kaH shraddadhyAt parAbhavam || 212\.69|| \EN{212\.70/1}pArthaitat sarvabhUteShu harerlIlAvicheShTitam | \EN{212\.70/2}tvayA yat kauravA dhvastA yad AbhIrairbhavA~n jitaH || 212\.70|| \EN{212\.71/1}gR^ihItA dasyubhiryachcha rakShitA bhavatA striyaH | \EN{212\.71/2}tad apyaha.n yathAvR^itta.n kathayAmi tavArjuna || 212\.71|| \EN{212\.72/1}aShTAvakraH purA vipra udavAsarato.abhavat | \EN{212\.72/2}bahUn varShagaNAn pArtha gR^iNan brahma sanAtanam || 212\.72|| \EN{212\.73/1}jiteShvasurasa.ngheShu merupR^iShThe mahotsavaH | \EN{212\.73/2}babhUva tatra gachChantyo dadR^ishusta.n surastriyaH || 212\.73|| \EN{212\.74/1}rambhAtilottamAdyAshcha shatasho.atha sahasrashaH | \EN{212\.74/2}tuShTuvustaM mahAtmAnaM prashasha.nsushcha pANDava || 212\.74|| \EN{212\.75/1}AkaNThamagna.n salile jaTAbhAradharaM munim | \EN{212\.75/2}vinayAvanatAshchaiva praNemuH stotratatparAH || 212\.75|| \EN{212\.76/1}yathA yathA prasanno.abhUt tuShTuvusta.n tathA tathA | \EN{212\.76/2}sarvAstAH kauravashreShTha variShTha.n ta.n dvijanmanAm || 212\.76|| \EN{212\.77/1}aShTAvakra uvAcha | prasanno.ahaM mahAbhAgA bhavatInA.n yad iShyate | \EN{212\.77/2}mattastad vriyatA.n sarvaM pradAsyAmyapi durlabham || 212\.77|| \EN{212\.78/1}vyAsa uvAcha | rambhAtilottamAdyAshcha divyAshchApsaraso.abruvan || 212\.78|| \EN{212\.79/1}apsarasa UchuH | prasanne tvayyasamprApta.n kimasmAkamiti dvijAH || 212\.79|| \EN{212\.80/1}itarAstvabruvan vipra prasanno bhagavan yadi | \EN{212\.80/2}tad ichChAmaH patiM prAptu.n viprendra puruShottamam || 212\.80|| \EN{212\.81/1}vyAsa uvAcha | evaM bhaviShyatItyuktvA uttatAra jalAn muniH | \EN{212\.81/2}tamuttIrNa.n cha dadR^ishurvirUpa.n vakramaShTadhA || 212\.81|| \EN{212\.82/1}ta.n dR^iShTvA gUhamAnAnA.n yAsA.n hAsaH sphuTo.abhavat | \EN{212\.82/2}tAH shashApa muniH kopamavApya kurunandana || 212\.82|| \EN{212\.83/1}aShTAvakra uvAcha | yasmAd virUparUpaM mAM matvA hAsAvamAnanA | \EN{212\.83/2}bhavatIbhiH kR^itA tasmAd eSha shApa.n dadAmi vaH || 212\.83|| \EN{212\.84/1}matprasAdena bhartAra.n labdhvA tu puruShottamam | \EN{212\.84/2}machChApopahatAH sarvA dasyuhasta.n gamiShyatha || 212\.84|| \EN{212\.85/1}vyAsa uvAcha | ityudIritamAkarNya munistAbhiH prasAditaH | \EN{212\.85/2}punaH surendraloka.n vai prAha bhUyo gamiShyatha || 212\.85|| \EN{212\.86/1}eva.n tasya muneH shApAd aShTAvakrasya keshavam | \EN{212\.86/2}bhartAraM prApya tAH prAptA dasyuhasta.n varA~NganAH || 212\.86|| \EN{212\.87/1}tat tvayA nAtra kartavyaH shoko.alpo.api hi pANDava | \EN{212\.87/2}tenaivAkhilanAthena sarva.n tad upasa.nhR^itam || 212\.87|| \EN{212\.88/1}bhavatA.n chopasa.nhAramAsanna.n tena kurvatA | \EN{212\.88/2}bala.n tejastathA vIryaM mAhAtmya.n chopasa.nhR^itam || 212\.88|| \EN{212\.89/1}jAtasya niyato mR^ityuH patana.n cha tathonnateH | \EN{212\.89/2}viprayogAvasAna.n tu sa.nyogaH sa.nchayaH kShayaH || 212\.89|| \EN{212\.90/1}vij~nAya na budhAH shoka.n na harShamupayAnti ye | \EN{212\.90/2}teShAmevetare cheShTA.n shikShantaH santi tAdR^ishAH || 212\.90|| \EN{212\.91/1}tasmAt tvayA narashreShTha j~nAtvaitad bhrAtR^ibhiH saha | \EN{212\.91/2}parityajyAkhila.n rAjya.n gantavya.n tapase vanam || 212\.91|| \EN{212\.92/1}tad gachCha dharmarAjAya nivedyaitad vacho mama | \EN{212\.92/2}parashvo bhrAtR^ibhiH sArdha.n gati.n vIra yathA kuru || 212\.92|| \EN{212\.93/1}vyAsa uvAcha | ityukto dharmarAja.n tu samabhyetya tathoktavAn | \EN{212\.93/2}dR^iShTa.n chaivAnubhUta.n vA kathita.n tad asheShataH || 212\.93|| \EN{212\.94/1}vyAsavAkya.n cha te sarve shrutvArjunasamIritam | \EN{212\.94/2}rAjye parIkShita.n kR^itvA yayuH pANDusutA vanam || 212\.94|| \EN{212\.95/1}ityeva.n vo munishreShThA vistareNa mayoditam | \EN{212\.95/2}jAtasya cha yadorva.nshe vAsudevasya cheShTitam || 212\.95|| \EN{213\.1/1}munaya UchuH | aho kR^iShNasya mAhAtmyamadbhuta.n chAtimAnuSham | \EN{213\.1/2}rAmasya cha munishreShTha tvayoktaM bhuvi durlabham || 213\.1|| \EN{213\.2/1}na tR^iptimadhigachChAmaH shR^iNvanto bhagavatkathAm | \EN{213\.2/2}tasmAd brUhi mahAbhAga bhUyo devasya cheShTitam || 213\.2|| \EN{213\.3/1}prAdurbhAvaH purANeShu viShNoramitatejasaH | \EN{213\.3/2}satA.n kathayatAmeva varAha iti naH shrutam || 213\.3|| \EN{213\.4/1}na jAnImo.asya charita.n na vidhi.n na cha vistaram | \EN{213\.4/2}na karmaguNasadbhAva.n na hetutvamanIShitam || 213\.4|| \EN{213\.5/1}kimAtmako varAho.asau kA mUrtiH kA cha devatA | \EN{213\.5/2}kimAchAraprabhAvo vA ki.n vA tena tadA kR^itam || 213\.5|| \EN{213\.6/1}yaj~nArthe samavetAnAM miShatA.n cha dvijanmanAm | \EN{213\.6/2}mahAvarAhacharita.n sarvalokasukhAvaham || 213\.6|| \EN{213\.7/1}yathA nArAyaNo brahman vArAha.n rUpamAsthitaH | \EN{213\.7/2}da.nShTrayA gA.n samudrasthAmujjahArArimardanaH || 213\.7|| \EN{213\.8/1}vistareNaiva karmANi sarvANi ripughAtinaH | \EN{213\.8/2}shrotu.n no vartate buddhirhareH kR^iShNasya dhImataH || 213\.8|| \EN{213\.9/1}karmaNAmAnupUrvyA cha prAdurbhAvAshcha ye vibho | \EN{213\.9/2}yA vAsya prakR^itirbrahma.nstAshchAkhyAtu.n tvamarhasi || 213\.9|| \EN{213\.10/1}vyAsa uvAcha | prashnabhAro mahAn eSha bhavadbhiH samudAhR^itaH | \EN{213\.10/2}yathAshaktyA tu vakShyAmi shrUyatA.n vaiShNava.n yashaH || 213\.10|| \EN{213\.11/1}viShNoH prabhAvashravaNe diShTyA vo matirutthitA | \EN{213\.11/2}tasmAd viShNoH samastA vai shR^iNudhva.n yAH pravR^ittayaH || 213\.11|| \EN{213\.12/1}sahasrAsya.n sahasrAkSha.n sahasracharaNa.n cha yam | \EN{213\.12/2}sahasrashirasa.n deva.n sahasrakaramavyayam || 213\.12|| \EN{213\.13/1}sahasrajihvaM bhAsvanta.n sahasramukuTaM prabhum | \EN{213\.13/2}sahasrada.n sahasrAdi.n sahasrabhujamavyayam || 213\.13|| \EN{213\.14/1}havana.n savana.n chaiva hotAra.n havyameva cha | \EN{213\.14/2}pAtrANi cha pavitrANi vedi.n dIkShA.n samit sruvam || 213\.14|| \EN{213\.15/1}sruksomasUryamushalaM prokShaNI.n dakShiNAyanam | \EN{213\.15/2}adhvaryu.n sAmaga.n vipra.n sadasya.n sadana.n sadaH || 213\.15|| \EN{213\.16/1}yUpa.n chakra.n dhruvA.n darvI.n charU.nshcholUkhalAni cha | \EN{213\.16/2}prAgva.nsha.n yaj~nabhUmi.n cha hotAra.n cha para.n cha yat || 213\.16|| \EN{213\.17/1}hrasvANyatipramANAni sthAvarANi charANi cha | \EN{213\.17/2}prAyashchittAni vArghya.n cha sthaNDilAni kushAstathA || 213\.17|| \EN{213\.18/1}mantrayaj~navaha.n vahniM bhAgaM bhAgavaha.n cha yat | \EN{213\.18/2}agrAsina.n somabhuja.n hutArchiShamudAyudham || 213\.18|| \EN{213\.19/1}Ahurvedavido viprA ya.n yaj~ne shAshvataM prabhum | \EN{213\.19/2}tasya viShNoH sureshasya shrIvatsA~Nkasya dhImataH || 213\.19|| \EN{213\.20/1}prAdurbhAvasahasrANi samatItAnyanekashaH | \EN{213\.20/2}bhUyashchaiva bhaviShyanti hyevamAha pitAmahaH || 213\.20|| \EN{213\.21/1}yat pR^ichChadhvaM mahAbhAgA divyAM puNyAmimA.n kathAm | \EN{213\.21/2}prAdurbhAvAshritA.n viShNoH sarvapApaharA.n shivAm || 213\.21|| \EN{213\.22/1}shR^iNudhva.n tAM mahAbhAgAstadgatenAntarAtmanA | \EN{213\.22/2}pravakShyAmyAnupUrvyeNa yat pR^ichChadhvaM mamAnaghAH || 213\.22|| \EN{213\.23/1}vAsudevasya mAhAtmya.n charita.n cha mahAmateH | \EN{213\.23/2}hitArtha.n suramartyAnA.n lokAnAM prabhavAya cha || 213\.23|| \EN{213\.24/1}bahushaH sarvabhUtAtmA prAdurbhavati vIryavAn | \EN{213\.24/2}prAdurbhAvA.nshcha vakShyAmi puNyAn divyAn guNAnvitAn || 213\.24|| \EN{213\.25/1}supto yugasahasra.n yaH prAdurbhavati kAryataH | \EN{213\.25/2}pUrNe yugasahasre.atha devadevo jagatpatiH || 213\.25|| \EN{213\.26/1}brahmA cha kapilashchaiva tryambakastridashAstathA | \EN{213\.26/2}devAH saptarShayashchaiva nAgAshchApsarasastathA || 213\.26|| \EN{213\.27/1}sanatkumArashcha mahAnubhAvo | \EN{213\.27/2}manurmahAtmA bhagavAn prajAkaraH | \EN{213\.27/3}purANadevo.atha purANi chakre | \EN{213\.27/4}pradIptavaishvAnaratulyatejAH || 213\.27|| \EN{213\.28/1}yo.asau chArNavamadhyastho naShTe sthAvaraja~Ngame | \EN{213\.28/2}naShTe devAsuranare pranaShToragarAkShase || 213\.28|| \EN{213\.29/1}yoddhukAmau durAdharShau tAvubhau madhukaiTabhau | \EN{213\.29/2}hatau bhagavatA tena tayordattvAmita.n varam || 213\.29|| \EN{213\.30/1}purA kamalanAbhasya svapataH sAgarAmbhasi | \EN{213\.30/2}puShkare tatra sambhUtA devAH sarShigaNAstathA || 213\.30|| \EN{213\.31/1}eSha pauShkarako nAma prAdurbhAvo mahAtmanaH | \EN{213\.31/2}purANa.n kathyate yatra devashrutisamAhitam || 213\.31|| \EN{213\.32/1}vArAhastu shrutimukhaH prAdurbhAvo mahAtmanaH | \EN{213\.32/2}yatra viShNuH surashreShTho vArAha.n rUpamAsthitaH || 213\.32|| \EN{213\.33/1}vedapAdo yUpada.nShTraH kratudantashchitImukhaH | \EN{213\.33/2}agnijihvo darbharomA brahmashIrSho mahAtapAH || 213\.33|| \EN{213\.34/1}ahorAtrekShaNo divyo vedA~NgaH shrutibhUShaNaH | \EN{213\.34/2}AjyanAsaH sruvatuNDaH sAmaghoShasvaro mahAn || 213\.34|| \EN{213\.35/1}satyadharmamayaH shrImAn kramavikramasatkR^itaH | \EN{213\.35/2}prAyashchittanakho ghoraH pashujAnurmukhAkR^itiH || 213\.35|| \EN{213\.36/1}udgatAntro homali~Ngo bIjauShadhimahAphalaH | \EN{213\.36/2}vAdyantarAtmA mantrasphig vikR^itaH somashoNitaH || 213\.36|| \EN{213\.37/1}vediskandho havirgandho havyakavyAtivegavAn | \EN{213\.37/2}prAgva.nshakAyo dyutimAn nAnAdIkShAbhiranvitaH || 213\.37|| \EN{213\.38/1}dakShiNAhR^idayo yogI mahAsattramayo mahAn | \EN{213\.38/2}upAkarmAShTaruchakaH pravargAvartabhUShaNaH || 213\.38|| \EN{213\.39/1}nAnAchChandogatipatho guhyopaniShadAsanaH | \EN{213\.39/2}ChAyApatnIsahAyo.asau maNishR^i~Nga ivotthitaH || 213\.39|| \EN{213\.40/1}mahI.n sAgaraparyantA.n sashailavanakAnanAm | \EN{213\.40/2}ekArNavajalabhraShTAmekArNavagataH prabhuH || 213\.40|| \EN{213\.41/1}da.nShTrayA yaH samuddhR^itya lokAnA.n hitakAmyayA | \EN{213\.41/2}sahasrashIrSho lokAdishchakAra jagatIM punaH || 213\.41|| \EN{213\.42/1}eva.n yaj~navarAheNa bhUtvA bhUtahitArthinA | \EN{213\.42/2}uddhR^itA pR^ithivI devI sAgarAmbudharA purA || 213\.42|| \EN{213\.43/1}vArAha eSha kathito nArasi.nhastato dvijAH | \EN{213\.43/2}yatra bhUtvA mR^igendreNa hiraNyakashipurhataH || 213\.43|| \EN{213\.44/1}purA kR^itayuge nAma surArirbaladarpitaH | \EN{213\.44/2}daityAnAmAdipuruShashchakAra sumahat tapaH || 213\.44|| \EN{213\.45/1}dasha varShasahasrANi shatAni dasha pa~ncha cha | \EN{213\.45/2}japopavAsaniratastasthau maunavratasthitaH || 213\.45|| \EN{213\.46/1}tataH shamadamAbhyA.n cha brahmacharyeNa chaiva hi | \EN{213\.46/2}prIto.abhavat tatastasya tapasA niyamena cha || 213\.46|| \EN{213\.47/1}ta.n vai svayambhUrbhagavAn svayamAgamya bho dvijAH | \EN{213\.47/2}vimAnenArkavarNena ha.nsayuktena bhAsvatA || 213\.47|| \EN{213\.48/1}AdityairvasubhiH sArdhaM marudbhirdaivataistathA | \EN{213\.48/2}rudrairvishvasahAyaishcha yakSharAkShasaki.nnaraiH || 213\.48|| \EN{213\.49/1}dishAbhiH pradishAbhishcha nadIbhiH sAgaraistathA | \EN{213\.49/2}nakShatraishcha muhUrtaishcha khecharaishcha mahAgrahaiH || 213\.49|| \EN{213\.50/1}devarShibhistapovR^iddhaiH siddhairvidvadbhireva cha | \EN{213\.50/2}rAjarShibhiH puNyatamairgandharvairapsarogaNaiH || 213\.50|| \EN{213\.51/1}charAcharaguruH shrImAn vR^itaH sarvaiH suraistathA | \EN{213\.51/2}brahmA brahmavidA.n shreShTho daitya.n vachanamabravIt || 213\.51|| \EN{213\.52/1}brahmovAcha | prIto.asmi tava bhaktasya tapasAnena suvrata | \EN{213\.52/2}vara.n varaya bhadra.n te yatheShTa.n kAmamApnuhi || 213\.52|| \EN{213\.53/1}hiraNyakashipuruvAcha | na devAsuragandharvA na yakShoragarAkShasAH | \EN{213\.53/2}R^iShayo vAtha mA.n shApaiH kruddhA lokapitAmaha || 213\.53|| \EN{213\.54/1}shapeyustapasA yuktA vara eSha vR^ito mayA | \EN{213\.54/2}na shastreNa na vAstreNa giriNA pAdapena vA || 213\.54|| \EN{213\.55/1}na shuShkeNa na chArdreNa na chaivordhva.n na chApyadhaH | \EN{213\.55/2}pANiprahAreNaikena sabhR^ityabalavAhanam || 213\.55|| \EN{213\.56/1}yo mA.n nAshayitu.n shaktaH sa me mR^ityurbhaviShyati | \EN{213\.56/2}bhaveyamahamevArkaH somo vAyurhutAshanaH || 213\.56|| \EN{213\.57/1}salila.n chAntarikSha.n cha AkAsha.n chaiva sarvashaH | \EN{213\.57/2}aha.n krodhashcha kAmashcha varuNo vAsavo yamaH | \EN{213\.57/3}dhanadashcha dhanAdhyakSho yakShaH kimpuruShAdhipaH || 213\.57|| \EN{213\.58/1}brahmovAcha | ete divyA varAstAta mayA dattAstavAdbhutAH | \EN{213\.58/2}sarvAn kAmAn imA.nstAta prApsyasi tva.n na sa.nshayaH || 213\.58|| \EN{213\.59/1}vyAsa uvAcha | evamuktvA tu bhagavA~n jagAmAshu pitAmahaH | \EN{213\.59/2}vairAjaM brahmasadanaM brahmarShigaNasevitam || 213\.59|| \EN{213\.60/1}tato devAshcha nAgAshcha gandharvA munayastathA | \EN{213\.60/2}varapradAna.n shrutvaiva pitAmahamupasthitAH || 213\.60|| \EN{213\.61/1}devA UchuH | vareNAnena bhagavan bAdhiShyati sa no.asuraH | \EN{213\.61/2}tat prasIdAshu bhagavan vadho.apyasya vichintyatAm || 213\.61|| \EN{213\.62/1}bhagavan sarvabhUtAnA.n svayambhUrAdikR^it prabhuH | \EN{213\.62/2}sraShTA cha havyakavyAnAmavyaktaM prakR^itirdhruvam || 213\.62|| \EN{213\.63/1}vyAsa uvAcha | tato lokahita.n vAkya.n shrutvA devaH prajApatiH | \EN{213\.63/2}provAcha bhagavAn vAkya.n sarvadevagaNA.nstathA || 213\.63|| \EN{213\.64/1}brahmovAcha | avashya.n tridashAstena prAptavya.n tapasaH phalam | \EN{213\.64/2}tapaso.ante cha bhagavAn vadha.n viShNuH kariShyati || 213\.64|| \EN{213\.65/1}vyAsa uvAcha | etachChrutvA surAH sarve vAkyaM pa~NkajajanmanaH | \EN{213\.65/2}svAni sthAnAni divyAni jagmuste vai mudAnvitAH || 213\.65|| \EN{213\.66/1}labdhamAtre vare chApi sarvAH so.abAdhata prajAH | \EN{213\.66/2}hiraNyakashipurdaityo varadAnena darpitaH || 213\.66|| \EN{213\.67/1}AshrameShu mahAbhAgAn munIn vai sa.nshitavratAn | \EN{213\.67/2}satyadharmaratAn dAntA.nstadA dharShitavA.nstathA || 213\.67|| \EN{213\.68/1}tridivasthA.nstathA devAn parAjitya mahAbalaH | \EN{213\.68/2}trailokya.n vashamAnIya svarge vasati so.asuraH || 213\.68|| \EN{213\.69/1}yadA varamadonmatto vicharan dAnavo bhuvi | \EN{213\.69/2}yaj~nIyAn akarod daityAn ayaj~nIyAshcha devatAH || 213\.69|| \EN{213\.70/1}AdityA vasavaH sAdhyA vishve cha marutastathA | \EN{213\.70/2}sharaNya.n sharaNa.n viShNumupatasthurmahAbalam || 213\.70|| \EN{213\.71/1}devabrahmamaya.n yaj~naM brahmadeva.n sanAtanam | \EN{213\.71/2}bhUtaM bhavyaM bhaviShya.n cha prabhu.n lokanamaskR^itam | \EN{213\.71/3}nArAyaNa.n vibhu.n deva.n sharaNya.n sharaNa.n gatAH || 213\.71|| \EN{213\.72/1}devA UchuH | trAyasva no.adya devesha hiraNyakashiporbhayAt | \EN{213\.72/2}tva.n hi naH paramo devastva.n hi naH paramo guruH || 213\.72|| \EN{213\.73/1}tva.n hi naH paramo dhAtA brahmAdInA.n surottama | \EN{213\.73/2}utphullAmalapattrAkSha shatrupakShakShaya.nkara | \EN{213\.73/3}kShayAya ditiva.nshasya sharaNa.n tvaM bhavasva naH || 213\.73|| \EN{213\.74/1}vAsudeva uvAcha | bhaya.n tyajadhvamamarA abhaya.n vo dadAmyaham | \EN{213\.74/2}tathaiva tridiva.n devAH pratilapsyatha mA chiram || 213\.74|| \EN{213\.75/1}eSho.aha.n sagaNa.n daitya.n varadAnena darpitam | \EN{213\.75/2}avadhyamamarendrANA.n dAnavendra.n nihanmi tam || 213\.75|| \EN{213\.76/1}vyAsa uvAcha | evamuktvA tu bhagavAn visR^ijya tridasheshvarAn | \EN{213\.76/2}hiraNyakashipoH sthAnamAjagAma mahAbalaH || 213\.76|| \EN{213\.77/1}narasyArdhatanu.n kR^itvA si.nhasyArdhatanuM prabhuH | \EN{213\.77/2}nArasi.nhena vapuShA pANi.n sa.nspR^ishya pANinA || 213\.77|| \EN{213\.78/1}ghanajImUtasa.nkAsho ghanajImUtanisvanaH | \EN{213\.78/2}ghanajImUtadIptaujA jImUta iva vegavAn || 213\.78|| \EN{213\.79/1}daitya.n so.atibala.n dR^iShTvA dR^iptashArdUlavikramaH | \EN{213\.79/2}dR^iptairdaityagaNairgupta.n hatavAn ekapANinA || 213\.79|| \EN{213\.80/1}nR^isi.nha eSha kathito bhUyo.aya.n vAmanaH paraH | \EN{213\.80/2}yatra vAmanamAsthAya rUpa.n daityavinAshanam || 213\.80|| \EN{213\.81/1}balerbalavato yaj~ne balinA viShNunA purA | \EN{213\.81/2}vikramaistribhirakShobhyAH kShobhitAste mahAsurAH || 213\.81|| \EN{213\.82/1}viprachittiH shivaH sha~NkurayaHsha~Nkustathaiva cha | \EN{213\.82/2}ayaHshirA ashvashirA hayagrIvashcha vIryavAn || 213\.82|| \EN{213\.83/1}vegavAn ketumAn ugraH sogravyagro mahAsuraH | \EN{213\.83/2}puShkaraH puShkalashchaiva shAshvo.ashvapatireva cha || 213\.83|| \EN{213\.84/1}prahlAdo.ashvapatiH kumbhaH sa.nhrAdo gamanapriyaH | \EN{213\.84/2}anuhrAdo harihayo vArAhaH sa.nharo.anujaH || 213\.84|| \EN{213\.85/1}sharabhaH shalabhashchaiva kupathaH krodhanaH krathaH | \EN{213\.85/2}bR^ihatkIrtirmahAjihvaH sha~NkukarNo mahAsvanaH || 213\.85|| \EN{213\.86/1}dIptajihvo.arkanayano mR^igapAdo mR^igapriyaH | \EN{213\.86/2}vAyurgariShTho namuchiH sambaro viskaro mahAn || 213\.86|| \EN{213\.87/1}chandrahantA krodhahantA krodhavardhana eva cha | \EN{213\.87/2}kAlakaH kAlakopashcha vR^itraH krodho virochanaH || 213\.87|| \EN{213\.88/1}gariShThashcha variShThashcha pralambanarakAvubhau | \EN{213\.88/2}indratApanavAtApI ketumAn baladarpitaH || 213\.88|| \EN{213\.89/1}asilomA pulomA cha bAShkalaH pramado madaH | \EN{213\.89/2}svamishraH kAlavadanaH karAlaH keshireva cha || 213\.89|| \EN{213\.90/1}ekAkShashchandramA rAhuH sa.nhrAdaH sambaraH svanaH | \EN{213\.90/2}shataghnIchakrahastAshcha tathA mushalapANayaH || 213\.90|| \EN{213\.91/1}ashvayantrAyudhopetA bhindipAlAyudhAstathA | \EN{213\.91/2}shUlolUkhalahastAshcha parashvadhadharAstathA || 213\.91|| \EN{213\.92/1}pAshamudgarahastAshcha tathA parighapANayaH | \EN{213\.92/2}mahAshilApraharaNAH shUlahastAshcha dAnavAH || 213\.92|| \EN{213\.93/1}nAnApraharaNA ghorA nAnAveshA mahAbalAH | \EN{213\.93/2}kUrmakukkuTavaktrAshcha shasholUkamukhAstathA || 213\.93|| \EN{213\.94/1}kharoShTravadanAshchaiva varAhavadanAstathA | \EN{213\.94/2}mArjArashikhivaktrAshcha mahAvaktrAstathA pare || 213\.94|| \EN{213\.95/1}nakrameShAnanAH shUrA gojAvimahiShAnanAH | \EN{213\.95/2}godhAshallakivaktrAshcha kroShTuvaktrAshcha dAnavAH || 213\.95|| \EN{213\.96/1}AkhudarduravaktrAshcha ghorA vR^ikamukhAstathA | \EN{213\.96/2}bhImA makaravaktrAshcha krau~nchavaktrAshcha dAnavAH || 213\.96|| \EN{213\.97/1}ashvAnanAH kharamukhA mayUravadanAstathA | \EN{213\.97/2}gajendracharmavasanAstathA kR^iShNAjinAmbarAH || 213\.97|| \EN{213\.98/1}chIrasa.nvR^itagAtrAshcha tathA nIlakavAsasaH | \EN{213\.98/2}uShNIShiNo mukuTinastathA kuNDalino.asurAH || 213\.98|| \EN{213\.99/1}kirITino lambashikhAH kambugrIvAH suvarchasaH | \EN{213\.99/2}nAnAveshadharA daityA nAnAmAlyAnulepanAH || 213\.99|| \EN{213\.100/1}svAnyAyudhAni sa.ngR^ihya pradIptAni cha tejasA | \EN{213\.100/2}kramamANa.n hR^iShIkeshamupAvartanta sarvashaH || 213\.100|| \EN{213\.101/1}pramathya sarvAn daiteyAn pAdahastatalairvibhuH | \EN{213\.101/2}rUpa.n kR^itvA mahAbhIma.n jahArAshu sa medinIm || 213\.101|| \EN{213\.102/1}tasya vikramato bhUmi.n chandrAdityau stanAntare | \EN{213\.102/2}nabhaH prakramamANasya nAbhyA.n kila tathA sthitau || 213\.102|| \EN{213\.103/1}paramAkramamANasya jAnudeshe vyavasthitau | \EN{213\.103/2}viShNoramitavIryasya vadantyeva.n dvijAtayaH || 213\.103|| \EN{213\.104/1}hR^itvA sa medinI.n kR^itsnA.n hatvA chAsurapu.ngavAn | \EN{213\.104/2}dadau shakrAya vasudhA.n viShNurbalavatA.n varaH || 213\.104|| \EN{213\.105/1}eSha vo vAmano nAma prAdurbhAvo mahAtmanaH | \EN{213\.105/2}vedavidbhirdvijairetat kathyate vaiShNava.n yashaH || 213\.105|| \EN{213\.106/1}bhUyo bhUtAtmano viShNoH prAdurbhAvo mahAtmanaH | \EN{213\.106/2}dattAtreya iti khyAtaH kShamayA parayA yutaH || 213\.106|| \EN{213\.107/1}tena naShTeShu vedeShu prakriyAsu makheShu cha | \EN{213\.107/2}chAturvarNye cha sa.nkIrNe dharme shithilatA.n gate || 213\.107|| \EN{213\.108/1}ativardhati chAdharme satye naShTe.anR^ite sthite | \EN{213\.108/2}prajAsu shIryamANAsu dharme chAkulatA.n gate || 213\.108|| \EN{213\.109/1}sayaj~nAH sakriyA vedAH pratyAnItA hi tena vai | \EN{213\.109/2}chAturvarNyamasa.nkIrNa.n kR^ita.n tena mahAtmanA || 213\.109|| \EN{213\.110/1}tena haihayarAjasya kArtavIryasya dhImataH | \EN{213\.110/2}varadena varo datto dattAtreyeNa dhImatA || 213\.110|| \EN{213\.111/1}etad bAhudvaya.n yat te tat te mama kR^ite nR^ipa | \EN{213\.111/2}shatAni dasha bAhUnAM bhaviShyanti na sa.nshayaH || 213\.111|| \EN{213\.112/1}pAlayiShyasi kR^itsnA.n cha vasudhA.n vasudheshvara | \EN{213\.112/2}durnirIkShyo.arivR^indAnA.n yuddhasthashcha bhaviShyasi || 213\.112|| \EN{213\.113/1}eSha vo vaiShNavaH shrImAn prAdurbhAvo.adbhutaH shubhaH | \EN{213\.113/2}bhUyashcha jAmadagnyo.ayaM prAdurbhAvo mahAtmanaH || 213\.113|| \EN{213\.114/1}yatra bAhusahasreNa dviShatA.n durjaya.n raNe | \EN{213\.114/2}rAmo.arjunamanIkastha.n jaghAna nR^ipatiM prabhuH || 213\.114|| \EN{213\.115/1}rathasthaM pArthiva.n rAmaH pAtayitvArjunaM bhuvi | \EN{213\.115/2}dharShayitvArjuna.n rAmaH kroshamAna.n cha meghavat || 213\.115|| \EN{213\.116/1}kR^itsnaM bAhusahasra.n cha chichCheda bhR^igunandanaH | \EN{213\.116/2}parashvadhena dIptena j~nAtibhiH sahitasya vai || 213\.116|| \EN{213\.117/1}kIrNA kShatriyakoTIbhirmerumandarabhUShaNA | \EN{213\.117/2}triH saptakR^itvaH pR^ithivI tena niHkShatriyA kR^itA || 213\.117|| \EN{213\.118/1}kR^itvA niHkShatriyA.n chainAM bhArgavaH sumahAyashAH | \EN{213\.118/2}sarvapApavinAshAya vAjimedhena cheShTavAn || 213\.118|| \EN{213\.119/1}yasmin yaj~ne mahAdAne dakShiNAM bhR^igunandanaH | \EN{213\.119/2}mArIchAya dadau prItaH kashyapAya vasu.ndharAm || 213\.119|| \EN{213\.120/1}vAraNA.nsturagA~n shubhrAn rathA.nshcha rathinA.n varaH | \EN{213\.120/2}hiraNyamakShaya.n dhenurgajendrA.nshcha mahIpatiH || 213\.120|| \EN{213\.121/1}dadau tasmin mahAyaj~ne vAjimedhe mahAyashAH | \EN{213\.121/2}adyApi cha hitArthAya lokAnAM bhR^igunandanaH || 213\.121|| \EN{213\.122/1}charamANastapo ghora.n jAmadagnyaH punaH prabhuH | \EN{213\.122/2}Aste vai devavachChrImAn mahendre parvatottame || 213\.122|| \EN{213\.123/1}eSha viShNoH sureshasya shAshvatasyAvyayasya cha | \EN{213\.123/2}jAmadagnya iti khyAtaH prAdurbhAvo mahAtmanaH || 213\.123|| \EN{213\.124/1}chaturvi.nshe yuge vApi vishvAmitrapuraHsaraH | \EN{213\.124/2}jaj~ne dasharathasyAtha putraH padmAyatekShaNaH || 213\.124|| \EN{213\.125/1}kR^itvAtmAnaM mahAbAhushchaturdhA prabhurIshvaraH | \EN{213\.125/2}loke rAma iti khyAtastejasA bhAskaropamaH || 213\.125|| \EN{213\.126/1}prasAdanArtha.n lokasya rakShasA.n nigrahAya cha | \EN{213\.126/2}dharmasya cha vivR^iddhyartha.n jaj~ne tatra mahAyashAH || 213\.126|| \EN{213\.127/1}tamapyAhurmanuShyendra.n sarvabhUtahite ratam | \EN{213\.127/2}yaH samAH sarvadharmaj~nashchaturdasha vane.avasat || 213\.127|| \EN{213\.128/1}lakShmaNAnucharo rAmaH sarvabhUtahite rataH | \EN{213\.128/2}chaturdasha vane taptvA tapo varShANi rAghavaH || 213\.128|| \EN{213\.129/1}rUpiNI tasya pArshvasthA sIteti prathitA jane | \EN{213\.129/2}pUrvoditA tu yA lakShmIrbhartAramanugachChati || 213\.129|| \EN{213\.130/1}janasthAne vasan kArya.n tridashAnA.n chakAra saH | \EN{213\.130/2}tasyApakAriNa.n krUraM paulastyaM manujarShabhaH || 213\.130|| \EN{213\.131/1}sItAyAH padamanvichChan nijaghAna mahAyashAH | \EN{213\.131/2}devAsuragaNAnA.n cha yakSharAkShasabhoginAm || 213\.131|| \EN{213\.132/1}yatrAvadhya.n rAkShasendra.n rAvaNa.n yudhi durjayam | \EN{213\.132/2}yukta.n rAkShasakoTIbhirnIlA~njanachayopamam || 213\.132|| \EN{213\.133/1}trailokyadrAvaNa.n krUra.n rAvaNa.n rAkShaseshvaram | \EN{213\.133/2}durjaya.n durdhara.n dR^ipta.n shArdUlasamavikramam || 213\.133|| \EN{213\.134/1}durnirIkShya.n suragaNairvaradAnena darpitam | \EN{213\.134/2}jaghAna sachivaiH sArdha.n sasainya.n rAvaNa.n yudhi || 213\.134|| \EN{213\.135/1}mahAbhragaNasa.nkAshaM mahAkAyaM mahAbalam | \EN{213\.135/2}rAvaNa.n nijaghAnAshu rAmo bhUtapatiH purA || 213\.135|| \EN{213\.136/1}sugrIvasya kR^ite yena vAnarendro mahAbalaH | \EN{213\.136/2}vAlI vinihataH sa.nkhye sugrIvashchAbhiShechitaH || 213\.136|| \EN{213\.137/1}madhoshcha tanayo dR^ipto lavaNo nAma dAnavaH | \EN{213\.137/2}hato madhuvane vIro varamatto mahAsuraH || 213\.137|| \EN{213\.138/1}yaj~navighnakarau yena munInAM bhAvitAtmanAm | \EN{213\.138/2}mArIchashcha subAhushcha balena balinA.n varau || 213\.138|| \EN{213\.139/1}nihatau cha nirAshau cha kR^itau tena mahAtmanA | \EN{213\.139/2}samare yuddhashauNDena tathAnye chApi rAkShasAH || 213\.139|| \EN{213\.140/1}virAdhashcha kabandhashcha rAkShasau bhImavikramau | \EN{213\.140/2}jaghAna puruShavyAghro gandharvau shApamohitau || 213\.140|| \EN{213\.141/1}hutAshanArkA.nshutaDidguNAbhaiH | \EN{213\.141/2}prataptajAmbUnadachitrapu~NkhaiH | \EN{213\.141/3}mahendravajrAshanitulyasArai | \EN{213\.141/4}ripUn sa rAmaH samare nijaghne || 213\.141|| \EN{213\.142/1}tasmai dattAni shastrANi vishvAmitreNa dhImatA | \EN{213\.142/2}vadhArtha.n devashatrUNA.n durdharShANA.n surairapi || 213\.142|| \EN{213\.143/1}vartamAne makhe yena janakasya mahAtmanaH | \EN{213\.143/2}bhagnaM mAheshvara.n chApa.n krIDatA lIlayA purA || 213\.143|| \EN{213\.144/1}etAni kR^itvA karmANi rAmo dharmabhR^itA.n varaH | \EN{213\.144/2}dashAshvamedhA~n jArUthyAn AjahAra nirargalAn || 213\.144|| \EN{213\.145/1}nAshrUyantAshubhA vAcho nAkulaM mAruto vavau | \EN{213\.145/2}na vittaharaNa.n chAsId rAme rAjyaM prashAsati || 213\.145|| \EN{213\.146/1}paridevanti vidhavA nAnarthAshcha kadAchana | \EN{213\.146/2}sarvamAsIchChubha.n tatra rAme rAjyaM prashAsati || 213\.146|| \EN{213\.147/1}na prANinAM bhaya.n chAsIjjalAgnyanilaghAtajam | \EN{213\.147/2}na chApi vR^iddhA bAlAnAM pretakAryANi chakrire || 213\.147|| \EN{213\.148/1}brahmacharyapara.n kShatra.n vishastu kShatriye ratAH | \EN{213\.148/2}shUdrAshchaiva hi varNA.nstrI~n shushrUShantyanaha.nkR^itAH || 213\.148|| \EN{213\.149/1}nAryo nAtyacharan bhartR^in bhAryA.n nAtyacharat patiH | \EN{213\.149/2}sarvamAsIjjagad dAnta.n nirdasyurabhavan mahI || 213\.149|| \EN{213\.150/1}rAma eko.abhavad bhartA rAmaH pAlayitAbhavat | \EN{213\.150/2}Asan varShasahasrANi tathA putrasahasriNaH || 213\.150|| \EN{213\.151/1}arogAH prANinashchAsan rAme rAjyaM prashAsati | \EN{213\.151/2}devatAnAm R^iShINA.n cha manuShyANA.n cha sarvashaH || 213\.151|| \EN{213\.152/1}pR^ithivyA.n samavAyo.abhUd rAme rAjyaM prashAsati | \EN{213\.152/2}gAthAmapyatra gAyanti ye purANavido janAH || 213\.152|| \EN{213\.153/1}rAme nibaddhatattvArthA mAhAtmya.n tasya dhImataH | \EN{213\.153/2}shyAmo yuvA lohitAkSho dIptAsyo mitabhAShitaH || 213\.153|| \EN{213\.154/1}AjAnubAhuH sumukhaH si.nhaskandho mahAbhujaH | \EN{213\.154/2}dasha varShasahasrANi rAmo rAjyamakArayat || 213\.154|| \EN{213\.155/1}R^iksAmayajuShA.n ghoSho jyAghoShashcha mahAtmanaH | \EN{213\.155/2}avyuchChinno.abhavad rAShTre dIyatAM bhujyatAmiti || 213\.155|| \EN{213\.156/1}sattvavAn guNasampanno dIpyamAnaH svatejasA | \EN{213\.156/2}ati chandra.n cha sUrya.n cha rAmo dAsharathirbabhau || 213\.156|| \EN{213\.157/1}Ije kratushataiH puNyaiH samAptavaradakShiNaiH | \EN{213\.157/2}hitvAyodhyA.n diva.n yAto rAghavo hi mahAbalaH || 213\.157|| \EN{213\.158/1}evameva mahAbAhurikShvAkukulanandanaH | \EN{213\.158/2}rAvaNa.n sagaNa.n hatvA divamAchakrame vibhuH || 213\.158|| \EN{213\.159/1}aparaH keshavasyAyaM prAdurbhAvo mahAtmanaH | \EN{213\.159/2}vikhyAto mAthure kalpe sarvalokahitAya vai || 213\.159|| \EN{213\.160/1}yatra shAlva.n cha chaidya.n cha ka.nsa.n dvividameva cha | \EN{213\.160/2}ariShTa.n vR^iShabha.n keshiM pUtanA.n daityadArikAm || 213\.160|| \EN{213\.161/1}nAga.n kuvalayApIDa.n chANUraM muShTika.n tathA | \EN{213\.161/2}daityAn mAnuShadehena sUdayAmAsa vIryavAn || 213\.161|| \EN{213\.162/1}ChinnaM bAhusahasra.n cha bANasyAdbhutakarmaNaH | \EN{213\.162/2}narakashcha hataH sa.nkhye yavanashcha mahAbalaH || 213\.162|| \EN{213\.163/1}hR^itAni cha mahIpAnA.n sarvaratnAni tejasA | \EN{213\.163/2}durAchArAshcha nihitAH pArthivA ye mahItale || 213\.163|| \EN{213\.164/1}eSha lokahitArthAya prAdurbhAvo mahAtmanaH | \EN{213\.164/2}kalkI viShNuyashA nAma shambhalagrAmasambhavaH || 213\.164|| \EN{213\.165/1}sarvalokahitArthAya bhUyo devo mahAyashAH | \EN{213\.165/2}ete chAnye cha bahavo divyA devagaNairvR^itAH || 213\.165|| \EN{213\.166/1}prAdurbhAvAH purANeShu gIyante brahmavAdibhiH | \EN{213\.166/2}yatra devA vimuhyanti prAdurbhAvAnukIrtane || 213\.166|| \EN{213\.167/1}purANa.n vartate yatra vedashrutisamAhitam | \EN{213\.167/2}etad uddeshamAtreNa prAdurbhAvAnukIrtanam || 213\.167|| \EN{213\.168/1}kIrtita.n kIrtanIyasya sarvalokagurorvibhoH | \EN{213\.168/2}prIyante pitarastasya prAdurbhAvAnukIrtanAt || 213\.168|| \EN{213\.169/1}viShNoramitavIryasya yaH shR^iNoti kR^itA~njaliH || 213\.169|| \EN{213\.170/1}etAshcha yogeshvarayogamAyAH | \EN{213\.170/2}shrutvA naro muchyati sarvapApaiH | \EN{213\.170/3}R^iddhi.n samR^iddhi.n vipulA.nshcha bhogAn | \EN{213\.170/4}prApnoti shIghraM bhagavatprasAdAt || 213\.170|| \EN{213\.171/1}evaM mayA munishreShThA viShNoramitatejasaH | \EN{213\.171/2}sarvapApaharAH puNyAH prAdurbhAvAH prakIrtitAH || 213\.171|| \EN{214\.1/1}munaya UchuH | na tR^iptimadhigachChAmaH puNyadharmAmR^itasya cha | \EN{214\.1/2}mune tvanmukhagItasya tathA kautUhala.n hi naH || 214\.1|| \EN{214\.2/1}utpattiM pralaya.n chaiva bhUtAnA.n karmaNo gatim | \EN{214\.2/2}vetsi sarvaM mune tena pR^ichChAmastvAM mahAmatim || 214\.2|| \EN{214\.3/1}shrUyate yamalokasya mArgaH paramadurgamaH | \EN{214\.3/2}duHkhakleshakaraH shashvat sarvabhUtabhayAvahaH || 214\.3|| \EN{214\.4/1}katha.n tena narA yAnti mArgeNa yamasAdanam | \EN{214\.4/2}pramANa.n chaiva mArgasya brUhi no vadatA.n vara || 214\.4|| \EN{214\.5/1}mune pR^ichChAma sarvaj~na brUhi sarvamasheShataH | \EN{214\.5/2}katha.n narakaduHkhAni nApnuvanti narAn mune || 214\.5|| \EN{214\.6/1}kenopAyena dAnena dharmeNa niyamena cha | \EN{214\.6/2}mAnuShasya cha yAmyasya lokasya kiyad antaram || 214\.6|| \EN{214\.7/1}katha.n cha svargati.n yAnti naraka.n kena karmaNA | \EN{214\.7/2}svargasthAnAni kiyanti kiyanti narakANi cha || 214\.7|| \EN{214\.8/1}katha.n sukR^itino yAnti katha.n duShkR^itakAriNaH | \EN{214\.8/2}ki.n rUpa.n kiM pramANa.n vA ko varNastUbhayorapi | \EN{214\.8/3}jIvasya nIyamAnasya yamalokaM bravIhi naH || 214\.8|| \EN{214\.9/1}vyAsa uvAcha | shR^iNudhvaM munishArdUlA vadato mama suvratAH | \EN{214\.9/2}sa.nsArachakramajara.n sthitiryasya na vidyate || 214\.9|| \EN{214\.10/1}so.aha.n vadAmi vaH sarva.n yamamArgasya nirNayam | \EN{214\.10/2}utkrAntikAlAd Arabhya yathA nAnyo vadiShyati || 214\.10|| \EN{214\.11/1}svarUpa.n chaiva mArgasya yan mAM pR^ichChatha sattamAH | \EN{214\.11/2}yamalokasya chAdhvAnamantaraM mAnuShasya cha || 214\.11|| \EN{214\.12/1}yojanAnA.n sahasrANi ShaDashItistad antaram | \EN{214\.12/2}taptatAmramivAtapta.n tad adhvAnamudAhR^itam || 214\.12|| \EN{214\.13/1}tad avashya.n hi gantavyaM prANibhirjIvasa.nj~nakaiH | \EN{214\.13/2}puNyAn puNyakR^ito yAnti pApAn pApakR^ito.adhamAH || 214\.13|| \EN{214\.14/1}dvAvi.nshatishcha narakA yamasya viShaye sthitAH | \EN{214\.14/2}yeShu duShkR^itakarmANo vipachyante pR^ithak pR^ithak || 214\.14|| \EN{214\.15/1}narako rauravo raudraH shUkarastAla eva cha | \EN{214\.15/2}kumbhIpAko mahAghoraH shAlmalo.atha vimohanaH || 214\.15|| \EN{214\.16/1}kITAdaH kR^imibhakShashcha nAlAbhakSho bhramastathA | \EN{214\.16/2}nadyaH pUyavahAshchAnyA rudhirAmbhastathaiva cha || 214\.16|| \EN{214\.17/1}agnijvAlo mahAghoraH sa.nda.nshaH shunabhojanaH | \EN{214\.17/2}ghorA vaitaraNI chaiva asipattravana.n tathA || 214\.17|| \EN{214\.18/1}na tatra vR^ikShachChAyA vA na taDAgAH sarA.nsi cha | \EN{214\.18/2}na vApyo dIrghikA vApi na kUpo na prapA sabhA || 214\.18|| \EN{214\.19/1}na maNDapo nAyatana.n na nadyo na cha parvatAH | \EN{214\.19/2}na ki.nchid AshramasthAna.n vidyate tatra vartmani || 214\.19|| \EN{214\.20/1}yatra vishramate shrAntaH puruSho atIvakarShitaH | \EN{214\.20/2}avashyameva gantavyaH sa sarvaistu mahApathaH || 214\.20|| \EN{214\.21/1}prApte kAle tu sa.ntyajya suhR^idbandhudhanAdikam | \EN{214\.21/2}jarAyujANDajAshchaiva svedajAshchodbhijAstathA || 214\.21|| \EN{214\.22/1}ja~NgamAja~NgamAshchaiva gamiShyanti mahApatham | \EN{214\.22/2}devAsuramanuShyaishcha vaivasvatavashAnugaiH || 214\.22|| \EN{214\.23/1}strIpu.nnapu.nsakaishchaiva pR^ithivyA.n jIvasa.nj~nitaiH | \EN{214\.23/2}pUrvAhNe chAparAhNe vA madhyAhne vA tathA punaH || 214\.23|| \EN{214\.24/1}sa.ndhyAkAle.ardharAtre vA pratyUShe vApyupasthite | \EN{214\.24/2}vR^iddhairvA madhyamairvApi yauvanasthaistathaiva cha || 214\.24|| \EN{214\.25/1}garbhavAse.atha bAlye vA gantavyaH sa mahApathaH | \EN{214\.25/2}pravAsasthairgR^ihasthairvA parvatasthaiH sthale.api vA || 214\.25|| \EN{214\.26/1}kShetrasthairvA jalasthairvA gR^ihamadhyagataistathA | \EN{214\.26/2}AsInaishchAsthitairvApi shayanIyagataistathA || 214\.26|| \EN{214\.27/1}jAgradbhirvA prasuptairvA gantavyaH sa mahApathaH | \EN{214\.27/2}ihAnubhUya nirdiShTamAyurjantuH svaya.n tadA || 214\.27|| \EN{214\.28/1}tasyAnte cha svayaM prANairanichChann api muchyate | \EN{214\.28/2}jalamagnirviSha.n shastra.n kShud vyAdhiH patana.n gireH || 214\.28|| \EN{214\.29/1}nimitta.n ki.nchid AsAdya dehI prANairvimuchyate | \EN{214\.29/2}vihAya sumahat kR^itsna.n sharIraM pA~nchabhautikam || 214\.29|| \EN{214\.30/1}anyachCharIramAdatte yAtanIya.n svakarmajam | \EN{214\.30/2}dR^iDha.n sharIramApnoti sukhaduHkhopabhuktaye || 214\.30|| \EN{214\.31/1}tena bhu~Nkte sa kR^ichChrANi pApakartA naro bhR^isham | \EN{214\.31/2}sukhAni dhArmiko hR^iShTa iha nIto yamakShaye || 214\.31|| \EN{214\.32/1}UShmA prakupitaH kAye tIvravAyusamIritaH | \EN{214\.32/2}bhinatti marmasthAnAni dIpyamAno nirandhanaH || 214\.32|| \EN{214\.33/1}udAno nAma pavanastatashchordhvaM pravartate | \EN{214\.33/2}bhujyatAmambubhakShyANAmadhogatinirodhakR^it || 214\.33|| \EN{214\.34/1}tato yenAmbudAnAni kR^itAnyannarasAstathA | \EN{214\.34/2}dattAH sa tasyAmAhlAdamApadi pratipadyate || 214\.34|| \EN{214\.35/1}annAni yena dattAni shraddhApUtena chetasA | \EN{214\.35/2}so.api tR^iptimavApnoti vinApyannena vai tadA || 214\.35|| \EN{214\.36/1}yenAnR^itAni noktAni prItibhedaH kR^ito na cha | \EN{214\.36/2}AstikaH shraddadhAnashcha sukhamR^ityu.n sa gachChati || 214\.36|| \EN{214\.37/1}devabrAhmaNapUjAyA.n niratAshchAnasUyakAH | \EN{214\.37/2}shuklA vadAnyA hrImantaste narAH sukhamR^ityavaH || 214\.37|| \EN{214\.38/1}yaH kAmAn nApi sa.nrambhAn na dveShAd dharmamutsR^ijet | \EN{214\.38/2}yathoktakArI saumyashcha sa sukhaM mR^ityum R^ichChati || 214\.38|| \EN{214\.39/1}vAridAstR^iShitAnA.n ye kShudhitAnnapradAyinaH | \EN{214\.39/2}prApnuvanti narAH kAle mR^ityu.n sukhasamanvitam || 214\.39|| \EN{214\.40/1}shIta.n jayanti dhanadAstApa.n chandanadAyinaH | \EN{214\.40/2}prANaghnI.n vedanA.n kaShTA.n ye chAnyodvegadhAriNaH || 214\.40|| \EN{214\.41/1}moha.n j~nAnapradAtArastathA dIpapradAstamaH | \EN{214\.41/2}kUTasAkShI mR^iShAvAdI yo gururnAnushAsti vai || 214\.41|| \EN{214\.42/1}te mohamR^ityavaH sarve tathA ye vedanindakAH | \EN{214\.42/2}vibhIShaNAH pUtigandhAH kUTamudgarapANayaH || 214\.42|| \EN{214\.43/1}AgachChanti durAtmAno yamasya puruShAstathA | \EN{214\.43/2}prApteShu dR^ikpatha.n teShu jAyate tasya vepathuH || 214\.43|| \EN{214\.44/1}krandatyavirataH so.atha bhrAtR^imAtR^ipitR^i.nstathA | \EN{214\.44/2}sA tu vAg asphuTA viprA ekavarNA vibhAvyate || 214\.44|| \EN{214\.45/1}dR^iShTirvibhrAmyate trAsAt kAsAvR^iShTyatyathAnanam | \EN{214\.45/2}tataH sa vedanAviShTa.n tachCharIra.n vimu~nchati || 214\.45|| \EN{214\.46/1}vAyvagrasArI tadrUpa+ |dehamanyat prapadyate | \EN{214\.46/2}tatkarmayAtanArthe cha na mAtR^ipitR^isambhavam || 214\.46|| \EN{214\.47/1}tatpramANavayovasthA+ |sa.nsthAnaiH prApyate vyathA | \EN{214\.47/2}tato dUto yamasyAtha pAshairbadhnAti dAruNaiH || 214\.47|| \EN{214\.48/1}jantoH samprAptakAlasya vedanArtasya vai bhR^isham | \EN{214\.48/2}bhUtaiH sa.ntyaktadehasya kaNThaprAptAnilasya cha || 214\.48|| \EN{214\.49/1}sharIrAchchyAvito jIvo roravIti tatholbaNam | \EN{214\.49/2}nirgato vAyubhUtastu ShATkaushikakalevare || 214\.49|| \EN{214\.50/1}mAtR^ibhiH pitR^ibhishchaiva bhrAtR^ibhirmAtulaistathA | \EN{214\.50/2}dAraiH putrairvayasyaishcha gurubhistyajyate bhuvi || 214\.50|| \EN{214\.51/1}dR^ishyamAnashcha tairdInairashrupUrNekShaNairbhR^isham | \EN{214\.51/2}svasharIra.n samutsR^ijya vAyubhUtastu gachChati || 214\.51|| \EN{214\.52/1}andhakAramapAra.n cha mahAghora.n tamovR^itam | \EN{214\.52/2}sukhaduHkhapradAtAra.n durgamaM pApakarmaNAm || 214\.52|| \EN{214\.53/1}duHsaha.n cha duranta.n cha durnirIkSha.n durAsadam | \EN{214\.53/2}durApamatidurga.n cha pApiShThAnA.n sadAhitam || 214\.53|| \EN{214\.54/1}kR^iShyamANAshcha tairbhUtairyAmyaiH pAshaistu sa.nyatAH | \EN{214\.54/2}mudgaraistADyamAnAshcha nIyante taM mahApatham || 214\.54|| \EN{214\.55/1}kShINAyuSha.n samAlokya prANina.n chAyuShakShaye | \EN{214\.55/2}ninIShavaH samAyAnti yamadUtA bhaya.nkarAH || 214\.55|| \EN{214\.56/1}ArUDhA yAnakAle tu R^ikShavyAghrakhareShu cha | \EN{214\.56/2}uShTreShu vAnareShvanye vR^ishchikeShu vR^ikeShu cha || 214\.56|| \EN{214\.57/1}ulUkasarpamArjAra.n tathAnye gR^idhravAhanAH | \EN{214\.57/2}shyenashR^igAlamArUDhAH saraghAka~NkavAhanAH || 214\.57|| \EN{214\.58/1}varAhapashuvetAla+ |mahiShAsyAstathA pare | \EN{214\.58/2}nAnArUpadharA ghorAH sarvaprANibhaya.nkarAH || 214\.58|| \EN{214\.59/1}dIrghamuShkAH karAlAsyA vakranAsAstrilochanAH | \EN{214\.59/2}mahAhanukapolAsyAH pralambadashanachChadAH || 214\.59|| \EN{214\.60/1}nirgatairvikR^itAkArairdashanaira~NkuropamaiH | \EN{214\.60/2}mA.nsashoNitadigdhA~NgA da.nShTrAbhirbhR^ishamulbaNaiH || 214\.60|| \EN{214\.61/1}mukhaiH pAtAlasadR^ishairjvalajjihvairbhaya.nkaraiH | \EN{214\.61/2}netraiH suvikR^itAkArairjvalatpi~Ngalacha~nchalaiH || 214\.61|| \EN{214\.62/1}mArjArolUkakhadyota+ |shakragopavad uddhataiH | \EN{214\.62/2}kekaraiH sa.nkulaisstabdhairlochanaiH pAvakopamaiH || 214\.62|| \EN{214\.63/1}bhR^ishamAbharaNairbhImairAbaddhairbhujagopamaiH | \EN{214\.63/2}shoNAsaralagAtraishcha muNDamAlAvibhUShitaiH || 214\.63|| \EN{214\.64/1}kaNThasthakR^iShNasarpaishcha phUtkAraravabhIShaNaiH | \EN{214\.64/2}vahnijvAlopamaiH keshaiH stabdharukShairbhaya.nkaraiH || 214\.64|| \EN{214\.65/1}babhrupi~Ngalalolaishcha kadrushmashrubhirAvR^itAH | \EN{214\.65/2}bhujadaNDairmahAghoraiH pralambaiH parighopamaiH || 214\.65|| \EN{214\.66/1}kechid dvibAhavastatra tathAnye cha chaturbhujAH | \EN{214\.66/2}dviraShTabAhavashchAnye dashavi.nshabhujAstathA || 214\.66|| \EN{214\.67/1}asa.nkhyAtabhujAshchAnye kechid bAhusahasriNaH | \EN{214\.67/2}AyudhairvikR^itAkAraiH prajvaladbhirbhayAnakaiH || 214\.67|| \EN{214\.68/1}shaktitomarachakrAdyaiH sudIptairvividhAyudhaiH | \EN{214\.68/2}pAshashR^i~NkhaladaNDaishcha bhIShayanto mahAbalAH || 214\.68|| \EN{214\.69/1}AgachChanti mahAraudrA martyAnAmAyuShaH kShaye | \EN{214\.69/2}grahItuM prANinaH sarve yamasyAj~nAkarAstathA || 214\.69|| \EN{214\.70/1}yat tachCharIramAdatte yAtanIya.n svakarmajam | \EN{214\.70/2}tad asya nIyate jantoryamasya sadanaM prati || 214\.70|| \EN{214\.71/1}baddhvA tat kAlapAshaishcha nigaDairvajrashR^i~NkhalaiH | \EN{214\.71/2}tADayitvA bhR^isha.n kruddhairnIyate yamaki.nkaraiH || 214\.71|| \EN{214\.72/1}praskhalanta.n rudanta.n cha AkroshantaM muhurmuhuH | \EN{214\.72/2}hA tAta mAtaH putreti vadanta.n karmadUShitam || 214\.72|| \EN{214\.73/1}Ahatya nishitaiH shUlairmudgarairnishitairghanaiH | \EN{214\.73/2}khaDgashaktiprahAraishcha vajradaNDaiH sudAruNaiH || 214\.73|| \EN{214\.74/1}bhartsyamAno mahArAvairvajrashaktisamanvitaiH | \EN{214\.74/2}ekaikasho bhR^isha.n kruddhaistADayadbhiH samantataH || 214\.74|| \EN{214\.75/1}sa muhyamAno duHkhArtaH pratapa.nshcha itastataH | \EN{214\.75/2}AkR^iShya nIyate janturadhvAna.n subhaya.nkaraiH || 214\.75|| \EN{214\.76/1}kushakaNTakavalmIka+ |sha~NkupAShANasharkare | \EN{214\.76/2}tathA pradIptajvalane kShAravajrashatotkaTe || 214\.76|| \EN{214\.77/1}pradIptAdityataptena dahyamAnastada.nshubhiH | \EN{214\.77/2}kR^iShyate yamadUtaishcha shivAsa.nnAdabhIShaNaiH || 214\.77|| \EN{214\.78/1}vikR^iShyamANastairghorairbhakShyamANaH shivAshataiH | \EN{214\.78/2}prayAti dAruNe mArge pApakarmA yamAlayam || 214\.78|| \EN{214\.79/1}kvachid bhItaiH kvachit trastaiH praskhaladbhiH kvachit kvachit | \EN{214\.79/2}duHkhenAkrandamAnaishcha gantavyaH sa mahApathaH || 214\.79|| \EN{214\.80/1}nirbhartsyamAnairudvignairvidrutairbhayavihvalaiH | \EN{214\.80/2}kampamAnasharIraistu gantavya.n jIvasa.nj~nakaiH || 214\.80|| \EN{214\.81/1}kaNTakAkIrNamArgeNa sa.ntaptasikatena cha | \EN{214\.81/2}dahyamAnaistu gantavya.n narairdAnavivarjitaiH || 214\.81|| \EN{214\.82/1}medaHshoNitadurgandhairbastagAtraishcha pUgashaH | \EN{214\.82/2}dagdhasphuTatvachAkIrNairgantavya.n jIvaghAtakaiH || 214\.82|| \EN{214\.83/1}kUjadbhiH krandamAnaishcha vikroshadbhishcha visvaram | \EN{214\.83/2}vedanArtaishcha sadbhishcha gantavya.n jIvaghAtakaiH || 214\.83|| \EN{214\.84/1}shaktibhirbhindipAlaishcha khaDgatomarasAyakaiH | \EN{214\.84/2}bhidyadbhistIkShNashUlAgrairgantavya.n jIvaghAtakaiH || 214\.84|| \EN{214\.85/1}shvAnairvyAghrairvR^ikaiH ka~NkairbhakShyamANaishcha pApibhiH || 214\.85|| \EN{214\.86/1}kR^intadbhiH krakachAghAtairgantavyaM mA.nsakhAdibhiH | \EN{214\.86/2}mahiSharShabhashR^i~NgAgrairbhidyamAnaiH samantataH || 214\.86|| \EN{214\.87/1}ullikhadbhiH shUkaraishcha gantavyaM mA.nsakhAdakaiH | \EN{214\.87/2}sUchIbhramarakAkola+ |makShikAbhishcha sa.nghashaH || 214\.87|| \EN{214\.88/1}bhujyamAnaishcha gantavyaM pApiShThairmadhughAtakaiH | \EN{214\.88/2}vishvasta.n svAminaM mitra.n striya.n vA yastu ghAtayet || 214\.88|| \EN{214\.89/1}shastrairnikR^ityamAnaishcha gantavya.n chAturairnaraiH | \EN{214\.89/2}ghAtayanti cha ye jantU.nstADayanti nirAgasaH || 214\.89|| \EN{214\.90/1}rAkShasairbhakShyamANAste yAnti yAmyapatha.n narAH | \EN{214\.90/2}ye haranti parastrINA.n varaprAvaraNAni cha || 214\.90|| \EN{214\.91/1}te yAnti vidrutA nagnAH pretIbhUtA yamAlayam | \EN{214\.91/2}vAso dhAnya.n hiraNya.n vA gR^ihakShetramathApi vA || 214\.91|| \EN{214\.92/1}ye haranti durAtmAnaH pApiShThAH pApakarmiNaH | \EN{214\.92/2}pAShANairlaguDairdaNDaistADyamAnaistu jarjaraiH || 214\.92|| \EN{214\.93/1}vahadbhiH shoNitaM bhUri gantavya.n tu yamAlayam | \EN{214\.93/2}brahmasva.n ye harantIha narA narakanirbhayAH || 214\.93|| \EN{214\.94/1}tADayanti tathA viprAn Akroshanti narAdhamAH | \EN{214\.94/2}shuShkakAShThanibaddhAste ChinnakarNAkShinAsikAH || 214\.94|| \EN{214\.95/1}pUyashoNitadigdhAste kAlagR^idhraishcha jambukaiH | \EN{214\.95/2}ki.nkarairbhIShaNaishchaNDaistADyamAnAshcha dAruNaiH || 214\.95|| \EN{214\.96/1}vikroshamAnA gachChanti pApinaste yamAlayam | \EN{214\.96/2}evaM paramadurdharShamadhvAna.n jvalanaprabham || 214\.96|| \EN{214\.97/1}raurava.n durgaviShama.n nirdiShTaM mAnuShasya cha | \EN{214\.97/2}prataptatAmravarNAbha.n vahnijvAlAsphuli~Ngavat || 214\.97|| \EN{214\.98/1}kuraNTakaNTakAkIrNaM pR^ithuvikaTatADanaiH | \EN{214\.98/2}shaktivajraishcha sa.nkIrNamujjvala.n tIvrakaNTakam || 214\.98|| \EN{214\.99/1}a~NgAravAlukAmishra.n vahnikITakadurgamam | \EN{214\.99/2}jvAlAmAlAkula.n raudra.n sUryarashmipratApitam || 214\.99|| \EN{214\.100/1}adhvAna.n nIyate dehI kR^iShyamANaH suniShThuraiH | \EN{214\.100/2}yadaiva krandate janturduHkhArtaH patitaH kvachit || 214\.100|| \EN{214\.101/1}tadaivAhanyate sarvairAyudhairyamaki.nkaraiH | \EN{214\.101/2}eva.n sa.ntADyamAnashcha lubdhaH pApeShu yo.anayaH || 214\.101|| \EN{214\.102/1}avasho nIyate janturdurdharairyamaki.nkaraiH | \EN{214\.102/2}sarvaireva hi gantavyamadhvAna.n tat sudurgamam || 214\.102|| \EN{214\.103/1}nIyate vividhairghorairyamadUtairavaj~nayA | \EN{214\.103/2}nItvA sudAruNaM mArgaM prANina.n yamaki.nkaraiH || 214\.103|| \EN{214\.104/1}praveshyate purI.n ghorA.n tAmrAyasamayI.n dvijAH | \EN{214\.104/2}sA purI vipulAkArA lakShayojanamAyatA || 214\.104|| \EN{214\.105/1}chaturasrA vinirdiShTA chaturdvAravatI shubhA | \EN{214\.105/2}prAkArAH kA~nchanAstasyA yojanAyutamuchChritAH || 214\.105|| \EN{214\.106/1}indranIlamahAnIla+ |padmarAgopashobhitA | \EN{214\.106/2}sA purI vividhaiH sa.nghairghorA ghoraiH samAkulA || 214\.106|| \EN{214\.107/1}devadAnavagandharvairyakSharAkShasapannagaiH | \EN{214\.107/2}pUrvadvAra.n shubha.n tasyAH patAkAshatashobhitam || 214\.107|| \EN{214\.108/1}vajrendranIlavaidUrya+ |muktAphalavibhUShitam | \EN{214\.108/2}gItanR^ityaiH samAkIrNa.n gandharvApsarasA.n gaNaiH || 214\.108|| \EN{214\.109/1}praveshastena devAnAm R^iShINA.n yoginA.n tathA | \EN{214\.109/2}gandharvasiddhayakShANA.n vidyAdharavisarpiNAm || 214\.109|| \EN{214\.110/1}uttara.n nagaradvAra.n ghaNTAchAmarabhUShitam | \EN{214\.110/2}ChattrachAmaravinyAsa.n nAnAratnairala.nkR^itam || 214\.110|| \EN{214\.111/1}vINAreNuravai ramyairgItama~NgalanAditaiH | \EN{214\.111/2}R^igyajuHsAmanirghoShairmunivR^indasamAkulam || 214\.111|| \EN{214\.112/1}vishanti yena dharmaj~nAH satyavrataparAyaNAH | \EN{214\.112/2}grIShme vAripradA ye cha shIte chAgnipradA narAH || 214\.112|| \EN{214\.113/1}shrAntasa.nvAhakA ye cha priyavAdaratAshcha ye | \EN{214\.113/2}ye cha dAnaratAH shUrA mAtApitR^iparAshcha ye || 214\.113|| \EN{214\.114/1}dvijashushrUShaNe yuktA nitya.n ye.atithipUjakAH | \EN{214\.114/2}pashchima.n tu mahAdvAraM puryA ratnairvibhUShitam || 214\.114|| \EN{214\.115/1}vichitramaNisopAna.n tomaraiH samala.nkR^itam | \EN{214\.115/2}bherImR^ida~Ngasa.nnAdaiH sha~NkhakAhalanAditam || 214\.115|| \EN{214\.116/1}siddhavR^indaiH sadA hR^iShTairma~NgalaiH praNinAditam | \EN{214\.116/2}praveshastena hR^iShTAnA.n shivabhaktimatA.n nR^iNAm || 214\.116|| \EN{214\.117/1}sarvatIrthaplutA ye cha pa~nchAgnerye cha sevakAH | \EN{214\.117/2}prasthAne ye mR^itA vIrA mR^itAH kAla~njare girau || 214\.117|| \EN{214\.118/1}agnau vipannA ye vIrAH sAdhita.n yairanAshakam | \EN{214\.118/2}ye svAmimitralokArthe gograhe sa.nkule hatAH || 214\.118|| \EN{214\.119/1}te vishanti narAH shUrAH pashchimena tapodhanAH | \EN{214\.119/2}puryA.n tasyA mahAghora.n sarvasattvabhaya.nkaram || 214\.119|| \EN{214\.120/1}hAhAkArasamAkruShTa.n dakShiNa.n dvAramIdR^isham | \EN{214\.120/2}andhakArasamAyukta.n tIkShNashR^i~NgaiH samanvitam || 214\.120|| \EN{214\.121/1}kaNTakairvR^ishchikaiH sarpairvajrakITaiH sudurgamaiH | \EN{214\.121/2}vilumpadbhirvR^ikairvyAghrairR^ikShaiH si.nhaiH sajambukaiH || 214\.121|| \EN{214\.122/1}shvAnamArjAragR^idhraishcha sajvAlakavalairmukhaiH | \EN{214\.122/2}praveshastena vai nitya.n sarveShAmapakAriNAm || 214\.122|| \EN{214\.123/1}ye ghAtayanti viprAn gA bAla.n vR^iddha.n tathAturam | \EN{214\.123/2}sharaNAgata.n vishvasta.n striyaM mitra.n nirAyudham || 214\.123|| \EN{214\.124/1}ye.agamyAgAmino mUDhAH paradravyApahAriNaH | \EN{214\.124/2}nikShepasyApahartAro viShavahnipradAshcha ye || 214\.124|| \EN{214\.125/1}parabhUmi.n gR^iha.n shayyA.n vastrAla.nkArahAriNaH | \EN{214\.125/2}pararandhreShu ye krUrA ye sadAnR^itavAdinaH || 214\.125|| \EN{214\.126/1}grAmarAShTrapurasthAne mahAduHkhapradA hi ye | \EN{214\.126/2}kUTasAkShipradAtAraH kanyAvikrayakArakAH || 214\.126|| \EN{214\.127/1}abhakShyabhakShaNaratA ye gachChanti sutA.n snuShAm | \EN{214\.127/2}mAtaraM pitara.n chaiva ye vadanti cha pauruSham || 214\.127|| \EN{214\.128/1}anye ye chaiva nirdiShTA mahApAtakakAriNaH | \EN{214\.128/2}dakShiNena tu te sarve dvAreNa pravishanti vai || 214\.128|| \EN{214\.129/0}munaya UchuH | na tR^iptimadhigachChAmaH puNyadharmAmR^itasya cha | \EN{214\.130/0}mune tvanmukhagItasya tathA kautUhala.n hi naH || 214\.1|| \EN{214\.131/0}utpattiM pralaya.n chaiva bhUtAnA.n karmaNo gatim | \EN{214\.132/0}vetsi sarvaM mune tena pR^ichChAmastvAM mahAmatim || 214\.2|| \EN{214\.133/0}shrUyate yamalokasya mArgaH paramadurgamaH | \EN{214\.134/0}duHkhakleshakaraH shashvat sarvabhUtabhayAvahaH || 214\.3|| \EN{214\.135/0}katha.n tena narA yAnti mArgeNa yamasAdanam | \EN{214\.136/0}pramANa.n chaiva mArgasya brUhi no vadatA.n vara || 214\.4|| \EN{214\.137/0}mune pR^ichChAma sarvaj~na brUhi sarvamasheShataH | \EN{214\.138/0}katha.n narakaduHkhAni nApnuvanti narAn mune || 214\.5|| \EN{214\.139/0}kenopAyena dAnena dharmeNa niyamena cha | \EN{214\.140/0}mAnuShasya cha yAmyasya lokasya kiyad antaram || 214\.6|| \EN{214\.141/0}katha.n cha svargati.n yAnti naraka.n kena karmaNA | \EN{214\.142/0}svargasthAnAni kiyanti kiyanti narakANi cha || 214\.7|| \EN{214\.143/0}katha.n sukR^itino yAnti katha.n duShkR^itakAriNaH | \EN{214\.144/0}ki.n rUpa.n kiM pramANa.n vA ko varNastUbhayorapi | \EN{214\.145/0}jIvasya nIyamAnasya yamalokaM bravIhi naH || 214\.8|| \EN{214\.146/0}vyAsa uvAcha | shR^iNudhvaM munishArdUlA vadato mama suvratAH | \EN{214\.147/0}sa.nsArachakramajara.n sthitiryasya na vidyate || 214\.9|| \EN{214\.148/0}so.aha.n vadAmi vaH sarva.n yamamArgasya nirNayam | \EN{214\.149/0}utkrAntikAlAd Arabhya yathA nAnyo vadiShyati || 214\.10|| \EN{214\.150/0}svarUpa.n chaiva mArgasya yan mAM pR^ichChatha sattamAH | \EN{214\.151/0}yamalokasya chAdhvAnamantaraM mAnuShasya cha || 214\.11|| \EN{214\.152/0}yojanAnA.n sahasrANi ShaDashItistad antaram | \EN{214\.153/0}taptatAmramivAtapta.n tad adhvAnamudAhR^itam || 214\.12|| \EN{214\.154/0}tad avashya.n hi gantavyaM prANibhirjIvasa.nj~nakaiH | \EN{214\.155/0}puNyAn puNyakR^ito yAnti pApAn pApakR^ito.adhamAH || 214\.13|| \EN{214\.156/0}dvAvi.nshatishcha narakA yamasya viShaye sthitAH | \EN{214\.157/0}yeShu duShkR^itakarmANo vipachyante pR^ithak pR^ithak || 214\.14|| \EN{214\.158/0}narako rauravo raudraH shUkarastAla eva cha | \EN{214\.159/0}kumbhIpAko mahAghoraH shAlmalo.atha vimohanaH || 214\.15|| \EN{214\.160/0}kITAdaH kR^imibhakShashcha nAlAbhakSho bhramastathA | \EN{214\.161/0}nadyaH pUyavahAshchAnyA rudhirAmbhastathaiva cha || 214\.16|| \EN{214\.162/0}agnijvAlo mahAghoraH sa.nda.nshaH shunabhojanaH | \EN{214\.163/0}ghorA vaitaraNI chaiva asipattravana.n tathA || 214\.17|| \EN{214\.164/0}na tatra vR^ikShachChAyA vA na taDAgAH sarA.nsi cha | \EN{214\.165/0}na vApyo dIrghikA vApi na kUpo na prapA sabhA || 214\.18|| \EN{214\.166/0}na maNDapo nAyatana.n na nadyo na cha parvatAH | \EN{214\.167/0}na ki.nchid AshramasthAna.n vidyate tatra vartmani || 214\.19|| \EN{214\.168/0}yatra vishramate shrAntaH puruSho atIvakarShitaH | \EN{214\.169/0}avashyameva gantavyaH sa sarvaistu mahApathaH || 214\.20|| \EN{214\.170/0}prApte kAle tu sa.ntyajya suhR^idbandhudhanAdikam | \EN{214\.171/0}jarAyujANDajAshchaiva svedajAshchodbhijAstathA || 214\.21|| \EN{214\.172/0}ja~NgamAja~NgamAshchaiva gamiShyanti mahApatham | \EN{214\.173/0}devAsuramanuShyaishcha vaivasvatavashAnugaiH || 214\.22|| \EN{214\.174/0}strIpu.nnapu.nsakaishchaiva pR^ithivyA.n jIvasa.nj~nitaiH | \EN{214\.175/0}pUrvAhNe chAparAhNe vA madhyAhne vA tathA punaH || 214\.23|| \EN{214\.176/0}sa.ndhyAkAle.ardharAtre vA pratyUShe vApyupasthite | \EN{214\.177/0}vR^iddhairvA madhyamairvApi yauvanasthaistathaiva cha || 214\.24|| \EN{214\.178/0}garbhavAse.atha bAlye vA gantavyaH sa mahApathaH | \EN{214\.179/0}pravAsasthairgR^ihasthairvA parvatasthaiH sthale.api vA || 214\.25|| \EN{214\.180/0}kShetrasthairvA jalasthairvA gR^ihamadhyagataistathA | \EN{214\.181/0}AsInaishchAsthitairvApi shayanIyagataistathA || 214\.26|| \EN{214\.182/0}jAgradbhirvA prasuptairvA gantavyaH sa mahApathaH | \EN{214\.183/0}ihAnubhUya nirdiShTamAyurjantuH svaya.n tadA || 214\.27|| \EN{214\.184/0}tasyAnte cha svayaM prANairanichChann api muchyate | \EN{214\.185/0}jalamagnirviSha.n shastra.n kShud vyAdhiH patana.n gireH || 214\.28|| \EN{214\.186/0}nimitta.n ki.nchid AsAdya dehI prANairvimuchyate | \EN{214\.187/0}vihAya sumahat kR^itsna.n sharIraM pA~nchabhautikam || 214\.29|| \EN{214\.188/0}anyachCharIramAdatte yAtanIya.n svakarmajam | \EN{214\.189/0}dR^iDha.n sharIramApnoti sukhaduHkhopabhuktaye || 214\.30|| \EN{214\.190/0}tena bhu~Nkte sa kR^ichChrANi pApakartA naro bhR^isham | \EN{214\.191/0}sukhAni dhArmiko hR^iShTa iha nIto yamakShaye || 214\.31|| \EN{214\.192/0}UShmA prakupitaH kAye tIvravAyusamIritaH | \EN{214\.193/0}bhinatti marmasthAnAni dIpyamAno nirandhanaH || 214\.32|| \EN{214\.194/0}udAno nAma pavanastatashchordhvaM pravartate | \EN{214\.195/0}bhujyatAmambubhakShyANAmadhogatinirodhakR^it || 214\.33|| \EN{214\.196/0}tato yenAmbudAnAni kR^itAnyannarasAstathA | \EN{214\.197/0}dattAH sa tasyAmAhlAdamApadi pratipadyate || 214\.34|| \EN{214\.198/0}annAni yena dattAni shraddhApUtena chetasA | \EN{214\.199/0}so.api tR^iptimavApnoti vinApyannena vai tadA || 214\.35|| \EN{214\.200/0}yenAnR^itAni noktAni prItibhedaH kR^ito na cha | \EN{214\.201/0}AstikaH shraddadhAnashcha sukhamR^ityu.n sa gachChati || 214\.36|| \EN{214\.202/0}devabrAhmaNapUjAyA.n niratAshchAnasUyakAH | \EN{214\.203/0}shuklA vadAnyA hrImantaste narAH sukhamR^ityavaH || 214\.37|| \EN{214\.204/0}yaH kAmAn nApi sa.nrambhAn na dveShAd dharmamutsR^ijet | \EN{214\.205/0}yathoktakArI saumyashcha sa sukhaM mR^ityum R^ichChati || 214\.38|| \EN{214\.206/0}vAridAstR^iShitAnA.n ye kShudhitAnnapradAyinaH | \EN{214\.207/0}prApnuvanti narAH kAle mR^ityu.n sukhasamanvitam || 214\.39|| \EN{214\.208/0}shIta.n jayanti dhanadAstApa.n chandanadAyinaH | \EN{214\.209/0}prANaghnI.n vedanA.n kaShTA.n ye chAnyodvegadhAriNaH || 214\.40|| \EN{214\.210/0}moha.n j~nAnapradAtArastathA dIpapradAstamaH | \EN{214\.211/0}kUTasAkShI mR^iShAvAdI yo gururnAnushAsti vai || 214\.41|| \EN{214\.212/0}te mohamR^ityavaH sarve tathA ye vedanindakAH | \EN{214\.213/0}vibhIShaNAH pUtigandhAH kUTamudgarapANayaH || 214\.42|| \EN{214\.214/0}AgachChanti durAtmAno yamasya puruShAstathA | \EN{214\.215/0}prApteShu dR^ikpatha.n teShu jAyate tasya vepathuH || 214\.43|| \EN{214\.216/0}krandatyavirataH so.atha bhrAtR^imAtR^ipitR^i.nstathA | \EN{214\.217/0}sA tu vAg asphuTA viprA ekavarNA vibhAvyate || 214\.44|| \EN{214\.218/0}dR^iShTirvibhrAmyate trAsAt kAsAvR^iShTyatyathAnanam | \EN{214\.219/0}tataH sa vedanAviShTa.n tachCharIra.n vimu~nchati || 214\.45|| \EN{214\.220/0}vAyvagrasArI tadrUpa+ |dehamanyat prapadyate | \EN{214\.221/0}tatkarmayAtanArthe cha na mAtR^ipitR^isambhavam || 214\.46|| \EN{214\.222/0}tatpramANavayovasthA+ |sa.nsthAnaiH prApyate vyathA | \EN{214\.223/0}tato dUto yamasyAtha pAshairbadhnAti dAruNaiH || 214\.47|| \EN{214\.224/0}jantoH samprAptakAlasya vedanArtasya vai bhR^isham | \EN{214\.225/0}bhUtaiH sa.ntyaktadehasya kaNThaprAptAnilasya cha || 214\.48|| \EN{214\.226/0}sharIrAchchyAvito jIvo roravIti tatholbaNam | \EN{214\.227/0}nirgato vAyubhUtastu ShATkaushikakalevare || 214\.49|| \EN{214\.228/0}mAtR^ibhiH pitR^ibhishchaiva bhrAtR^ibhirmAtulaistathA | \EN{214\.229/0}dAraiH putrairvayasyaishcha gurubhistyajyate bhuvi || 214\.50|| \EN{214\.230/0}dR^ishyamAnashcha tairdInairashrupUrNekShaNairbhR^isham | \EN{214\.231/0}svasharIra.n samutsR^ijya vAyubhUtastu gachChati || 214\.51|| \EN{214\.232/0}andhakAramapAra.n cha mahAghora.n tamovR^itam | \EN{214\.233/0}sukhaduHkhapradAtAra.n durgamaM pApakarmaNAm || 214\.52|| \EN{214\.234/0}duHsaha.n cha duranta.n cha durnirIkSha.n durAsadam | \EN{214\.235/0}durApamatidurga.n cha pApiShThAnA.n sadAhitam || 214\.53|| \EN{214\.236/0}kR^iShyamANAshcha tairbhUtairyAmyaiH pAshaistu sa.nyatAH | \EN{214\.237/0}mudgaraistADyamAnAshcha nIyante taM mahApatham || 214\.54|| \EN{214\.238/0}kShINAyuSha.n samAlokya prANina.n chAyuShakShaye | \EN{214\.239/0}ninIShavaH samAyAnti yamadUtA bhaya.nkarAH || 214\.55|| \EN{214\.240/0}ArUDhA yAnakAle tu R^ikShavyAghrakhareShu cha | \EN{214\.241/0}uShTreShu vAnareShvanye vR^ishchikeShu vR^ikeShu cha || 214\.56|| \EN{214\.242/0}ulUkasarpamArjAra.n tathAnye gR^idhravAhanAH | \EN{214\.243/0}shyenashR^igAlamArUDhAH saraghAka~NkavAhanAH || 214\.57|| \EN{214\.244/0}varAhapashuvetAla+ |mahiShAsyAstathA pare | \EN{214\.245/0}nAnArUpadharA ghorAH sarvaprANibhaya.nkarAH || 214\.58|| \EN{214\.246/0}dIrghamuShkAH karAlAsyA vakranAsAstrilochanAH | \EN{214\.247/0}mahAhanukapolAsyAH pralambadashanachChadAH || 214\.59|| \EN{214\.248/0}nirgatairvikR^itAkArairdashanaira~NkuropamaiH | \EN{214\.249/0}mA.nsashoNitadigdhA~NgA da.nShTrAbhirbhR^ishamulbaNaiH || 214\.60|| \EN{214\.250/0}mukhaiH pAtAlasadR^ishairjvalajjihvairbhaya.nkaraiH | \EN{214\.251/0}netraiH suvikR^itAkArairjvalatpi~Ngalacha~nchalaiH || 214\.61|| \EN{214\.252/0}mArjArolUkakhadyota+ |shakragopavad uddhataiH | \EN{214\.253/0}kekaraiH sa.nkulaisstabdhairlochanaiH pAvakopamaiH || 214\.62|| \EN{214\.254/0}bhR^ishamAbharaNairbhImairAbaddhairbhujagopamaiH | \EN{214\.255/0}shoNAsaralagAtraishcha muNDamAlAvibhUShitaiH || 214\.63|| \EN{214\.256/0}kaNThasthakR^iShNasarpaishcha phUtkAraravabhIShaNaiH | \EN{214\.257/0}vahnijvAlopamaiH keshaiH stabdharukShairbhaya.nkaraiH || 214\.64|| \EN{214\.258/0}babhrupi~Ngalalolaishcha kadrushmashrubhirAvR^itAH | \EN{214\.259/0}bhujadaNDairmahAghoraiH pralambaiH parighopamaiH || 214\.65|| \EN{214\.260/0}kechid dvibAhavastatra tathAnye cha chaturbhujAH | \EN{214\.261/0}dviraShTabAhavashchAnye dashavi.nshabhujAstathA || 214\.66|| \EN{214\.262/0}asa.nkhyAtabhujAshchAnye kechid bAhusahasriNaH | \EN{214\.263/0}AyudhairvikR^itAkAraiH prajvaladbhirbhayAnakaiH || 214\.67|| \EN{214\.264/0}shaktitomarachakrAdyaiH sudIptairvividhAyudhaiH | \EN{214\.265/0}pAshashR^i~NkhaladaNDaishcha bhIShayanto mahAbalAH || 214\.68|| \EN{214\.266/0}AgachChanti mahAraudrA martyAnAmAyuShaH kShaye | \EN{214\.267/0}grahItuM prANinaH sarve yamasyAj~nAkarAstathA || 214\.69|| \EN{214\.268/0}yat tachCharIramAdatte yAtanIya.n svakarmajam | \EN{214\.269/0}tad asya nIyate jantoryamasya sadanaM prati || 214\.70|| \EN{214\.270/0}baddhvA tat kAlapAshaishcha nigaDairvajrashR^i~NkhalaiH | \EN{214\.271/0}tADayitvA bhR^isha.n kruddhairnIyate yamaki.nkaraiH || 214\.71|| \EN{214\.272/0}praskhalanta.n rudanta.n cha AkroshantaM muhurmuhuH | \EN{214\.273/0}hA tAta mAtaH putreti vadanta.n karmadUShitam || 214\.72|| \EN{214\.274/0}Ahatya nishitaiH shUlairmudgarairnishitairghanaiH | \EN{214\.275/0}khaDgashaktiprahAraishcha vajradaNDaiH sudAruNaiH || 214\.73|| \EN{214\.276/0}bhartsyamAno mahArAvairvajrashaktisamanvitaiH | \EN{214\.277/0}ekaikasho bhR^isha.n kruddhaistADayadbhiH samantataH || 214\.74|| \EN{214\.278/0}sa muhyamAno duHkhArtaH pratapa.nshcha itastataH | \EN{214\.279/0}AkR^iShya nIyate janturadhvAna.n subhaya.nkaraiH || 214\.75|| \EN{214\.280/0}kushakaNTakavalmIka+ |sha~NkupAShANasharkare | \EN{214\.281/0}tathA pradIptajvalane kShAravajrashatotkaTe || 214\.76|| \EN{214\.282/0}pradIptAdityataptena dahyamAnastada.nshubhiH | \EN{214\.283/0}kR^iShyate yamadUtaishcha shivAsa.nnAdabhIShaNaiH || 214\.77|| \EN{214\.284/0}vikR^iShyamANastairghorairbhakShyamANaH shivAshataiH | \EN{214\.285/0}prayAti dAruNe mArge pApakarmA yamAlayam || 214\.78|| \EN{214\.286/0}kvachid bhItaiH kvachit trastaiH praskhaladbhiH kvachit kvachit | \EN{214\.287/0}duHkhenAkrandamAnaishcha gantavyaH sa mahApathaH || 214\.79|| \EN{214\.288/0}nirbhartsyamAnairudvignairvidrutairbhayavihvalaiH | \EN{214\.289/0}kampamAnasharIraistu gantavya.n jIvasa.nj~nakaiH || 214\.80|| \EN{214\.290/0}kaNTakAkIrNamArgeNa sa.ntaptasikatena cha | \EN{214\.291/0}dahyamAnaistu gantavya.n narairdAnavivarjitaiH || 214\.81|| \EN{214\.292/0}medaHshoNitadurgandhairbastagAtraishcha pUgashaH | \EN{214\.293/0}dagdhasphuTatvachAkIrNairgantavya.n jIvaghAtakaiH || 214\.82|| \EN{214\.294/0}kUjadbhiH krandamAnaishcha vikroshadbhishcha visvaram | \EN{214\.295/0}vedanArtaishcha sadbhishcha gantavya.n jIvaghAtakaiH || 214\.83|| \EN{214\.296/0}shaktibhirbhindipAlaishcha khaDgatomarasAyakaiH | \EN{214\.297/0}bhidyadbhistIkShNashUlAgrairgantavya.n jIvaghAtakaiH || 214\.84|| \EN{214\.298/0}shvAnairvyAghrairvR^ikaiH ka~NkairbhakShyamANaishcha pApibhiH || 214\.85|| \EN{214\.299/0}kR^intadbhiH krakachAghAtairgantavyaM mA.nsakhAdibhiH | \EN{214\.300/0}mahiSharShabhashR^i~NgAgrairbhidyamAnaiH samantataH || 214\.86|| \EN{214\.301/0}ullikhadbhiH shUkaraishcha gantavyaM mA.nsakhAdakaiH | \EN{214\.302/0}sUchIbhramarakAkola+ |makShikAbhishcha sa.nghashaH || 214\.87|| \EN{214\.303/0}bhujyamAnaishcha gantavyaM pApiShThairmadhughAtakaiH | \EN{214\.304/0}vishvasta.n svAminaM mitra.n striya.n vA yastu ghAtayet || 214\.88|| \EN{214\.305/0}shastrairnikR^ityamAnaishcha gantavya.n chAturairnaraiH | \EN{214\.306/0}ghAtayanti cha ye jantU.nstADayanti nirAgasaH || 214\.89|| \EN{214\.307/0}rAkShasairbhakShyamANAste yAnti yAmyapatha.n narAH | \EN{214\.308/0}ye haranti parastrINA.n varaprAvaraNAni cha || 214\.90|| \EN{214\.309/0}te yAnti vidrutA nagnAH pretIbhUtA yamAlayam | \EN{214\.310/0}vAso dhAnya.n hiraNya.n vA gR^ihakShetramathApi vA || 214\.91|| \EN{214\.311/0}ye haranti durAtmAnaH pApiShThAH pApakarmiNaH | \EN{214\.312/0}pAShANairlaguDairdaNDaistADyamAnaistu jarjaraiH || 214\.92|| \EN{214\.313/0}vahadbhiH shoNitaM bhUri gantavya.n tu yamAlayam | \EN{214\.314/0}brahmasva.n ye harantIha narA narakanirbhayAH || 214\.93|| \EN{214\.315/0}tADayanti tathA viprAn Akroshanti narAdhamAH | \EN{214\.316/0}shuShkakAShThanibaddhAste ChinnakarNAkShinAsikAH || 214\.94|| \EN{214\.317/0}pUyashoNitadigdhAste kAlagR^idhraishcha jambukaiH | \EN{214\.318/0}ki.nkarairbhIShaNaishchaNDaistADyamAnAshcha dAruNaiH || 214\.95|| \EN{214\.319/0}vikroshamAnA gachChanti pApinaste yamAlayam | \EN{214\.320/0}evaM paramadurdharShamadhvAna.n jvalanaprabham || 214\.96|| \EN{214\.321/0}raurava.n durgaviShama.n nirdiShTaM mAnuShasya cha | \EN{214\.322/0}prataptatAmravarNAbha.n vahnijvAlAsphuli~Ngavat || 214\.97|| \EN{214\.323/0}kuraNTakaNTakAkIrNaM pR^ithuvikaTatADanaiH | \EN{214\.324/0}shaktivajraishcha sa.nkIrNamujjvala.n tIvrakaNTakam || 214\.98|| \EN{214\.325/0}a~NgAravAlukAmishra.n vahnikITakadurgamam | \EN{214\.326/0}jvAlAmAlAkula.n raudra.n sUryarashmipratApitam || 214\.99|| \EN{214\.327/0}adhvAna.n nIyate dehI kR^iShyamANaH suniShThuraiH | \EN{214\.328/0}yadaiva krandate janturduHkhArtaH patitaH kvachit || 214\.100|| \EN{214\.329/0}tadaivAhanyate sarvairAyudhairyamaki.nkaraiH | \EN{214\.330/0}eva.n sa.ntADyamAnashcha lubdhaH pApeShu yo.anayaH || 214\.101|| \EN{214\.331/0}avasho nIyate janturdurdharairyamaki.nkaraiH | \EN{214\.332/0}sarvaireva hi gantavyamadhvAna.n tat sudurgamam || 214\.102|| \EN{214\.333/0}nIyate vividhairghorairyamadUtairavaj~nayA | \EN{214\.334/0}nItvA sudAruNaM mArgaM prANina.n yamaki.nkaraiH || 214\.103|| \EN{214\.335/0}praveshyate purI.n ghorA.n tAmrAyasamayI.n dvijAH | \EN{214\.336/0}sA purI vipulAkArA lakShayojanamAyatA || 214\.104|| \EN{214\.337/0}chaturasrA vinirdiShTA chaturdvAravatI shubhA | \EN{214\.338/0}prAkArAH kA~nchanAstasyA yojanAyutamuchChritAH || 214\.105|| \EN{214\.339/0}indranIlamahAnIla+ |padmarAgopashobhitA | \EN{214\.340/0}sA purI vividhaiH sa.nghairghorA ghoraiH samAkulA || 214\.106|| \EN{214\.341/0}devadAnavagandharvairyakSharAkShasapannagaiH | \EN{214\.342/0}pUrvadvAra.n shubha.n tasyAH patAkAshatashobhitam || 214\.107|| \EN{214\.343/0}vajrendranIlavaidUrya+ |muktAphalavibhUShitam | \EN{214\.344/0}gItanR^ityaiH samAkIrNa.n gandharvApsarasA.n gaNaiH || 214\.108|| \EN{214\.345/0}praveshastena devAnAm R^iShINA.n yoginA.n tathA | \EN{214\.346/0}gandharvasiddhayakShANA.n vidyAdharavisarpiNAm || 214\.109|| \EN{214\.347/0}uttara.n nagaradvAra.n ghaNTAchAmarabhUShitam | \EN{214\.348/0}ChattrachAmaravinyAsa.n nAnAratnairala.nkR^itam || 214\.110|| \EN{214\.349/0}vINAreNuravai ramyairgItama~NgalanAditaiH | \EN{214\.350/0}R^igyajuHsAmanirghoShairmunivR^indasamAkulam || 214\.111|| \EN{214\.351/0}vishanti yena dharmaj~nAH satyavrataparAyaNAH | \EN{214\.352/0}grIShme vAripradA ye cha shIte chAgnipradA narAH || 214\.112|| \EN{214\.353/0}shrAntasa.nvAhakA ye cha priyavAdaratAshcha ye | \EN{214\.354/0}ye cha dAnaratAH shUrA mAtApitR^iparAshcha ye || 214\.113|| \EN{214\.355/0}dvijashushrUShaNe yuktA nitya.n ye.atithipUjakAH | \EN{214\.356/0}pashchima.n tu mahAdvAraM puryA ratnairvibhUShitam || 214\.114|| \EN{214\.357/0}vichitramaNisopAna.n tomaraiH samala.nkR^itam | \EN{214\.358/0}bherImR^ida~Ngasa.nnAdaiH sha~NkhakAhalanAditam || 214\.115|| \EN{214\.359/0}siddhavR^indaiH sadA hR^iShTairma~NgalaiH praNinAditam | \EN{214\.360/0}praveshastena hR^iShTAnA.n shivabhaktimatA.n nR^iNAm || 214\.116|| \EN{214\.361/0}sarvatIrthaplutA ye cha pa~nchAgnerye cha sevakAH | \EN{214\.362/0}prasthAne ye mR^itA vIrA mR^itAH kAla~njare girau || 214\.117|| \EN{214\.363/0}agnau vipannA ye vIrAH sAdhita.n yairanAshakam | \EN{214\.364/0}ye svAmimitralokArthe gograhe sa.nkule hatAH || 214\.118|| \EN{214\.365/0}te vishanti narAH shUrAH pashchimena tapodhanAH | \EN{214\.366/0}puryA.n tasyA mahAghora.n sarvasattvabhaya.nkaram || 214\.119|| \EN{214\.367/0}hAhAkArasamAkruShTa.n dakShiNa.n dvAramIdR^isham | \EN{214\.368/0}andhakArasamAyukta.n tIkShNashR^i~NgaiH samanvitam || 214\.120|| \EN{214\.369/0}kaNTakairvR^ishchikaiH sarpairvajrakITaiH sudurgamaiH | \EN{214\.370/0}vilumpadbhirvR^ikairvyAghrairR^ikShaiH si.nhaiH sajambukaiH || 214\.121|| \EN{214\.371/0}shvAnamArjAragR^idhraishcha sajvAlakavalairmukhaiH | \EN{214\.372/0}praveshastena vai nitya.n sarveShAmapakAriNAm || 214\.122|| \EN{214\.373/0}ye ghAtayanti viprAn gA bAla.n vR^iddha.n tathAturam | \EN{214\.374/0}sharaNAgata.n vishvasta.n striyaM mitra.n nirAyudham || 214\.123|| \EN{214\.375/0}ye.agamyAgAmino mUDhAH paradravyApahAriNaH | \EN{214\.376/0}nikShepasyApahartAro viShavahnipradAshcha ye || 214\.124|| \EN{214\.377/0}parabhUmi.n gR^iha.n shayyA.n vastrAla.nkArahAriNaH | \EN{214\.378/0}pararandhreShu ye krUrA ye sadAnR^itavAdinaH || 214\.125|| \EN{214\.379/0}grAmarAShTrapurasthAne mahAduHkhapradA hi ye | \EN{214\.380/0}kUTasAkShipradAtAraH kanyAvikrayakArakAH || 214\.126|| \EN{214\.381/0}abhakShyabhakShaNaratA ye gachChanti sutA.n snuShAm | \EN{214\.382/0}mAtaraM pitara.n chaiva ye vadanti cha pauruSham || 214\.127|| \EN{214\.383/0}anye ye chaiva nirdiShTA mahApAtakakAriNaH | \EN{214\.384/0}dakShiNena tu te sarve dvAreNa pravishanti vai || 214\.128|| \EN{215\.1/1}munaya UchuH | katha.n dakShiNamArgeNa vishanti pApinaH puram | \EN{215\.1/2}shrotumichChAma tad brUhi vistareNa tapodhana || 215\.1|| \EN{215\.2/1}vyAsa uvAcha | sughora.n tan mahAghora.n dvAra.n vakShyAmi bhIShaNam | \EN{215\.2/2}nAnAshvApadasa.nkIrNa.n shivAshataninAditam || 215\.2|| \EN{215\.3/1}phetkAraravasa.nyuktamagamya.n lomaharShaNam | \EN{215\.3/2}bhUtapretapishAchaishcha vR^ita.n chAnyaishcha rAkShasaiH || 215\.3|| \EN{215\.4/1}eva.n dR^iShTvA sudUrAnte dvAra.n duShkR^itakAriNaH | \EN{215\.4/2}moha.n gachChanti sahasA trAsAd vipralapanti cha || 215\.4|| \EN{215\.5/1}tatastA~n shR^i~NkhalaiH pAshairbaddhvA karShanti nirbhayAH | \EN{215\.5/2}tADayanti cha daNDaishcha bhartsayanti punaH punaH || 215\.5|| \EN{215\.6/1}labdhasa.nj~nAstataste vai rudhireNa pariplutAH | \EN{215\.6/2}vrajanti dakShiNa.n dvAraM praskhalantaH pade pade || 215\.6|| \EN{215\.7/1}tIvrakaNTakayuktena sharkarAnichitena cha | \EN{215\.7/2}kShuradhArAnibhaistIkShNaiH pAShANairnichitena cha || 215\.7|| \EN{215\.8/1}kvachit pa~Nkena nichitA niruttAraishcha khAtakaiH | \EN{215\.8/2}lohasUchInibhairdantaiH sa.nChannena kvachit kvachit || 215\.8|| \EN{215\.9/1}taTaprapAtaviShamaiH parvatairvR^ikShasa.nkulaiH | \EN{215\.9/2}prataptA~NgArayuktena yAnti mArgeNa duHkhitAH || 215\.9|| \EN{215\.10/1}kvachid viShamagartAbhiH kvachilloShTaiH supichChalaiH | \EN{215\.10/2}sutaptavAlukAbhishcha tathA tIkShNaishcha sha~NkubhiH || 215\.10|| \EN{215\.11/1}ayaHshR^i~NgATakaistaptaiH kvachid dAvAgninA yutam | \EN{215\.11/2}kvachit taptashilAbhishcha kvachid vyApta.n himena cha || 215\.11|| \EN{215\.12/1}kvachid vAlukayA vyAptamAkaNThAntaHpraveshayA | \EN{215\.12/2}kvachid duShTAmbunA vyApta.n kvachit karShAgninA punaH || 215\.12|| \EN{215\.13/1}kvachit si.nhairvR^ikairvyAghrairdashakITaishcha dAruNaiH | \EN{215\.13/2}kvachin mahAjalaukAbhiH kvachid ajagaraiH punaH || 215\.13|| \EN{215\.14/1}makShikAbhishcha raudrAbhiH kvachit sarpaviSholbaNaiH | \EN{215\.14/2}kvachid duShTagajaishchaiva balonmattaiH pramAthibhiH || 215\.14|| \EN{215\.15/1}panthAnamullikhadbhishcha tIkShNashR^i~NgairmahAvR^iShaiH | \EN{215\.15/2}mahAshR^i~Ngaishcha mahiShairuShTrairmattaishcha khAdanaiH || 215\.15|| \EN{215\.16/1}DAkinIbhishcha raudrAbhirvikarAlaishcha rAkShasaiH | \EN{215\.16/2}vyAdhibhishcha mahAraudraiH pIDyamAnA vrajanti te || 215\.16|| \EN{215\.17/1}mahAdhUlivimishreNa mahAchaNDena vAyunA | \EN{215\.17/2}mahApAShANavarSheNa hanyamAnA nirAshrayAH || 215\.17|| \EN{215\.18/1}kvachid vidyunnipAtena dIryamANA vrajanti te | \EN{215\.18/2}mahatA bANavarSheNa bhidyamAnAshcha sarvashaH || 215\.18|| \EN{215\.19/1}patadbhirvajranirghAtairulkApAtaiH sudAruNaiH | \EN{215\.19/2}pradIptA~NgAravarSheNa dahyamAnA vishanti cha || 215\.19|| \EN{215\.20/1}mahatA pA.nshuvarSheNa pUryamANA rudanti cha | \EN{215\.20/2}meghAravaiH sughoraishcha vitrAsyante muhurmuhuH || 215\.20|| \EN{215\.21/1}niHsheShAH sharavarSheNa chUrNyamANAshcha sarvataH | \EN{215\.21/2}mahAkShArAmbudhArAbhiH sichyamAnA vrajanti cha || 215\.21|| \EN{215\.22/1}mahAshItena marutA rUkSheNa paruSheNa cha | \EN{215\.22/2}samantAd dIryamANAshcha shuShyante sa.nkuchanti cha || 215\.22|| \EN{215\.23/1}itthaM mArgeNa puruShAH pAtheyarahitena cha | \EN{215\.23/2}nirAlambena durgeNa nirjalena samantataH || 215\.23|| \EN{215\.24/1}atishrameNa mahatA nirgatenAshramAya vai | \EN{215\.24/2}nIyante dehinaH sarve ye mUDhAH pApakarmiNaH || 215\.24|| \EN{215\.25/1}yamadUtairmahAghoraistadAj~nAkAribhirbalAt | \EN{215\.25/2}ekAkinaH parAdhInA mitrabandhuvivarjitAH || 215\.25|| \EN{215\.26/1}shochantaH svAni karmANi rudanti cha muhurmuhuH | \EN{215\.26/2}pretIbhUtA niShiddhAste shuShkakaNThauShThatAlukAH || 215\.26|| \EN{215\.27/1}kR^ishA~NgA bhItabhItAshcha dahyamAnAH kShudhAgninA | \EN{215\.27/2}baddhAH shR^i~NkhalayA kechit kechid uttAnapAdayoH || 215\.27|| \EN{215\.28/1}AkR^iShyante shuShyamANA yamadUtairbalotkaTaiH | \EN{215\.28/2}narA adhomukhAshchAnye kR^iShyamANAH suduHkhitAH || 215\.28|| \EN{215\.29/1}annapAnIyarahitA yAchamAnAH punaH punaH | \EN{215\.29/2}dehi dehIti bhAShantaH sAshrugadgadayA girA || 215\.29|| \EN{215\.30/1}kR^itA~njalipuTA dInAH kShuttR^iShNAparipIDitAH | \EN{215\.30/2}bhakShyAn uchchAvachAn dR^iShTvA bhojyAn peyA.nshcha puShkalAn || 215\.30|| \EN{215\.31/1}sugandhadravyasa.nyuktAn yAchamAnAH punaH punaH | \EN{215\.31/2}dadhikShIraghR^itonmishra.n dR^iShTvA shAlyodana.n tathA || 215\.31|| \EN{215\.32/1}pAnAni cha sugandhIni shItalAnyudakAni cha | \EN{215\.32/2}tAn yAchamAnA.nste yAmyA bhartsayantastadAbruvan | \EN{215\.32/3}vachobhiH paruShairbhImAH krodharaktAntalochanAH || 215\.32|| \EN{215\.33/1}yAmyA UchuH | na bhavadbhirhuta.n kAle na dattaM brAhmaNeShu cha | \EN{215\.33/2}prasabha.n dIyamAna.n cha vArita.n cha dvijAtiShu || 215\.33|| \EN{215\.34/1}tasya pApasya cha phalaM bhavatA.n samupAgatam | \EN{215\.34/2}nAgnau dagdha.n jale naShTa.n na hR^ita.n nR^ipataskaraiH || 215\.34|| \EN{215\.35/1}kuto vA sAmprata.n vipre yan na dattaM purAdhamAH | \EN{215\.35/2}yairdattAni tu dAnAni sAdhubhiH sAttvikAni tu || 215\.35|| \EN{215\.36/1}teShAmete pradR^ishyante kalpitA hyannaparvatAH | \EN{215\.36/2}bhakShyabhojyAshcha peyAshcha lehyAshchoShyAshcha sa.nvR^itAH || 215\.36|| \EN{215\.37/1}na yUyamabhilapsyadhve na datta.n cha katha.nchana | \EN{215\.37/2}yaistu datta.n huta.n cheShTaM brAhmaNAshchaiva pUjitAH || 215\.37|| \EN{215\.38/1}teShAmanna.n samAnIya iha nikShipyate sadA | \EN{215\.38/2}parasva.n kathamasmAbhirdAtu.n shakyeta nArakAH || 215\.38|| \EN{215\.39/1}vyAsa uvAcha | ki.nkarANA.n vachaH shrutvA niHspR^ihAH kShuttR^iShArditAH | \EN{215\.39/2}tataste dAruNaishchAstraiH pIDyante yamaki.nkaraiH || 215\.39|| \EN{215\.40/1}mudgarairlohadaNDaishcha shaktitomarapaTTishaiH | \EN{215\.40/2}parighairbhindipAlaishcha gadAparashubhiH sharaiH || 215\.40|| \EN{215\.41/1}pR^iShThato hanyamAnyAshcha yamadUtaiH sunirdayaiH | \EN{215\.41/2}agrataH si.nhavyAghrAdyairbhakShyante pApakAriNaH || 215\.41|| \EN{215\.42/1}na praveShTu.n na nirgantu.n labhante duHkhitA bhR^isham | \EN{215\.42/2}svakarmopahatAH pApAH krandamAnAH sudAruNAH || 215\.42|| \EN{215\.43/1}tatra sampIDya subhR^ishaM pravesha.n yamaki.nkaraiH | \EN{215\.43/2}nIyante pApinastatra yatra tiShThet svaya.n yamaH || 215\.43|| \EN{215\.44/1}dharmAtmA dharmakR^id devaH sarvasa.nyamano yamaH | \EN{215\.44/2}evaM pathAtikaShTena prAptAH pretapura.n narAH || 215\.44|| \EN{215\.45/1}praj~nApitAstadA dUtairniveshyante yamAgrataH | \EN{215\.45/2}tataste pApakarmANastaM pashyanti bhayAnakam || 215\.45|| \EN{215\.46/1}pApApaviddhanayanA viparItAtmabuddhayaH | \EN{215\.46/2}da.nShTrAkarAlavadanaM bhrukUTIkuTilekShaNam || 215\.46|| \EN{215\.47/1}UrdhvakeshaM mahAshmashruM prasphuradadharottaram | \EN{215\.47/2}aShTAdashabhuja.n kruddha.n nIlA~njanachayopamam || 215\.47|| \EN{215\.48/1}sarvAyudhodyatakara.n tIvradaNDena sa.nyutam | \EN{215\.48/2}mahAmahiShamArUDha.n dIptAgnisamalochanam || 215\.48|| \EN{215\.49/1}raktamAlyAmbaradharaM mahAmeghamivochChritam | \EN{215\.49/2}pralayAmbudanirghoShaM pibann iva mahodadhim || 215\.49|| \EN{215\.50/1}grasantamiva trailokyamudgirantamivAnalam | \EN{215\.50/2}mR^ityu.n cha tatsamIpastha.n kAlAnalasamaprabham || 215\.50|| \EN{215\.51/1}pralayAnalasa.nkAsha.n kR^itAnta.n cha bhayAnakam | \EN{215\.51/2}mArIchogrA mahAmArI kAlarAtrI cha dAruNA || 215\.51|| \EN{215\.52/1}vividhA vyAdhayaH kaShTA nAnArUpA bhayAvahAH | \EN{215\.52/2}shaktishUlA~NkushadharAH pAshachakrAsidhAriNaH || 215\.52|| \EN{215\.53/1}vajradaNDadharA raudrAH kShuratUNadhanurdharAH | \EN{215\.53/2}asa.nkhyAtA mahAvIryAH krUrAshchA~njanasaprabhAH || 215\.53|| \EN{215\.54/1}sarvAyudhodyatakarA yamadUtA bhayAnakAH | \EN{215\.54/2}anena parivAreNa mahAghoreNa sa.nvR^itam || 215\.54|| \EN{215\.55/1}yamaM pashyanti pApiShThAshchitragupta.n vibhIShaNam | \EN{215\.55/2}nirbhartsayati chAtyartha.n yamastAn pApakAriNaH || 215\.55|| \EN{215\.56/1}chitraguptastu bhagavAn dharmavAkyaiH prabodhayan || 215\.56|| \EN{215\.57/1}chitragupta uvAcha | bho bho duShkR^itakarmANaH paradravyApahAriNaH | \EN{215\.57/2}garvitA rUpavIryeNa paradAravimardakAH || 215\.57|| \EN{215\.58/1}yat svaya.n kriyate karma tat svayaM bhujyate punaH | \EN{215\.58/2}tat kimAtmopaghAtArthaM bhavadbhirduShkR^ita.n kR^itam || 215\.58|| \EN{215\.59/1}idAnI.n ki.n nu shochadhvaM pIDyamAnAH svakarmabhiH | \EN{215\.59/2}bhu~njadhva.n svAni duHkhAni nahi doSho.asti kasyachit || 215\.59|| \EN{215\.60/1}ya ete pR^ithivIpAlAH samprAptA matsamIpataH | \EN{215\.60/2}svakIyaiH karmabhirghorairduShpraj~nA balagarvitAH || 215\.60|| \EN{215\.61/1}bho bho nR^ipA durAchArAH prajAvidhva.nsakAriNaH | \EN{215\.61/2}alpakAlasya rAjyasya kR^ite ki.n duShkR^ita.n kR^itam || 215\.61|| \EN{215\.62/1}rAjyalobhena mohena balAd anyAyataH prajAH | \EN{215\.62/2}yad daNDitAH phala.n tasya bhu~njadhvamadhunA nR^ipAH || 215\.62|| \EN{215\.63/1}kuto rAjya.n kalatra.n cha yadarthamashubha.n kR^itam | \EN{215\.63/2}tat sarva.n samparityajya yUyamekAkinaH sthitAH || 215\.63|| \EN{215\.64/1}pashyAmo na bala.n sarva.n yena vidhva.nsitAH prajAH | \EN{215\.64/2}yamadUtaiH pATyamAnA adhunA kIdR^ishaM phalam || 215\.64|| \EN{215\.65/1}vyAsa uvAcha | evaM bahuvidhairvAkyairupAlabdhA yamena te | \EN{215\.65/2}shochantaH svAni karmANi tUShNI.n tiShThanti pArthivAH || 215\.65|| \EN{215\.66/1}iti karma samAdishya nR^ipANA.n dharmarAT svayam | \EN{215\.66/2}tatpAtakavishuddhyarthamida.n vachanamabravIt || 215\.66|| \EN{215\.67/1}yama uvAcha | bho bhoshchaNDa mahAchaNDa gR^ihItvA nR^ipatIn imAn | \EN{215\.67/2}vishodhayadhvaM pApebhyaH krameNa narakAgniShu || 215\.67|| \EN{215\.68/1}vyAsa uvAcha | tataH shIghra.n samutthAya nR^ipAn sa.ngR^ihya pAdayoH | \EN{215\.68/2}bhrAmayitvA tu vegena kShiptvA chordhvaM pragR^ihya cha || 215\.68|| \EN{215\.69/1}tattatpApapramANena yamadUtAH shilAtale | \EN{215\.69/2}AsphoTayanti tarasA vajreNeva mahAdrumam || 215\.69|| \EN{215\.70/1}tatastu rakta.n srotobhiH sravate jarjarIkR^itaH | \EN{215\.70/2}niHsa.nj~naH sa tadA dehI nishcheShTashcha prajAyate || 215\.70|| \EN{215\.71/1}tataH sa vAyunA spR^iShTaH shanairujjIvate punaH | \EN{215\.71/2}tataH pApavishuddhyartha.n kShipanti narakArNave || 215\.71|| \EN{215\.72/1}anyA.nshcha te tadA dUtAH pApakarmaratAn narAn | \EN{215\.72/2}nivedayanti viprendrA yamAya bhR^ishaduHkhitAn || 215\.72|| \EN{215\.73/1}yamadUtA UchuH | eSha deva tavAdeshAd asmAbhirmohito bhR^isham | \EN{215\.73/2}AnIto dharmavimukhaH sadA pAparataH paraH || 215\.73|| \EN{215\.74/1}eSha lubdho durAchAro mahApAtakasa.nyutaH | \EN{215\.74/2}upapAtakakartA cha sadA hi.nsArato shuchiH || 215\.74|| \EN{215\.75/1}agamyAgAmI duShTAtmA paradravyApahArakaH | \EN{215\.75/2}kanyAkrayI kUTasAkShI kR^itaghno mitrava~nchakaH || 215\.75|| \EN{215\.76/1}anena madamattena sadA dharmo vininditaH | \EN{215\.76/2}pApamAcharita.n karma martyaloke durAtmanA || 215\.76|| \EN{215\.77/1}idAnImasya devesha nigrahAnugrahau vada | \EN{215\.77/2}prabhurasya kriyAyoge vaya.n vA paripanthinaH || 215\.77|| \EN{215\.78/1}vyAsa uvAcha | iti vij~nApya devesha.n nyasyAgre pApakAriNam | \EN{215\.78/2}narakANA.n sahasreShu lakShakoTishateShu cha || 215\.78|| \EN{215\.79/1}ki.nkarAste tato yAnti grahItumaparAn narAn | \EN{215\.79/2}pratipanne kR^ite doShe yamo vai pApakAriNAm || 215\.79|| \EN{215\.80/1}samAdishati tAn ghorAn nigrahAya svaki.nkarAn | \EN{215\.80/2}yathA yasya vinirdiShTo vasiShThAdyairvinigrahaH || 215\.80|| \EN{215\.81/1}pApasya tad bhR^isha.n kruddhAH kurvanti yamaki.nkarAH | \EN{215\.81/2}a~NkushairmudgarairdaNDaiH krakachaiH shaktitomaraiH || 215\.81|| \EN{215\.82/1}khaDgashUlanipAtaishcha bhidyante pApakAriNaH | \EN{215\.82/2}narakANA.n sahasreShu lakShakoTishateShu cha || 215\.82|| \EN{215\.83/1}svakarmopArjitairdoShaiH pIDyante yamaki.nkaraiH | \EN{215\.83/2}shR^iNudhva.n narakANA.n cha svarUpa.n cha bhaya.nkaram || 215\.83|| \EN{215\.84/1}nAmAni cha pramANa.n cha yena yAnti narAshcha tAn | \EN{215\.84/2}mahAvAchIti vikhyAta.n naraka.n shoNitaplutam || 215\.84|| \EN{215\.85/1}vajrakaNTakasammishra.n yojanAyutavistR^itam | \EN{215\.85/2}tatra sampIDyate magno bhidyate vajrakaNTake || 215\.85|| \EN{215\.86/1}varShalakShaM mahAghora.n goghAtI narake naraH | \EN{215\.86/2}yojanAnA.n shata.n lakSha.n kumbhIpAka.n sudAruNam || 215\.86|| \EN{215\.87/1}tAmrakumbhavatI dIptA vAlukA~NgArasa.nvR^itA | \EN{215\.87/2}brahmahA bhUmihartA cha nikShepasyApahArakaH || 215\.87|| \EN{215\.88/1}dahyante tatra sa.nkShiptA yAvad AbhUtasamplavam | \EN{215\.88/2}rauravo vajranArAchaiH prajvaladbhiH samAvR^itaH || 215\.88|| \EN{215\.89/1}yojanAnA.n sahasrANi ShaShTirAyAmavistaraiH | \EN{215\.89/2}bhidyante tatra nArAchaiH sajvAlairnarake narAH || 215\.89|| \EN{215\.90/1}ikShuvat tatra pIDyante ye narAH kUTasAkShiNaH | \EN{215\.90/2}ayomayaM prajvalitaM ma~njUSha.n naraka.n smR^itam || 215\.90|| \EN{215\.91/1}nikShiptAstatra dahyante bandigrAhakR^itAshcha ye | \EN{215\.91/2}apratiShTheti narakaM pUyamUtrapurIShakam || 215\.91|| \EN{215\.92/1}adhomukhaH patet tatra brAhmaNasyopapIDakaH | \EN{215\.92/2}lAkShAprajvalita.n ghora.n naraka.n tu vilepakam || 215\.92|| \EN{215\.93/1}nimagnAstatra dahyante madyapAne dvijottamAH | \EN{215\.93/2}mahAprabheti naraka.n dIptashUlamahochChrayam || 215\.93|| \EN{215\.94/1}tatra shUlena bhidyante patibhAryopabhedinaH | \EN{215\.94/2}naraka.n cha mahAghora.n jayantI chAyasI shilA || 215\.94|| \EN{215\.95/1}tayA chAkramyate pApaH paradAropasevakaH | \EN{215\.95/2}naraka.n shAlmalAkhya.n tu pradIptadR^iDhakaNTakam || 215\.95|| \EN{215\.96/1}tayA li~Ngati duHkhArtA nArI bahunara.ngamA | \EN{215\.96/2}ye vadanti sadAsatyaM paramarmAvakartanam || 215\.96|| \EN{215\.97/1}jihvA chochChriyate teShA.n sadasyairyamaki.nkaraiH | \EN{215\.97/2}ye tu rAgaiH kaTAkShaishcha vIkShante parayoShitam || 215\.97|| \EN{215\.98/1}teShA.n chakShU.nShi nArAchairvidhyante yamaki.nkaraiH || 215\.98|| \EN{215\.99/1}mAtara.n ye.api gachChanti bhaginI.n duhitara.n snuShAm | \EN{215\.99/2}strIbAlavR^iddhahantAro yAvad indrAshchaturdasha | \EN{215\.99/3}jvAlAmAlAkula.n raudraM mahArauravasa.nj~nitam || 215\.99|| \EN{215\.100/1}naraka.n yojanAnA.n cha sahasrANi chaturdasha | \EN{215\.100/2}pura.n kShetra.n gR^iha.n grAma.n yo dIpayati vahninA || 215\.100|| \EN{215\.101/1}sa tatra dahyate mUDho yAvat kalpasthitirnaraH | \EN{215\.101/2}tAmisramiti vikhyAta.n lakShayojanavistR^itam || 215\.101|| \EN{215\.102/1}nipatadbhiH sadA raudraH khaDgapaTTishamudgaraiH | \EN{215\.102/2}tatra chaurA narAH kShiptAstADyante yamaki.nkaraiH || 215\.102|| \EN{215\.103/1}shUlashaktigadAkhaDgairyAvat kalpashatatrayam | \EN{215\.103/2}tAmisrAd dviguNaM proktaM mahAtAmisrasa.nj~nitam || 215\.103|| \EN{215\.104/1}jalaukAsarpasampUrNA.n nirAloka.n suduHkhadam | \EN{215\.104/2}mAtR^ihA pitR^ihA chaiva mitravisrambhaghAtakaH || 215\.104|| \EN{215\.105/1}tiShThanti takShyamANAshcha yAvat tiShThati medinI | \EN{215\.105/2}asipattravana.n nAma narakaM bhUriduHkhadam || 215\.105|| \EN{215\.106/1}yojanAyutavistAra.n jvalatkhaDgaiH samAkulam | \EN{215\.106/2}pAtitastatra taiH khaDgaiH shatadhA tu samAhataH || 215\.106|| \EN{215\.107/1}mitraghnaH kR^ityate tAvad yAvad AbhUtasamplavam | \EN{215\.107/2}karambhavAlukA nAma naraka.n yojanAyutam || 215\.107|| \EN{215\.108/1}kUpAkAra.n vR^ita.n dIptairvAlukA~NgArakaNTakaiH | \EN{215\.108/2}dahyate bhidyate varSha+ |lakShAyutashatatrayam || 215\.108|| \EN{215\.109/1}yena dagdho jano nityaM mithyopAyaiH sudAruNaiH | \EN{215\.109/2}kAkola.n nAma naraka.n kR^imipUyapariplutam || 215\.109|| \EN{215\.110/1}kShipyate tatra duShTAtmA ekAkI miShTabhu~N naraH | \EN{215\.110/2}kuDmala.n nAma narakaM pUrNa.n viNmUtrashoNitaiH || 215\.110|| \EN{215\.111/1}pa~nchayaj~nakriyAhInAH kShipyante tatra vai narAH | \EN{215\.111/2}sudurgandhaM mahAbhImaM mA.nsashoNitasa.nkulam || 215\.111|| \EN{215\.112/1}abhakShyAnne ratAste.atra nipatanti narAdhamAH | \EN{215\.112/2}krimikITasamAkIrNa.n shavapUrNaM mahAvaTam || 215\.112|| \EN{215\.113/1}adhomukhaH patet tatra kanyAvikrayakR^in naraH | \EN{215\.113/2}nAmnA vai tilapAketi naraka.n dAruNa.n smR^itam || 215\.113|| \EN{215\.114/1}tilavat tatra pIDyante parapIDAratAshcha ye | \EN{215\.114/2}naraka.n tailapAketi jvalattailamahIplavam || 215\.114|| \EN{215\.115/1}pachyate tatra mitraghno hantA cha sharaNAgatam | \EN{215\.115/2}nAmnA vajrakapATeti vajrashR^i~NkhalayAnvitam || 215\.115|| \EN{215\.116/1}pIDyante nirdaya.n tatra yaiH kR^itaH kShIravikrayaH | \EN{215\.116/2}niruchChvAsa iti prokta.n tamondha.n vAtavarjitam || 215\.116|| \EN{215\.117/1}nishcheShTa.n kShipyate tatra vipradAnanirodhakR^it | \EN{215\.117/2}a~NgAropachaya.n nAma dIptA~NgArasamujjvalam || 215\.117|| \EN{215\.118/1}dahyate tatra yenokta.n dAna.n viprAya nArpitam | \EN{215\.118/2}mahApAyIti naraka.n lakShayojanamAyatam || 215\.118|| \EN{215\.119/1}pAtyante.adhomukhAstatra ye jalpanti sadAnR^itam | \EN{215\.119/2}mahAjvAleti naraka.n jvAlAbhAsvarabhIShaNam || 215\.119|| \EN{215\.120/1}dahyate tatra suchira.n yaH pApe buddhikR^in naraH | \EN{215\.120/2}naraka.n krakachAkhyAtaM pIDyante tatra vai narAH || 215\.120|| \EN{215\.121/1}krakachairvajradhArograiragamyAgamane ratAH | \EN{215\.121/2}naraka.n guDapAketi jvaladguDahradairvR^itam || 215\.121|| \EN{215\.122/1}nikShipto dahyate tasmin varNasa.nkarakR^in naraH | \EN{215\.122/2}kShuradhAreti naraka.n tIkShNakShurasamAvR^itam || 215\.122|| \EN{215\.123/1}Chidyante tatra kalpAnta.n viprabhUmiharA narAH | \EN{215\.123/2}naraka.n chAmbarIShAkhyaM pralayAnaladIpitam || 215\.123|| \EN{215\.124/1}kalpakoTishata.n tatra dahyate svarNahArakaH | \EN{215\.124/2}nAmnA vajrakuThAreti naraka.n vajrasa.nkulam || 215\.124|| \EN{215\.125/1}Chidyante tatra ChettAro drumANAM pApakAriNaH | \EN{215\.125/2}narakaM paritApAkhyaM pralayAnaladIpitam || 215\.125|| \EN{215\.126/1}garado madhuhartA cha pachyate tatra pApakR^it | \EN{215\.126/2}naraka.n kAlasUtra.n cha vajrasUtravinirmitam || 215\.126|| \EN{215\.127/1}bhramantastatra chChidyante parasasyopaluNThakAH | \EN{215\.127/2}naraka.n kashmala.n nAma shleShmashi~NghANakAvR^itam || 215\.127|| \EN{215\.128/1}tatra sa.nkShipyate kalpa.n sadA mA.nsaruchirnaraH | \EN{215\.128/2}naraka.n chogragandheti lAlAmUtrapurIShavat || 215\.128|| \EN{215\.129/1}kShipyante tatra narake pitR^ipiNDAprayachChakAH | \EN{215\.129/2}naraka.n durdhara.n nAma jalaukAvR^ishchikAkulam || 215\.129|| \EN{215\.130/1}utkochabhakShakastatra tiShThate varShakAyutam | \EN{215\.130/2}yachcha vajramahApIDA naraka.n vajranirmitam || 215\.130|| \EN{215\.131/1}tatra prakShipya dahyante pIDyante yamaki.nkaraiH | \EN{215\.131/2}dhana.n dhAnya.n hiraNya.n vA parakIya.n haranti ye || 215\.131|| \EN{215\.132/1}yamadUtaishcha chaurAste Chidyante lavashaH kShuraiH | \EN{215\.132/2}ye hatvA prANinaM mUDhAH khAdante kAkagR^idhravat || 215\.132|| \EN{215\.133/1}bhojyante cha svamA.nsa.n te kalpAnta.n yamaki.nkaraiH | \EN{215\.133/2}Asana.n shayana.n vastraM parakIya.n haranti ye || 215\.133|| \EN{215\.134/1}yamadUtaishcha te mUDhA bhidyante shaktitomaraiH | \EN{215\.134/2}phalaM pattra.n nR^iNA.n vApi hR^ita.n yaistu kubuddhibhiH || 215\.134|| \EN{215\.135/1}yamadUtaishcha te kruddhairdahyante tR^iNavahnibhiH | \EN{215\.135/2}paradravye kalatre cha yaH sadA duShTadhIrnaraH || 215\.135|| \EN{215\.136/1}yamadUtairjvalat tasya hR^idi shUla.n nikhanyate | \EN{215\.136/2}karmaNA manasA vAchA ye dharmavimukhA narAH || 215\.136|| \EN{215\.137/1}yamaloke tu te ghorA labhante pariyAtanAH | \EN{215\.137/2}eva.n shatasahasrANi lakShakoTishatAni cha || 215\.137|| \EN{215\.138/1}narakANi naraistatra bhujyante pApakAribhiH | \EN{215\.138/2}iha kR^itvA svalpamapi naraH karmAshubhAtmakam || 215\.138|| \EN{215\.139/1}prApnoti narake ghore yamalokeShu yAtanAm | \EN{215\.139/2}na shR^iNvanti narA mUDhA dharmokta.n sAdhu bhAShitam || 215\.139|| \EN{215\.140/1}dR^iShTa.n keneti pratyakShaM pratyuktyaiva.n vadanti te | \EN{215\.140/2}divA rAtrau prayatnena pApa.n kurvanti ye narAH || 215\.140|| \EN{215\.141/1}nAcharanti hi te dharmaM pramAdenApi mohitAH | \EN{215\.141/2}ihaiva phalabhoktAraH paratra vimukhAshcha ye || 215\.141|| \EN{215\.142/1}te patanti sughoreShu narakeShu narAdhamAH | \EN{215\.142/2}dAruNo narake vAsaH svargavAsaH sukhapradaH | \EN{215\.142/3}naraiH samprApyate tatra karma kR^itvA shubhAshubham || 215\.142|| \EN{216\.1/1}munaya UchuH | aho.atiduHkha.n ghora.n cha yamamArge tvayoditam | \EN{216\.1/2}narakANi cha ghorANi dvAra.n yAmya.n cha sattama || 216\.1|| \EN{216\.2/1}astyupAyo na vA brahman yamamArge.atibhIShaNe | \EN{216\.2/2}brUhi yena narA yAnti sukhena yamasAdanam || 216\.2|| \EN{216\.3/1}vyAsa uvAcha | iha ye dharmasa.nyuktAstvahi.nsAniratA narAH | \EN{216\.3/2}gurushushrUShaNe yuktA devabrAhmaNapUjakAH || 216\.3|| \EN{216\.4/1}yasmin manuShyalokAste sabhAryAH sasutAstathA | \EN{216\.4/2}tamadhvAna.n cha gachChanti yathA tat kathayAmi vaH || 216\.4|| \EN{216\.5/1}vimAnairvividhairdivyaiH kA~nchanadhvajashobhitaiH | \EN{216\.5/2}dharmarAjapura.n yAnti sevamAnApsarogaNaiH || 216\.5|| \EN{216\.6/1}brAhmaNebhyastu dAnAni nAnArUpANi bhaktitaH | \EN{216\.6/2}ye prayachChanti te yAnti sukhenaiva mahApathe || 216\.6|| \EN{216\.7/1}anna.n ye tu prayachChanti brAhmaNebhyaH susa.nkR^itam | \EN{216\.7/2}shrotriyebhyo visheSheNa bhaktyA paramayA yutAH || 216\.7|| \EN{216\.8/1}taruNIbhirvarastrIbhiH sevyamAnAH prayatnataH | \EN{216\.8/2}dharmarAjapura.n yAnti vimAnairabhyala.nkR^itaiH || 216\.8|| \EN{216\.9/1}ye cha satyaM prabhAShante bahirantashcha nirmalAH | \EN{216\.9/2}te.api yAntyamaraprakhyA vimAnairyamamandiram || 216\.9|| \EN{216\.10/1}godAnAni pavitrANi viShNumuddishya sAdhuShu | \EN{216\.10/2}ye prayachChanti dharmaj~nAH kR^isheShu kR^ishavR^ittiShu || 216\.10|| \EN{216\.11/1}te yAnti divyavarNAbhairvimAnairmaNichitritaiH | \EN{216\.11/2}dharmarAjapura.n shrImAn sevyamAnApsarogaNaiH || 216\.11|| \EN{216\.12/1}upAnadyugala.n Chattra.n shayyAsanamathApi vA | \EN{216\.12/2}ye prayachChanti vastrANi tathaivAbharaNAni cha || 216\.12|| \EN{216\.13/1}te yAntyashvai rathaishchaiva ku~njaraishchApyala.nkR^itAH | \EN{216\.13/2}dharmarAjapura.n divya.n ChattraiH sauvarNarAjataiH || 216\.13|| \EN{216\.14/1}ye cha bhaktyA prayachChanti guDapAnakamarchitam | \EN{216\.14/2}odana.n cha dvijAgryebhyo vishuddhenAntarAtmanA || 216\.14|| \EN{216\.15/1}te yAnti kA~nchanairyAnairvividhaistu yamAlayam | \EN{216\.15/2}varastrIbhiryathAkAma.n sevyamAnAH punaH punaH || 216\.15|| \EN{216\.16/1}ye cha kShIraM prayachChanti ghR^ita.n dadhi guDaM madhu | \EN{216\.16/2}brAhmaNebhyaH prayatnena shuddhyopeta.n susa.nskR^itam || 216\.16|| \EN{216\.17/1}chakravAkaprayuktaishcha vimAnaistu hiraNmayaiH | \EN{216\.17/2}yAnti gandharvavAditraiH sevyamAnA yamAlayam || 216\.17|| \EN{216\.18/1}ye phalAni prayachChanti puShpANi surabhINi cha | \EN{216\.18/2}ha.nsayuktairvimAnaistu yAnti dharmapura.n narAH || 216\.18|| \EN{216\.19/1}ye tilA.nstiladhenu.n cha ghR^itadhenumathApi vA | \EN{216\.19/2}shrotriyebhyaH prayachChanti viprebhyaH shraddhayAnvitAH || 216\.19|| \EN{216\.20/1}somamaNDalasa.nkAshairyAnaiste yAnti nirmalaiH | \EN{216\.20/2}gandharvairupagIyante pure vaivasvatasya te || 216\.20|| \EN{216\.21/1}yeShA.n vApyashcha kUpAshcha taDAgAni sarA.nsi cha | \EN{216\.21/2}dIrghikAH puShkariNyashcha shItalAshcha jalAshayAH || 216\.21|| \EN{216\.22/1}yAnaiste hemachandrAbhairdivyaghaNTAninAditaiH | \EN{216\.22/2}vyajanaistAlavR^intaishcha vIjyamAnA mahAprabhAH || 216\.22|| \EN{216\.23/1}yeShA.n devakulAnyatra chitrANyAyatanAni cha | \EN{216\.23/2}ratnaiH prasphuramANAni manoj~nAni shubhAni cha || 216\.23|| \EN{216\.24/1}te yAnti lokapAlaistu vimAnairvAtara.nhasaiH | \EN{216\.24/2}dharmarAjapura.n divya.n nAnAjanasamAkulam || 216\.24|| \EN{216\.25/1}pAnIya.n ye prayachChanti sarvaprANyupajIvitam | \EN{216\.25/2}te vitR^iShNAH sukha.n yAnti vimAnaistaM mahApatham || 216\.25|| \EN{216\.26/1}kAShThapAdukayAnAni pIThakAnyAsanAni cha | \EN{216\.26/2}yairdattAni dvijAtibhyaste.adhvAna.n yAnti vai sukham || 216\.26|| \EN{216\.27/1}sauvarNamaNipITheShu pAdau kR^itvottameShu cha | \EN{216\.27/2}te prayAnti vimAnaistu apsarogaNamaNDitaiH || 216\.27|| \EN{216\.28/1}ArAmANi vichitrANi puShpADhyAnIha mAnavAH | \EN{216\.28/2}ropayanti phalADhyAni narANAmupakAriNaH || 216\.28|| \EN{216\.29/1}vR^ikShachChAyAsu ramyAsu shItalAsu svala.nkR^itAH | \EN{216\.29/2}varastrIgItavAdyaishcha sevyamAnA vrajanti te || 216\.29|| \EN{216\.30/1}suvarNa.n rajata.n vApi vidrumaM mauktika.n tathA | \EN{216\.30/2}ye prayachChanti te yAnti vimAnaiH kanakojjvalaiH || 216\.30|| \EN{216\.31/1}bhUmidA dIpyamAnAshcha sarvakAmaistu tarpitAH | \EN{216\.31/2}uditAdityasa.nkAshairvimAnairbhR^ishanAditaiH || 216\.31|| \EN{216\.32/1}kanyA.n tu ye prayachChanti brahmadeyAmala.nkR^itAm | \EN{216\.32/2}divyakanyAvR^itA yAnti vimAnaiste yamAlayam || 216\.32|| \EN{216\.33/1}sugandhAgurukarpUrAn puShpadhUpAn dvijottamAH | \EN{216\.33/2}prayachChanti dvijAtibhyo bhaktyA paramayAnvitAH || 216\.33|| \EN{216\.34/1}te sugandhAH suveshAshcha suprabhAH suvibhUShitAH | \EN{216\.34/2}yAnti dharmapura.n yAnairvichitrairabhyala.nkR^itAH || 216\.34|| \EN{216\.35/1}dIpadA yAnti yAnaishcha dIpayanto disho dasha | \EN{216\.35/2}AdityasadR^ishairyAnairdIpyamAnA yathAgnayaH || 216\.35|| \EN{216\.36/1}gR^ihAvasathadAtAro gR^ihaiH kA~nchanamaNDitaiH | \EN{216\.36/2}vrajanti bAlArkanibhairdharmarAjagR^iha.n narAH || 216\.36|| \EN{216\.37/1}jalabhAjanadAtAraH kuNDikAkarakapradAH | \EN{216\.37/2}pUjamAnApsarobhishcha yAnti dR^iptA mahAgajaiH || 216\.37|| \EN{216\.38/1}pAdAbhya~Nga.n shirobhya~Nga.n snAnapAnodaka.n tathA | \EN{216\.38/2}ye prayachChanti viprebhyaste yAntyashvairyamAlayam || 216\.38|| \EN{216\.39/1}vishrAmayanti ye viprA~n shrAntAn adhvani karshitAn | \EN{216\.39/2}chakravAkaprayuktena yAnti yAnena te sukham || 216\.39|| \EN{216\.40/1}svAgatena cha yo vipraM pUjayed Asanena cha | \EN{216\.40/2}sa gachChati tamadhvAna.n sukhaM paramanirvR^itaH || 216\.40|| \EN{216\.41/1}namo brahmaNyadeveti yo hari.n chAbhivAdayet | \EN{216\.41/2}gA.n cha pApaharetyuktvA sukha.n yAnti cha tat patham || 216\.41|| \EN{216\.42/1}anantarAshino ye cha dambhAnR^itavivarjitAH | \EN{216\.42/2}te.api sArasayuktaistu yAnti yAnaishcha tat patham || 216\.42|| \EN{216\.43/1}vartante hyekabhaktena shAThyadambhavivarjitAH | \EN{216\.43/2}ha.nsayuktairvimAnaistu sukha.n yAnti yamAlayam || 216\.43|| \EN{216\.44/1}chaturthenaikabhaktena vartante ye jitendriyAH | \EN{216\.44/2}te yAnti dharmanagara.n yAnairbarhiNayojitaiH || 216\.44|| \EN{216\.45/1}tR^itIye divase ye tu bhu~njate niyatavratAH | \EN{216\.45/2}te.api hastirathairdivyairyAnti yAnaishcha tat padam || 216\.45|| \EN{216\.46/1}ShaShThe.annabhakShako yastu shauchanityo jitendriyaH | \EN{216\.46/2}sa yAti ku~njarasthastu shachIpatiriva svayam || 216\.46|| \EN{216\.47/1}dharmarAjapura.n divya.n nAnAmaNivibhUShitam | \EN{216\.47/2}nAnAsvarasamAyukta.n jayashabdaravairyutam || 216\.47|| \EN{216\.48/1}pakShopavAsino yAnti yAnaiH shArdUlayojitaiH | \EN{216\.48/2}pura.n tad dharmarAjasya sevyamAnAH surAsuraiH || 216\.48|| \EN{216\.49/1}ye cha mAsopavAsa.n tu kurvate sa.nyatendriyAH | \EN{216\.49/2}te.api sUryapradIptaistu yAnti yAnairyamAlayam || 216\.49|| \EN{216\.50/1}mahAprasthAnamekAgro yaH prayAti dR^iDhavrataH | \EN{216\.50/2}sevyamAnastu gandharvairyAti yAnairyamAlayam || 216\.50|| \EN{216\.51/1}sharIra.n sAdhayed yastu vaiShNavenAntarAtmanA | \EN{216\.51/2}sa rathenAgnivarNena yAtIha tridashAlayam || 216\.51|| \EN{216\.52/1}agnipravesha.n yaH kuryAn nArAyaNaparAyaNaH | \EN{216\.52/2}sa yAtyagniprakAshena vimAnena yamAlayam || 216\.52|| \EN{216\.53/1}prANA.nstyajati yo martyaH smaran viShNu.n sanAtanam | \EN{216\.53/2}yAnenArkaprakAshena yAti dharmapura.n naraH || 216\.53|| \EN{216\.54/1}praviShTo.antarjala.n yastu prANA.nstyajati mAnavaH | \EN{216\.54/2}somamaNDalakalpena yAti yAnena vai sukham || 216\.54|| \EN{216\.55/1}svasharIra.n hi gR^idhrebhyo vaiShNavo yaH prayachChati | \EN{216\.55/2}sa yAti rathamukhyena kA~nchanena yamAlayam || 216\.55|| \EN{216\.56/1}strIgrahe gograhe vApi yuddhe mR^ityumupaiti yaH | \EN{216\.56/2}sa yAtyamarakanyAbhiH sevyamAno raviprabhaH || 216\.56|| \EN{216\.57/1}vaiShNavA ye cha kurvanti tIrthayAtrA.n jitendriyAH | \EN{216\.57/2}tat patha.n yAnti te ghora.n sukhayAnairala.nkR^itAH || 216\.57|| \EN{216\.58/1}ye yajanti dvijashreShThAH kratubhirbhUridakShiNaiH | \EN{216\.58/2}taptahATakasa.nkAshairvimAnairyAnti te sukham || 216\.58|| \EN{216\.59/1}parapIDAmakurvanto bhR^ityAnAM bharaNAdikam | \EN{216\.59/2}kurvanti te sukha.n yAnti vimAnaiH kanakojjvalaiH || 216\.59|| \EN{216\.60/1}ye kShAntAH sarvabhUteShu prANinAmabhayapradAH | \EN{216\.60/2}krodhamohavinirmuktA nirmadAH sa.nyatendriyAH || 216\.60|| \EN{216\.61/1}pUrNachandraprakAshena vimAnena mahAprabhAH | \EN{216\.61/2}yAnti vaivasvatapura.n devagandharvasevitAH || 216\.61|| \EN{216\.62/1}ekabhAvena ye viShNuM brahmANa.n tryambaka.n ravim | \EN{216\.62/2}pUjayanti hi te yAnti vimAnairbhAskaraprabhaiH || 216\.62|| \EN{216\.63/1}ye cha mA.nsa.n na khAdanti satyashauchasamanvitAH | \EN{216\.63/2}te.api yAnti sukhenaiva dharmarAjapura.n narAH || 216\.63|| \EN{216\.64/1}mA.nsAn miShTatara.n nAsti bhakShyabhojyAdikeShu cha | \EN{216\.64/2}tasmAn mA.nsa.n na bhu~njIta nAsti miShTaiH sukhodayaH || 216\.64|| \EN{216\.65/1}gosahasra.n tu yo dadyAd yastu mA.nsa.n na bhakShayet | \EN{216\.65/2}samAvetau purA prAha brahmA vedavidA.n varaH || 216\.65|| \EN{216\.66/1}sarvatIrtheShu yat puNya.n sarvayaj~neShu yat phalam | \EN{216\.66/2}amA.nsabhakShaNe viprAstachcha tachcha cha tatsamam || 216\.66|| \EN{216\.67/1}eva.n sukhena te yAnti yamaloka.n cha dhArmikAH | \EN{216\.67/2}dAnavrataparA yAnairyatra devo raveH sutaH || 216\.67|| \EN{216\.68/1}dR^iShTvA tAn dhArmikAn devaH svaya.n sammAnayed yamaH | \EN{216\.68/2}svAgatAsanadAnena pAdyArghyeNa priyeNa tu || 216\.68|| \EN{216\.69/1}dhanyA yUyaM mahAtmAna Atmano hitakAriNaH | \EN{216\.69/2}yena divyasukhArthAya bhavadbhiH sukR^ita.n kR^itam || 216\.69|| \EN{216\.70/1}ida.n vimAnamAruhya divyastrIbhogabhUShitAH | \EN{216\.70/2}svarga.n gachChadhvamatula.n sarvakAmasamanvitam || 216\.70|| \EN{216\.71/1}tatra bhuktvA mahAbhogAn ante puNyaparikShayAt | \EN{216\.71/2}yat ki.nchid alpamashubhaM phala.n tad iha bhokShyatha || 216\.71|| \EN{216\.72/1}ye tu ta.n dharmarAjAna.n narAH puNyAnubhAvataH | \EN{216\.72/2}pashyanti saumyamanasaM pitR^ibhUtamivAtmanaH || 216\.72|| \EN{216\.73/1}tasmAd dharmaH sevitavyaH sadA muktiphalapradaH | \EN{216\.73/2}dharmAd arthastathA kAmo mokShashcha parikIrtyate || 216\.73|| \EN{216\.74/1}dharmo mAtA pitA bhrAtA dharmo nAthaH suhR^it tathA | \EN{216\.74/2}dharmaH svAmI sakhA goptA tathA dhAtA cha poShakaH || 216\.74|| \EN{216\.75/1}dharmAd artho.arthataH kAmaH kAmAd bhogaH sukhAni cha | \EN{216\.75/2}dharmAd aishvaryamekAgrya.n dharmAt svargagatiH parA || 216\.75|| \EN{216\.76/1}dharmastu sevito viprAstrAyate mahato bhayAt | \EN{216\.76/2}devatva.n cha dvijatva.n cha dharmAt prApnotyasa.nshayam || 216\.76|| \EN{216\.77/1}yadA cha kShIyate pApa.n narANAM pUrvasa.nchitam | \EN{216\.77/2}tadaiShAM bhajate buddhirdharma.n chAtra dvijottamAH || 216\.77|| \EN{216\.78/1}janmAntarasahasreShu mAnuShyaM prApya durlabham | \EN{216\.78/2}yo hi nAcharate dharmaM bhavet sa khalu va~nchitaH || 216\.78|| \EN{216\.79/1}kutsitA ye daridrAshcha virUpA vyAdhitAstathA | \EN{216\.79/2}parapreShyAshcha mUrkhAshcha j~neyA dharmavivarjitAH || 216\.79|| \EN{216\.80/1}ye hi dIrghAyuShaH shUrAH paNDitA bhogino.arthinaH | \EN{216\.80/2}arogA rUpavantashcha taistu dharmaH purA kR^itaH || 216\.80|| \EN{216\.81/1}eva.n dharmaratA viprA gachChanti gatimuttamAm | \EN{216\.81/2}adharma.n sevamAnAstu tiryagyoni.n vrajanti te || 216\.81|| \EN{216\.82/1}ye narA narakadhva.nsi+ |vAsudevamanuvratAH | \EN{216\.82/2}te svapne.api na pashyanti yama.n vA narakANi vA || 216\.82|| \EN{216\.83/1}anAdinidhana.n deva.n daityadAnavadAraNam | \EN{216\.83/2}ye namanti narA nitya.n nahi pashyanti te yamam || 216\.83|| \EN{216\.84/1}karmaNA manasA vAchA ye.achyuta.n sharaNa.n gatAH | \EN{216\.84/2}na samartho yamasteShA.n te muktiphalabhAginaH || 216\.84|| \EN{216\.85/1}ye janA jagatA.n nAtha.n nitya.n nArAyaNa.n dvijAH | \EN{216\.85/2}namanti nahi te viShNoH sthAnAd anyatra gAminaH || 216\.85|| \EN{216\.86/1}na te dUtAn na tan mArga.n na yama.n na cha tAM purIm | \EN{216\.86/2}praNamya viShNuM pashyanti narakANi katha.nchana || 216\.86|| \EN{216\.87/1}kR^itvApi bahushaH pApa.n narA mohasamanvitAH | \EN{216\.87/2}na yAnti naraka.n natvA sarvapApahara.n harim || 216\.87|| \EN{216\.88/1}shAThyenApi narA nitya.n ye smaranti janArdanam | \EN{216\.88/2}te.api yAnti tanu.n tyaktvA viShNulokamanAmayam || 216\.88|| \EN{216\.89/1}atyantakrodhasakto.api kadAchit kIrtayed dharim | \EN{216\.89/2}so.api doShakShayAn mukti.n labhechchedipatiryathA || 216\.89|| \EN{217\.1/1}lomaharShaNa uvAcha | shrutvaiva.n yamamArga.n te narakeShu cha yAtanAm | \EN{217\.1/2}paprachChushcha punarvyAsa.n sa.nshayaM munisattamAH || 217\.1|| \EN{217\.2/1}munaya UchuH | bhagavan sarvadharmaj~na sarvashAstravishArada | \EN{217\.2/2}martyasya kaH sahAyo vai pitA mAtA suto guruH || 217\.2|| \EN{217\.3/1}j~nAtisambandhivargashcha mitravargastathaiva cha | \EN{217\.3/2}gR^iha.n sharIramutsR^ijya kAShThaloShTasama.n janAH | \EN{217\.3/3}gachChantyamutra loke vai kashcha tAn anugachChati || 217\.3|| \EN{217\.4/1}vyAsa uvAcha | ekaH prasUyate viprA eka eva hi nashyati | \EN{217\.4/2}ekastarati durgANi gachChatyekastu durgatim || 217\.4|| \EN{217\.5/1}asahAyaH pitA mAtA tathA bhrAtA suto guruH | \EN{217\.5/2}j~nAtisambandhivargashcha mitravargastathaiva cha || 217\.5|| \EN{217\.6/1}mR^ita.n sharIramutsR^ijya kAShThaloShTasama.n janAH | \EN{217\.6/2}muhUrtamiva roditvA tato yAnti parA~NmukhAH || 217\.6|| \EN{217\.7/1}taistachCharIramutsR^iShTa.n dharma eko.anugachChati | \EN{217\.7/2}tasmAd dharmaH sahAyashcha sevitavyaH sadA nR^ibhiH || 217\.7|| \EN{217\.8/1}prANI dharmasamAyukto gachChet svargagatiM parAm | \EN{217\.8/2}tathaivAdharmasa.nyukto naraka.n chopapadyate || 217\.8|| \EN{217\.9/1}tasmAt pApAgatairarthairnAnurajyeta paNDitaH | \EN{217\.9/2}dharma eko manuShyANA.n sahAyaH parikIrtitaH || 217\.9|| \EN{217\.10/1}lobhAn mohAd anukroshAd bhayAd vAtha bahushrutaH | \EN{217\.10/2}naraH karotyakAryANi parArthe lobhamohitaH || 217\.10|| \EN{217\.11/1}dharmashchArthashcha kAmashcha tritaya.n jIvataH phalam | \EN{217\.11/2}etat trayamavAptavyamadharmaparivarjitam || 217\.11|| \EN{217\.12/1}munaya UchuH | shrutaM bhagavato vAkya.n dharmayuktaM para.n hitam | \EN{217\.12/2}sharIranichaya.n j~nAtuM buddhirno.atra prajAyate || 217\.12|| \EN{217\.13/1}mR^ita.n sharIra.n hi nR^iNA.n sUkShmamavyaktatA.n gatam | \EN{217\.13/2}achakShurviShayaM prApta.n katha.n dharmo.anugachChati || 217\.13|| \EN{217\.14/1}vyAsa uvAcha | pR^ithivI vAyurAkAshamApo jyotirmanontaram | \EN{217\.14/2}buddhirAtmA cha sahitA dharmaM pashyanti nityadA || 217\.14|| \EN{217\.15/1}prANinAmiha sarveShA.n sAkShibhUtA divAnisham | \EN{217\.15/2}etaishcha saha dharmo hi ta.n jIvamanugachChati || 217\.15|| \EN{217\.16/1}tvag asthi mA.nsa.n shukra.n cha shoNita.n cha dvijottamAH | \EN{217\.16/2}sharIra.n varjayantyete jIvitena vivarjitam || 217\.16|| \EN{217\.17/1}tato dharmasamAyuktaH sa jIvaH sukhamedhate | \EN{217\.17/2}ihaloke pare chaiva kiM bhUyaH kathayAmi vaH || 217\.17|| \EN{217\.18/1}munaya UchuH | tad darshitaM bhagavatA yathA dharmo.anugachChati | \EN{217\.18/2}etat tu j~nAtumichChAmaH katha.n retaH pravartate || 217\.18|| \EN{217\.19/1}vyAsa uvAcha | annamashnanti ye devAH sharIrasthA dvijottamAH | \EN{217\.19/2}pR^ithivI vAyurAkAshamApo jyotirmanastathA || 217\.19|| \EN{217\.20/1}tatastR^ipteShu bho viprAsteShu bhUteShu pa~nchasu | \EN{217\.20/2}manaHShaShTheShu shuddhAtmA retaH sampadyate mahat || 217\.20|| \EN{217\.21/1}tato garbhaH sambhavati shleShmA strIpu.nsayordvijAH | \EN{217\.21/2}etad vaH sarvamAkhyAta.n kiM bhUyaH shrotumichChatha || 217\.21|| \EN{217\.22/1}munaya UchuH | AkhyAta.n no bhagavatA garbhaH sa.njAyate yathA | \EN{217\.22/2}yathA jAtastu puruShaH prapadyate tad uchyatAm || 217\.22|| \EN{217\.23/1}vyAsa uvAcha | AsannamAtrapuruShastairbhUtairabhibhUyate | \EN{217\.23/2}viprayuktastu tairbhUtaiH punaryAtyaparA.n gatim || 217\.23|| \EN{217\.24/1}sa cha bhUtasamAyuktaH prApnoti jIvameva hi | \EN{217\.24/2}tato.asya karma pashyanti shubha.n vA yadi vAshubham | \EN{217\.24/3}devatAH pa~nchabhUtasthAH kiM bhUyaH shrotumichChatha || 217\.24|| \EN{217\.25/1}munaya UchuH | tvag asthi mA.nsamutsR^ijya taistu bhUtairvivarjitaH | \EN{217\.25/2}jIvaH sa bhagavan kvasthaH sukhaduHkhe samashnute || 217\.25|| \EN{217\.26/1}vyAsa uvAcha | jIvaH karmasamAyuktaH shIghra.n retaHsamAgataH | \EN{217\.26/2}strINAM puShpa.n samAsAdya tataH kAlena bho dvijAH || 217\.26|| \EN{217\.27/1}yamasya puruShaiH klesho yamasya puruShairvadhaH | \EN{217\.27/2}duHkha.n sa.nsArachakra.n cha naraH klesha.n cha vindati || 217\.27|| \EN{217\.28/1}iha loke sa tu prANI janmaprabhR^iti bho dvijAH | \EN{217\.28/2}sukR^ita.n karma vai bhu~Nkte dharmasya phalamAshritaH || 217\.28|| \EN{217\.29/1}yadi dharma.n samAyujya janmaprabhR^iti sevate | \EN{217\.29/2}tataH sa puruSho bhUtvA sevate nityadA sukham || 217\.29|| \EN{217\.30/1}athAntarAntara.n dharmamadharmamupasevate | \EN{217\.30/2}sukhasyAnantara.n duHkha.n sa jIvo.apyadhigachChati || 217\.30|| \EN{217\.31/1}adharmeNa samAyukto yamasya viShaya.n gataH | \EN{217\.31/2}mahAduHkha.n samAsAdya tiryagyonau prajAyate || 217\.31|| \EN{217\.32/1}karmaNA yena yeneha yasyA.n yonau prajAyate | \EN{217\.32/2}jIvo mohasamAyuktastan me shR^iNuta sAmpratam || 217\.32|| \EN{217\.33/1}yad etad uchyate shAstraiH setihAsaishcha Chandasi | \EN{217\.33/2}yamasya viShaya.n ghoraM martyalokaM pravartate || 217\.33|| \EN{217\.34/1}iha sthAnAni puNyAni devatulyAni bho dvijAH | \EN{217\.34/2}tiryagyonyatiriktAni gatimanti cha sarvashaH || 217\.34|| \EN{217\.35/1}yamasya bhavane divye brahmalokasame guNaiH | \EN{217\.35/2}karmabhirniyatairbaddho janturduHkhAnyupAshnute || 217\.35|| \EN{217\.36/1}yena yena hi bhAvena yena vai karmaNA gatim | \EN{217\.36/2}prayAti puruSho ghorA.n tathA vakShyAmyataH param || 217\.36|| \EN{217\.37/1}adhItya chaturo vedAn dvijo mohasamanvitaH | \EN{217\.37/2}patitAt pratigR^ihyAtha kharayonau prajAyate || 217\.37|| \EN{217\.38/1}kharo jIvati varShANi dasha pa~ncha cha bho dvijAH | \EN{217\.38/2}kharo mR^ito balIvardaH sapta varShANi jIvati || 217\.38|| \EN{217\.39/1}balIvardo mR^itashchApi jAyate brahmarAkShasaH | \EN{217\.39/2}brahmarakShastu mAsA.nstrI.nstato jAyeta brAhmaNaH || 217\.39|| \EN{217\.40/1}patita.n yAjayitvA tu kR^imiyonau prajAyate | \EN{217\.40/2}tatra jIvati varShANi dasha pa~ncha cha bho dvijAH || 217\.40|| \EN{217\.41/1}krimibhAvAd vinirmuktastato jAyeta gardabhaH | \EN{217\.41/2}gardabhaH pa~ncha varShANi pa~ncha varShANi shUkaraH || 217\.41|| \EN{217\.42/1}kukkuTaH pa~ncha varShANi pa~ncha varShANi jambukaH | \EN{217\.42/2}shvA varShamekaM bhavati tato jAyeta mAnavaH || 217\.42|| \EN{217\.43/1}upAdhyAyasya yaH pApa.n shiShyaH kuryAd abuddhimAn | \EN{217\.43/2}sa janmAnIha sa.nsAre trIn Apnoti na sa.nshayaH || 217\.43|| \EN{217\.44/1}prAk shvA bhavati bho viprAstataH kravyAt tataH kharaH | \EN{217\.44/2}pretya cha parikliShTeShu pashchAjjAyeta brAhmaNaH || 217\.44|| \EN{217\.45/1}manasApi gurorbhAryA.n yaH shiShyo yAti pApakR^it | \EN{217\.45/2}udagrAn praiti sa.nsArAn adharmeNeha chetasA || 217\.45|| \EN{217\.46/1}shvayonau tu sa sambhUtastrINi varShANi jIvati | \EN{217\.46/2}tatrApi nidhanaM prAptaH krimiyonau prajAyate || 217\.46|| \EN{217\.47/1}kR^imibhAvamanuprApto varShameka.n tu jIvati | \EN{217\.47/2}tatastu nidhanaM prApya brahmayonau prajAyate || 217\.47|| \EN{217\.48/1}yadi putrasama.n shiShya.n gururhanyAd akAraNam | \EN{217\.48/2}AtmanaH kAmakAreNa so.api hi.nsraH prajAyate || 217\.48|| \EN{217\.49/1}pitaraM mAtara.n chaiva yastu putro.avamanyate | \EN{217\.49/2}so.api viprA mR^ito jantuH pUrva.n jAyeta gardabhaH || 217\.49|| \EN{217\.50/1}gardabhatva.n tu samprApya dasha varShANi jIvati | \EN{217\.50/2}sa.nvatsara.n tu kumbhIrastato jAyeta mAnavaH || 217\.50|| \EN{217\.51/1}putrasya mAtApitarau yasya ruShTAvubhAvapi | \EN{217\.51/2}gurvapadhyAnataH so.api mR^ito jAyeta gardabhaH || 217\.51|| \EN{217\.52/1}kharo jIvati mAsA.nshcha dasha chApi chaturdasha | \EN{217\.52/2}biDAlaH sapta mAsA.nstu tato jAyeta mAnavaH || 217\.52|| \EN{217\.53/1}mAtApitarAvAkrushya sArIkaH samprajAyate | \EN{217\.53/2}tADayitvA tu tAveva jAyate kachChapo dvijAH || 217\.53|| \EN{217\.54/1}kachChapo dasha varShANi trINi varShANi shalyakaH | \EN{217\.54/2}vyAlo bhUtvA tu ShaN mAsA.nstato jAyeta mAnuShaH || 217\.54|| \EN{217\.55/1}bhartR^ipiNDamupAshnIno rAjadviShTAni sevate | \EN{217\.55/2}so.api mohasamApanno mR^ito jAyeta vAnaraH || 217\.55|| \EN{217\.56/1}vAnaro dasha varShANi sapta varShANi mUShakaH | \EN{217\.56/2}shvA cha bhUtvA tu ShaN mAsA.nstato jAyeta mAnavaH || 217\.56|| \EN{217\.57/1}nyAsApahartA tu naro yamasya viShaya.n gataH | \EN{217\.57/2}sa.nsArANA.n shata.n gatvA kR^imiyonau prajAyate || 217\.57|| \EN{217\.58/1}tatra jIvati varShANi dasha pa~ncha cha bho dvijAH | \EN{217\.58/2}duShkR^itasya kShaya.n kR^itvA tato jAyeta mAnuShaH || 217\.58|| \EN{217\.59/1}asUyako narashchApi mR^ito jAyeta shAr~NgakaH | \EN{217\.59/2}vishvAsahartA cha naro mIno jAyeta durmatiH || 217\.59|| \EN{217\.60/1}bhUtvA mIno.aShTa varShANi mR^igo jAyeta bho dvijAH | \EN{217\.60/2}mR^igastu chaturo mAsA.nstatashChAgaH prajAyate || 217\.60|| \EN{217\.61/1}ChAgastu nidhanaM prApya pUrNe sa.nvatsare tataH | \EN{217\.61/2}kITaH sa.njAyate jantustato jAyeta mAnuShaH || 217\.61|| \EN{217\.62/1}dhAnyAn yavA.nstilAn mAShAn kulitthAn sarShapA.nshchaNAn | \EN{217\.62/2}kalAyAn atha mudgA.nshcha godhUmAn atasIstathA || 217\.62|| \EN{217\.63/1}sasyAnyanyAni hartA cha martyo mohAd achetanaH | \EN{217\.63/2}sa.njAyate munishreShThA mUShiko nirapatrapaH || 217\.63|| \EN{217\.64/1}tataH pretya munishreShThA mR^ito jAyeta shUkaraH | \EN{217\.64/2}shUkaro jAtamAtrastu rogeNa mriyate punaH || 217\.64|| \EN{217\.65/1}shvA tato jAyate mUkaH karmaNA tena mAnavaH | \EN{217\.65/2}bhUtvA shvA pa~ncha varShANi tato jAyeta mAnavaH || 217\.65|| \EN{217\.66/1}paradArAbhimarsha.n tu kR^itvA jAyeta vai vR^ikaH | \EN{217\.66/2}shvA shR^igAlastato gR^idhro vyAlaH ka~Nko bakastathA || 217\.66|| \EN{217\.67/1}bhrAturbhAryA.n tu pApAtmA yo dharShayati mohitaH | \EN{217\.67/2}pu.nskokilatvamApnoti so.api sa.nvatsara.n dvijAH || 217\.67|| \EN{217\.68/1}sakhibhAryA.n gurorbhAryA.n rAjabhAryA.n tathaiva cha | \EN{217\.68/2}pradharShayitvA kAmAtmA mR^ito jAyeta shUkaraH || 217\.68|| \EN{217\.69/1}shUkaraH pa~ncha varShANi dasha varShANi vai bakaH | \EN{217\.69/2}pipIlikastu mAsA.nstrIn kITaH syAn mAsameva cha || 217\.69|| \EN{217\.70/1}etAn AsAdya sa.nsArAn kR^imiyonau prajAyate | \EN{217\.70/2}tatra jIvati mAsA.nstu kR^imiyonau chaturdasha || 217\.70|| \EN{217\.71/1}naro.adharmakShaya.n kR^itvA tato jAyeta mAnuShaH | \EN{217\.71/2}pUrva.n dattvA tu yaH kanyA.n dvitIye dAtumichChati || 217\.71|| \EN{217\.72/1}so.api viprA mR^ito jantuH krimiyonau prajAyate | \EN{217\.72/2}tatra jIvati varShANi trayodasha dvijottamAH || 217\.72|| \EN{217\.73/1}adharmasa.nkShaye muktastato jAyeta mAnuShaH | \EN{217\.73/2}devakAryamakR^itvA tu pitR^ikAryamathApi vA || 217\.73|| \EN{217\.74/1}anirvApya pitR^in devAn mR^ito jAyeta vAyasaH | \EN{217\.74/2}vAyasaH shatavarShANi tato jAyeta kukkuTaH || 217\.74|| \EN{217\.75/1}jAyate vyAlakashchApi mAsa.n tasmAt tu mAnuShaH | \EN{217\.75/2}jyeShThaM pitR^isama.n chApi bhrAtara.n yo.avamanyate || 217\.75|| \EN{217\.76/1}so.api mR^ityumupAgamya krau~nchayonau prajAyate | \EN{217\.76/2}krau~ncho jIvati varShANi dasha jAyeta jIvakaH || 217\.76|| \EN{217\.77/1}tato nidhanamApnoti mAnuShatvamavApnuyAt | \EN{217\.77/2}vR^iShalo brAhmaNI.n gatvA kR^imiyonau prajAyate || 217\.77|| \EN{217\.78/1}tataH samprApya nidhana.n jAyate shUkaraH punaH | \EN{217\.78/2}shUkaro jAtamAtrastu rogeNa mriyate dvijAH || 217\.78|| \EN{217\.79/1}shvA cha vai jAyate mUDhaH karmaNA tena bho dvijAH | \EN{217\.79/2}shvA bhUtvA kR^itakarmAsau jAyate mAnuShastataH || 217\.79|| \EN{217\.80/1}tatrApatya.n samutpAdya mR^ito jAyeta mUShikaH | \EN{217\.80/2}kR^itaghnastu mR^ito viprA yamasya viShaya.n gataH || 217\.80|| \EN{217\.81/1}yamasya viShaye krUrairbaddhaH prApnoti vedanAm | \EN{217\.81/2}daNDakaM mudgara.n shUlamagnidaNDa.n cha dAruNam || 217\.81|| \EN{217\.82/1}asipattravana.n ghora.n vAlukA.n kUTashAlmalIm | \EN{217\.82/2}etAshchAnyAshcha bahavo yamasya viShaya.n gatAH || 217\.82|| \EN{217\.83/1}yAtanAH prApya ghorAstu tato yAti cha bho dvijAH | \EN{217\.83/2}sa.nsArachakramAsAdya krimiyonau prajAyate || 217\.83|| \EN{217\.84/1}krimirbhavati varShANi dasha pa~ncha cha bho dvijAH | \EN{217\.84/2}tato garbha.n samAsAdya tatraiva mriyate naraH || 217\.84|| \EN{217\.85/1}tato garbhashatairjanturbahushaH samprapadyate | \EN{217\.85/2}sa.nsArAn subahUn gatvA tatastiryak prajAyate || 217\.85|| \EN{217\.86/1}tato duHkhamanuprApya bahuvarShagaNAni vai | \EN{217\.86/2}sa punarbhavasa.nyuktastataH kUrmaH prajAyate || 217\.86|| \EN{217\.87/1}dadhi hR^itvA bakashchApi plavo matsyAn asa.nskR^itAn | \EN{217\.87/2}chorayitvA tu durbuddhirmadhuda.nshaH prajAyate || 217\.87|| \EN{217\.88/1}phala.n vA mUlaka.n hR^itvA pUpa.n vApi pipIlikaH | \EN{217\.88/2}chorayitvA tu niShpAva.n jAyate phalamUShakaH || 217\.88|| \EN{217\.89/1}pAyasa.n chorayitvA tu tittiratvamavApnuyAt | \EN{217\.89/2}hR^itvA piShTamayaM pUpa.n kumbholUkaH prajAyate || 217\.89|| \EN{217\.90/1}apo hR^itvA tu durbuddhirvAyaso jAyate naraH | \EN{217\.90/2}kA.nsya.n hR^itvA tu durbuddhirhArIto jAyate naraH || 217\.90|| \EN{217\.91/1}rAjataM bhAjana.n hR^itvA kapotaH samprajAyate | \EN{217\.91/2}hR^itvA tu kA~nchanaM bhANDa.n kR^imiyonau prajAyate || 217\.91|| \EN{217\.92/1}pattrorNa.n chorayitvA tu kuraratva.n niyachChati | \EN{217\.92/2}koshakAra.n tato hR^itvA naro jAyeta nartakaH || 217\.92|| \EN{217\.93/1}a.nshuka.n chorayitvA tu shuko jAyeta mAnavaH | \EN{217\.93/2}chorayitvA dukUla.n tu mR^ito ha.nsaH prajAyate || 217\.93|| \EN{217\.94/1}krau~nchaH kArpAsika.n hR^itvA mR^ito jAyeta mAnavaH | \EN{217\.94/2}chorayitvA naraH paTTa.n tvAvika.n chaiva bho dvijAH || 217\.94|| \EN{217\.95/1}kShauma.n cha vastramAhR^itya shasho jantuH prajAyate | \EN{217\.95/2}chUrNa.n tu hR^itvA puruSho mR^ito jAyeta barhiNaH || 217\.95|| \EN{217\.96/1}hR^itvA raktAni vastrANi jAyate jIvajIvakaH | \EN{217\.96/2}varNakAdI.nstathA gandhA.nshchorayitveha mAnavaH || 217\.96|| \EN{217\.97/1}chuchChundaritvamApnoti vipro lobhaparAyaNaH | \EN{217\.97/2}tatra jIvati varShANi tato dasha cha pa~ncha cha || 217\.97|| \EN{217\.98/1}adharmasya kShaya.n kR^itvA tato jAyeta mAnavaH | \EN{217\.98/2}chorayitvA payashchApi balAkA samprajAyate || 217\.98|| \EN{217\.99/1}yastu chorayate taila.n naro mohasamanvitaH | \EN{217\.99/2}so.api viprA mR^ito jantustailapAyI prajAyate || 217\.99|| \EN{217\.100/1}ashastraM puruSha.n hatvA sashastraH puruShAdhamaH | \EN{217\.100/2}arthArtha.n yadi vA vairI mR^ito jAyeta vai kharaH || 217\.100|| \EN{217\.101/1}kharo jIvati varShe dve tataH shastreNa vadhyate | \EN{217\.101/2}sa mR^ito mR^igayonau tu nityodvigno.abhijAyate || 217\.101|| \EN{217\.102/1}mR^igo vidhyeta shastreNa gate sa.nvatsare tataH | \EN{217\.102/2}hato mR^igastato mInaH so.api jAlena badhyate || 217\.102|| \EN{217\.103/1}mAse chaturthe samprApte shvApadaH samprajAyate | \EN{217\.103/2}shvApado dasha varShANi dvIpI varShANi pa~ncha cha || 217\.103|| \EN{217\.104/1}tatastu nidhanaM prAptaH kAlaparyAyachoditaH | \EN{217\.104/2}adharmasya kShaya.n kR^itvA mAnuShatvamavApnuyAt || 217\.104|| \EN{217\.105/1}vAdya.n hR^itvA tu puruSho lomashaH samprajAyate | \EN{217\.105/2}tathA piNyAkasammishramanna.n yashchorayen naraH || 217\.105|| \EN{217\.106/1}sa jAyate babhrusaTo dAruNo mUShiko naraH | \EN{217\.106/2}dashan vai mAnuShAn nityaM pApAtmA sa dvijottamAH || 217\.106|| \EN{217\.107/1}ghR^ita.n hR^itvA tu durbuddhiH kAko madguH prajAyate | \EN{217\.107/2}matsyamA.nsamatho hR^itvA kAko jAyeta mAnavaH || 217\.107|| \EN{217\.108/1}lavaNa.n chorayitvA tu chirikAkaH prajAyate | \EN{217\.108/2}vishvAsena tu nikShipta.n yo.apanihnoti mAnavaH || 217\.108|| \EN{217\.109/1}sa gatAyurnarastena matsyayonau prajAyate | \EN{217\.109/2}matsyayonimanuprApya mR^ito jAyeta mAnuShaH || 217\.109|| \EN{217\.110/1}mAnuShatvamanuprApya kShINAyurupajAyate | \EN{217\.110/2}pApAni tu naraH kR^itvA tiryag jAyeta bho dvijAH || 217\.110|| \EN{217\.111/1}na chAtmanaH pramANa.n tu dharma.n jAnAti ki.nchana | \EN{217\.111/2}ye pApAni narAH kR^itvA nirasyanti vrataiH sadA || 217\.111|| \EN{217\.112/1}sukhaduHkhasamAyuktA vyAdhimanto bhavantyuta | \EN{217\.112/2}asa.nvItAH prajAyante mlechChAshchApi na sa.nshayaH || 217\.112|| \EN{217\.113/1}narAH pApasamAchArA lobhamohasamanvitAH | \EN{217\.113/2}varjayanti hi pApAni janmaprabhR^iti ye narAH || 217\.113|| \EN{217\.114/1}arogA rUpavantashcha dhaninaste bhavantyuta | \EN{217\.114/2}striyo.apyetena kalpena kR^itvA pApamavApnuyuH || 217\.114|| \EN{217\.115/1}eteShAmeva pApAnAM bhAryAtvamupayAnti tAH | \EN{217\.115/2}prAyeNa haraNe doShAH sarva eva prakIrtitAH || 217\.115|| \EN{217\.116/1}etad vai leshamAtreNa kathita.n vo dvijarShabhAH | \EN{217\.116/2}aparasmin kathAyoge bhUyaH shroShyatha bho dvijAH || 217\.116|| \EN{217\.117/1}etan mayA mahAbhAgA brahmaNo vadataH purA | \EN{217\.117/2}surarShINA.n shrutaM madhye pR^iShTa.n chApi yathA tathA || 217\.117|| \EN{217\.118/1}mayApi tubhya.n kArtsnyena yathAvad anuvarNitam | \EN{217\.118/2}etachChrutvA munishreShThA dharme kuruta mAnasam || 217\.118|| \EN{218\.1/1}munaya UchuH | adharmasya gatirbrahman kathitA nastvayAnagha | \EN{218\.1/2}dharmasya cha gati.n shrotumichChAmo vadatA.n vara || 218\.1|| \EN{218\.2/1}kR^itvA pApAni karmANi katha.n yAntyashubhA.n gatim | \EN{218\.2/2}karmaNA cha kR^iteneha kena yAnti shubhA.n gatim || 218\.2|| \EN{218\.3/1}vyAsa uvAcha | kR^itvA pApAni karmANi tvadharmavashamAgataH | \EN{218\.3/2}manasA viparItena nirayaM pratipadyate || 218\.3|| \EN{218\.4/1}mohAd adharma.n yaH kR^itvA punaH samanutapyate | \EN{218\.4/2}manaHsamAdhisa.nyukto na sa seveta duShkR^itam || 218\.4|| \EN{218\.5/1}yadi viprAH kathayate viprANA.n dharmavAdinAm | \EN{218\.5/2}tato.adharmakR^itAt kShipramaparAdhAt pramuchyate || 218\.5|| \EN{218\.6/1}yathA yathA naraH samyag adharmamanubhAShate | \EN{218\.6/2}samAhitena manasA vimu~nchati tathA tathA || 218\.6|| \EN{218\.7/1}yathA yathA manastasya duShkR^ita.n karma garhate | \EN{218\.7/2}tathA tathA sharIra.n tu tenAdharmeNa muchyate || 218\.7|| \EN{218\.8/1}bhuja.nga iva nirmokAn pUrvabhuktA~n jahAti tAn | \EN{218\.8/2}dattvA viprasya dAnAni vividhAni samAhitaH || 218\.8|| \EN{218\.9/1}manaHsamAdhisa.nyuktaH svargatiM pratipadyate | \EN{218\.9/2}dAnAni tu pravakShyAmi yAni dattvA dvijottamAH || 218\.9|| \EN{218\.10/1}naraH kR^itvApyakAryANi tato dharmeNa yujyate | \EN{218\.10/2}sarveShAmeva dAnAnAmanna.n shreShThamudAhR^itam || 218\.10|| \EN{218\.11/1}sarvamannaM pradAtavyam R^ijunA dharmamichChatA | \EN{218\.11/2}prANA hyannaM manuShyANA.n tasmAjjantuH prajAyate || 218\.11|| \EN{218\.12/1}anne pratiShThitA lokAstasmAd annaM prashasyate | \EN{218\.12/2}annameva prasha.nsanti devarShipitR^imAnavAH || 218\.12|| \EN{218\.13/1}annasya hi pradAnena svargamApnoti mAnavaH | \EN{218\.13/2}nyAyalabdhaM pradAtavya.n dvijAtibhyo.annamuttamam || 218\.13|| \EN{218\.14/1}svAdhyAyasamupetebhyaH prahR^iShTenAntarAtmanA | \EN{218\.14/2}yasya tvannamupAshnanti brAhmaNAshcha sakR^id dasha || 218\.14|| \EN{218\.15/1}hR^iShTena manasA datta.n na sa tiryaggatirbhavet | \EN{218\.15/2}brAhmaNAnA.n sahasrANi dashAbhojya dvijottamAH || 218\.15|| \EN{218\.16/1}naro.adharmAt pramuchyeta pApeShvabhirataH sadA | \EN{218\.16/2}bhaikSheNAnna.n samAhR^itya vipro vedapuraskR^itaH || 218\.16|| \EN{218\.17/1}svAdhyAyanirate vipre dattveha sukhamedhate | \EN{218\.17/2}ahi.nsan brAhmaNasvAni nyAyena paripAlya cha || 218\.17|| \EN{218\.18/1}kShatriyastarasA prAptamanna.n yo vai prayachChati | \EN{218\.18/2}dvijebhyo vedamukhyebhyaH prayataH susamAhitaH || 218\.18|| \EN{218\.19/1}tenApohati dharmAtmA duShkR^ita.n karma bho dvijAH | \EN{218\.19/2}ShaDbhAgaparishuddha.n cha kR^iSherbhAgamupArjitam || 218\.19|| \EN{218\.20/1}vaishyo dadad dvijAtibhyaH pApebhyaH parimuchyate | \EN{218\.20/2}avApya prANasa.ndeha.n kArkashyena samArjitam || 218\.20|| \EN{218\.21/1}anna.n dattvA dvijAtibhyaH shUdraH pApAt pramuchyate | \EN{218\.21/2}aurasena balenAnnamarjayitvA vihi.nsakaH || 218\.21|| \EN{218\.22/1}yaH prayachChati viprebhyo na sa durgANi sevate | \EN{218\.22/2}nyAyenAvAptamanna.n tu naro harShasamanvitaH || 218\.22|| \EN{218\.23/1}dvijebhyo vedavR^iddhebhyo dattvA pApAt pramuchyate | \EN{218\.23/2}annamUrjaskara.n loke dattvorjasvI bhaven naraH || 218\.23|| \EN{218\.24/1}satAM panthAnamAvR^itya sarvapApaiH pramuchyate | \EN{218\.24/2}dAnavidbhiH kR^itaH panthA yena yAnti manIShiNaH || 218\.24|| \EN{218\.25/1}teShvapyannasya dAtArastebhyo dharmaH sanAtanaH | \EN{218\.25/2}sarvAvasthaM manuShyeNa nyAyenAnnamupArjitam || 218\.25|| \EN{218\.26/1}kAryAn nyAyAgata.n nityamanna.n hi paramA gatiH | \EN{218\.26/2}annasya hi pradAnena naro yAti parA.n gatim || 218\.26|| \EN{218\.27/1}sarvakAmasamAyuktaH pretya chApyashnute sukham | \EN{218\.27/2}evaM puNyasamAyukto naraH pApaiH pramuchyate || 218\.27|| \EN{218\.28/1}tasmAd annaM pradAtavyamanyAyaparivarjitam | \EN{218\.28/2}yastu prANAhutIpUrvamannaM bhu~Nkte gR^ihI sadA || 218\.28|| \EN{218\.29/1}avandhya.n divasa.n kuryAd annadAnena mAnavaH | \EN{218\.29/2}bhojayitvA shata.n nitya.n naro vedavidA.n varam || 218\.29|| \EN{218\.30/1}nyAyaviddharmaviduShAmitihAsavidA.n tathA | \EN{218\.30/2}na yAti naraka.n ghora.n sa.nsAra.n na cha sevate || 218\.30|| \EN{218\.31/1}sarvakAmasamAyuktaH pretya chApyashnute sukham | \EN{218\.31/2}eva.n karmasamAyukto ramate vigatajvaraH || 218\.31|| \EN{218\.32/1}rUpavAn kIrtimA.nshchaiva dhanavA.nshchopajAyate | \EN{218\.32/2}etad vaH sarvamAkhyAtamannadAnaphalaM mahat | \EN{218\.32/3}mUlametat tu dharmANAM pradAnAnA.n cha bho dvijAH || 218\.32|| \EN{219\.1/1}munaya UchuH | paralokagatAnA.n tu svakarmasthAnavAsinAm | \EN{219\.1/2}teShA.n shrAddha.n katha.n j~neyaM putraishchAnyaishcha bandhubhiH || 219\.1|| \EN{219\.2/1}vyAsa uvAcha | namaskR^itya jagannAtha.n vArAha.n lokabhAvanam | \EN{219\.2/2}shR^iNudhva.n sampravakShyAmi shrAddhakalpa.n yathoditam || 219\.2|| \EN{219\.3/1}purA kokAjale magnAn pitR^in uddhR^itavAn vibhuH | \EN{219\.3/2}shrAddha.n kR^itvA tadA devo yathA tatra dvijottamAH || 219\.3|| \EN{219\.4/1}munaya UchuH | kimartha.n te tu kokAyA.n nimagnAH pitaro.ambhasi | \EN{219\.4/2}katha.n tenoddhR^itAste vai vArAheNa dvijottama || 219\.4|| \EN{219\.5/1}tasmin kokAmukhe tIrthe bhuktimuktiphalaprade | \EN{219\.5/2}shrotumichChAmahe brUhi para.n kautUhala.n hi naH || 219\.5|| \EN{219\.6/1}vyAsa uvAcha | tretAdvAparayoH sa.ndhau pitaro divyamAnuShAH | \EN{219\.6/2}purA merugireH pR^iShThe vishvairdevaiH saha sthitAH || 219\.6|| \EN{219\.7/1}teShA.n samupaviShTAnAM pitR^iNA.n somasambhavA | \EN{219\.7/2}kanyA kAntimatI divyA purataH prA~njaliH sthitA | \EN{219\.7/3}tAmUchuH pitaro divyA ye tatrAsan samAgatAH || 219\.7|| \EN{219\.8/1}pitara UchuH | kAsi bhadre prabhuH ko vA bhavatyA vaktumarhasi || 219\.8|| \EN{219\.9/1}vyAsa uvAcha | sA provAcha pitR^in devAn kalA chAndramasIti ha | \EN{219\.9/2}prabhutve bhavatAmeva varayAmi yadIchChatha || 219\.9|| \EN{219\.10/1}UrjA nAmAsti prathama.n svadhA cha tadanantaram | \EN{219\.10/2}bhavadbhishchAdyaiva kR^ita.n nAma koketi bhAvitam || 219\.10|| \EN{219\.11/1}te hi tasyA vachaH shrutvA pitaro divyamAnuShAH | \EN{219\.11/2}tasyA mukha.n nirIkShanto na tR^iptimadhijagmire || 219\.11|| \EN{219\.12/1}vishvedevAshcha tA~n j~nAtvA kanyAmukhanirIkShakAn | \EN{219\.12/2}yogachyutAn nirIkShyaiva vihAya tridiva.n gatAH || 219\.12|| \EN{219\.13/1}bhagavAn api shItA.nshurUrjA.n nApashyad AtmajAm | \EN{219\.13/2}samAkulamanA dadhyau kva gateti mahAyashAH || 219\.13|| \EN{219\.14/1}sa viveda tadA somaH prAptAM pitR^i.nshcha kAmataH | \EN{219\.14/2}taishchAvalokitA.n hArdAt svIkR^itA.n cha tapobalAt || 219\.14|| \EN{219\.15/1}tataH krodhaparItAtmA pitR^i~n shashadharo dvijAH | \EN{219\.15/2}shashApa nipatiShyadhva.n yogabhraShTA vichetasaH || 219\.15|| \EN{219\.16/1}yasmAd adattAM matkanyA.n kAmayadhva.n subAlishAH | \EN{219\.16/2}yasmAd dhR^itavatI cheyaM patIn pitR^imatI satI || 219\.16|| \EN{219\.17/1}svatantrA dharmamutsR^ijya tasmAd bhavatu nimnagA | \EN{219\.17/2}koketi prathitA loke shishirAdrisamAshritA || 219\.17|| \EN{219\.18/1}ittha.n shaptAshchandramasA pitaro divyamAnuShAH | \EN{219\.18/2}yogabhraShTA nipatitA himavatpAdabhUtale || 219\.18|| \EN{219\.19/1}UrjA tatraiva patitA girirAjasya vistR^ite | \EN{219\.19/2}prasthe tIrtha.n samAsAdya saptasAmudramuttamam || 219\.19|| \EN{219\.20/1}kokA nAma tato vegAn nadI tIrthashatAkulA | \EN{219\.20/2}plAvayantI gireH shR^i~Nga.n sarpaNAt tu sarit smR^itA || 219\.20|| \EN{219\.21/1}atha te pitaro viprA yogahInA mahAnadIm | \EN{219\.21/2}dadR^ishuH shItasalilA.n na vidustA.n sulochanAm || 219\.21|| \EN{219\.22/1}tatastu girirAD dR^iShTvA pitR^i.nstA.nstu kShudhArditAn | \EN{219\.22/2}badarImAdideshAtha dhenu.n chaikAM madhusravAm || 219\.22|| \EN{219\.23/1}kShIraM madhu cha tad divya.n kokAmbho badarIphalam | \EN{219\.23/2}ida.n girivareNaiShAM poShaNAya nirUpitam || 219\.23|| \EN{219\.24/1}tayA vR^ittyA tu vasatAM pitR^iNAM munisattamAH | \EN{219\.24/2}dasha varShasahasrANi yayurekamaho yathA || 219\.24|| \EN{219\.25/1}eva.n loke vipitari tathaiva vigatasvadhe | \EN{219\.25/2}daityA babhUvurbalino yAtudhAnAshcha rAkShasAH || 219\.25|| \EN{219\.26/1}te tAn pitR^igaNAn daityA yAtudhAnAshcha vegitAH | \EN{219\.26/2}vishvairdevairvirahitAn sarvataH samupAdravan || 219\.26|| \EN{219\.27/1}daiteyAn yAtudhAnA.nshcha dR^iShTvaivApatato dvijAH | \EN{219\.27/2}kokAtaTasthAmuttu~NgA.n shilA.n te jagR^ihU ruShA || 219\.27|| \EN{219\.28/1}gR^ihItAyA.n shilAyA.n tu kokA vegavatI pitR^in | \EN{219\.28/2}ChAdayAmAsa toyena plAvayantI himAchalam || 219\.28|| \EN{219\.29/1}pitR^in antarhitAn dR^iShTvA daiteyA rAkShasAstathA | \EN{219\.29/2}vibhItaka.n samAruhya nirAhArAstirohitAH || 219\.29|| \EN{219\.30/1}salilena viShIdantaH pitaraH kShudbhramAturAH | \EN{219\.30/2}viShIdamAnamAtmAna.n samIkShya salilAshayAH | \EN{219\.30/3}jagurjanArdana.n devaM pitaraH sharaNa.n harim || 219\.30|| \EN{219\.31/1}pitara UchuH | jayasva govinda jagannivAsa | \EN{219\.31/2}jayo.astu naH keshava te prasAdAt | \EN{219\.31/3}janArdanAsmAn salilAntarasthAn | \EN{219\.31/4}uddhartumarhasyanaghapratApa || 219\.31|| \EN{219\.32/1}nishAcharairdAruNadarshanaiH prabho | \EN{219\.32/2}vareNya vaikuNTha varAha viShNo | \EN{219\.32/3}nArAyaNAsheShamaheshvaresha | \EN{219\.32/4}prayAhi bhItA~n jaya padmanAbha || 219\.32|| \EN{219\.33/1}upendra yogin madhukaiTabhaghna | \EN{219\.33/2}viShNo anantAchyuta vAsudeva | \EN{219\.33/3}shrIshAr~NgachakrAmbujasha~NkhapANe | \EN{219\.33/4}rakShasva deveshvara rAkShasebhyaH || 219\.33|| \EN{219\.34/1}tvaM pitA jagataH shambho nAnyaH shaktaH prabAdhitum | \EN{219\.34/2}nishAcharagaNaM bhImamatastvA.n sharaNa.n gatAH || 219\.34|| \EN{219\.35/1}tvannAmasa.nkIrtanato nishAcharA | \EN{219\.35/2}dravanti bhUtAnyapayAnti chArayaH | \EN{219\.35/3}nAsha.n tathA samprati yAnti viShNo | \EN{219\.35/4}dharmAdi satyaM bhavatIha mukhyam || 219\.35|| \EN{219\.36/1}vyAsa uvAcha | ittha.n stutaH sa pitR^ibhirdharaNIdharastu | \EN{219\.36/2}tuShTastadAviShkR^itadivyamUrtiH | \EN{219\.36/3}kokAmukhe pitR^igaNa.n salile nimagnam | \EN{219\.36/4}devo dadarsha shirasAtha shilA.n vahantam || 219\.36|| \EN{219\.37/1}ta.n dR^iShTvA salile magna.n kroDarUpI janArdanaH | \EN{219\.37/2}bhItaM pitR^igaNa.n viShNuruddhartuM matirAdadhe || 219\.37|| \EN{219\.38/1}da.nShTrAgreNa samAhatya shilA.n chikShepa shUkaraH | \EN{219\.38/2}pitR^in AdAya cha vibhurujjahAra shilAtalAt || 219\.38|| \EN{219\.39/1}varAhada.nShTrAsa.nlagnAH pitaraH kanakojjvalAH | \EN{219\.39/2}kokAmukhe gatabhayAH kR^itA devena viShNunA || 219\.39|| \EN{219\.40/1}uddhR^itya cha pitR^in devo viShNutIrthe tu shUkaraH | \EN{219\.40/2}dadau samAhitastebhyo viShNurlohArgale jalam || 219\.40|| \EN{219\.41/1}tataH svaromasambhUtAn kushAn AdAya keshavaH | \EN{219\.41/2}svedodbhavA.nstilA.nshchaiva chakre cholmukamuttamam || 219\.41|| \EN{219\.42/1}jyotiH sUryaprabha.n kR^itvA pAtra.n tIrtha.n cha kAmikam | \EN{219\.42/2}sthitaH koTivaTasyAdho vAri ga~NgAdhara.n shuchi || 219\.42|| \EN{219\.43/1}tu~NgakUTAt samAdAya yaj~nIyAn oShadhIrasAn | \EN{219\.43/2}madhukShIrarasAn gandhAn puShpadhUpAnulepanAn || 219\.43|| \EN{219\.44/1}AdAya dhenu.n saraso ratnAnyAdAya chArNavAt | \EN{219\.44/2}da.nShTrayollikhya dharaNImabhyukShya salilena cha || 219\.44|| \EN{219\.45/1}gharmodbhavenopalipya kushairullikhya tAM punaH | \EN{219\.45/2}pariNIyolmukenainAmabhyukShya cha punaH punaH || 219\.45|| \EN{219\.46/1}kushAn AdAya prAgagrA.nllomakUpAntarasthitAn | \EN{219\.46/2}R^iShIn AhUya paprachCha kariShye pitR^itarpaNam || 219\.46|| \EN{219\.47/1}tairapyukte kuruShveti vishvAn devA.nstato vibhuH | \EN{219\.47/2}AhUya mantratasteShA.n viShTarANi dadau prabhuH || 219\.47|| \EN{219\.48/1}AhUya mantratasteShA.n vedoktavidhinA hariH | \EN{219\.48/2}akShatairdaivatArakShA.n chakre chakragadAdharaH || 219\.48|| \EN{219\.49/1}akShatAstu yavauShadhyaH sarvadevA.nshasambhavAH | \EN{219\.49/2}rakShanti sarvatra disho rakShArtha.n nirmitA hi te || 219\.49|| \EN{219\.50/1}devadAnavadaityeShu yakSharakShaHsu chaiva hi | \EN{219\.50/2}nahi kashchit kShaya.n teShA.n kartu.n shaktashcharAchare || 219\.50|| \EN{219\.51/1}na kenachit kR^ita.n yasmAt tasmAt te hyakShatAH kR^itAH | \EN{219\.51/2}devAnA.n te hi rakShArtha.n niyuktA viShNunA purA || 219\.51|| \EN{219\.52/1}kushagandhayavaiH puShpairarghya.n kR^itvA cha shUkaraH | \EN{219\.52/2}vishvebhyo devebhya iti tatastAn paryapR^ichChata || 219\.52|| \EN{219\.53/1}pitR^in AvAhayiShyAmi ye divyA ye cha mAnuShAH | \EN{219\.53/2}AvAhayasveti cha tairuktastvAvAhayechChuchiH || 219\.53|| \EN{219\.54/1}shliShTamUlAgradarbhA.nstu satilAn veda vedavit | \EN{219\.54/2}jAnAvAropya hasta.n tu dadau savyena chAsanam || 219\.54|| \EN{219\.55/1}tathaiva jAnusa.nsthena kareNaikena tAn pitR^in | \EN{219\.55/2}vArAhaH pitR^iviprANAmAyAntu na itIrayan || 219\.55|| \EN{219\.56/1}apahatetyuvAchaiva rakShaNa.n chApasavyataH | \EN{219\.56/2}kR^itvA chAvAhana.n chakre pitR^iNA.n nAmagotrataH || 219\.56|| \EN{219\.57/1}tat pitaro manojarAn AgachChata itIrayan | \EN{219\.57/2}sa.nvatsarairityudIrya tato.arghya.n teShu vinyaset || 219\.57|| \EN{219\.58/1}yAstiShThantyamR^itA vAcho yan maiti cha pituH pituH | \EN{219\.58/2}yan me pitAmahAityeva.n dadAvarghyaM pitAmaha || 219\.58|| \EN{219\.59/1}yan me prapitAmahAiti dadau cha prapitAmahe | \EN{219\.59/2}kushagandhatilonmishra.n sapuShpamapasavyataH || 219\.59|| \EN{219\.60/1}tadvan mAtAmahebhyastu vidhi.n chakre janArdanaH | \EN{219\.60/2}tAn archya bhUyo gandhAdyairdhUpa.n dattvA tu bhaktitaH || 219\.60|| \EN{219\.61/1}AdityA vasavo rudrA ityuchchArya jagatprabhuH | \EN{219\.61/2}tatashchAnna.n samAdAya sarpistilakushAkulam || 219\.61|| \EN{219\.62/1}vidhAya pAtre tachchaiva paryapR^ichChat tato munIn | \EN{219\.62/2}agnau kariShya iti taiH kuruShveti cha choditaH || 219\.62|| \EN{219\.63/1}Ahutitritaya.n dadyAt somAyAgneryamAya cha | \EN{219\.63/2}ye mAmakAiti cha japed yajuHsaptakamachyutam || 219\.63|| \EN{219\.64/1}hutAvashiShTa.n cha dadau nAmagotrasamanvitam | \EN{219\.64/2}trirAhutikamekaikaM pitara.n tu prati dvijAH || 219\.64|| \EN{219\.65/1}ato.avashiShTamannAdyaM piNDapAtre tu nikShipet | \EN{219\.65/2}tato.anna.n sarasa.n svAdu dadau pAyasapUrvakam || 219\.65|| \EN{219\.66/1}pratyagramekadA svinnamaparyuShitamuttamam | \EN{219\.66/2}alpashAkaM bahuphalaM ShaDrasamamR^itopamam || 219\.66|| \EN{219\.67/1}yad brAhmaNeShu pradadau piNDapAtre pitR^i.nstathA | \EN{219\.67/2}vedapUrvaM pitR^isvannamAjyaplutaM madhUkShitam || 219\.67|| \EN{219\.68/1}mantritaM pR^ithivItyevaM madhuvAtAtR^icha.n jagau | \EN{219\.68/2}bhu~njAneShu tu vipreShu japan vai mantrapa~nchakam || 219\.68|| \EN{219\.69/1}yat te prakAramArabhya nAdhika.n te tato jagau | \EN{219\.69/2}trimadhu trisuparNa.n cha bR^ihadAraNyaka.n tathA || 219\.69|| \EN{219\.70/1}jajApa vaiShA.n jApya.n tu sUkta.n saura.n sapauruSham | \EN{219\.70/2}bhuktavatsu cha vipreShu pR^iShTvA tR^iptA stha ityuta || 219\.70|| \EN{219\.71/1}tR^iptAH smeti sakR^it toya.n dadau maunavimochanam | \EN{219\.71/2}piNDapAtra.n samAdAya *chChAyAyai pradadau tataH || 219\.71|| \EN{219\.72/1}sA tad anna.n dvidhA kR^itvA tridhaikaikamathAkarot | \EN{219\.72/2}vArAho bhUmathollikhya samAchChAdya kushairapi || 219\.72|| \EN{219\.73/1}dakShiNAgrAn kushAn kR^itvA teShAmupari chAsanam | \EN{219\.73/2}satileShu samUleShu kusheShveva tu sa.nshrayaH || 219\.73|| \EN{219\.74/1}gandhapuShpAdika.n kR^itvA tataH piNDa.n tu bhaktitaH | \EN{219\.74/2}pR^ithivI dadhIrityuktvA tataH piNDaM pradattavAn || 219\.74|| \EN{219\.75/1}pitAmahAH prapitAmahAstatheti chAntarikShataH | \EN{219\.75/2}mAtAmahAnAmapyeva.n dadau piNDAn sa shUkaraH || 219\.75|| \EN{219\.76/1}piNDanirvApaNochChiShTamanna.n lepabhujeShvadAt | \EN{219\.76/2}etad vaH pitarityuktvA dadau vAsA.nsi bhaktitaH || 219\.76|| \EN{219\.77/1}dvya~NgulajAni shuklAni dhautAnyabhinavAni cha | \EN{219\.77/2}gandhapuShpAdika.n dattvA kR^itvA chaiShAM pradakShiNAm || 219\.77|| \EN{219\.78/1}AchamyAchAmayed viprAn paitrAn Adau tataH surAn | \EN{219\.78/2}tatastvabhyukShya tAM bhUmi.n dattvApaH sumanokShatAn || 219\.78|| \EN{219\.79/1}satilAmbu pitR^iShvAdau dattvA deveShu sAkShatam | \EN{219\.79/2}akShayya.n nastviti pitR^in prIyatAmiti devatAH || 219\.79|| \EN{219\.80/1}prINayitvA parAvR^itya trirjapechchAghamarShaNam | \EN{219\.80/2}tato nivR^itya tu japed yan me nAma itIrayan || 219\.80|| \EN{219\.81/1}gR^ihAn naH pitaro datta dhanadhAnyaprapUritAn | \EN{219\.81/2}arghyapAtrANi piNDAnAmantare sa pavitrakAn || 219\.81|| \EN{219\.82/1}nikShipyorja.n vahantIti kokAtoyamatho.ajapat | \EN{219\.82/2}himakShIraM madhutilAn pitR^iNA.n tarpaNa.n dadau || 219\.82|| \EN{219\.83/1}svastItyukte paitR^ikaistu sorAhne pnAvatarpayan | \EN{219\.83/2}rajata.n dakShiNA.n dattvA viprAn devo gadAdharaH || 219\.83|| \EN{219\.84/1}sa.nvibhAgaM manuShyebhyo dadau svad iti chAbruvan | \EN{219\.84/2}kashchit sampannamityuktvA pratyuktastairdvijottamAH || 219\.84|| \EN{219\.85/1}abhiramyatAmityuvAcha prochuste.abhiratAH sma vai | \EN{219\.85/2}shiShTamanna.n cha paprachCha tairiShTaiH saha choditaH || 219\.85|| \EN{219\.86/1}pANAvAdAya tAn viprAn kuryAd anugatastadA | \EN{219\.86/2}vAje vAje iti paThan bahirvedi vinirgataH || 219\.86|| \EN{219\.87/1}koTitIrthajalenAsAvapasavya.n samutkShipan | \EN{219\.87/2}alagnAn vipulAn vAlAn prArthayAmAsa chAshiSham || 219\.87|| \EN{219\.88/1}dAtAro no.abhivardhantA.n taistatheti samIritaH | \EN{219\.88/2}pradakShiNamupAvR^itya kR^itvA pAdAbhivAdanam || 219\.88|| \EN{219\.89/1}AsanAni dadau chaiShA.n ChAdayAmAsa shUkaraH | \EN{219\.89/2}vishrAmyatAM pravishyAtha piNDa.n jagrAha madhyamam || 219\.89|| \EN{219\.90/1}ChAyAmayI mahI patnI tasyai piNDamadAt prabhuH | \EN{219\.90/2}Adhatta pitaro garbhamityuktvA sApi rUpiNI || 219\.90|| \EN{219\.91/1}piNDa.n gR^ihItvA viprANA.n chakre pAdAbhivandanam | \EN{219\.91/2}visarjanaM pitR^iNA.n sa kartukAmashcha shUkaraH || 219\.91|| \EN{219\.92/1}kokA cha pitarashchaiva prochuH svArthakara.n vachaH | \EN{219\.92/2}shaptAshcha bhagavan pUrva.n divasthA himabhAnunA || 219\.92|| \EN{219\.93/1}yogabhraShTA bhaviShyadhva.n sarva eva divashchyutAH | \EN{219\.93/2}tad evaM bhavatA trAtAH pravishanto rasAtalam || 219\.93|| \EN{219\.94/1}yogabhraShTA.nshcha vishveshAstatyajuryogarakShiNaH | \EN{219\.94/2}tat te bhUyo.abhirakShantu vishve devA hi naH sadA || 219\.94|| \EN{219\.95/1}svarga.n yAsyAmashcha vibho prasAdAt tava shUkara | \EN{219\.95/2}somo.adhidevo.asmAka.n cha bhavatvachyuta yogadhR^ik || 219\.95|| \EN{219\.96/1}yogAdhArastathA somastrAyate na kadAchana | \EN{219\.96/2}divi bhUmau sadA vAso bhavatvasmAsu yogataH || 219\.96|| \EN{219\.97/1}antarikShe cha keShA.nchin mAsaM puShTistathAstu naH | \EN{219\.97/2}UrjA cheya.n hi naH patnI svadhAnAmnA tu vishrutA || 219\.97|| \EN{219\.98/1}bhavatveShaiva yogADhyA yogamAtA cha khecharI | \EN{219\.98/2}ityevamuktaH pitR^ibhirvArAho bhUtabhAvanaH || 219\.98|| \EN{219\.99/1}provAchAtha pitR^in viShNustA.n cha kokAM mahAnadIm | \EN{219\.99/2}yad ukta.n tu bhavadbhirme sarvametad bhaviShyati || 219\.99|| \EN{219\.100/1}yamo.adhidevo bhavatA.n somaH svAdhyAya IritaH | \EN{219\.100/2}adhiyaj~nastathaivAgnirbhavatA.n kalpanA tviyam || 219\.100|| \EN{219\.101/1}agnirvAyushcha sUryashcha sthAna.n hi bhavatAmiti | \EN{219\.101/2}brahmA viShNushcha rudrashcha bhavatAmadhipUruShAH || 219\.101|| \EN{219\.102/1}AdityA vasavo rudrA bhavatAM mUrtayastvimAH | \EN{219\.102/2}yogino yogadehAshcha yogadhArAshcha suvratAH || 219\.102|| \EN{219\.103/1}kAmato vichariShyadhvaM phaladAH sarvajantuShu | \EN{219\.103/2}svargasthAn narakasthA.nshcha bhUmisthA.nshcha charAcharAn || 219\.103|| \EN{219\.104/1}nijayogabalenaiva *ApyAyayiShyadhvamuttamAH | \EN{219\.104/2}iyamUrjA shashisutA kIlAlamadhuvigrahA || 219\.104|| \EN{219\.105/1}bhaviShyati mahAbhAgA dakShasya duhitA svadhA | \EN{219\.105/2}tatreyaM bhavatAM patnI bhaviShyati varAnanA || 219\.105|| \EN{219\.106/1}kokAnadIti vikhyAtA girirAjasamAshritA | \EN{219\.106/2}tIrthakoTimahApuNyA madrUpaparipAlitA || 219\.106|| \EN{219\.107/1}asyAmadya prabhR^iti vai nivatsyAmyaghanAshakR^it | \EN{219\.107/2}varAhadarshanaM puNyaM pUjanaM bhuktimuktidam || 219\.107|| \EN{219\.108/1}kokAsalilapAna.n cha mahApAtakanAshanam | \EN{219\.108/2}tIrtheShvAplavanaM puNyamupavAsashcha svargadaH || 219\.108|| \EN{219\.109/1}dAnamakShayyamudita.n janmamR^ityujarApaham | \EN{219\.109/2}mAghe mAsyasite pakShe bhavadbhiruDupakShaye || 219\.109|| \EN{219\.110/1}kokAmukhamupAgamya sthAtavya.n dinapa~nchakam | \EN{219\.110/2}tasmin kAle tu yaH shrAddhaM pitR^iNA.n nirvapiShyati || 219\.110|| \EN{219\.111/1}prAguktaphalabhAgI sa bhaviShyati na sa.nshayaH | \EN{219\.111/2}ekAdashI.n dvAdashI.n cha stheyamatra mayA sadA || 219\.111|| \EN{219\.112/1}yastatropavased dhImAn sa prAguktaphala.n labhet | \EN{219\.112/2}tad vrajadhvaM mahAbhAgAH sthAnamiShTa.n yatheShTataH || 219\.112|| \EN{219\.113/1}ahamapyatra vatsyAmItyuktvA so.antaradhIyata | \EN{219\.113/2}gate varAhe pitaraH kokAmAmantrya te yayuH || 219\.113|| \EN{219\.114/1}kokApi tIrthasahitA sa.nsthitA girirAjani | \EN{219\.114/2}ChAyA mahImayI kroDI piNDaprAshanabR^i.nhitA || 219\.114|| \EN{219\.115/1}garbhamAdAya sashraddhA vArAhasyaiva sundarI | \EN{219\.115/2}tato.asyAH prAbhavat putro bhaumastu narakAsuraH | \EN{219\.115/3}prAgjyotiSha.n cha nagaramasya datta.n cha viShNunA || 219\.115|| \EN{219\.116/1}evaM mayokta.n varadasya viShNoH | \EN{219\.116/2}kokAmukhe divyavarAharUpam | \EN{219\.116/3}shrutvA narastyaktamalo vipApmA | \EN{219\.116/4}dashAshvamedheShTiphala.n labheta || 219\.116|| \EN{220\.1/1}munaya UchuH | bhUyaH prabrUhi bhagava~n shrAddhakalpa.n suvistarAt | \EN{220\.1/2}katha.n kva cha kadA keShu kaistad brUhi tapodhana || 220\.1|| \EN{220\.2/1}vyAsa uvAcha | shR^iNudhvaM munishArdUlAH shrAddhakalpa.n suvistarAt | \EN{220\.2/2}yathA yatra yadA yeShu yairdravyaistad vadAmyaham || 220\.2|| \EN{220\.3/1}brAhmaNaiH kShatriyairvaishyaiH shrAddha.n svavaraNoditam | \EN{220\.3/2}kuladharmamanutiShThadbhirdAtavyaM mantrapUrvakam || 220\.3|| \EN{220\.4/1}strIbhirvarNAvaraiH shUdrairviprANAmanushAsanAt | \EN{220\.4/2}amantraka.n vidhipUrva.n vahniyAgavivarjitam || 220\.4|| \EN{220\.5/1}puShkarAdiShu tIrtheShu puNyeShvAyataneShu cha | \EN{220\.5/2}shikhareShu girIndrANAM puNyadesheShu bho dvijAH || 220\.5|| \EN{220\.6/1}saritsu puNyatoyAsu nadeShu cha saraHsu cha | \EN{220\.6/2}sa.ngameShu nadInA.n cha samudreShu cha saptasu || 220\.6|| \EN{220\.7/1}svanulipteShu geheShu sveShvanuj~nApiteShu cha | \EN{220\.7/2}divyapAdapamUleShu yaj~niyeShu hradeShu cha || 220\.7|| \EN{220\.8/1}shrAddhameteShu dAtavya.n varjyameteShu chochyate | \EN{220\.8/2}kirAteShu kali~NgeShu ko~NkaNeShu kR^imiShvapi || 220\.8|| \EN{220\.9/1}dashArNeShu kumAryeShu ta~NgaNeShu kratheShvapi | \EN{220\.9/2}sindhoruttarakUleShu narmadAyAshcha dakShiNe || 220\.9|| \EN{220\.10/1}pUrveShu karatoyAyA na deya.n shrAddhamuchyate | \EN{220\.10/2}shrAddha.n deyamushantIha mAsi mAsyuDupakShaye || 220\.10|| \EN{220\.11/1}paurNamAseShu shrAddha.n cha kartavyam R^ikShagochare | \EN{220\.11/2}nityashrAddhamadaiva.n cha manuShyaiH saha gIyate || 220\.11|| \EN{220\.12/1}naimittika.n suraiH sArdha.n nitya.n naimittika.n tathA | \EN{220\.12/2}kAmyAnyanyAni shrAddhAni pratisa.nvatsara.n dvijaiH || 220\.12|| \EN{220\.13/1}vR^iddhishrAddha.n cha kartavya.n jAtakarmAdikeShu cha | \EN{220\.13/2}tatra yugmAn dvijAn AhurmantrapUrva.n tu vai dvijAH || 220\.13|| \EN{220\.14/1}kanyA.n gate savitari dinAni dasha pa~ncha cha | \EN{220\.14/2}pUrveNaiveha vidhinA shrAddha.n tatra vidhIyate || 220\.14|| \EN{220\.15/1}pratipaddhanalAbhAya dvitIyA dvipadapradA | \EN{220\.15/2}putrArthinI tR^itIyA tu chaturthI shatrunAshinI || 220\.15|| \EN{220\.16/1}shriyaM prApnoti pa~nchamyAM ShaShThyAM pUjyo bhaven naraH | \EN{220\.16/2}gaNAdhipatya.n saptamyAmaShTamyAM buddhimuttamAm || 220\.16|| \EN{220\.17/1}striyo navamyAM prApnoti dashamyAM pUrNakAmatAm | \EN{220\.17/2}vedA.nstathApnuyAt sarvAn ekAdashyA.n kriyAparaH || 220\.17|| \EN{220\.18/1}dvAdashyA.n jayalAbha.n cha prApnoti pitR^ipUjakaH | \EN{220\.18/2}prajAvR^iddhiM pashuM medhA.n svAtantryaM puShTimuttamAm || 220\.18|| \EN{220\.19/1}dIrghAyurathavaishvarya.n kurvANastu trayodashIm | \EN{220\.19/2}avApnoti na sa.ndehaH shrAddhaM shraddhAsamanvitaH || 220\.19|| \EN{220\.20/1}yathAsambhavinAnnena shrAddha.n shraddhAsamanvitaH | \EN{220\.20/2}yuvAnaH pitaro yasya mR^itAH shastreNa vA hatAH || 220\.20|| \EN{220\.21/1}tena kArya.n chaturdashyA.n teShA.n tR^iptimabhIpsatA | \EN{220\.21/2}shrAddha.n kurvann amAvAsyA.n yatnena puruShaH shuchiH || 220\.21|| \EN{220\.22/1}sarvAn kAmAn avApnoti svarga.n chAnantamashnute | \EN{220\.22/2}ataHparaM munishreShThAH shR^iNudhva.n vadato mama || 220\.22|| \EN{220\.23/1}pitR^iNAM prItaye yatra yad deyaM prItikAriNA | \EN{220\.23/2}mAsa.n tR^iptiH pitR^iNA.n tu haviShyAnnena jAyate || 220\.23|| \EN{220\.24/1}mAsadvayaM matsyamA.nsaistR^ipti.n yAnti pitAmahAH | \EN{220\.24/2}trIn mAsAn hAriNaM mA.nsa.n vij~neyaM pitR^itR^iptaye || 220\.24|| \EN{220\.25/1}puShNAti chaturo mAsA~n shashasya pishitaM pitR^in | \EN{220\.25/2}shAkunaM pa~ncha vai mAsAn ShaN mAsA~n shUkarAmiSham || 220\.25|| \EN{220\.26/1}ChAgala.n sapta vai mAsAn aiNeya.n chAShTamAsakAn | \EN{220\.26/2}karoti tR^ipti.n nava vai rurumA.nsa.n na sa.nshayaH || 220\.26|| \EN{220\.27/1}gavyaM mA.nsaM pitR^itR^ipti.n karoti dashamAsikIm | \EN{220\.27/2}tathaikAdasha mAsA.nstu aurabhraM pitR^itR^iptidam || 220\.27|| \EN{220\.28/1}sa.nvatsara.n tathA gavyaM payaH pAyasameva cha | \EN{220\.28/2}vAdhrInamAmiSha.n loha.n kAlashAka.n tathA madhu || 220\.28|| \EN{220\.29/1}rohitAmiShamanna.n cha dattAnyAtmakulodbhavaiH | \EN{220\.29/2}ananta.n vai prayachChanti tR^iptiyoga.n sutA.nstathA || 220\.29|| \EN{220\.30/1}pitR^iNA.n nAtra sa.ndeho gayAshrAddha.n cha bho dvijAH | \EN{220\.30/2}yo dadAti guDonmishrA.nstilAn vA shrAddhakarmaNi || 220\.30|| \EN{220\.31/1}madhu vA madhumishra.n vA akShaya.n sarvameva tat | \EN{220\.31/2}api naH sa kule bhUyAd yo no dadyAjjalA~njalim || 220\.31|| \EN{220\.32/1}pAyasaM madhusa.nyukta.n varShAsu cha maghAsu cha | \EN{220\.32/2}eShTavyA bahavaH putrA yadyeko.api gayA.n vrajet || 220\.32|| \EN{220\.33/1}gaurI.n vApyudvahet kanyA.n nIla.n vA vR^iShamutsR^ijet | \EN{220\.33/2}kR^ittikAsu pitR^in archya svargamApnoti mAnavaH || 220\.33|| \EN{220\.34/1}apatyakAmo rohiNyA.n saumye tejasvitA.n labhet | \EN{220\.34/2}shauryamArdrAsu chApnoti kShetrANi cha punarvasau || 220\.34|| \EN{220\.35/1}puShye tu dhanamakShayyamAshleShe chAyuruttamam | \EN{220\.35/2}maghAsu cha prajAM puShTi.n saubhAgyaM phAlgunIShu cha || 220\.35|| \EN{220\.36/1}pradhAnashIlo bhavati sApatyashchottarAsu cha | \EN{220\.36/2}prayAti shreShThatA.n shAstre haste shrAddhaprado naraH || 220\.36|| \EN{220\.37/1}rUpa.n tejashcha chitrAsu tathApatyamavApnuyAt | \EN{220\.37/2}vANijyalAbhadA svAtI vishAkhA putrakAmadA || 220\.37|| \EN{220\.38/1}kurvantA.n chAnurAdhAsu tA dadyushchakravartitAm | \EN{220\.38/2}Adhipatya.n cha jyeShThAsu mUle chArogyamuttamam || 220\.38|| \EN{220\.39/1}AShADhAsu yashaHprAptiruttarAsu vishokatA | \EN{220\.39/2}shravaNena shubhA.nllokAn dhaniShThAsu dhanaM mahat || 220\.39|| \EN{220\.40/1}vedavittvamabhijiti bhiShaksiddhi.n cha vAruNe | \EN{220\.40/2}ajAvikaM prauShThapadyA.n vinded gAvastathottare || 220\.40|| \EN{220\.41/1}revatIShu tathA kupyamashvinIShu tura.ngamAn | \EN{220\.41/2}shrAddha.n kurva.nstathApnoti bharaNIShvAyuruttamam || 220\.41|| \EN{220\.42/1}evaM phalamavApnoti R^ikSheShveteShu tattvavit | \EN{220\.42/2}tasmAt kAmyAni shrAddhAni deyAni vidhivad dvijAH || 220\.42|| \EN{220\.43/1}kanyArAshigate sUrye phalamatyantamichChatA | \EN{220\.43/2}yAn yAn kAmAn abhidhyAyan kanyArAshigate ravau || 220\.43|| \EN{220\.44/1}shrAddha.n kurvanti manujAstA.nstAn kAmA.nllabhanti te | \EN{220\.44/2}nAndImukhAnA.n kartavya.n kanyArAshigate ravau || 220\.44|| \EN{220\.45/1}paurNamAsyA.n tu kartavya.n vArAhavachana.n yathA | \EN{220\.45/2}divyabhaumAntarikShANi sthAvarANi charANi cha || 220\.45|| \EN{220\.46/1}piNDamichChanti pitaraH kanyArAshigate ravau | \EN{220\.46/2}kanyA.n gate savitari yAnyahAni tu ShoDasha || 220\.46|| \EN{220\.47/1}kratubhistAni tulyAni devo nArAyaNo.abravIt | \EN{220\.47/2}rAjasUyAshvamedhAbhyA.n ya ichChed durlabhaM phalam || 220\.47|| \EN{220\.48/1}apyambushAkamUlAdyaiH pitR^in kanyAgate.archayet | \EN{220\.48/2}uttarAhastanakShatra+ |gate tIkShNA.nshumAlini || 220\.48|| \EN{220\.49/1}yo.archayet svapitR^in bhaktyA tasya vAsastriviShTape | \EN{220\.49/2}hastarkShage dinakare pitR^irAjAnushAsanAt || 220\.49|| \EN{220\.50/1}tAvat pitR^ipurI shUnyA yAvad vR^ishchikadarshanam | \EN{220\.50/2}vR^ishchike samatikrAnte pitaro daivataiH saha || 220\.50|| \EN{220\.51/1}niHshvasya pratigachChanti shApa.n dattvA suduHsaham | \EN{220\.51/2}aShTakAsu cha kartavya.n shrAddhaM manvantarAsu vai || 220\.51|| \EN{220\.52/1}anvaShTakAsu kramasho mAtR^ipUrva.n tad iShyate | \EN{220\.52/2}grahaNe cha vyatIpAte ravichandrasamAgame || 220\.52|| \EN{220\.53/1}janmarkShe grahapIDAyA.n shrAddhaM pArvaNamuchyate | \EN{220\.53/2}ayanadvitaye shrAddha.n viShuvadvitaye tathA || 220\.53|| \EN{220\.54/1}sa.nkrAntiShu cha kartavya.n shrAddha.n vidhivad uttamam | \EN{220\.54/2}eShu kArya.n dvijAH shrAddhaM piNDanirvApaNAd R^ite || 220\.54|| \EN{220\.55/1}vaishAkhasya tR^itIyAyA.n navamyA.n kArttikasya cha | \EN{220\.55/2}shrAddha.n kArya.n tu shuklAyA.n sa.nkrAntividhinA naraiH || 220\.55|| \EN{220\.56/1}trayodashyAM bhAdrapade mAghe chandrakShaye.ahani | \EN{220\.56/2}shrAddha.n kAryaM pAyasena | \EN{220\.56/3}dakShiNAyanavachcha tat || 220\.56|| \EN{220\.57/1}yadA cha shrotriyo.abhyeti geha.n vedavid agnimAn | \EN{220\.57/2}tenaikena cha kartavya.n shrAddha.n vidhivad uttamam || 220\.57|| \EN{220\.58/1}shrAddhIyadravyasamprAptiryadA syAt sAdhusammatA | \EN{220\.58/2}pArvaNena vidhAnena shrAddha.n kArya.n tathA dvijaiH || 220\.58|| \EN{220\.59/1}pratisa.nvatsara.n kAryaM mAtApitrormR^ite.ahani | \EN{220\.59/2}pitR^ivyasyApyaputrasya bhrAturjyeShThasya chaiva hi || 220\.59|| \EN{220\.60/1}pArvaNa.n devapUrva.n syAd ekoddiShTa.n surairvinA | \EN{220\.60/2}dvau daive pitR^ikArye trIn ekaikamubhayatra vA || 220\.60|| \EN{220\.61/1}mAtAmahAnAmapyeva.n sarvamUhena kIrtitam | \EN{220\.61/2}pretIbhUtasya satataM bhuvi piNDa.n jala.n tathA || 220\.61|| \EN{220\.62/1}satila.n sakusha.n dadyAd bahirjalasamIpataH | \EN{220\.62/2}tR^itIye.ahni cha kartavyaM pretAsthichayana.n dvijaiH || 220\.62|| \EN{220\.63/1}dashAhe brAhmaNaH shuddho dvAdashAhena kShatriyaH | \EN{220\.63/2}vaishyaH pa~nchadashAhena shUdro mAsena shudhyati || 220\.63|| \EN{220\.64/1}sUtakAnte gR^ihe shrAddhamekoddiShTaM prachakShate | \EN{220\.64/2}dvAdashe.ahani mAse cha tripakShe cha tataH param || 220\.64|| \EN{220\.65/1}mAsi mAsi cha kartavya.n yAvat sa.nvatsara.n dvijAH | \EN{220\.65/2}tata paratara.n kArya.n sapiNDIkaraNa.n kramAt || 220\.65|| \EN{220\.66/1}kR^ite sapiNDIkaraNe pArvaNaM prochyate punaH | \EN{220\.66/2}tataH prabhR^iti nirmuktAH pretatvAt pitR^itA.n gatAH || 220\.66|| \EN{220\.67/1}amUrtA mUrtimantashcha pitaro dvividhAH smR^itAH | \EN{220\.67/2}nAndImukhAstvamUrtAH syurmUrtimanto.atha pArvaNAH | \EN{220\.67/3}ekoddiShTAshinaH pretAH pitR^iNA.n nirNayastridhA || 220\.67|| \EN{220\.68/1}munaya UchuH | katha.n sapiNDIkaraNa.n kartavya.n dvijasattama | \EN{220\.68/2}pretIbhUtasya vidhivad brUhi no vadatA.n vara || 220\.68|| \EN{220\.69/1}vyAsa uvAcha | sapiNDIkaraNa.n viprAH shR^iNudhva.n vadato mama | \EN{220\.69/2}tachchApi devarahitamekArghaikapavitrakam || 220\.69|| \EN{220\.70/1}naivAgnau karaNa.n tatra tachchAvAhanavarjitam | \EN{220\.70/2}apasavya.n cha tatrApi bhojayed ayujo dvijAn || 220\.70|| \EN{220\.71/1}visheShastatra chAnyo.asti pratimAsakriyAdikaH | \EN{220\.71/2}ta.n kathyamAnamekAgrAH shR^iNudhvaM me dvijottamAH || 220\.71|| \EN{220\.72/1}tilagandhodakairyukta.n tatra pAtrachatuShTayam | \EN{220\.72/2}kuryAt pitR^iNA.n tritayamekaM pretasya cha dvijAH || 220\.72|| \EN{220\.73/1}pAtratraye pretapAtrAd argha.n chaiva prasechayet | \EN{220\.73/2}ye samAnA iti japan pUrvavachCheShamAcharet || 220\.73|| \EN{220\.74/1}strINAmapyevameva syAd ekoddiShTamudAhR^itam | \EN{220\.74/2}sapiNDIkaraNa.n tAsAM putrAbhAve na vidyate || 220\.74|| \EN{220\.75/1}pratisa.nvatsara.n kAryamekoddiShTa.n naraiH striyAH | \EN{220\.75/2}mR^itAhani cha tat kAryaM pitR^iNA.n vidhichoditam || 220\.75|| \EN{220\.76/1}putrAbhAve sapiNDAstu tadabhAve sahodarAH | \EN{220\.76/2}kuryureta.n vidhi.n samyak putrasya cha sutAH sutAH || 220\.76|| \EN{220\.77/1}kuryAn mAtAmahAnA.n tu putrikAtanayastathA | \EN{220\.77/2}dvyAmuShyAyaNasa.nj~nAstu mAtAmahapitAmahAn || 220\.77|| \EN{220\.78/1}pUjayeyuryathAnyAya.n shrAddhairnaimittikairapi | \EN{220\.78/2}sarvAbhAve striyaH kuryuH svabhartR^iNAmamantrakam || 220\.78|| \EN{220\.79/1}tadabhAve cha nR^ipatiH kArayet tvakuTumbinAm | \EN{220\.79/2}tajjAtIyairnaraiH samyag vAhAdyAH sakalAH kriyAH || 220\.79|| \EN{220\.80/1}sarveShAmeva varNAnAM bAndhavo nR^ipatiryataH | \EN{220\.80/2}etA vaH kathitA viprA nityA naimittikAstathA || 220\.80|| \EN{220\.81/1}vakShye shrAddhAshrayAmanyA.n nityanaimittikA.n kriyAm | \EN{220\.81/2}darshastatra nimitta.n tu vidyAd indukShayAnvitaH || 220\.81|| \EN{220\.82/1}nityastu niyataH kAlastasmin kuryAd yathoditam | \EN{220\.82/2}sapiNDIkaraNAd UrdhvaM pituryaH prapitAmahaH || 220\.82|| \EN{220\.83/1}sa tu lepabhuja.n yAti praluptaH pitR^ipiNDataH | \EN{220\.83/2}teShA.n hi yashchaturtho.anyaH sa tu lepabhujo bhavet || 220\.83|| \EN{220\.84/1}so.api sambandhato hInamupabhogaM prapadyate | \EN{220\.84/2}pitA pitAmahashchaiva tathaiva prapitAmahaH || 220\.84|| \EN{220\.85/1}piNDasambandhino hyete vij~neyAH puruShAstrayaH | \EN{220\.85/2}lepasambandhinashchAnye pitAmahapitAmahAt || 220\.85|| \EN{220\.86/1}prabhR^ityuktAstrayasteShA.n yajamAnashcha saptamaH | \EN{220\.86/2}ityeSha munibhiH proktaH sambandhaH sAptapauruShaH || 220\.86|| \EN{220\.87/1}yajamAnAt prabhR^ityUrdhvamanulepabhujastathA | \EN{220\.87/2}tato.anye pUrvajAH sarve ye chAnye narakaukasaH || 220\.87|| \EN{220\.88/1}ye.api tiryaktvamApannA ye cha bhUtAdisa.nsthitAH | \EN{220\.88/2}tAn sarvAn yajamAno vai shrAddha.n kurvan yathAvidhi || 220\.88|| \EN{220\.89/1}sa samApyAyate viprA yena yena vadAmi tat | \EN{220\.89/2}annaprakiraNa.n yat tu manuShyaiH kriyate bhuvi || 220\.89|| \EN{220\.90/1}tena tR^iptimupAyAnti ye pishAchatvamAgatAH | \EN{220\.90/2}yad ambu snAnavastrotthaM bhUmau patati bho dvijAH || 220\.90|| \EN{220\.91/1}tena ye tarutAM prAptAsteShA.n tR^iptiH prajAyate | \EN{220\.91/2}yAstu gandhAmbukaNikAH patanti dharaNItale || 220\.91|| \EN{220\.92/1}tAbhirApyAyana.n teShA.n devatva.n ye kule gatAH | \EN{220\.92/2}uddhR^iteShvatha piNDeShu yAshchAmbukaNikA bhuvi || 220\.92|| \EN{220\.93/1}tAbhirApyAyana.n teShA.n ye tiryaktva.n kule gatAH | \EN{220\.93/2}ye chAdantAH kule bAlAH kriyAyogAd bahiShkR^itAH || 220\.93|| \EN{220\.94/1}vipannAstvanadhikArAH sammArjitajalAshinaH | \EN{220\.94/2}bhuktvA chAchAmatA.n yachcha yajjala.n chA~Nghrishauchajam || 220\.94|| \EN{220\.95/1}brAhmaNAnA.n tathaivAnyat tena tR^iptiM prayAnti vai | \EN{220\.95/2}eva.n yo yajamAnasya yashcha teShA.n dvijanmanAm || 220\.95|| \EN{220\.96/1}kashchijjalAnnavikShepaH shuchiruchChiShTa eva vA | \EN{220\.96/2}tenAnnena kule tatra ye cha yonyantara.n gatAH || 220\.96|| \EN{220\.97/1}prayAntyApyAyana.n viprAH samyak shrAddhakriyAvatAm | \EN{220\.97/2}anyAyopArjitairarthairyachChrAddha.n kriyate naraiH || 220\.97|| \EN{220\.98/1}tR^ipyante te na chANDAla+ |pulkasAdyAsu yoniShu | \EN{220\.98/2}evamApyAyana.n viprA bahUnAmeva bAndhavaiH || 220\.98|| \EN{220\.99/1}shrAddha.n kurvadbhiratrAmbu+ |vikShepaiH samprajAyate | \EN{220\.99/2}tasmAchChrAddha.n naro bhaktyA shAkenApi yathAvidhi || 220\.99|| \EN{220\.100/1}kurvIta kurvataH shrAddha.n kule kashchin na sIdati | \EN{220\.100/2}shrAddha.n deya.n tu vipreShu sa.nyateShvagnihotriShu || 220\.100|| \EN{220\.101/1}avadAteShu vidvatsu shrotriyeShu visheShataH | \EN{220\.101/2}triNAchiketastrimadhustrisuparNaH ShaDa~Ngavit || 220\.101|| \EN{220\.102/1}mAtApitR^iparashchaiva svasrIyaH sAmavedavit | \EN{220\.102/2}R^itvikpurohitAchAryamupAdhyAya.n cha bhojayet || 220\.102|| \EN{220\.103/1}mAtulaH shvashuraH shyAlaH sambandhI droNapAThakaH | \EN{220\.103/2}maNDalabrAhmaNo yastu purANArthavishAradaH || 220\.103|| \EN{220\.104/1}akalpaH kalpasa.ntuShTaH pratigrahavivarjitaH | \EN{220\.104/2}ete shrAddhe niyoktavyA brAhmaNAH pa~NktipAvanAH || 220\.104|| \EN{220\.105/1}nimantrayeta pUrvedyuH pUrvoktAn dvijasattamAn | \EN{220\.105/2}daive niyoge pitrye cha tA.nstathaivopakalpayet || 220\.105|| \EN{220\.106/1}taishcha sa.nyamibhirbhAvya.n yastu shrAddha.n kariShyati | \EN{220\.106/2}shrAddha.n dattvA cha bhuktvA cha maithuna.n yo.adhigachChati || 220\.106|| \EN{220\.107/1}pitarastasya vai mAsa.n tasmin retasi sherate | \EN{220\.107/2}gatvA cha yoShita.n shrAddhe yo bhu~Nkte yastu gachChati || 220\.107|| \EN{220\.108/1}retomUtrakR^itAhArAstaM mAsaM pitarastayoH | \EN{220\.108/2}tasmAt tvaprathama.n kAryaM prAj~nenopanimantraNam || 220\.108|| \EN{220\.109/1}aprAptau taddine vApi varjyA yoShitprasa~NginaH | \EN{220\.109/2}bhikShArthamAgatA.nshchApi kAlena sa.nyatAn yatIn || 220\.109|| \EN{220\.110/1}bhojayet praNipAtAdyaiH prasAdya yatamAnasaH | \EN{220\.110/2}yoginashcha tadA shrAddhe bhojanIyA vipashchitA || 220\.110|| \EN{220\.111/1}yogAdhArA hi pitarastasmAt tAn pUjayet sadA | \EN{220\.111/2}brAhmaNAnA.n sahasrANi eko yogI bhaved yadi || 220\.111|| \EN{220\.112/1}yajamAna.n cha bhoktR^i.nshcha naurivAmbhasi tArayet | \EN{220\.112/2}pitR^igAthA tathaivAtra gIyate brahmavAdibhiH || 220\.112|| \EN{220\.113/1}yA gItA pitR^ibhiH pUrvamailasyAsIn mahIpateH | \EN{220\.113/2}kadA naH sa.ntatAvagryaH kasyachid bhavitA sutaH || 220\.113|| \EN{220\.114/1}yo yogibhuktasheShAn no bhuvi piNDAn pradAsyati | \EN{220\.114/2}gayAyAmathavA piNDa.n khaDgamA.nsa.n tathA haviH || 220\.114|| \EN{220\.115/1}kAlashAka.n tilAjya.n cha tR^iptaye kR^isara.n cha naH | \EN{220\.115/2}vaishvadeva.n cha saumya.n cha khaDgamA.nsaM para.n haviH || 220\.115|| \EN{220\.116/1}viShANavarja.n shirasa A pAdAd AshiShAmahe | \EN{220\.116/2}dadyAchChrAddha.n trayodashyAM maghAsu cha yathAvidhi || 220\.116|| \EN{220\.117/1}madhusarpiHsamAyuktaM pAyasa.n dakShiNAyane | \EN{220\.117/2}tasmAt sampUjayed bhaktyA svapitR^in vidhivan naraH || 220\.117|| \EN{220\.118/1}kAmAn abhIpsan sakalAn pApAd Atmavimochanam | \EN{220\.118/2}vasUn rudrA.nstathAdityAn nakShatragrahatArakAH || 220\.118|| \EN{220\.119/1}prINayanti manuShyANAM pitaraH shrAddhatarpitAH | \EN{220\.119/2}AyuH prajA.n dhana.n vidyA.n svargaM mokSha.n sukhAni cha || 220\.119|| \EN{220\.120/1}prayachChanti tathA rAjyaM pitaraH shrAddhatarpitAH | \EN{220\.120/2}tathAparAhNaH pUrvAhNAt pitR^iNAmatirichyate || 220\.120|| \EN{220\.121/1}sampUjya svAgatenaitAn sadane.abhyAgatAn dvijAn | \EN{220\.121/2}pavitrapANirAchAntAn AsaneShUpaveshayet || 220\.121|| \EN{220\.122/1}shrAddha.n kR^itvA vidhAnena sambhojya cha dvijottamAn | \EN{220\.122/2}visarjayet priyANyuktvA praNipatya cha bhaktitaH || 220\.122|| \EN{220\.123/1}AdvAramanugachChechcha AgachChed anumoditaH | \EN{220\.123/2}tato nityakriyA.n kuryAd bhojayechcha tathAtithIn || 220\.123|| \EN{220\.124/1}nityakriyAM pitR^iNA.n cha kechid ichChanti sattamAH | \EN{220\.124/2}na pitR^iNA.n tathaivAnye sheShaM pUrvavad Acharet || 220\.124|| \EN{220\.125/1}pR^ithaktvena vadantyanye kechit pUrva.n cha pUrvavat | \EN{220\.125/2}tatastad annaM bhu~njIta saha bhR^ityAdibhirnaraH || 220\.125|| \EN{220\.126/1}eva.n kurvIta dharmaj~naH shrAddhaM pitrya.n samAhitaH | \EN{220\.126/2}yathA cha vipramukhyAnAM paritoSho.abhijAyate || 220\.126|| \EN{220\.127/1}idAnI.n sampravakShyAmi varjanIyAn dvijAdhamAn | \EN{220\.127/2}mitradhruk kunakhI klIbaH kShayI shuklI vaNikpathaH || 220\.127|| \EN{220\.128/1}shyAvadanto.atha khalvATaH kANo.andho badhiro jaDaH | \EN{220\.128/2}mUkaH pa~NguH kuNiH ShaNDho dushcharmA vya~Ngakekarau || 220\.128|| \EN{220\.129/1}kuShThI raktekShaNaH kubjo vAmano vikaTo.alasaH | \EN{220\.129/2}mitrashatrurduShkulInaH pashupAlo nirAkR^itiH || 220\.129|| \EN{220\.130/1}parivittiH parivettA parivedanikAsutaH | \EN{220\.130/2}vR^iShalIpatistatsutashcha na bhavechChrAddhabhug dvijaH || 220\.130|| \EN{220\.131/1}vR^iShalIputrasa.nskartA anUDho didhiShUpatiH | \EN{220\.131/2}bhR^itakAdhyApako yastu bhR^itakAdhyApitashcha yaH || 220\.131|| \EN{220\.132/1}sUtakAnnopajIvI cha mR^igayuH somavikrayI | \EN{220\.132/2}abhishastastathA stenaH patito vArddhuShiH shaThaH || 220\.132|| \EN{220\.133/1}pishuno vedasa.ntyAgI dAnAgnityAganiShThuraH | \EN{220\.133/2}rAj~naH purohito bhR^ityo vidyAhIno.atha matsarI || 220\.133|| \EN{220\.134/1}vR^iddhadviD durdharaH krUro mUDho devalakastathA | \EN{220\.134/2}nakShatrasUchakashchaiva parvakArashcha garhitaH || 220\.134|| \EN{220\.135/1}ayAjyayAjakaH ShaNDho garhitA ye cha ye.adhamAH | \EN{220\.135/2}na te shrAddhe niyoktavyA dR^iShTvAmI pa~NktidUShakAH || 220\.135|| \EN{220\.136/1}asatAM pragraho yatra satA.n chaivAvamAnanA | \EN{220\.136/2}daNDo devakR^itastatra sadyaH patati dAruNaH || 220\.136|| \EN{220\.137/1}hitvAgama.n suvihitaM bAlisha.n yastu bhojayet | \EN{220\.137/2}Adidharma.n samutsR^ijya dAtA tatra vinashyati || 220\.137|| \EN{220\.138/1}yastvAshrita.n dvija.n tyaktvA anyamAnIya bhojayet | \EN{220\.138/2}tanniHshvAsAgninirdagdhastatra dAtA vinashyati || 220\.138|| \EN{220\.139/1}vastrAbhAve kriyA nAsti yaj~nA vedAstapA.nsi cha | \EN{220\.139/2}tasmAd vAsA.nsi deyAni shrAddhakAle visheShataH || 220\.139|| \EN{220\.140/1}kausheya.n kShaumakArpAsa.n dukUlamahata.n tathA | \EN{220\.140/2}shrAddhe tvetAni yo dadyAt kAmAn Apnoti chottamAn || 220\.140|| \EN{220\.141/1}yathA goShu prabhUtAsu vatso vindati mAtaram | \EN{220\.141/2}tathAnna.n tatra viprANA.n janturyatrAvatiShThate || 220\.141|| \EN{220\.142/1}nAmagotra.n cha mantrA.nshcha dattamanna.n na yanti te | \EN{220\.142/2}api ye nidhanaM prAptAstR^iptistAn upatiShThate || 220\.142|| \EN{220\.143/1}devatAbhyaH pitR^ibhyashcha mahAyogibhya eva cha | \EN{220\.143/2}namaH svAhAyai svadhAyai nityameva bhavantviti || 220\.143|| \EN{220\.144/1}AdyAvasAne shrAddhasya trirAvR^ittyA japet tadA | \EN{220\.144/2}piNDanirvapaNe vApi japed eva.n samAhitaH || 220\.144|| \EN{220\.145/1}kShipramAyAnti pitaro rAkShasAH pradravanti cha | \EN{220\.145/2}prIyante triShu lokeShu mantro.aya.n tArayatyuta || 220\.145|| \EN{220\.146/1}kShaumasUtra.n nava.n dadyAchChANa.n kArpAsika.n tathA | \EN{220\.146/2}pattrorNaM paTTasUtra.n cha kausheya.n cha vivarjayet || 220\.146|| \EN{220\.147/1}varjayechchAdashaM prAj~no yadyapyavyAhataM bhavet | \EN{220\.147/2}na prINayantyathaitAni dAtushchApyanayo bhavet || 220\.147|| \EN{220\.148/1}na nivedyo bhavet piNDaH pitR^iNA.n yastu jIvati | \EN{220\.148/2}iShTenAnnena bhakShyeNa bhojayet ta.n yathAvidhi || 220\.148|| \EN{220\.149/1}piNDamagnau sadA dadyAd bhogArthI satata.n naraH | \EN{220\.149/2}patnyai dadyAt prajArthI cha madhyamaM mantrapUrvakam || 220\.149|| \EN{220\.150/1}uttamA.n dyutimanvichChan piNDa.n goShu prayachChati | \EN{220\.150/2}praj~nA.n chaiva yashaH kIrtimapsu chaiva nivedayet || 220\.150|| \EN{220\.151/1}prArthayan dIrghamAyushcha vAyasebhyaH prayachChati | \EN{220\.151/2}kumArashAlAmanvichChan kukkuTebhyaH prayachChati || 220\.151|| \EN{220\.152/1}eke viprAH punaH prAhuH piNDoddharaNamagrataH | \EN{220\.152/2}anuj~nAtastu vipraistaiH kAmamuddhriyatAmiti || 220\.152|| \EN{220\.153/1}tasmAchChrAddha.n tathA kArya.n yathoktam R^iShibhiH purA | \EN{220\.153/2}anyathA tu bhaved doShaH pitR^iNA.n nopatiShThati || 220\.153|| \EN{220\.154/1}yavairvrIhitilairmAShairgodhUmaishchaNakaistathA | \EN{220\.154/2}sa.ntarpayet pitR^in mudgaiH shyAmAkaiH sarShapadravaiH || 220\.154|| \EN{220\.155/1}nIvArairhastishyAmAkaiH priya~NgubhistathArghayet | \EN{220\.155/2}prasAtikA.n satUlikA.n dadyAchChrAddhe vichakShaNaH || 220\.155|| \EN{220\.156/1}AmramAmrAtakaM bilva.n dADimaM bIjapUrakam | \EN{220\.156/2}prAchInAmalaka.n kShIra.n nArikelaM parUShakam || 220\.156|| \EN{220\.157/1}nAra~Nga.n cha sakharjUra.n drAkShAnIlakapitthakam | \EN{220\.157/2}paTola.n cha priyAla.n cha karkandhUbadarANi cha || 220\.157|| \EN{220\.158/1}vika~Nkata.n vatsaka.n cha kastvArur vArakAn api | \EN{220\.158/2}etAni phalajAtAni shrAddhe deyAni yatnataH || 220\.158|| \EN{220\.159/1}guDasharkaramatsyaNDI deyaM phANitamUrmuram | \EN{220\.159/2}gavyaM payo dadhi ghR^ita.n taila.n cha tilasambhavam || 220\.159|| \EN{220\.160/1}saindhava.n sAgarottha.n cha lavaNa.n sArasa.n tathA | \EN{220\.160/2}nivedayechChuchIn gandhA.nshchandanAguruku~NkumAn || 220\.160|| \EN{220\.161/1}kAlashAka.n tandulIya.n vAstukaM mUlaka.n tathA | \EN{220\.161/2}shAkamAraNyaka.n chApi dadyAt puShpANyamUni cha || 220\.161|| \EN{220\.162/1}jAtichampakalodhrAshcha mallikAbANabarbarI | \EN{220\.162/2}vR^intAshokATarUSha.n cha tulasI tilaka.n tathA || 220\.162|| \EN{220\.163/1}pAvantIM shatapattrA.n cha gandhashephAlikAmapi | \EN{220\.163/2}kubjaka.n tagara.n chaiva mR^igamAraNyaketakIm || 220\.163|| \EN{220\.164/1}yUthikAmatimukta.n cha shrAddhayogyAni bho dvijAH | \EN{220\.164/2}kamala.n kumudaM padmaM puNDarIka.n cha yatnataH || 220\.164|| \EN{220\.165/1}indIvara.n kokanada.n kahlAra.n cha niyojayet | \EN{220\.165/2}kuShThaM mA.nsI vAlaka.n cha kukkuTI jAtipattrakam || 220\.165|| \EN{220\.166/1}nalikoshIramusta.n cha granthiparNI cha sundarI | \EN{220\.166/2}punarapyevamAdIni gandhayogyAni chakShate || 220\.166|| \EN{220\.167/1}guggulu.n chandana.n chaiva shrIvAsamaguru.n tathA | \EN{220\.167/2}dhUpAni pitR^iyogyAni R^iShiguggulameva cha || 220\.167|| \EN{220\.168/1}rAjamAShA.nshcha chaNakAn masUrAn koradUShakAn | \EN{220\.168/2}vipruShAn markaTA.nshchaiva kodravA.nshchaiva varjayet || 220\.168|| \EN{220\.169/1}mAhiSha.n chAmaraM mArgamAvikaikashaphodbhavam | \EN{220\.169/2}straiNamauShTramAvika.n cha dadhi kShIra.n ghR^ita.n tyajet || 220\.169|| \EN{220\.170/1}tAla.n varuNakAkolau bahupattrArjunIphalam | \EN{220\.170/2}jambIra.n raktabilva.n cha shAlasyApi phala.n tyajet || 220\.170|| \EN{220\.171/1}matsyasUkarakUrmAshcha gAvo varjyA visheShataH | \EN{220\.171/2}pUtikaM mR^iganAbhi.n cha rochanAM padmachandanam || 220\.171|| \EN{220\.172/1}kAleyaka.n tUgragandha.n turuShka.n chApi varjayet | \EN{220\.172/2}pAla~Nka.n cha kumArI.n cha kirAtaM piNDamUlakam || 220\.172|| \EN{220\.173/1}gR^i~njana.n chukrikA.n chukra.n varumA.n chanapattrikAm | \EN{220\.173/2}jIva.n cha shatapuShpA.n cha nAlikA.n gandhashUkaram || 220\.173|| \EN{220\.174/1}halabhR^itya.n sarShapa.n cha palANDu.n lashuna.n tyajet | \EN{220\.174/2}mAnakanda.n viShakanda.n vajrakanda.n gadAsthikam || 220\.174|| \EN{220\.175/1}puruShAlva.n sapiNDAlu.n shrAddhakarmaNi varjayet | \EN{220\.175/2}alAbu.n tiktaparNA.n cha kUShmANDa.n kaTukatrayam || 220\.175|| \EN{220\.176/1}vArtAka.n shivajAta.n cha lomashAni vaTAni cha | \EN{220\.176/2}kAlIya.n raktavANA.n cha balAkA lakucha.n tathA || 220\.176|| \EN{220\.177/1}shrAddhakarmaNi varjyAni vibhItakaphala.n tathA | \EN{220\.177/2}AranAla.n cha shukta.n cha shIrNaM paryuShita.n tathA || 220\.177|| \EN{220\.178/1}nogragandha.n cha dAtavya.n kovidArakashigrukau | \EN{220\.178/2}atyamlaM pichChila.n sUkShma.n yAtayAma.n cha sattamAH || 220\.178|| \EN{220\.179/1}na cha deya.n gatarasaM madyagandha.n cha yad bhavet | \EN{220\.179/2}hi~NgUgragandhaM phaNishaM bhUnimba.n nimbarAjike || 220\.179|| \EN{220\.180/1}kustumburu.n kali~Ngottha.n varjayed amlavetasam | \EN{220\.180/2}dADimaM mAgadhI.n chaiva nAgarArdrakatittiDIH || 220\.180|| \EN{220\.181/1}AmrAtaka.n jIvaka.n cha tumburu.n cha niyojayet | \EN{220\.181/2}pAyasa.n shAlmalImudgAn modakAdI.nshcha bhaktitaH || 220\.181|| \EN{220\.182/1}pAnaka.n cha rasAla.n cha gokShIra.n cha nivedayet | \EN{220\.182/2}yAni chAbhyavahAryANi svAdusnigdhAni bho dvijAH || 220\.182|| \EN{220\.183/1}IShadamlakaTUnyeva deyAni shrAddhakarmaNi | \EN{220\.183/2}atyamla.n chAtilavaNamatiriktakaTUni cha || 220\.183|| \EN{220\.184/1}AsurANIha bhojyAni tAnyato dUratastyajet | \EN{220\.184/2}mR^iShTasnigdhAni yAni syurIShatkaTvamlakAni cha || 220\.184|| \EN{220\.185/1}svAdUni devabhojyAni tAni shrAddhe niyojayet | \EN{220\.185/2}ChAgamA.nsa.n vArtika.n cha taittira.n shashakAmiSham || 220\.185|| \EN{220\.186/1}shivAlAvakarAjIva+ |mA.nsa.n shrAddhe niyojayet | \EN{220\.186/2}vAghrINasa.n raktashiva.n loha.n shalkasamanvitam || 220\.186|| \EN{220\.187/1}si.nhatuNDa.n cha khaDga.n cha shrAddhe yojya.n tathochyate | \EN{220\.187/2}yad apyukta.n hi manunA rohitaM pratiyojayet || 220\.187|| \EN{220\.188/1}yoktavya.n havyakavyeShu tathA na viprayojayet | \EN{220\.188/2}evamuktaM mayA viprA vArAheNAvalokitam || 220\.188|| \EN{220\.189/1}mayA niShiddhaM bhu~njAno raurava.n naraka.n vrajet | \EN{220\.189/2}etAni cha niShiddhAni vArAheNa tapodhanAH || 220\.189|| \EN{220\.190/1}abhakShyANi dvijAtInA.n na deyAni pitR^iShvapi | \EN{220\.190/2}rohita.n shUkara.n kUrma.n godhAha.nsa.n cha varjayet || 220\.190|| \EN{220\.191/1}chakravAka.n cha madgu.n cha shalkahInA.nshcha matsyakAn | \EN{220\.191/2}kurara.n cha nirasthi.n cha vAsahAta.n cha kukkuTAn || 220\.191|| \EN{220\.192/1}kalavi~NkamayUrA.nshcha bhAradvAjA.nshcha shAr~NgakAn | \EN{220\.192/2}nakulolUkamArjArA.nllopAn anyAn sudurgrahAn || 220\.192|| \EN{220\.193/1}TiTTibhAn sArdhajambUkAn vyAghrarkShatarakShukAn | \EN{220\.193/2}etAn anyA.nshcha sa.nduShTAn yo bhakShayati durmatiH || 220\.193|| \EN{220\.194/1}sa mahApApakArI tu raurava.n naraka.n vrajet | \EN{220\.194/2}pitR^iShvetA.nstu yo dadyAt pApAtmA garhitAmiShAn || 220\.194|| \EN{220\.195/1}sa svargasthAn api pitR^in narake pAtayiShyati | \EN{220\.195/2}kusumbhashAka.n jambIra.n sigruka.n kovidArakam || 220\.195|| \EN{220\.196/1}piNyAka.n vipruSha.n chaiva masUra.n gR^i~njana.n shaNam | \EN{220\.196/2}kodrava.n kokilAkSha.n cha chukra.n kambukapadmakam || 220\.196|| \EN{220\.197/1}chakorashyenamA.nsa.n cha vartulAlAbutAlinIm | \EN{220\.197/2}phala.n tAlatarUNA.n cha bhuktyA narakam R^ichChati || 220\.197|| \EN{220\.198/1}dattvA pitR^iShu taiH sArdha.n vrajet pUyavaha.n naraH | \EN{220\.198/2}tasmAt sarvaprayatnena nAharet tu vichakShaNaH || 220\.198|| \EN{220\.199/1}niShiddhAni varAheNa svayaM pitrarthamAdarAt | \EN{220\.199/2}varamevAtmamA.nsasya bhakShaNaM munayaH kR^itam || 220\.199|| \EN{220\.200/1}na tveva hi niShiddhAnAmAdAnaM pumbhirAdarAt | \EN{220\.200/2}aj~nAnAd vA pramAdAd vA sakR^id etAni cha dvijAH || 220\.200|| \EN{220\.201/1}bhakShitAni niShiddhAni prAyashchitta.n tatashcharet | \EN{220\.201/2}phalamUladadhikShIra+ |takragomUtrayAvakaiH || 220\.201|| \EN{220\.202/1}bhojyAnnabhojyasambhukte pratyeka.n dinasaptakam | \EN{220\.202/2}eva.n niShiddhAcharaNe kR^ite sakR^id api dvijaiH || 220\.202|| \EN{220\.203/1}shuddhi.n neya.n sharIra.n tu viShNubhaktairvisheShataH | \EN{220\.203/2}niShiddha.n varjayed dravya.n yathokta.n cha dvijottamAH || 220\.203|| \EN{220\.204/1}samAhR^itya tataH shrAddha.n kartavya.n nijashaktitaH | \EN{220\.204/2}eva.n vidhAnataH shrAddha.n kR^itvA svavibhavochitam | \EN{220\.204/3}Abrahmastambaparyanta.n jagat prINAti mAnavaH || 220\.204|| \EN{220\.205/1}munaya UchuH | pitA jIvati yasyAtha mR^itau dvau pitarau pituH | \EN{220\.205/2}katha.n shrAddha.n hi kartavyametad vistarasho vada || 220\.205|| \EN{220\.206/1}vyAsa uvAcha | yasmai dadyAt pitA shrAddha.n tasmai dadyAt sutaH svayam | \EN{220\.206/2}eva.n na hIyate dharmo laukiko vaidikastathA || 220\.206|| \EN{220\.207/1}munaya UchuH | mR^itaH pitA jIvati cha yasya brahman pitAmahaH | \EN{220\.207/2}sa hi shrAddha.n katha.n kuryAd etat tva.n vaktumarhasi || 220\.207|| \EN{220\.208/1}vyAsa uvAcha | pituH piNDaM pradadyAchcha bhojayechcha pitAmaham | \EN{220\.208/2}prapitAmahasya piNDa.n vai hyaya.n shAstreShu nirNayaH || 220\.208|| \EN{220\.209/1}mR^iteShu piNDa.n dAtavya.n jIvanta.n chApi bhojayet | \EN{220\.209/2}sapiNDIkaraNa.n nAsti na cha pArvaNamiShyate || 220\.209|| \EN{220\.210/1}AchAramAchared yastu pitR^imedhAshrita.n naraH | \EN{220\.210/2}AyuShA dhanaputraishcha vardhatyAshu na sa.nshayaH || 220\.210|| \EN{220\.211/1}pitR^imedhAdhyAyamima.n shrAddhakAleShu yaH paThet | \EN{220\.211/2}tad annamasya pitaro.ashnanti cha triyuga.n dvijAH || 220\.211|| \EN{220\.212/1}evaM mayoktaH pitR^imedhakalpaH | \EN{220\.212/2}pApApahaH puNyavivardhanashcha | \EN{220\.212/3}shrotavya eSha prayatairnaraishcha | \EN{220\.212/4}shrAddheShu chaivApyanukIrtayeta || 220\.212|| \EN{221\.1/1}vyAsa uvAcha | eva.n samyag gR^ihasthena devatAH pitarastathA | \EN{221\.1/2}sampUjyA havyakavyAbhyAmannenAtithibAndhavAH || 221\.1|| \EN{221\.2/1}bhUtAni bhR^ityAH sakalAH pashupakShipipIlikAH | \EN{221\.2/2}bhikShavo yAchamAnAshcha ye chAnye pAnthakA gR^ihe || 221\.2|| \EN{221\.3/1}sadAchAraratA viprAH sAdhunA gR^ihamedhinA | \EN{221\.3/2}pApaM bhu~Nkte samulla~Nghya nityanaimittikIH kriyAH || 221\.3|| \EN{221\.4/1}munaya UchuH | kathitaM bhavatA vipra nityanaimittika.n cha yat | \EN{221\.4/2}nitya.n naimittika.n kAmya.n trividha.n karma pauruSham || 221\.4|| \EN{221\.5/1}sadAchAraM mune shrotumichChAmo vadatastava | \EN{221\.5/2}ya.n kurvan sukhamApnoti paratreha cha mAnavaH || 221\.5|| \EN{221\.6/1}vyAsa uvAcha | gR^ihasthena sadA kAryamAchAraparirakShaNam | \EN{221\.6/2}na hyAchAravihInasya bhadramatra paratra vA || 221\.6|| \EN{221\.7/1}yaj~nadAnatapA.nsIha puruShasya na bhUtaye | \EN{221\.7/2}bhavanti yaH sadAchAra.n samulla~Nghya pravartate || 221\.7|| \EN{221\.8/1}durAchAro hi puruSho nehAyurvindate mahat | \EN{221\.8/2}kAryo dharmaH sadAchAra AchArasyaiva lakShaNam || 221\.8|| \EN{221\.9/1}tasya svarUpa.n vakShyAmi sadAchArasya bho dvijAH | \EN{221\.9/2}AtmanaikamanA bhUtvA tathaiva paripAlayet || 221\.9|| \EN{221\.10/1}trivargasAdhane yatnaH kartavyo gR^ihamedhinA | \EN{221\.10/2}tatsa.nsiddhau gR^ihasthasya siddhiratra paratra cha || 221\.10|| \EN{221\.11/1}pAdenApyasya pAratrya.n kuryAchChreyaH svamAtmavAn | \EN{221\.11/2}ardhena chAtmabharaNa.n nityanaimittikAni cha || 221\.11|| \EN{221\.12/1}pAdenaiva tathApyasya mUlabhUta.n vivardhayet | \EN{221\.12/2}evamAcharato viprA arthaH sAphalyam R^ichChati || 221\.12|| \EN{221\.13/1}tadvat pApaniShedhArtha.n dharmaH kAryo vipashchitA | \EN{221\.13/2}paratrArthastathaivAnyaH kAryo.atraiva phalapradaH || 221\.13|| \EN{221\.14/1}pratyavAyabhayAt kAmastathAnyashchAvirodhavAn | \EN{221\.14/2}dvidhA kAmo.api rachitastrivargAyAvirodhakR^it || 221\.14|| \EN{221\.15/1}parasparAnubandhA.nshcha sarvAn etAn vichintayet | \EN{221\.15/2}viparItAnubandhA.nshcha budhyadhva.n tAn dvijottamAH || 221\.15|| \EN{221\.16/1}dharmo dharmAnubandhArtho dharmo nAtmArthapIDakaH | \EN{221\.16/2}ubhAbhyA.n cha dvidhA kAma.n tena tau cha dvidhA punaH || 221\.16|| \EN{221\.17/1}brAhme muhUrte budhyeta dharmArthAvanuchintayet | \EN{221\.17/2}samutthAya tathAchamya prasnAto niyataH shuchiH || 221\.17|| \EN{221\.18/1}pUrvA.n sa.ndhyA.n sanakShatrAM pashchimA.n sadivAkarAm | \EN{221\.18/2}upAsIta yathAnyAya.n nainA.n jahyAd anApadi || 221\.18|| \EN{221\.19/1}asatpralApamanR^ita.n vAkpAruShya.n cha varjayet | \EN{221\.19/2}asachChAstramasadvAdamasatsevA.n cha vai dvijAH || 221\.19|| \EN{221\.20/1}sAyamprAtastathA homa.n kurvIta niyatAtmavAn | \EN{221\.20/2}nodayAstamane chaivamudIkSheta vivasvataH || 221\.20|| \EN{221\.21/1}keshaprasAdhanAdarsha+ |dantadhAvanama~njanam | \EN{221\.21/2}pUrvAhNa eva kAryANi devatAnA.n cha tarpaNam || 221\.21|| \EN{221\.22/1}grAmAvasathatIrthAnA.n kShetrANA.n chaiva vartmani | \EN{221\.22/2}na viNmUtramanuShTheya.n na cha kR^iShTe na govraje || 221\.22|| \EN{221\.23/1}nagnAM parastriya.n nekShen na pashyed AtmanaH shakR^it | \EN{221\.23/2}udakyAdarshanasparshameva.n sambhAShaNa.n tathA || 221\.23|| \EN{221\.24/1}nApsu mUtraM purISha.n vA maithuna.n vA samAcharet | \EN{221\.24/2}nAdhitiShThechChakR^inmUtre keshabhasmasapAlikAH || 221\.24|| \EN{221\.25/1}tuShA~NgAravishIrNAni rajjuvastrAdikAni cha | \EN{221\.25/2}nAdhitiShThet tathA prAj~naH pathi vastrANi vA bhuvi || 221\.25|| \EN{221\.26/1}pitR^idevamanuShyANAM bhUtAnA.n cha tathArchanam | \EN{221\.26/2}kR^itvA vibhavataH pashchAd gR^ihastho bhoktumarhati || 221\.26|| \EN{221\.27/1}prA~Nmukhoda~Nmukho vApi svAchAnto vAgyataH shuchiH | \EN{221\.27/2}bhu~njIta chAnna.n tachchitto hyantarjAnuH sadA naraH || 221\.27|| \EN{221\.28/1}upaghAtam R^ite doShAn nAnnasyodIrayed budhaH | \EN{221\.28/2}pratyakShalavaNa.n varjyamannamuchChiShTameva cha || 221\.28|| \EN{221\.29/1}na gachChan na cha tiShThan vai viNmUtrotsargamAtmavAn | \EN{221\.29/2}kurvIta chaivamuchChiShTa.n na ki.nchid api bhakShayet || 221\.29|| \EN{221\.30/1}uchChiShTo nAlapet ki.nchit svAdhyAya.n cha vivarjayet | \EN{221\.30/2}na pashyechcha ravi.n chendu.n nakShatrANi cha kAmataH || 221\.30|| \EN{221\.31/1}bhinnAsana.n cha shayyA.n cha bhAjana.n cha vivarjayet | \EN{221\.31/2}gurUNAmAsana.n deyamabhyutthAnAdisatkR^itam || 221\.31|| \EN{221\.32/1}anukUla.n tathAlApamabhikurvIta buddhimAn | \EN{221\.32/2}tatrAnugamana.n kuryAt pratikUla.n na sa.ncharet || 221\.32|| \EN{221\.33/1}naikavastrashcha bhu~njIta na kuryAd devatArchanam | \EN{221\.33/2}nAvAhayed dvijAn agnau homa.n kurvIta buddhimAn || 221\.33|| \EN{221\.34/1}na snAyIta naro nagno na shayIta kadAchana | \EN{221\.34/2}na pANibhyAmubhAbhyA.n tu kaNDUyeta shirastathA || 221\.34|| \EN{221\.35/1}na chAbhIkShNa.n shiraHsnAna.n kArya.n niShkAraNaM budhaiH | \EN{221\.35/2}shiraHsnAtashcha tailena nA~Nga.n ki.nchid upaspR^ishet || 221\.35|| \EN{221\.36/1}anadhyAyeShu sarveShu svAdhyAya.n cha vivarjayet | \EN{221\.36/2}brAhmaNAnalagosUryAn nAvamanyet kadAchana || 221\.36|| \EN{221\.37/1}uda~Nmukho divA rAtrAvutsarga.n dakShiNAmukhaH | \EN{221\.37/2}AbAdhAsu yathAkAma.n kuryAn mUtrapurIShayoH || 221\.37|| \EN{221\.38/1}duShkR^ita.n na gurorbrUyAt kruddha.n chainaM prasAdayet | \EN{221\.38/2}parivAda.n na shR^iNuyAd anyeShAmapi kurvatAm || 221\.38|| \EN{221\.39/1}panthA deyo brAhmaNAnA.n rAj~no duHkhAturasya cha | \EN{221\.39/2}vidyAdhikasya garbhiNyA rogArtasya mahIyataH || 221\.39|| \EN{221\.40/1}mUkAndhabadhirANA.n cha mattasyonmattakasya cha | \EN{221\.40/2}devAlaya.n chaidyataru.n tathaiva cha chatuShpatham || 221\.40|| \EN{221\.41/1}vidyAdhika.n guru.n chaiva budhaH kuryAt pradakShiNam | \EN{221\.41/2}upAnadvastramAlyAdi dhR^itamanyairna dhArayet || 221\.41|| \EN{221\.42/1}chaturdashyA.n tathAShTamyAM pa~nchadashyA.n cha parvasu | \EN{221\.42/2}tailAbhya~Nga.n tathA bhoga.n yoShitashcha vivarjayet || 221\.42|| \EN{221\.43/1}notkShiptabAhuja~Nghashcha prAj~nastiShThet kadAchana | \EN{221\.43/2}na chApi vikShipet pAdau pAdaM pAdena nAkramet || 221\.43|| \EN{221\.44/1}pu.nshchalyAH kR^itakAryasya bAlasya patitasya cha | \EN{221\.44/2}marmAbhighAtamAkroshaM paishunya.n cha vivarjayet || 221\.44|| \EN{221\.45/1}dambhAbhimAna.n taikShNya.n cha na kurvIta vichakShaNaH | \EN{221\.45/2}mUrkhonmattavyasanino virUpAn api vA tathA || 221\.45|| \EN{221\.46/1}nyUnA~NgA.nshchAdhanA.nshchaiva nopahAsena dUShayet | \EN{221\.46/2}parasya daNDa.n nodyachChechChikShArtha.n shiShyaputrayoH || 221\.46|| \EN{221\.47/1}tadvan nopavishet prAj~naH pAdenAkR^iShya chAsanam | \EN{221\.47/2}sa.nyAva.n kR^isharaM mA.nsa.n nAtmArthamupasAdhayet || 221\.47|| \EN{221\.48/1}sAyaM prAtashcha bhoktavya.n kR^itvA chAtithipUjanam | \EN{221\.48/2}prA~Nmukhoda~Nmukho vApi vAgyato dantadhAvanam || 221\.48|| \EN{221\.49/1}kurvIta satata.n viprA varjayed varjyavIrudham | \EN{221\.49/2}nodakShirAH svapejjAtu na cha pratyakShirA naraH || 221\.49|| \EN{221\.50/1}shirastvAgastyAmAdhAya shayItAtha pura.ndarIm | \EN{221\.50/2}na tu gandhavatIShvapsu shayIta na tathoShasi || 221\.50|| \EN{221\.51/1}uparAge para.n snAnam R^ite dinamudAhR^itam | \EN{221\.51/2}apamR^ijyAn na vastrAntairgAtrANyambarapANibhiH || 221\.51|| \EN{221\.52/1}na chAvadhUnayet keshAn vAsasI na cha nirdhunet | \EN{221\.52/2}anulepanamAdadyAn nAsnAtaH karhichid budhaH || 221\.52|| \EN{221\.53/1}na chApi raktavAsAH syAchchitrAsitadharo.api vA | \EN{221\.53/2}na cha kuryAd viparyAsa.n vAsasornApi bhUShayoH || 221\.53|| \EN{221\.54/1}varjya.n cha vidasha.n vastramatyantopahata.n cha yat | \EN{221\.54/2}kITakeshAvapanna.n cha tathA shvabhiravekShitam || 221\.54|| \EN{221\.55/1}avalIDha.n shunA chaiva sAroddharaNadUShitam | \EN{221\.55/2}pR^iShThamA.nsa.n vR^ithAmA.nsa.n varjyamA.nsa.n cha varjayet || 221\.55|| \EN{221\.56/1}na bhakShayechcha satataM pratyakSha.n lavaNa.n naraH | \EN{221\.56/2}varjya.n chiroShita.n viprAH shuShkaM paryuShita.n cha yat || 221\.56|| \EN{221\.57/1}piShTashAkekShupayasA.n vikArA dvijasattamAH | \EN{221\.57/2}tathA mA.nsavikArAshcha naiva varjyAshchiroShitAH || 221\.57|| \EN{221\.58/1}udayAstamane bhAnoH shayana.n cha vivarjayet | \EN{221\.58/2}nAsnAto naiva sa.nviShTo na chaivAnyamanA naraH || 221\.58|| \EN{221\.59/1}na chaiva shayane norvyAmupaviShTo na shabdakR^it | \EN{221\.59/2}preShyANAmapradAyAtha na bhu~njIta kadAchana || 221\.59|| \EN{221\.60/1}bhu~njIta puruShaH snAtaH sAyamprAtaryathAvidhi | \EN{221\.60/2}paradArA na gantavyAH puruSheNa vipashchitA || 221\.60|| \EN{221\.61/1}iShTApUrtAyuShA.n hantrI paradAragatirnR^iNAm | \EN{221\.61/2}nahIdR^ishamanAyuShya.n loke ki.nchana vidyate || 221\.61|| \EN{221\.62/1}yAdR^ishaM puruShasyeha paradArAbhimarshanam | \EN{221\.62/2}devAgnipitR^ikAryANi tathA gurvabhivAdanam || 221\.62|| \EN{221\.63/1}kurvIta samyag Achamya tadvad annabhujikriyAm | \EN{221\.63/2}aphenashabdagandhAbhiradbhirachChAbhirAdarAt || 221\.63|| \EN{221\.64/1}AchAmechchaiva tadvachcha prA~Nmukhoda~Nmukho.api vA | \EN{221\.64/2}antarjalAd AvasathAd valmIkAn mUShikAsthalAt || 221\.64|| \EN{221\.65/1}kR^itashauchAvashiShTAshcha varjayet pa~ncha vai mR^idaH | \EN{221\.65/2}prakShAlya hastau pAdau cha samabhyukShya samAhitaH || 221\.65|| \EN{221\.66/1}antarjAnustathAchAmet trishchaturvApi vai naraH | \EN{221\.66/2}parimR^ijya dvirAvartya khAni mUrdhAnameva cha || 221\.66|| \EN{221\.67/1}samyag Achamya toyena kriyA.n kurvIta vai shuchiH | \EN{221\.67/2}kShute.avalIDhe vAte cha tathA niShThIvanAdiShu || 221\.67|| \EN{221\.68/1}kuryAd Achamana.n sparshe vAspR^iShTasyArkadarshanam | \EN{221\.68/2}kurvItAlambhana.n chApi dakShiNashravaNasya cha || 221\.68|| \EN{221\.69/1}yathAvibhavato hyetat pUrvAbhAve tataH param | \EN{221\.69/2}na vidyamAne pUrvokta uttaraprAptiriShyate || 221\.69|| \EN{221\.70/1}na kuryAd dantasa.ngharSha.n nAtmano dehatADanam | \EN{221\.70/2}svApe.adhvani tathA bhu~njan svAdhyAya.n cha vivarjayet || 221\.70|| \EN{221\.71/1}sa.ndhyAyAM maithuna.n chApi tathA prasthAnameva cha | \EN{221\.71/2}tathAparAhNe kurvIta shraddhayA pitR^itarpaNam || 221\.71|| \EN{221\.72/1}shiraHsnAna.n cha kurvIta daivaM pitryamathApi cha | \EN{221\.72/2}prA~Nmukhoda~Nmukho vApi shmashrukarma cha kArayet || 221\.72|| \EN{221\.73/1}vya~NginI.n varjayet kanyA.n kulajA.n vApyarogiNIm | \EN{221\.73/2}udvahet pitR^imAtroshcha saptamIM pa~nchamI.n tathA || 221\.73|| \EN{221\.74/1}rakShed dArA.nstyajed IrShyA.n tathAhni svapnamaithune | \EN{221\.74/2}paropatApaka.n karma jantupIDA.n cha sarvadA || 221\.74|| \EN{221\.75/1}udakyA sarvavarNAnA.n varjyA rAtrichatuShTayam | \EN{221\.75/2}strIjanmaparihArArthaM pa~nchamI.n chApi varjayet || 221\.75|| \EN{221\.76/1}tataH ShaShThyA.n vrajed rAtryA.n jyeShThayugmAsu rAtriShu | \EN{221\.76/2}yugmAsu putrA jAyante striyo.ayugmAsu rAtriShu || 221\.76|| \EN{221\.77/1}vidharmiNo vai parvAdau sa.ndhyAkAleShu ShaNDhakAH | \EN{221\.77/2}kShurakarmaNi riktA.n vai varjayIta vichakShaNaH || 221\.77|| \EN{221\.78/1}bruvatAmavinItAnA.n na shrotavya.n kadAchana | \EN{221\.78/2}na chotkR^iShTAsana.n deyamanutkR^iShTasya chAdarAt || 221\.78|| \EN{221\.79/1}kShurakarmaNi chAnte cha strIsambhoge cha bho dvijAH | \EN{221\.79/2}snAyIta chailavAn prAj~naH kaTabhUmimupetya cha || 221\.79|| \EN{221\.80/1}devavedadvijAtInA.n sAdhusatyamahAtmanAm | \EN{221\.80/2}guroH pativratAnA.n cha brahmayaj~natapasvinAm || 221\.80|| \EN{221\.81/1}parivAda.n na kurvIta parihAsa.n cha bho dvijAH | \EN{221\.81/2}dhavalAmbarasa.nvItaH sitapuShpavibhUShitaH || 221\.81|| \EN{221\.82/1}sadA mA~NgalyaveShaH syAn na vAmA~NgalyavAn bhavet | \EN{221\.82/2}noddhatonmattamUDhaishcha nAvinItaishcha paNDitaH || 221\.82|| \EN{221\.83/1}gachChen maitrImashIlena na vayojAtidUShitaiH | \EN{221\.83/2}na chAtivyayashIlaishcha puruShairnaiva vairibhiH || 221\.83|| \EN{221\.84/1}kAryAkShamairninditairna na chaiva viTasa~NgibhiH | \EN{221\.84/2}nisvairna vAdaikaparairnaraishchAnyaistathAdhamaiH || 221\.84|| \EN{221\.85/1}suhR^iddIkShitabhUpAla+ |snAtakashvashuraiH saha | \EN{221\.85/2}uttiShThed vibhavAchchainAn archayed gR^ihamAgatAn || 221\.85|| \EN{221\.86/1}yathAvibhavato viprAH pratisa.nvatsaroShitAn | \EN{221\.86/2}samyag gR^ihe.archana.n kR^itvA yathAsthAnamanukramAt || 221\.86|| \EN{221\.87/1}sampUjayet tathA vahnau pradadyAchchAhutIH kramAt | \EN{221\.87/2}prathamAM brahmaNe dadyAt prajAnAM pataye tataH || 221\.87|| \EN{221\.88/1}tR^itIyA.n chaiva gR^ihyebhyaH kashyapAya tathAparAm | \EN{221\.88/2}tato.anumataye dadyAd dadyAd bahubali.n tataH || 221\.88|| \EN{221\.89/1}pUrva.n khyAtA mayA yA tu nityakramavidhau kriyA | \EN{221\.89/2}vaishvadeva.n tataH kuryAd vadata shR^iNuta dvijAH || 221\.89|| \EN{221\.90/1}yathAsthAnavibhAga.n tu devAn uddishya vai pR^ithak | \EN{221\.90/2}parjanyApodharitrINA.n dadyAt tu maNike trayam || 221\.90|| \EN{221\.91/1}vAyave cha pratidisha.n digbhyaH prAchyAdiShu kramAt | \EN{221\.91/2}brahmaNe chAntarikShAya sUryAya cha yathAkramAt || 221\.91|| \EN{221\.92/1}vishvebhyashchaiva devebhyo vishvabhUtebhya eva cha | \EN{221\.92/2}uShase bhUtapataye dadyAd vottarataH shuchiH || 221\.92|| \EN{221\.93/1}svadhA cha nama ityuktvA pitR^ibhyashchaiva dakShiNe | \EN{221\.93/2}kR^itvApasavya.n vAyavyA.n yakShmaitat taiti sa.nvadan || 221\.93|| \EN{221\.94/1}annAvasheShamishra.n vai toya.n dadyAd yathAvidhi | \EN{221\.94/2}devAnA.n cha tataH kuryAd brAhmaNAnA.n namaskriyAm || 221\.94|| \EN{221\.95/1}a~NguShThottarato rekhA pANeryA dakShiNasya cha | \EN{221\.95/2}etad brAhmamiti khyAta.n tIrthamAchamanAya vai || 221\.95|| \EN{221\.96/1}tarjanya~NguShThayorantaH pitrya.n tIrthamudAhR^itam | \EN{221\.96/2}pitR^iNA.n tena toyAni dadyAn nAndImukhAd R^ite || 221\.96|| \EN{221\.97/1}a~Ngulyagre tathA daiva.n tena divyakriyAvidhiH | \EN{221\.97/2}tIrtha.n kaniShThikAmUle kAya.n tatra prajApateH || 221\.97|| \EN{221\.98/1}evamebhiH sadA tIrthairvidhAnaM pitR^ibhiH saha | \EN{221\.98/2}sadA kAryANi kurvIta nAnyatIrthaH kadAchana || 221\.98|| \EN{221\.99/1}brAhmeNAchamana.n shastaM paitryaM pitryeNa sarvadA | \EN{221\.99/2}devatIrthena devAnAM prAjApatya.n jitena cha || 221\.99|| \EN{221\.100/1}nAndImukhAnA.n kurvIta prAj~naH piNDodakakriyAm | \EN{221\.100/2}prAjApatyena tIrthena yachcha ki.nchit prajApateH || 221\.100|| \EN{221\.101/1}yugapajjalamagni.n cha bibhR^iyAn na vichakShaNaH | \EN{221\.101/2}gurudevapitR^in viprAn na cha pAdau prasArayet || 221\.101|| \EN{221\.102/1}nAchakShIta dhayantI.n gA.n jala.n nA~njalinA pibet | \EN{221\.102/2}shauchakAleShu sarveShu guruShvalpeShu vA punaH | \EN{221\.102/3}na vilambeta medhAvI na mukhenAnala.n dhamet || 221\.102|| \EN{221\.103/1}tatra viprA na vastavya.n yatra nAsti chatuShTayam | \EN{221\.103/2}R^iNapradAtA vaidyashcha shrotriyaH sajalA nadI || 221\.103|| \EN{221\.104/1}jitabhR^ityo nR^ipo yatra balavAn dharmatatparaH | \EN{221\.104/2}tatra nitya.n vaset prAj~naH kutaH kunR^ipatau sukham || 221\.104|| \EN{221\.105/1}paurAH susa.nhatA yatra satata.n nyAyavartinaH | \EN{221\.105/2}shAntAmatsariNo lokAstatra vAsaH sukhodayaH || 221\.105|| \EN{221\.106/1}yasmin kR^iShIvalA rAShTre prAyasho nAtimAninaH | \EN{221\.106/2}yatrauShadhAnyasheShANi vaset tatra vichakShaNaH || 221\.106|| \EN{221\.107/1}tatra viprA na vastavya.n yatraitat tritaya.n sadA | \EN{221\.107/2}jigIShuH pUrvavairashcha janashcha satatotsavaH || 221\.107|| \EN{221\.108/1}vasen nitya.n sushIleShu sahachAriShu paNDitaH | \EN{221\.108/2}yatrApradhR^iShyo nR^ipatiryatra sasyapradA mahI || 221\.108|| \EN{221\.109/1}ityetat kathita.n viprA mayA vo hitakAmyayA | \EN{221\.109/2}ataHparaM pravakShyAmi bhakShyabhojyavidhikriyAm || 221\.109|| \EN{221\.110/1}bhojyamannaM paryuShita.n snehAkta.n chirasambhR^itam | \EN{221\.110/2}asnehA api godhUma+ |yavagorasavikriyAH || 221\.110|| \EN{221\.111/1}shashakaH kachChapo godhA shvAvin matsyo.atha shalyakaH | \EN{221\.111/2}bhakShyAshchaite tathA varjyau grAmashUkarakukkuTau || 221\.111|| \EN{221\.112/1}pitR^idevAdisheSha.n cha shrAddhe brAhmaNakAmyayA | \EN{221\.112/2}prokShita.n chauShadhArtha.n cha khAdan mA.nsa.n na duShyati || 221\.112|| \EN{221\.113/1}sha~NkhAshmasvarNarUpyANA.n rajjUnAmatha vAsasAm | \EN{221\.113/2}shAkamUlaphalAnA.n cha tathA vidalacharmaNAm || 221\.113|| \EN{221\.114/1}maNivastrapravAlAnA.n tathA muktAphalasya cha | \EN{221\.114/2}pAtrANA.n chamasAnA.n cha ambunA shauchamiShyate || 221\.114|| \EN{221\.115/1}tathAshmakAnA.n toyena ashmasa.ngharShaNena cha | \EN{221\.115/2}sasnehAnA.n cha pAtrANA.n shuddhiruShNena vAriNA || 221\.115|| \EN{221\.116/1}shUrpANAmajinAnA.n cha mushalolUkhalasya cha | \EN{221\.116/2}sa.nhatAnA.n cha vastrANAM prokShaNAt sa.nchayasya cha || 221\.116|| \EN{221\.117/1}valkalAnAmasheShANAmambumR^ichChauchamiShyate | \EN{221\.117/2}AvikAnA.n samastAnA.n keshAnA.n chaivamiShyate || 221\.117|| \EN{221\.118/1}siddhArthakAnA.n kalkena tilakalkena vA punaH | \EN{221\.118/2}shodhana.n chaiva bhavati upaghAtavatA.n sadA || 221\.118|| \EN{221\.119/1}tathA kArpAsikAnA.n cha shuddhiH syAjjalabhasmanA | \EN{221\.119/2}dArudantAsthishR^i~NgANA.n takShaNAchChuddhiriShyate || 221\.119|| \EN{221\.120/1}punaH pAkena bhANDAnAM pArthivAnAmamedhyatA | \EN{221\.120/2}shuddhaM bhaikShya.n kAruhastaH paNya.n yoShinmukha.n tathA || 221\.120|| \EN{221\.121/1}rathyAgamanavij~nAna.n dAsavargeNa sa.nskR^itam | \EN{221\.121/2}prAkprashasta.n chirAtItamanekAntarita.n laghu || 221\.121|| \EN{221\.122/1}antaH prabhUtaM bAla.n cha vR^iddhAntaravicheShTitam | \EN{221\.122/2}karmAntAgArashAlAshcha stanadvaya.n shuchi striyAH || 221\.122|| \EN{221\.123/1}shuchayashcha tathaivApaH sravantyo gandhavarjitAH | \EN{221\.123/2}bhUmirvishudhyate kAlAd dAhamArjanagokulaiH || 221\.123|| \EN{221\.124/1}lepAd ullekhanAt sekAd veshma sammArjanAdinA | \EN{221\.124/2}keshakITAvapanne cha goghrAte makShikAnvite || 221\.124|| \EN{221\.125/1}mR^idambu bhasma chApyanne prakSheptavya.n vishuddhaye | \EN{221\.125/2}audumbarANAmamlena vAriNA trapusIsayoH || 221\.125|| \EN{221\.126/1}bhasmAmbubhishcha kA.nsyAnA.n shuddhiH plAvo dravasya cha | \EN{221\.126/2}amedhyAktasya mR^ittoyairgandhApaharaNena cha || 221\.126|| \EN{221\.127/1}anyeShA.n chaiva dravyANA.n varNagandhA.nshcha hArayet | \EN{221\.127/2}shuchi mA.nsa.n tu chANDAla+ |kravyAdairvinipAtitam || 221\.127|| \EN{221\.128/1}rathyAgata.n cha tailAdi shuchi gotR^iptidaM payaH | \EN{221\.128/2}rajo.agnirashvagoChAyA rashmayaH pavano mahI || 221\.128|| \EN{221\.129/1}vipluSho makShikAdyAshcha duShTasa~NgAd adoShiNaH | \EN{221\.129/2}ajAshvaM mukhato medhya.n na gorvatsasya chAnanam || 221\.129|| \EN{221\.130/1}mAtuH prasravaNe medhya.n shakuniH phalapAtane | \EN{221\.130/2}Asana.n shayana.n yAna.n taTau nadyAstR^iNAni cha || 221\.130|| \EN{221\.131/1}somasUryA.nshupavanaiH shudhyante tAni paNyavat | \EN{221\.131/2}rathyApasarpaNe snAne kShutpAnAnA.n cha karmasu || 221\.131|| \EN{221\.132/1}AchAmeta yathAnyAya.n vAsasaH paridhApane | \EN{221\.132/2}spR^iShTAnAmatha sa.nsparshairdvirathyAkardamAmbhasi || 221\.132|| \EN{221\.133/1}pakveShTakachitAnA.n cha medhyatA vAyusa.nshrayAt | \EN{221\.133/2}prabhUtopahatAd annAd agramuddhR^itya sa.ntyajet || 221\.133|| \EN{221\.134/1}sheShasya prokShaNa.n kuryAd AchamyAdbhistathA mR^idA | \EN{221\.134/2}upavAsastrirAtra.n tu duShTabhaktAshino bhavet || 221\.134|| \EN{221\.135/1}aj~nAne j~nAnapUrve tu taddoShopashame na tu | \EN{221\.135/2}udakyA.n vAvalagnA.n cha sUtikAntyAvasAyinaH || 221\.135|| \EN{221\.136/1}spR^iShTvA snAyIta shauchArtha.n tathaiva mR^itahAriNaH | \EN{221\.136/2}nAra.n spR^iShTvAsthi sasneha.n snAtvA vipro vishudhyati || 221\.136|| \EN{221\.137/1}Achamyaiva tu niHsneha.n gAmAlabhyArkamIkShya vA | \EN{221\.137/2}na la~Nghayet tathaivAtha ShThIvanodvartanAni cha || 221\.137|| \EN{221\.138/1}gR^ihAd uchChiShTaviNmUtraM pAdAmbhastat kShiped bahiH | \EN{221\.138/2}pa~nchapiNDAn anuddhR^itya na snAyAt paravAriNi || 221\.138|| \EN{221\.139/1}snAyIta devakhAteShu ga~NgAhradasaritsu cha | \EN{221\.139/2}nodyAnAdau vikAleShu prAj~nastiShThet kadAchana || 221\.139|| \EN{221\.140/1}nAlapejjanavidviShTAn vIrahInAstathA striyaH | \EN{221\.140/2}devatApitR^isachChAstra+ |yajvisa.nnyAsinindakaiH || 221\.140|| \EN{221\.141/1}kR^itvA tu sparshanAlApa.n shudhyatyarkAvalokanAt | \EN{221\.141/2}avalokya tathodakyA.n sa.nnyastaM patita.n shavam || 221\.141|| \EN{221\.142/1}vidharmisUtikAShaNDha+ |vivastrAntyAvasAyinaH | \EN{221\.142/2}mR^itaniryAtakA.nshchaiva paradAraratAshcha ye || 221\.142|| \EN{221\.143/1}etad eva hi kartavyaM prAj~naiH shodhanamAtmanaH | \EN{221\.143/2}abhojyabhikShupAkhaNDa+ |mArjArakharakukkuTAn || 221\.143|| \EN{221\.144/1}patitApaviddhachANDAla+ |mR^itAhArA.nshcha dharmavit | \EN{221\.144/2}sa.nspR^ishya shudhyate snAnAd udakyAgrAmashUkarau || 221\.144|| \EN{221\.145/1}tadvachcha sUtikAshaucha+ |dUShitau puruShAvapi | \EN{221\.145/2}yasya chAnudina.n hAnirgR^ihe nityasya karmaNaH || 221\.145|| \EN{221\.146/1}yashcha brAhmaNasa.ntyaktaH kilbiShAshI narAdhamaH | \EN{221\.146/2}nityasya karmaNo hAni.n na kurvIta kadAchana || 221\.146|| \EN{221\.147/1}tasya tvakaraNa.n vakShye kevalaM mR^itajanmasu | \EN{221\.147/2}dashAhaM brAhmaNastiShThed dAnahomavivarjitaH || 221\.147|| \EN{221\.148/1}kShatriyo dvAdashAha.n cha vaishyo mAsArdhameva cha | \EN{221\.148/2}shUdrashcha mAsamAsIta nijakarmavivarjitaH || 221\.148|| \EN{221\.149/1}tataH para.n nija.n karma kuryuH sarve yathochitam | \EN{221\.149/2}pretAya salila.n deyaM bahirgatvA tu gotrakaiH || 221\.149|| \EN{221\.150/1}prathame.ahni chaturthe cha saptame navame tathA | \EN{221\.150/2}tasyAsthisa.nchayaH kAryashchaturthe.ahani gotrakaiH || 221\.150|| \EN{221\.151/1}Urdhva.n sa.nchayanAt teShAma~Ngasparsho vidhIyate | \EN{221\.151/2}gotrakaistu kriyAH sarvAH kAryAH sa.nchayanAt param || 221\.151|| \EN{221\.152/1}sparsha eva sapiNDAnAM mR^itAhani tathobhayoH | \EN{221\.152/2}anvarthamichChayA shastra+ |rajjubandhanavahniShu || 221\.152|| \EN{221\.153/1}viShapratApAdimR^ite prAyAnAshakayorapi | \EN{221\.153/2}bAle deshAntarasthe cha tathA pravrajite mR^ite || 221\.153|| \EN{221\.154/1}sadyaH shauchaM manuShyANA.n tryahamuktamashauchakam | \EN{221\.154/2}sapiNDAnA.n sapiNDastu mR^ite.anyasmin mR^ito yadi || 221\.154|| \EN{221\.155/1}pUrvashaucha.n samAkhyAta.n kAryAstatra dinakriyAH | \EN{221\.155/2}eSha eva vidhirdR^iShTo janmanyapi hi sUtake || 221\.155|| \EN{221\.156/1}sapiNDAnA.n sapiNDeShu yathAvat sodakeShu cha | \EN{221\.156/2}putre jAte pituH snAna.n sachailasya vidhIyate || 221\.156|| \EN{221\.157/1}tatrApi yadi vAnyasminn anuyAtastataH param | \EN{221\.157/2}tatrApi shuddhiruditA pUrvajanmavato dinaiH || 221\.157|| \EN{221\.158/1}dashadvAdashamAsArdha+ |mAsasa.nkhyairdinairgataiH | \EN{221\.158/2}svAH svAH karmakriyAH kuryuH sarve varNA yathAvidhi || 221\.158|| \EN{221\.159/1}pretamuddishya kartavyamekoddiShTamataH param | \EN{221\.159/2}dAnAni chaiva deyAni brAhmaNebhyo manIShibhiH || 221\.159|| \EN{221\.160/1}yad yad iShTatama.n loke yachchAsya dayita.n gR^ihe | \EN{221\.160/2}tat tad guNavate deya.n tad evAkShayamichChatA || 221\.160|| \EN{221\.161/1}pUrNaistu divasaiH spR^iShTvA salila.n vAhanAyudhaiH | \EN{221\.161/2}dattapretodapiNDAshcha sarve varNAH kR^itakriyAH || 221\.161|| \EN{221\.162/1}kuryuH samagrAH shuchinaH paratreha cha bhUtaye | \EN{221\.162/2}adhyetavyA trayI nityaM bhavitavya.n vipashchitA || 221\.162|| \EN{221\.163/1}dharmato dhanamAhArya.n yaShTavya.n chApi yatnataH | \EN{221\.163/2}yena prakupito nAtmA jugupsAmeti bho dvijAH || 221\.163|| \EN{221\.164/1}tat kartavyamasha~Nkena yan na gopyaM mahAjanaiH | \EN{221\.164/2}evamAcharato viprAH puruShasya gR^ihe sataH || 221\.164|| \EN{221\.165/1}dharmArthakAma.n samprApya paratreha cha shobhanam | \EN{221\.165/2}ida.n rahasyamAyuShya.n dhanyaM buddhivivardhanam || 221\.165|| \EN{221\.166/1}sarvapApaharaM puNya.n shrIpuShTyArogyada.n shivam | \EN{221\.166/2}yashaHkIrtiprada.n nR^iNA.n tejobalavivardhanam || 221\.166|| \EN{221\.167/1}anuShTheya.n sadA pumbhiH svargasAdhanamuttamam | \EN{221\.167/2}brAhmaNaiH kShatriyairvaishyaiH shUdraishcha munisattamAH || 221\.167|| \EN{221\.168/1}j~nAtavya.n suprayatnena samyak shreyobhikA~NkShibhiH | \EN{221\.168/2}j~nAtvaiva yaH sadA kAlamanuShThAna.n karoti vai || 221\.168|| \EN{221\.169/1}sarvapApavinirmuktaH svargaloke mahIyate | \EN{221\.169/2}sArAt sAratara.n chedamAkhyAta.n dvijasattamAH || 221\.169|| \EN{221\.170/1}shrutismR^ityudita.n dharma.n na deya.n yasya kasyachit | \EN{221\.170/2}na nAstikAya dAtavya.n na duShTamataye dvijAH | \EN{221\.170/3}na dAmbhikAya mUrkhAya na kutarkapralApine || 221\.170|| \EN{222\.1/1}munaya UchuH | shrotumichChAmahe brahman varNadharmAn visheShataH | \EN{222\.1/2}chaturAshramadharmA.nshcha dvijavarya bravIhi tAn || 222\.1|| \EN{222\.2/1}vyAsa uvAcha | brAhmaNakShatriyavishA.n shUdrANA.n cha yathAkramam | \EN{222\.2/2}shR^iNudhva.n sa.nyatA bhUtvA varNadharmAn mayoditAn || 222\.2|| \EN{222\.3/1}dAnadayAtapodeva+ |yaj~nasvAdhyAyatatparaH | \EN{222\.3/2}nityodakI bhaved vipraH kuryAchchAgniparigraham || 222\.3|| \EN{222\.4/1}vR^ittyartha.n yAjayet tvanyAn dvijAn adhyApayet tathA | \EN{222\.4/2}kuryAt pratigrahAdAna.n yaj~nArtha.n j~nAnato dvijAH || 222\.4|| \EN{222\.5/1}sarvalokahita.n kuryAn nAhita.n kasyachid dvijAH | \EN{222\.5/2}maitrI samastasattveShu brAhmaNasyottama.n dhanam || 222\.5|| \EN{222\.6/1}gavi ratne cha pArakye samabuddhirbhaved dvijAH | \EN{222\.6/2}R^itAvabhigamaH patnyA.n shasyate vAsya bho dvijAH || 222\.6|| \EN{222\.7/1}dAnAni dadyAd ichChAto dvijebhyaH kShatriyo.api hi | \EN{222\.7/2}yajechcha vividhairyaj~nairadhIyIta cha bho dvijAH || 222\.7|| \EN{222\.8/1}shastrAjIvo mahIrakShA pravarA tasya jIvikA | \EN{222\.8/2}tasyApi prathame kalpe pR^ithivIparipAlanam || 222\.8|| \EN{222\.9/1}dharitrIpAlanenaiva kR^itakR^ityA narAdhipAH | \EN{222\.9/2}bhavanti nR^ipate rakShA yato yaj~nAdikarmaNAm || 222\.9|| \EN{222\.10/1}duShTAnA.n shAsanAd rAjA shiShTAnAM paripAlanAt | \EN{222\.10/2}prApnotyabhimatA.nllokAn varNasa.nsthApako nR^ipaH || 222\.10|| \EN{222\.11/1}pAshupAlya.n vaNijyA.n cha kR^iShi.n cha munisattamAH | \EN{222\.11/2}vaishyAya jIvikAM brahmA dadau lokapitAmahaH || 222\.11|| \EN{222\.12/1}tasyApyadhyayana.n yaj~no dAna.n dharmashcha shasyate | \EN{222\.12/2}nityanaimittikAdInAmanuShThAna.n cha karmaNAm || 222\.12|| \EN{222\.13/1}dvijAtisa.nshraya.n karma tadartha.n tena poShaNam | \EN{222\.13/2}krayavikrayajairvApi dhanaiH kArubhavaistu vA || 222\.13|| \EN{222\.14/1}dAna.n dadyAchcha shUdro.api pAkayaj~nairyajeta cha | \EN{222\.14/2}pitryAdika.n cha vai sarva.n shUdraH kurvIta tena vai || 222\.14|| \EN{222\.15/1}bhR^ityAdibharaNArthAya sarveShA.n cha parigrahAH | \EN{222\.15/2}R^itukAlAbhigamana.n svadAreShu dvijottamAH || 222\.15|| \EN{222\.16/1}dayA samastabhUteShu titikShA nAbhimAnitA | \EN{222\.16/2}satya.n shauchamanAyAso ma~NgalaM priyavAditA || 222\.16|| \EN{222\.17/1}maitrI chaivAspR^ihA tadvad akArpaNya.n dvijottamAH | \EN{222\.17/2}anasUyA cha sAmAnyA varNAnA.n kathitA guNAH || 222\.17|| \EN{222\.18/1}AshramANA.n cha sarveShAmete sAmAnyalakShaNAH | \EN{222\.18/2}guNAstathopadharmAshcha viprAdInAmime dvijAH || 222\.18|| \EN{222\.19/1}kShAtra.n karma dvijasyokta.n vaishyakarma tathApadi | \EN{222\.19/2}rAjanyasya cha vaishyokta.n shUdrakarmANi chaitayoH || 222\.19|| \EN{222\.20/1}sasAmarthye sati tyAjyamubhAbhyAmapi cha dvijAH | \EN{222\.20/2}tad evApadi kartavya.n na kuryAt karmasa.nkaram || 222\.20|| \EN{222\.21/1}ityete kathitA viprA varNadharmA mayAdya vai | \EN{222\.21/2}dharmamAshramiNA.n samyag bruvato.api nibodhata || 222\.21|| \EN{222\.22/1}bAlaH kR^itopanayano vedAharaNatatparaH | \EN{222\.22/2}gurorgehe vasan viprA brahmachArI samAhitaH || 222\.22|| \EN{222\.23/1}shauchAchAraratastatra kArya.n shushrUShaNa.n guroH | \EN{222\.23/2}vratAni charatA grAhyo vedashcha kR^itabuddhinA || 222\.23|| \EN{222\.24/1}ubhe sa.ndhye ravi.n viprAstathaivAgni.n samAhitaH | \EN{222\.24/2}upatiShThet tathA kuryAd gurorapyabhivAdanam || 222\.24|| \EN{222\.25/1}sthite tiShThed vrajed yAti nIchairAsIta chAsite | \EN{222\.25/2}shiShyo gurau dvijashreShThAH pratikUla.n cha sa.ntyajet || 222\.25|| \EN{222\.26/1}tenaivoktaM paThed veda.n nAnyachittaH purasthitaH | \EN{222\.26/2}anuj~nAta.n cha bhikShAnnamashnIyAd guruNA tataH || 222\.26|| \EN{222\.27/1}avagAhed apaH pUrvamAchAryeNAvagAhitAH | \EN{222\.27/2}samijjalAdika.n chAsya kalyakalyamupAnayet || 222\.27|| \EN{222\.28/1}gR^ihItagrAhyavedashcha tato.anuj~nAmavApya vai | \EN{222\.28/2}gArhasthyamAvaset prAj~no niShpannaguruniShkR^itiH || 222\.28|| \EN{222\.29/1}vidhinAvAptadArastu dhanaM prApya svakarmaNA | \EN{222\.29/2}gR^ihasthakAryamakhila.n kuryAd viprAH svashaktitaH || 222\.29|| \EN{222\.30/1}nirvApeNa pitR^in archya yaj~nairdevA.nstathAtithIn | \EN{222\.30/2}annairmunI.nshcha svAdhyAyairapatyena prajApatim || 222\.30|| \EN{222\.31/1}balikarmaNA bhUtAni vAksatyenAkhila.n jagat | \EN{222\.31/2}prApnoti lokAn puruSho nijakarmasamArjitAn || 222\.31|| \EN{222\.32/1}bhikShAbhujashcha ye kechit parivrAD brahmachAriNaH | \EN{222\.32/2}te.apyatra pratitiShThanti gArhasthya.n tena vai param || 222\.32|| \EN{222\.33/1}vedAharaNakAryeNa tIrthasnAnAya cha dvijAH | \EN{222\.33/2}aTanti vasudhA.n viprAH pR^ithivIdarshanAya cha || 222\.33|| \EN{222\.34/1}aniketA hyanAhArA ye tu sAya.ngR^ihAstu te | \EN{222\.34/2}teShA.n gR^ihasthaH satataM pratiShThA yoniruchyate || 222\.34|| \EN{222\.35/1}teShA.n svAgatadAnAni vaktavyaM madhura.n sadA | \EN{222\.35/2}gR^ihAgatAnA.n dadyAchcha shayanAsanabhojanam || 222\.35|| \EN{222\.36/1}atithiryasya bhagnAsho gR^ihAt pratinivartate | \EN{222\.36/2}sa dattvA duShkR^ita.n tasmai puNyamAdAya gachChati || 222\.36|| \EN{222\.37/1}avaj~nAnamaha.nkAro dambhashchApi gR^ihe sataH | \EN{222\.37/2}parivAdopaghAtau cha pAruShya.n cha na shasyate || 222\.37|| \EN{222\.38/1}yashcha samyak karotyeva.n gR^ihasthaH parama.n vidhim | \EN{222\.38/2}sarvabandhavinirmukto lokAn Apnoti chottamAn || 222\.38|| \EN{222\.39/1}vayaHpariNatau viprAH kR^itakR^ityo gR^ihAshramI | \EN{222\.39/2}putreShu bhAryA.n nikShipya vana.n gachChet sahaiva vA || 222\.39|| \EN{222\.40/1}parNamUlaphalAhAraH keshashmashrujaTAdharaH | \EN{222\.40/2}bhUmishAyI bhavet tatra muniH sarvAtithirdvijAH || 222\.40|| \EN{222\.41/1}charmakAshakushaiH kuryAt paridhAnottarIyake | \EN{222\.41/2}tadvat triShavaNa.n snAna.n shastamasya dvijottamAH || 222\.41|| \EN{222\.42/1}devatAbhyarchana.n homaH sarvAbhyAgatapUjanam | \EN{222\.42/2}bhikShA balipradAna.n tu shastamasya prashasyate || 222\.42|| \EN{222\.43/1}vanyasnehena gAtrANAmabhya~NgashchApi shasyate | \EN{222\.43/2}tapasyA tasya viprendrAH shItoShNAdisahiShNutA || 222\.43|| \EN{222\.44/1}yastvetA niyatashcharyA vAnaprasthashcharen muniH | \EN{222\.44/2}sa dahatyagnivad doShA~n jayellokA.nshcha shAshvatAn || 222\.44|| \EN{222\.45/1}chaturthashchAshramo bhikShoH prochyate yo manIShibhiH | \EN{222\.45/2}tasya svarUpa.n gadato budhyadhvaM mama sattamAH || 222\.45|| \EN{222\.46/1}putradravyakalatreShu tyajet sneha.n dvijottamAH | \EN{222\.46/2}chaturthamAshramasthAna.n gachChen nirdhUtamatsaraH || 222\.46|| \EN{222\.47/1}traivarNikA.nstyajet sarvAn ArambhAn dvijasattamAH | \EN{222\.47/2}mitrAdiShu samo maitraH samasteShveva jantuShu || 222\.47|| \EN{222\.48/1}jarAyujANDajAdInA.n vA~NmanaHkarmabhiH kvachit | \EN{222\.48/2}yuktaH kurvIta na droha.n sarvasa~NgA.nshcha varjayet || 222\.48|| \EN{222\.49/1}ekarAtrasthitirgrAme pa~ncharAtrasthitiH pure | \EN{222\.49/2}tathA prItirna tiryakShu dveSho vA nAsya jAyate || 222\.49|| \EN{222\.50/1}prANayAtrAnimitta.n cha vya~NgAre.abhuktavajjane | \EN{222\.50/2}kAle prashastavarNAnAM bhikShArthI paryaTed gR^ihAn || 222\.50|| \EN{222\.51/1}alAbhe na viShAdI syAllAbhe naiva cha harShayet | \EN{222\.51/2}prANayAtrikamAtraH syAn mAtrAsa~NgAd vinirgataH || 222\.51|| \EN{222\.52/1}atipUjitalAbhA.nstu jugupsa.n chaiva sarvataH | \EN{222\.52/2}atipUjitalAbhaistu yatirmukto.api badhyate || 222\.52|| \EN{222\.53/1}kAmaH krodhastathA darpo lobhamohAdayashcha ye | \EN{222\.53/2}tA.nstu doShAn parityajya parivrAN nirmamo bhavet || 222\.53|| \EN{222\.54/1}abhaya.n sarvasattvebhyo dattvA yashcharate mahIm | \EN{222\.54/2}tasya dehAd vimuktasya bhaya.n notpadyate kvachit || 222\.54|| \EN{222\.55/1}kR^itvAgnihotra.n svasharIrasa.nstham | \EN{222\.55/2}shArIramagni.n svamukhe juhoti | \EN{222\.55/3}viprastu bhikShopagatairhavirbhish | \EN{222\.55/4}chitAgninA sa vrajati sma lokAn || 222\.55|| \EN{222\.56/1}mokShAshrama.n yashcharate yathoktam | \EN{222\.56/2}shuchishcha sa.nkalpitabuddhiyuktaH | \EN{222\.56/3}anindhana.n jyotiriva prashAntam | \EN{222\.56/4}sa brahmaloka.n vrajati dvijAtiH || 222\.56|| \EN{223\.1/1}munaya UchuH | sarvaj~nastvaM mahAbhAga sarvabhUtahite rataH | \EN{223\.1/2}bhUtaM bhavyaM bhaviShya.n cha na te.astyaviditaM mune || 223\.1|| \EN{223\.2/1}karmaNA kena varNAnAmadhamA jAyate gatiH | \EN{223\.2/2}uttamA cha bhavet kena brUhi teShAM mahAmate || 223\.2|| \EN{223\.3/1}shUdrastu karmaNA kena brAhmaNatva.n cha gachChati | \EN{223\.3/2}shrotumichChAmahe kena brAhmaNaH shUdratAmiyAt || 223\.3|| \EN{223\.4/1}vyAsa uvAcha | himavachChikhare ramye nAnAdhAtuvibhUShite | \EN{223\.4/2}nAnAdrumalatAkIrNe nAnAshcharyasamanvite || 223\.4|| \EN{223\.5/1}tatra sthitaM mahAdeva.n tripuraghna.n trilochanam | \EN{223\.5/2}shailarAjasutA devI praNipatya sureshvaram || 223\.5|| \EN{223\.6/1}imaM prashnaM purA viprA apR^ichChachchArulochanA | \EN{223\.6/2}tad aha.n sampravakShyAmi shR^iNudhvaM mama sattamAH || 223\.6|| \EN{223\.7/1}umovAcha | bhagavan bhaganetraghna pUShNo dantavinAshana | \EN{223\.7/2}dakShakratuhara tryakSha sa.nshayo me mahAn ayam || 223\.7|| \EN{223\.8/1}chAturvarNyaM bhagavatA pUrva.n sR^iShTa.n svayambhuvA | \EN{223\.8/2}kena karmavipAkena vaishyo gachChati shUdratAm || 223\.8|| \EN{223\.9/1}vaishyo vA kShatriyaH kena dvijo vA kShatriyo bhavet | \EN{223\.9/2}pratilome katha.n deva shakyo dharmo nivartitum || 223\.9|| \EN{223\.10/1}kena vA karmaNA vipraH shUdrayonau prajAyate | \EN{223\.10/2}kShatriyaH shUdratAmeti kena vA karmaNA vibho || 223\.10|| \EN{223\.11/1}etaM me sa.nshaya.n deva vada bhUtapate.anagha | \EN{223\.11/2}trayo varNAH prakR^ityeha kathaM brAhmaNyamApnuyuH || 223\.11|| \EN{223\.12/1}shiva uvAcha | brAhmaNya.n devi duShprApa.n nisargAd brAhmaNaH shubhe | \EN{223\.12/2}kShatriyo vaishyashUdrau vA nisargAd iti me matiH || 223\.12|| \EN{223\.13/1}karmaNA duShkR^iteneha sthAnAd bhrashyati sa dvijaH | \EN{223\.13/2}shreShTha.n varNamanuprApya tasmAd AkShipyate punaH || 223\.13|| \EN{223\.14/1}sthito brAhmaNadharmeNa brAhmaNyamupajIvati | \EN{223\.14/2}kShatriyo vAtha vaishyo vA brahmabhUya.n sa gachChati || 223\.14|| \EN{223\.15/1}yashcha vipratvamutsR^ijya kShatradharmAn niShevate | \EN{223\.15/2}brAhmaNyAt sa paribhraShTaH kShatrayonau prajAyate || 223\.15|| \EN{223\.16/1}vaishyakarma cha yo vipro lobhamohavyapAshrayaH | \EN{223\.16/2}brAhmaNya.n durlabhaM prApya karotyalpamatiH sadA || 223\.16|| \EN{223\.17/1}sa dvijo vaishyatAmeti vaishyo vA shUdratAmiyAt | \EN{223\.17/2}svadharmAt prachyuto viprastataH shUdratvamApnuyAt || 223\.17|| \EN{223\.18/1}tatrAsau nirayaM prApto varNabhraShTo bahiShkR^itaH | \EN{223\.18/2}brahmalokAt paribhraShTaH shUdrayonau prajAyate || 223\.18|| \EN{223\.19/1}kShatriyo vA mahAbhAge vaishyo vA dharmachAriNi | \EN{223\.19/2}svAni karmANyapAkR^itya shUdrakarma niShevate || 223\.19|| \EN{223\.20/1}svasthAnAt sa paribhraShTo varNasa.nkaratA.n gataH | \EN{223\.20/2}brAhmaNaH kShatriyo vaishyaH shUdratva.n yAti tAdR^ishaH || 223\.20|| \EN{223\.21/1}yastu shUdraH svadharmeNa j~nAnavij~nAnavA~n shuchiH | \EN{223\.21/2}dharmaj~no dharmanirataH sa dharmaphalamashnute || 223\.21|| \EN{223\.22/1}ida.n chaivApara.n devi brahmaNA samudAhR^itam | \EN{223\.22/2}adhyAtma.n naiShThikI siddhirdharmakAmairniShevyate || 223\.22|| \EN{223\.23/1}ugrAnna.n garhita.n devi gaNAnna.n shrAddhasUtakam | \EN{223\.23/2}ghuShTAnna.n naiva bhoktavya.n shUdrAnna.n naiva vA kvachit || 223\.23|| \EN{223\.24/1}shUdrAnna.n garhita.n devi sadA devairmahAtmabhiH | \EN{223\.24/2}pitAmahamukhotsR^iShTaM pramANamiti me matiH || 223\.24|| \EN{223\.25/1}shUdrAnnenAvasheSheNa jaThare mriyate dvijaH | \EN{223\.25/2}AhitAgnistathA yajvA sa shUdragatibhAg bhavet || 223\.25|| \EN{223\.26/1}tena shUdrAnnasheSheNa brahmasthAnAd apAkR^itaH | \EN{223\.26/2}brAhmaNaH shUdratAmeti nAsti tatra vichAraNA || 223\.26|| \EN{223\.27/1}yasyAnnenAvasheSheNa jaThare mriyate dvijaH | \EN{223\.27/2}tA.n tA.n yoni.n vrajed vipro yasyAnnamupajIvati || 223\.27|| \EN{223\.28/1}brAhmaNatva.n sukhaM prApya durlabha.n yo.avamanyate | \EN{223\.28/2}abhojyAnnAni vAshnAti sa dvijatvAt pateta vai || 223\.28|| \EN{223\.29/1}surApo brahmahA steyI chauro bhagnavrato.ashuchiH | \EN{223\.29/2}svAdhyAyavarjitaH pApo lubdho naikR^itikaH shaThaH || 223\.29|| \EN{223\.30/1}avratI vR^iShalIbhartA kuNDAshI somavikrayI | \EN{223\.30/2}vihInasevI vipro hi patate brahmayonitaH || 223\.30|| \EN{223\.31/1}gurutalpI gurudveShI gurukutsAratishcha yaH | \EN{223\.31/2}brahmadviD vApi patati brAhmaNo brahmayonitaH || 223\.31|| \EN{223\.32/1}ebhistu karmabhirdevi shubhairAcharitaistathA | \EN{223\.32/2}shUdro brAhmaNatA.n gachChed vaishyaH kShatriyatA.n vrajet || 223\.32|| \EN{223\.33/1}shUdraH karmANi sarvANi yathAnyAya.n yathAvidhi | \EN{223\.33/2}sarvAtithyamupAtiShTha~n sheShAnnakR^itabhojanaH || 223\.33|| \EN{223\.34/1}shushrUShAM paricharyA.n yo jyeShThavarNe prayatnataH | \EN{223\.34/2}kuryAd avimanAH shreShThaH satata.n satpathe sthitaH || 223\.34|| \EN{223\.35/1}devadvijAtisatkartA sarvAtithyakR^itavrataH | \EN{223\.35/2}R^itukAlAbhigAmI cha niyato niyatAshanaH || 223\.35|| \EN{223\.36/1}dakShaH shiShTajanAnveShI sheShAnnakR^itabhojanaH | \EN{223\.36/2}vR^ithA mA.nsa.n na bhu~njIta shUdro vaishyatvam R^ichChati || 223\.36|| \EN{223\.37/1}R^itavAg anaha.nvAdI nirdva.ndvaH sAmakovidaH | \EN{223\.37/2}yajate nityayaj~naishcha svAdhyAyaparamaH shuchiH || 223\.37|| \EN{223\.38/1}dAnto brAhmaNasatkartA sarvavarNAnasUyakaH | \EN{223\.38/2}gR^ihasthavratamAtiShThan dvikAlakR^itabhojanaH || 223\.38|| \EN{223\.39/1}sheShAshI vijitAhAro niShkAmo niraha.nvadaH | \EN{223\.39/2}agnihotramupAsIno juhvAnashcha yathAvidhi || 223\.39|| \EN{223\.40/1}sarvAtithyamupAtiShTha~n sheShAnnakR^itabhojanaH | \EN{223\.40/2}tretAgnimAtravihita.n vaishyo bhavati cha dvijaH || 223\.40|| \EN{223\.41/1}sa vaishyaH kShatriyakule shuchirmahati jAyate | \EN{223\.41/2}sa vaishyaH kShatriyo jAto janmaprabhR^iti sa.nskR^itaH || 223\.41|| \EN{223\.42/1}upanIto vrataparo dvijo bhavati sa.nskR^itaH | \EN{223\.42/2}dadAti yajate yaj~naiH samR^iddhairAptadakShiNaiH || 223\.42|| \EN{223\.43/1}adhItya svargamanvichCha.nstretAgnisharaNaH sadA | \EN{223\.43/2}Ardrahastaprado nityaM prajA dharmeNa pAlayan || 223\.43|| \EN{223\.44/1}satyaH satyAni kurute nitya.n yaH shuddhidarshanaH | \EN{223\.44/2}dharmadaNDena nirdagdho dharmakAmArthasAdhakaH || 223\.44|| \EN{223\.45/1}yantritaH kAryakaraNaiH ShaDbhAgakR^italakShaNaH | \EN{223\.45/2}grAmyadharmAn na seveta svachChandenArthakovidaH || 223\.45|| \EN{223\.46/1}R^itukAle tu dharmAtmA patnImupAshrayet sadA | \EN{223\.46/2}sadopavAsI niyataH svAdhyAyanirataH shuchiH || 223\.46|| \EN{223\.47/1}vahiskAntarite nitya.n shayAno.asti sadA gR^ihe | \EN{223\.47/2}sarvAtithya.n trivargasya kurvANaH sumanAH sadA || 223\.47|| \EN{223\.48/1}shUdrANA.n chAnnakAmAnA.n nitya.n siddhamiti bruvan | \EN{223\.48/2}svArthAd vA yadi vA kAmAn na ki.nchid upalakShayet || 223\.48|| \EN{223\.49/1}pitR^idevAtithikR^ite sAdhana.n kurute cha yat | \EN{223\.49/2}svaveshmani yathAnyAyamupAste bhaikShyameva cha || 223\.49|| \EN{223\.50/1}dvikAlamagnihotra.n cha juhvAno vai yathAvidhi | \EN{223\.50/2}gobrAhmaNahitArthAya raNe chAbhimukho hataH || 223\.50|| \EN{223\.51/1}tretAgnimantrapUtena samAvishya dvijo bhavet | \EN{223\.51/2}j~nAnavij~nAnasampannaH sa.nskR^ito vedapAragaH || 223\.51|| \EN{223\.52/1}vaishyo bhavati dharmAtmA kShatriyaH svena karmaNA | \EN{223\.52/2}etaiH karmaphalairdevi nyUnajAtikulodbhavaH || 223\.52|| \EN{223\.53/1}shUdro.apyAgamasampanno dvijo bhavati sa.nskR^itaH | \EN{223\.53/2}brAhmaNo vApyasadvR^ittaH sarvasa.nkarabhojanaH || 223\.53|| \EN{223\.54/1}sa brAhmaNya.n samutsR^ijya shUdro bhavati tAdR^ishaH | \EN{223\.54/2}karmabhiH shuchibhirdevI shuddhAtmA vijitendriyaH || 223\.54|| \EN{223\.55/1}shUdro.api dvijavat sevya iti brahmAbravIt svayam | \EN{223\.55/2}svabhAvakarmaNA chaiva yatra shUdro.adhitiShThati || 223\.55|| \EN{223\.56/1}vishuddhaH sa dvijAtibhyo vij~neya iti me matiH | \EN{223\.56/2}na yonirnApi sa.nskAro na shrutirna cha sa.ntatiH || 223\.56|| \EN{223\.57/1}kAraNAni dvijatvasya vR^ittameva tu kAraNam | \EN{223\.57/2}sarvo.ayaM brAhmaNo loke vR^ittena tu vidhIyate || 223\.57|| \EN{223\.58/1}vR^itte sthitashcha shUdro.api brAhmaNatva.n cha gachChati | \EN{223\.58/2}brahmasvabhAvaH sushroNi samaH sarvatra me mataH || 223\.58|| \EN{223\.59/1}nirguNa.n nirmalaM brahma yatra tiShThati sa dvijaH | \EN{223\.59/2}ete ye vimalA devi sthAnabhAvanidarshakAH || 223\.59|| \EN{223\.60/1}svaya.n cha varadenoktA brahmaNA sR^ijatA prajAH | \EN{223\.60/2}brahmaNo hi mahat kShetra.n loke charati pAdavat || 223\.60|| \EN{223\.61/1}yat tatra bIjaM patati sA kR^iShiH pretya bhAvinI | \EN{223\.61/2}sa.ntuShTena sadA bhAvya.n satpathAlambinA sadA || 223\.61|| \EN{223\.62/1}brAhma.n hi mArgamAkramya vartitavyaM bubhUShatA | \EN{223\.62/2}sa.nhitAdhyAyinA bhAvya.n gR^ihe vai gR^ihamedhinA || 223\.62|| \EN{223\.63/1}nitya.n svAdhyAyayuktena na chAdhyayanajIvinA | \EN{223\.63/2}evambhUto hi yo vipraH satata.n satpathe sthitaH || 223\.63|| \EN{223\.64/1}AhitAgniradhIyAno brahmabhUyAya kalpate | \EN{223\.64/2}brAhmaNya.n devi samprApya rakShitavya.n yatAtmanA || 223\.64|| \EN{223\.65/1}yonipratigrahAdAnaiH karmabhishcha shuchismite | \EN{223\.65/2}etat te guhyamAkhyAta.n yathA shUdro bhaved dvijaH | \EN{223\.65/3}brAhmaNo vA chyuto dharmAd yathA shUdratvamApnuyAt || 223\.65|| \EN{224\.1/1}umovAcha | bhagavan sarvabhUtesha surAsuranamaskR^ita | \EN{224\.1/2}dharmAdharme nR^iNA.n deva brUhi me sa.nshaya.n vibho || 224\.1|| \EN{224\.2/1}karmaNA manasA vAchA trividhairdehinaH sadA | \EN{224\.2/2}badhyante bandhanaiH kairvA muchyante vA katha.n vada || 224\.2|| \EN{224\.3/1}kena shIlena vai deva karmaNA kIdR^ishena vA | \EN{224\.3/2}samAchArairguNaiH kairvA svarga.n yAntIha mAnavAH || 224\.3|| \EN{224\.4/1}shiva uvAcha | devi dharmArthatattvaj~ne dharmanitye ume sadA | \EN{224\.4/2}sarvaprANihitaH prashnaH shrUyatAM buddhivardhanaH || 224\.4|| \EN{224\.5/1}satyadharmaratAH shAntAH sarvali~NgavivarjitAH | \EN{224\.5/2}nAdharmeNa na dharmeNa badhyante Chinnasa.nshayAH || 224\.5|| \EN{224\.6/1}pralayotpattitattvaj~nAH sarvaj~nAH sarvadarshinaH | \EN{224\.6/2}vItarAgA vimuchyante puruShAH karmabandhanaiH || 224\.6|| \EN{224\.7/1}karmaNA manasA vAchA ye na hi.nsanti ki.nchana | \EN{224\.7/2}ye na majjanti kasmi.nshchit te na badhnanti karmabhiH || 224\.7|| \EN{224\.8/1}prANAtipAtAd viratAH shIlavanto dayAnvitAH | \EN{224\.8/2}tulyadveShyapriyA dAntA muchyante karmabandhanaiH || 224\.8|| \EN{224\.9/1}sarvabhUtadayAvanto vishvAsyAH sarvajantuShu | \EN{224\.9/2}tyaktahi.nsrasamAchArAste narAH svargagAminaH || 224\.9|| \EN{224\.10/1}parasvanirmamA nityaM paradAravivarjikAH | \EN{224\.10/2}dharmalabdhArthabhoktAraste narAH svargagAminaH || 224\.10|| \EN{224\.11/1}mAtR^ivat svasR^ivachchaiva nitya.n duhitR^ivachcha ye | \EN{224\.11/2}paradAreShu vartante te narAH svargagAminaH || 224\.11|| \EN{224\.12/1}svadAraniratA ye cha R^itukAlAbhigAminaH | \EN{224\.12/2}agrAmyasukhabhogAshcha te narAH svargagAminaH || 224\.12|| \EN{224\.13/1}stainyAn nivR^ittAH satata.n sa.ntuShTAH svadhanena cha | \EN{224\.13/2}svabhAgyAnyupajIvanti te narAH svargagAminaH || 224\.13|| \EN{224\.14/1}paradAreShu ye nitya.n chAritrAvR^italochanAH | \EN{224\.14/2}jitendriyAH shIlaparAste narAH svargagAminaH || 224\.14|| \EN{224\.15/1}eSha daivakR^ito mArgaH sevitavyaH sadA naraiH | \EN{224\.15/2}akaShAyakR^itashchaiva mArgaH sevyaH sadA budhaiH || 224\.15|| \EN{224\.16/1}avR^ithApakR^itashchaiva mArgaH sevyaH sadA budhaiH | \EN{224\.16/2}dAnakarmatapoyuktaH shIlashauchadayAtmakaH | \EN{224\.16/3}svargamArgamabhIpsadbhirna sevyastvata uttaraH || 224\.16|| \EN{224\.17/1}umovAcha | vAchA tu badhyate yena muchyate hyathavA punaH | \EN{224\.17/2}tAni karmANi me deva vada bhUtapate.anagha || 224\.17|| \EN{224\.18/1}shiva uvAcha | AtmahetoH parArthe vA adharmAshritameva cha | \EN{224\.18/2}ye mR^iShA na vadantIha te narAH svargagAminaH || 224\.18|| \EN{224\.19/1}vR^ittyartha.n dharmahetorvA kAmakArAt tathaiva cha | \EN{224\.19/2}anR^ita.n ye na bhAShante te narAH svargagAminaH || 224\.19|| \EN{224\.20/1}shlakShNA.n vANI.n svachChavarNAM madhurAM pApavarjitAm | \EN{224\.20/2}svagatenAbhibhAShante te narAH svargagAminaH || 224\.20|| \EN{224\.21/1}paruSha.n ye na bhAShante kaTuka.n niShThura.n tathA | \EN{224\.21/2}na paishunyaratAH santaste narAH svargagAminaH || 224\.21|| \EN{224\.22/1}pishuna.n na prabhAShante mitrabhedakara.n tathA | \EN{224\.22/2}parapIDAkara.n chaiva te narAH svargagAminaH || 224\.22|| \EN{224\.23/1}ye varjayanti paruShaM paradroha.n cha mAnavAH | \EN{224\.23/2}sarvabhUtasamA dAntAste narAH svargagAminaH || 224\.23|| \EN{224\.24/1}shaThapralApAd viratA viruddhaparivarjakAH | \EN{224\.24/2}saumyapralApino nitya.n te narAH svargagAminaH || 224\.24|| \EN{224\.25/1}na kopAd vyAharante ye vAcha.n hR^idayadAriNIm | \EN{224\.25/2}shAnti.n vindanti ye kruddhAste narAH svargagAminaH || 224\.25|| \EN{224\.26/1}eSha vANIkR^ito devi dharmaH sevyaH sadA naraiH | \EN{224\.26/2}shubhasatyaguNairnitya.n varjanIyA mR^iShA budhaiH || 224\.26|| \EN{224\.27/1}umovAcha | manasA badhyate yena karmaNA puruShaH sadA | \EN{224\.27/2}tan me brUhi mahAbhAga devadeva pinAkadhR^ik || 224\.27|| \EN{224\.28/1}maheshvara uvAcha | mAnaseneha dharmeNa sa.nyuktAH puruShAH sadA | \EN{224\.28/2}svarga.n gachChanti kalyANi tan me kIrtayataH shR^iNu || 224\.28|| \EN{224\.29/1}duShpraNItena manasA duShpraNItAntarAkR^itiH | \EN{224\.29/2}naro badhyeta yeneha shR^iNu vA ta.n shubhAnane || 224\.29|| \EN{224\.30/1}araNye vijane nyastaM parasva.n dR^ishyate yadA | \EN{224\.30/2}manasApi na gR^ihNanti te narAH svargagAminaH || 224\.30|| \EN{224\.31/1}tathaiva paradArAn ye kAmavR^ittA rahogatAH | \EN{224\.31/2}manasApi na hi.nsanti te narAH svargagAminaH || 224\.31|| \EN{224\.32/1}shatruM mitra.n cha ye nitya.n tulyena manasA narAH | \EN{224\.32/2}bhajanti maitrya.n sa.ngamya te narAH svargagAminaH || 224\.32|| \EN{224\.33/1}shrutavanto dayAvantaH shuchayaH satyasa.ngarAH | \EN{224\.33/2}svairarthaiH parisa.ntuShTAste narAH svargagAminaH || 224\.33|| \EN{224\.34/1}avairA ye tvanAyAsA maitrachittaratAH sadA | \EN{224\.34/2}sarvabhUtadayAvantaste narAH svargagAminaH || 224\.34|| \EN{224\.35/1}j~nAtavantaH kriyAvantaH kShamAvantaH suhR^itpriyAH | \EN{224\.35/2}dharmAdharmavido nitya.n te narAH svargagAminaH || 224\.35|| \EN{224\.36/1}shubhAnAmashubhAnA.n cha karmaNAM phalasa.nchaye | \EN{224\.36/2}nirAkA~NkShAshcha ye devi te narAH svargagAminaH || 224\.36|| \EN{224\.37/1}pApopetAn varjayanti devadvijaparAH sadA | \EN{224\.37/2}samutthAnamanuprAptAste narAH svargagAminaH || 224\.37|| \EN{224\.38/1}shubhaiH karmaphalairdevi mayaite parikIrtitAH | \EN{224\.38/2}svargamArgaparA bhUyaH ki.n tva.n shrotumihechChasi || 224\.38|| \EN{224\.39/1}umovAcha | mahAn me sa.nshayaH kashchin martyAn prati maheshvara | \EN{224\.39/2}tasmAt tva.n nipuNenAdya mama vyAkhyAtumarhasi || 224\.39|| \EN{224\.40/1}kenAyurlabhate dIrgha.n karmaNA puruShaH prabho | \EN{224\.40/2}tapasA vApi devesha kenAyurlabhate mahat || 224\.40|| \EN{224\.41/1}kShINAyuH kena bhavati karmaNA bhuvi mAnavaH | \EN{224\.41/2}vipAka.n karmaNA.n deva vaktumarhasyanindita || 224\.41|| \EN{224\.42/1}apare cha mahAbhAgyA mandabhAgyAstathA pare | \EN{224\.42/2}akulInAH kulInAshcha sambhavanti tathA pare || 224\.42|| \EN{224\.43/1}durdarshAH kechid AbhAnti narAH kAShThamayA iva | \EN{224\.43/2}priyadarshAstathA chAnye darshanAd eva mAnavAH || 224\.43|| \EN{224\.44/1}duShpraj~nAH kechid AbhAnti kechid AbhAnti paNDitAH | \EN{224\.44/2}mahApraj~nAstathA chAnye j~nAnavij~nAnabhAvinaH || 224\.44|| \EN{224\.45/1}alpavAchAstathA kechin mahAvAchAstathA pare | \EN{224\.45/2}dR^ishyante puruShA deva tato vyAkhyAtumarhasi || 224\.45|| \EN{224\.46/1}shiva uvAcha | hanta te.ahaM pravakShyAmi devi karmaphalodayam | \EN{224\.46/2}martyaloke naraH sarvo yena svaM phalamashnute || 224\.46|| \EN{224\.47/1}prANAtipAtI yogIndro daNDahasto naraH sadA | \EN{224\.47/2}nityamudyatashastrashcha hanti bhUtagaNAn naraH || 224\.47|| \EN{224\.48/1}nirdayaH sarvabhUtebhyo nityamudvegakArakaH | \EN{224\.48/2}api kITapata.ngAnAmasharaNyaH sunirghR^iNaH || 224\.48|| \EN{224\.49/1}evambhUto naro devi nirayaM pratipadyate | \EN{224\.49/2}viparItastu dharmAtmA svarUpeNAbhijAyate || 224\.49|| \EN{224\.50/1}niraya.n yAti hi.nsAtmA yAti svargamahi.nsakaH | \EN{224\.50/2}yAtanA.n niraye raudrA.n sakR^ichChrA.n labhate naraH || 224\.50|| \EN{224\.51/1}yaH kashchin nirayAt tasmAt samuttarati karhichit | \EN{224\.51/2}mAnuShya.n labhate vApi hInAyustatra jAyate || 224\.51|| \EN{224\.52/1}pApena karmaNA devi yukto hi.nsAdibhiryataH | \EN{224\.52/2}ahitaH sarvabhUtAnA.n hInAyurupajAyate || 224\.52|| \EN{224\.53/1}shubhena karmaNA devi prANighAtavivarjitaH | \EN{224\.53/2}shubhena karmaNA devi prANighAtavivarjitaH | \EN{224\.53/3}nikShiptashastro nirdaNDo na hi.nsati kadAchana || 224\.53|| \EN{224\.54/1}na ghAtayati no hanti ghnanta.n naivAnumodate | \EN{224\.54/2}sarvabhUteShu sasneho yathAtmani tathA pare || 224\.54|| \EN{224\.55/1}IdR^ishaH puruSho nitya.n devi devatvamashnute | \EN{224\.55/2}upapannAn sukhAn bhogAn sadAshnAti mudA yutaH || 224\.55|| \EN{224\.56/1}atha chen mAnuShe loke kadAchid upapadyate | \EN{224\.56/2}eSha dIrghAyuShAM mArgaH suvR^ittAnA.n sukarmaNAm | \EN{224\.56/3}prANihi.nsAvimokSheNa brahmaNA samudIritaH || 224\.56|| \EN{225\.1/1}umovAcha | ki.nshIlaH ki.nsamAchAraH puruShaH kaishcha karmabhiH | \EN{225\.1/2}svarga.n samabhipadyeta sampradAnena kena vA || 225\.1|| \EN{225\.2/1}maheshvara uvAcha | dAtA brAhmaNasatkartA dInArtakR^ipaNAdiShu | \EN{225\.2/2}bhakShabhojyAnnapAnAnA.n vAsasA.n cha mahAmatiH || 225\.2|| \EN{225\.3/1}pratishrayAn sabhAH kuryAt prapAH puShkariNIstathA | \EN{225\.3/2}nityakAdIni karmANi karoti prayataH shuchiH || 225\.3|| \EN{225\.4/1}Asana.n shayana.n yAna.n gR^iha.n ratna.n dhana.n tathA | \EN{225\.4/2}sasyajAtAni sarvANi sakShetrANyatha yoShitaH || 225\.4|| \EN{225\.5/1}suprashAntamanA nitya.n yaH prayachChati mAnavaH | \EN{225\.5/2}evambhUto naro devi devaloke.abhijAyate || 225\.5|| \EN{225\.6/1}tatroShya suchira.n kAlaM bhuktvA bhogAn anuttamAn | \EN{225\.6/2}sahApsarobhirmudito ramitvA nandanAdiShu || 225\.6|| \EN{225\.7/1}tasmAchchyuto maheshAni mAnuSheShUpajAyate | \EN{225\.7/2}mahAbhAgakule devi dhanadhAnyasamAchite || 225\.7|| \EN{225\.8/1}tatra kAmaguNaiH sarvaiH samupeto mudAnvitaH | \EN{225\.8/2}mahAkAryo mahAbhogo dhanI bhavati mAnavaH || 225\.8|| \EN{225\.9/1}ete devi mahAbhAgAH prANino dAnashAlinaH | \EN{225\.9/2}brahmaNA vai purA proktAH sarvasya priyadarshanAH || 225\.9|| \EN{225\.10/1}apare mAnavA devi pradAnakR^ipaNA dvijAH | \EN{225\.10/2}ye.annAni na prayachChanti vidyamAne.apyabuddhayaH || 225\.10|| \EN{225\.11/1}dInAndhakR^ipaNAn dR^iShTvA bhikShukAn atithIn api | \EN{225\.11/2}yAchyamAnA nivartante jihvAlobhasamanvitAH || 225\.11|| \EN{225\.12/1}na dhanAni na vAsA.nsi na bhogAn na cha kA~nchanam | \EN{225\.12/2}na gAshcha nAnnavikR^itiM prayachChanti kadAchana || 225\.12|| \EN{225\.13/1}apralubdhAshcha ye lubdhA nAstikA dAnavarjitaH | \EN{225\.13/2}evambhUtA narA devi niraya.n yAntyabuddhayaH || 225\.13|| \EN{225\.14/1}te vai manuShyatA.n yAnti yadA kAlasya paryayAt | \EN{225\.14/2}dhanarikte kule janma labhante svalpabuddhayaH || 225\.14|| \EN{225\.15/1}kShutpipAsAparItAshcha sarvalokabahiShkR^itAH | \EN{225\.15/2}nirAshAH sarvabhogebhyo jIvantyadharmajIvikAH || 225\.15|| \EN{225\.16/1}alpabhogakule jAtA alpabhogaratA narAH | \EN{225\.16/2}anena karmaNA devi bhavantyadhanino narAH || 225\.16|| \EN{225\.17/1}apare dambhino nityaM mAninaH parato ratAH | \EN{225\.17/2}AsanArhasya ye pITha.n na yachChantyalpachetasaH || 225\.17|| \EN{225\.18/1}mArgArhasya cha ye mArga.n na prayachChantyabuddhayaH | \EN{225\.18/2}arghArhAn na cha sa.nskArairarchayanti yathAvidhi || 225\.18|| \EN{225\.19/1}pAdyamAchamanIya.n vA prayachChantyabhibuddhayaH | \EN{225\.19/2}shubha.n chAbhimataM premNA guru.n nAbhivadanti ye || 225\.19|| \EN{225\.20/1}abhimAnapravR^iddhena lobhena samamAsthitAH | \EN{225\.20/2}sammAnyA.nshchAvamanyante vR^iddhAn paribhavanti cha || 225\.20|| \EN{225\.21/1}eva.nvidhA narA devi sarve nirayagAminaH | \EN{225\.21/2}te ched yadi narAstasmAn nirayAd uttaranti cha || 225\.21|| \EN{225\.22/1}varShapUgaistato janma labhante kutsite kule | \EN{225\.22/2}shvapAkapulkasAdInA.n kutsitAnAmachetasAm || 225\.22|| \EN{225\.23/1}kuleShu te.abhijAyante guruvR^iddhopatApinaH | \EN{225\.23/2}na dambhI na cha mAnI yo devatAtithipUjakaH || 225\.23|| \EN{225\.24/1}lokapUjyo namaskartA prasUto madhura.n vachaH | \EN{225\.24/2}sarvakarmapriyakaraH sarvabhUtapriyaH sadA || 225\.24|| \EN{225\.25/1}adveShI sumukhaH shlakShNaH snigdhavANIpradaH sadA | \EN{225\.25/2}svAgatenaiva sarveShAM bhUtAnAmavihi.nsakaH || 225\.25|| \EN{225\.26/1}yathArtha.n satkriyApUrvamarchayann avatiShThate | \EN{225\.26/2}mArgArhAya dadan mArga.n gurumabhyarchayan sadA || 225\.26|| \EN{225\.27/1}atithipragraharatastathAbhyAgatapUjakaH | \EN{225\.27/2}evambhUto naro devi svargatiM pratipadyate || 225\.27|| \EN{225\.28/1}tato mAnuShyamAsAdya vishiShTakulajo bhavet | \EN{225\.28/2}tatrAsau vipulairbhogaiH sarvaratnasamAyutaH || 225\.28|| \EN{225\.29/1}yathArhadAtA chArheShu dharmacharyAparo bhavet | \EN{225\.29/2}sammataH sarvabhUtAnA.n sarvalokanamaskR^itaH || 225\.29|| \EN{225\.30/1}svakarmaphalamApnoti svayameva naraH sadA | \EN{225\.30/2}eSha dharmo mayA prokto vidhAtrA svayamIritaH || 225\.30|| \EN{225\.31/1}yastu raudrasamAchAraH sarvasattvabhaya.nkaraH | \EN{225\.31/2}hastAbhyA.n yadi vA padbhyA.n rajjvA daNDena vA punaH || 225\.31|| \EN{225\.32/1}loShTaiH stambhairupAyairvA jantUn bAdheta shobhane | \EN{225\.32/2}hi.nsArtha.n niShkR^itipraj~naH prodvejayati chaiva hi || 225\.32|| \EN{225\.33/1}upakrAmati jantU.nshcha udvegajananaH sadA | \EN{225\.33/2}eva.n shIlasamAchAro nirayaM pratipadyate || 225\.33|| \EN{225\.34/1}sa chen manuShyatA.n gachChed yadi kAlasya paryayAt | \EN{225\.34/2}bahvAbAdhAparikliShTe kule jayati so.adhame || 225\.34|| \EN{225\.35/1}lokadviShTo.adhamaH pu.nsA.n svaya.n karmakR^itaiH phalaiH | \EN{225\.35/2}eSha devi manuShyeShu boddhavyo j~nAtibandhuShu || 225\.35|| \EN{225\.36/1}aparaH sarvabhUtAni dayAvAn anupashyati | \EN{225\.36/2}maitrI dR^iShTiH pitR^isamo nirvairo niyatendriyaH || 225\.36|| \EN{225\.37/1}nodvejayati bhUtAni na cha hanti dayAparaH | \EN{225\.37/2}hastapAdaishcha niyatairvishvAsyaH sarvajantuShu || 225\.37|| \EN{225\.38/1}na rajjvA na cha daNDena na loShTairnAyudhena cha | \EN{225\.38/2}udvejayati bhUtAni shubhakarmA dayAparaH || 225\.38|| \EN{225\.39/1}eva.n shIlasamAchAraH svarge samupajAyate | \EN{225\.39/2}tatrAsau bhavane divye mudA vasati devavat || 225\.39|| \EN{225\.40/1}sa chet svargakShayAn martyo manuShyeShUpajAyate | \EN{225\.40/2}alpAyAso nirAta~NkaH sa jAtaH sukhamedhate || 225\.40|| \EN{225\.41/1}sukhabhAgI nirAyAso nirudvegaH sadA naraH | \EN{225\.41/2}eSha devi satAM mArgo bAdhA yatra na vidyate || 225\.41|| \EN{225\.42/1}umovAcha | ime manuShyA dR^ishyante UhApohavishAradAH | \EN{225\.42/2}j~nAnavij~nAnasampannAH praj~nAvanto.arthakovidAH || 225\.42|| \EN{225\.43/1}duShpraj~nAshchApare deva j~nAnavij~nAnavarjitAH | \EN{225\.43/2}kena karmavipAkena praj~nAvAn puruSho bhavet || 225\.43|| \EN{225\.44/1}alpapraj~no virUpAkSha kathaM bhavati mAnavaH | \EN{225\.44/2}eva.n tva.n sa.nshaya.n Chindhi sarvadharmabhR^itA.n vara || 225\.44|| \EN{225\.45/1}jAtyandhAshchApare deva rogArtAshchApare tathA | \EN{225\.45/2}narAH klIbAshcha dR^ishyante kAraNaM brUhi tatra vai || 225\.45|| \EN{225\.46/1}maheshvara uvAcha | brAhmaNAn vedaviduShaH siddhAn dharmavidastathA | \EN{225\.46/2}paripR^ichChantyaharahaH kushalAkushala.n sadA || 225\.46|| \EN{225\.47/1}varjayanto.ashubha.n karma sevamAnAH shubha.n tathA | \EN{225\.47/2}labhante svargati.n nityamiha loke yathAsukham || 225\.47|| \EN{225\.48/1}sa chen manuShyatA.n yAti medhAvI tatra jAyate | \EN{225\.48/2}shruta.n yaj~nAnuga.n yasya kalyANamupajAyate || 225\.48|| \EN{225\.49/1}paradAreShu ye chApi chakShurduShTaM prayu~njate | \EN{225\.49/2}tena duShTasvabhAvena jAtyandhAste bhavanti hi || 225\.49|| \EN{225\.50/1}manasApi praduShTena nagnAM pashyanti ye striyam | \EN{225\.50/2}rogArtAste bhavantIha narA duShkR^itakAriNaH || 225\.50|| \EN{225\.51/1}ye tu mUDhA durAchArA viyonau maithune ratAH | \EN{225\.51/2}puruSheShu suduShpraj~nAH klIbatvamupayAnti te || 225\.51|| \EN{225\.52/1}pashU.nshcha ye vai badhnanti ye chaiva gurutalpagAH | \EN{225\.52/2}prakIrNamaithunA ye cha klIbA jAyanti vai narAH || 225\.52|| \EN{225\.53/1}umovAcha | avadya.n ki.n tu vai karma niravadya.n tathaiva cha | \EN{225\.53/2}shreyaH kurvann avApnoti mAnavo devasattama || 225\.53|| \EN{225\.54/1}maheshvara uvAcha | shreyA.nsaM mArgamanvichChan sadA yaH pR^ichChati dvijAn | \EN{225\.54/2}dharmAnveShI guNAkA~NkShI sa svarga.n samupAshnute || 225\.54|| \EN{225\.55/1}yadi mAnuShyatA.n devi kadAchit sa.nniyachChati | \EN{225\.55/2}medhAvI dhAraNAyuktaH prAj~nastatrApi jAyate || 225\.55|| \EN{225\.56/1}eSha devi satA.n dharmo gantavyo bhUtikArakaH | \EN{225\.56/2}nR^iNA.n hitArthAya sadA mayA chaivamudAhR^itaH || 225\.56|| \EN{225\.57/1}umovAcha | apare svalpavij~nAnA dharmavidveShiNo narAH | \EN{225\.57/2}brAhmaNAn vedaviduSho nechChanti parisarpitum || 225\.57|| \EN{225\.58/1}vratavanto narAH kechichChraddhAdamaparAyaNAH | \EN{225\.58/2}avratA bhraShTaniyamAstathAnye rAkShasopamAH || 225\.58|| \EN{225\.59/1}yajvAnashcha tathaivAnye nirmohAshcha tathA pare | \EN{225\.59/2}kena karmavipAkena bhavantIha vadasva me || 225\.59|| \EN{225\.60/1}maheshvara uvAcha | AgamAlokadharmANAM maryAdAH pUrvanirmitAH | \EN{225\.60/2}pramANenAnuvartante dR^ishyante ha dR^iDhavratAH || 225\.60|| \EN{225\.61/1}adharma.n dharmamityAhurye cha mohavasha.n gatAH | \EN{225\.61/2}avratA naShTamaryAdAste narA brahmarAkShasAH || 225\.61|| \EN{225\.62/1}ye vai kAlakR^itodyogAt sambhavantIha mAnavAH | \EN{225\.62/2}nirhomA nirvaShaTkArAste bhavanti narAdhamAH || 225\.62|| \EN{225\.63/1}eSha devi mayA sarva+ |sa.nshayachChedanAya te | \EN{225\.63/2}kushalAkushalo nR^iNA.n vyAkhyAto dharmasAgaraH || 225\.63|| \EN{226\.1/1}vyAsa uvAcha | shrutvaiva.n sA jaganmAtA bharturvachanamAditaH | \EN{226\.1/2}hR^iShTA babhUva suprItA vismitA cha tadA dvijAH || 226\.1|| \EN{226\.2/1}ye tatrAsan munivarAstripurAreH samIpataH | \EN{226\.2/2}tIrthayAtrAprasa~Ngena gatAstasmin girau dvijAH || 226\.2|| \EN{226\.3/1}te.api sampUjya ta.n deva.n shUlapANiM praNamya cha | \EN{226\.3/2}paprachChuH sa.nshaya.n chaiva lokAnA.n hitakAmyayA || 226\.3|| \EN{226\.4/1}munaya UchuH | trilochana namaste.astu dakShakratuvinAshana | \EN{226\.4/2}pR^ichChAmastvA.n jagannAtha sa.nshaya.n hR^idi sa.nsthitam || 226\.4|| \EN{226\.5/1}sa.nsAre.asmin mahAghore bhairave lomaharShaNe | \EN{226\.5/2}bhramanti suchira.n kAlaM puruShAshchAlpamedhasaH || 226\.5|| \EN{226\.6/1}yenopAyena muchyante janmasa.nsArabandhanAt | \EN{226\.6/2}brUhi tachChrotumichChAmaH para.n kautUhala.n hi naH || 226\.6|| \EN{226\.7/1}maheshvara uvAcha | karmapAshanibaddhAnA.n narANA.n duHkhabhAginAm | \EN{226\.7/2}nAnyopAyaM prapashyAmi vAsudevAt para.n dvijAH || 226\.7|| \EN{226\.8/1}ye pUjayanti ta.n deva.n sha~NkhachakragadAdharam | \EN{226\.8/2}vA~NmanaHkarmabhiH samyak te yAnti paramA.n gatim || 226\.8|| \EN{226\.9/1}ki.n teShA.n jIviteneha pashuvachcheShTitena cha | \EN{226\.9/2}yeShA.n na pravaNa.n chitta.n vAsudeve jaganmaye || 226\.9|| \EN{226\.10/1}R^iShaya UchuH | pinAkin bhaganetraghna sarvalokanamaskR^ita | \EN{226\.10/2}mAhAtmya.n vAsudevasya shrotumichChAma sha.nkara || 226\.10|| \EN{226\.11/1}maheshvara uvAcha | pitAmahAd api varaH shAshvataH puruSho hariH | \EN{226\.11/2}kR^iShNo jAmbUnadAbhAso vyabhre sUrya ivoditaH || 226\.11|| \EN{226\.12/1}dashabAhurmahAtejA devatAriniShUdanaH | \EN{226\.12/2}shrIvatsA~Nko hR^iShIkeshaH sarvadaivatayUthapaH || 226\.12|| \EN{226\.13/1}brahmA tasyodarabhavastasyAha.n cha shirobhavaH | \EN{226\.13/2}shiroruhebhyo jyotI.nShi romabhyashcha surAsurAH || 226\.13|| \EN{226\.14/1}R^iShayo dehasambhUtAstasya lokAshcha shAshvatAH | \EN{226\.14/2}pitAmahagR^iha.n sAkShAt sarvadevagR^iha.n cha saH || 226\.14|| \EN{226\.15/1}so.asyAH pR^ithivyAH kR^itsnAyAH sraShTA tribhuvaneshvaraH | \EN{226\.15/2}sa.nhartA chaiva bhUtAnA.n sthAvarasya charasya cha || 226\.15|| \EN{226\.16/1}sa hi devadevaH sAkShAd devanAthaH para.ntapaH | \EN{226\.16/2}sarvaj~naH sarvasa.nsraShTA sarvagaH sarvatomukhaH || 226\.16|| \EN{226\.17/1}na tasmAt paramaM bhUta.n triShu lokeShu ki.nchana | \EN{226\.17/2}sanAtano mahAbhAgo govinda iti vishrutaH || 226\.17|| \EN{226\.18/1}sa sarvAn pArthivAn sa.nkhye ghAtayiShyati mAnadaH | \EN{226\.18/2}surakAryArthamutpanno mAnuShya.n vapurAsthitaH || 226\.18|| \EN{226\.19/1}nahi devagaNAH shaktAstrivikramavinAkR^itAH | \EN{226\.19/2}bhuvane devakAryANi kartu.n nAyakavarjitaH || 226\.19|| \EN{226\.20/1}nAyakaH sarvabhUtAnA.n sarvabhUtanamaskR^itaH | \EN{226\.20/2}etasya devanAthasya kAryasya cha parasya cha || 226\.20|| \EN{226\.21/1}brahmabhUtasya satataM brahmarShisharaNasya cha | \EN{226\.21/2}brahmA vasati nAbhisthaH sharIre.aha.n cha sa.nsthitaH || 226\.21|| \EN{226\.22/1}sarvAH sukha.n sa.nsthitAshcha sharIre tasya devatAH | \EN{226\.22/2}sa devaH puNDarIkAkShaH shrIgarbhaH shrIsahoShitaH || 226\.22|| \EN{226\.23/1}shAr~NgachakrAyudhaH khaDgI sarvanAgaripudhvajaH | \EN{226\.23/2}uttamena sushIlena shauchena cha damena cha || 226\.23|| \EN{226\.24/1}parAkrameNa vIryeNa vapuShA darshanena cha | \EN{226\.24/2}ArohaNapramANena vIryeNArjavasampadA || 226\.24|| \EN{226\.25/1}AnR^isha.nsyena rUpeNa balena cha samanvitaH | \EN{226\.25/2}astraiH samuditaH sarvairdivyairadbhutadarshanaiH || 226\.25|| \EN{226\.26/1}yogamAyAsahasrAkSho virUpAkSho mahAmanAH | \EN{226\.26/2}vAchA mitrajanashlAghI j~nAtibandhujanapriyaH || 226\.26|| \EN{226\.27/1}kShamAvA.nshchAnaha.nvAdI sa devo brahmadAyakaH | \EN{226\.27/2}bhayahartA bhayArtAnAM mitrAnandavivardhanaH || 226\.27|| \EN{226\.28/1}sharaNyaH sarvabhUtAnA.n dInAnAM pAlane rataH | \EN{226\.28/2}shrutavAn atha sampannaH sarvabhUtanamaskR^itaH || 226\.28|| \EN{226\.29/1}samAshritAnAmupakR^ichChatrUNAM bhayakR^it tathA | \EN{226\.29/2}nItij~no nItisampanno brahmavAdI jitendriyaH || 226\.29|| \EN{226\.30/1}bhavArthameva devAnAM buddhyA paramayA yutaH | \EN{226\.30/2}prAjApatye shubhe mArge mAnave dharmasa.nskR^ite || 226\.30|| \EN{226\.31/1}samutpatsyati govindo manorva.nshe mahAtmanaH | \EN{226\.31/2}a.nsho nAma manoH putro hyantardhAmA tataH param || 226\.31|| \EN{226\.32/1}antardhAmno havirdhAmA prajApatiraninditaH | \EN{226\.32/2}prAchInabarhirbhavitA havirdhAmnaH suto dvijAH || 226\.32|| \EN{226\.33/1}tasya prachetaHpramukhA bhaviShyanti dashAtmajAH | \EN{226\.33/2}prAchetasastathA dakSho bhaviteha prajApatiH || 226\.33|| \EN{226\.34/1}dAkShAyaNyastathAdityo manurAdityatastataH | \EN{226\.34/2}manoshcha va.nshaja ilA sudyumnashcha bhaviShyati || 226\.34|| \EN{226\.35/1}budhAt purUravAshchApi tasmAd AyurbhaviShyati | \EN{226\.35/2}nahuSho bhavitA tasmAd yayAtistasya chAtmajaH || 226\.35|| \EN{226\.36/1}yadustasmAn mahAsattvaH kroShTA tasmAd bhaviShyati | \EN{226\.36/2}kroShTushchaiva mahAn putro vR^ijinIvAn bhaviShyati || 226\.36|| \EN{226\.37/1}vR^ijinIvatashcha bhavitA uSha~NguraparAjitaH | \EN{226\.37/2}uSha~NgorbhavitA putraH shUrashchitrarathastathA || 226\.37|| \EN{226\.38/1}tasya tvavarajaH putraH shUro nAma bhaviShyati | \EN{226\.38/2}teShA.n vikhyAtavIryANA.n chAritraguNashAlinAm || 226\.38|| \EN{226\.39/1}yajvinA.n cha vishuddhAnA.n va.nshe brAhmaNasattamAH | \EN{226\.39/2}sa shUraH kShatriyashreShTho mahAvIryo mahAyashAH || 226\.39|| \EN{226\.40/1}svava.nshavistArakara.n janayiShyati mAnadam | \EN{226\.40/2}vasudevamiti khyAtaM putramAnakadundubhim || 226\.40|| \EN{226\.41/1}tasya putrashchaturbAhurvAsudevo bhaviShyati | \EN{226\.41/2}dAtA brAhmaNasatkartA brahmabhUto dvijapriyaH || 226\.41|| \EN{226\.42/1}rAj~no baddhAn sa sarvAn vai mokShayiShyati yAdavaH | \EN{226\.42/2}jarAsa.ndha.n tu rAjAna.n nirjitya girigahvare || 226\.42|| \EN{226\.43/1}sarvapArthivaratnADhyo bhaviShyati sa vIryavAn | \EN{226\.43/2}pR^ithivyAmapratihato vIryeNApi bhaviShyati || 226\.43|| \EN{226\.44/1}vikrameNa cha sampannaH sarvapArthivapArthivaH | \EN{226\.44/2}shUraH sa.nhanano bhUto dvArakAyA.n vasan prabhuH || 226\.44|| \EN{226\.45/1}pAlayiShyati gA.n devI.n vinirjitya durAshayAn | \EN{226\.45/2}taM bhavantaH samAsAdya brAhmaNairarhaNairvaraiH || 226\.45|| \EN{226\.46/1}archayantu yathAnyAyaM brahmANamiva shAshvatam | \EN{226\.46/2}yo hi mA.n draShTumichCheta brahmANa.n cha pitAmaham || 226\.46|| \EN{226\.47/1}draShTavyastena bhagavAn vAsudevaH pratApavAn | \EN{226\.47/2}dR^iShTe tasminn aha.n dR^iShTo na me.atrAsti vichAraNA || 226\.47|| \EN{226\.48/1}pitAmaho vAsudeva iti vitta tapodhanAH | \EN{226\.48/2}sa yasya puNDarIkAkShaH prItiyukto bhaviShyati || 226\.48|| \EN{226\.49/1}tasya devagaNaH prIto brahmapUrvo bhaviShyati | \EN{226\.49/2}yastu taM mAnavo loke sa.nshrayiShyati keshavam || 226\.49|| \EN{226\.50/1}tasya kIrtiryashashchaiva svargashchaiva bhaviShyati | \EN{226\.50/2}dharmANA.n deshikaH sAkShAd bhaviShyati sa dharmavAn || 226\.50|| \EN{226\.51/1}dharmavidbhiH sa devesho namaskAryaH sadAchyutaH | \EN{226\.51/2}dharma eva sadA hi syAd asminn abhyarchite vibhau || 226\.51|| \EN{226\.52/1}sa hi devo mahAtejAH prajAhitachikIrShayA | \EN{226\.52/2}dharmArthaM puruShavyAghra R^iShikoTIH sasarja cha || 226\.52|| \EN{226\.53/1}tAH sR^iShTAstena vidhinA parvate gandhamAdane | \EN{226\.53/2}sanatkumArapramukhAstiShThanti tapasAnvitAH || 226\.53|| \EN{226\.54/1}tasmAt sa vAgmI dharmaj~no namasyo dvijapu.ngavAH | \EN{226\.54/2}vandito hi sa vandeta mAnito mAnayIta cha || 226\.54|| \EN{226\.55/1}dR^iShTaH pashyed aharahaH sa.nshritaH pratisa.nshrayet | \EN{226\.55/2}architashchArchayen nitya.n sa devo dvijasattamAH || 226\.55|| \EN{226\.56/1}eva.n tasyAnavadyasya viShNorvai parama.n tapaH | \EN{226\.56/2}Adidevasya mahataH sajjanAcharita.n sadA || 226\.56|| \EN{226\.57/1}bhuvane.abhyarchito nitya.n devairapi sanAtanaH | \EN{226\.57/2}abhayenAnurUpeNa prapadya tamanuvratAH || 226\.57|| \EN{226\.58/1}karmaNA manasA vAchA sa namasyo dvijaiH sadA | \EN{226\.58/2}yatnavadbhirupasthAya draShTavyo devakIsutaH || 226\.58|| \EN{226\.59/1}eSha vai vihito mArgo mayA vai munisattamAH | \EN{226\.59/2}ta.n dR^iShTvA sarvadevesha.n dR^iShTAH syuH surasattamAH || 226\.59|| \EN{226\.60/1}mahAvarAha.n ta.n deva.n sarvalokapitAmaham | \EN{226\.60/2}aha.n chaiva namasyAmi nityameva jagatpatim || 226\.60|| \EN{226\.61/1}tatra cha tritaya.n dR^iShTaM bhaviShyati na sa.nshayaH | \EN{226\.61/2}samastA hi vaya.n devAstasya dehe vasAmahe || 226\.61|| \EN{226\.62/1}tasyaiva chAgrajo bhrAtA sitAdrinichayaprabhaH | \EN{226\.62/2}halI bala iti khyAto bhaviShyati dharAdharaH || 226\.62|| \EN{226\.63/1}trishirAstasya devasya dR^iShTo.ananta iti prabhoH | \EN{226\.63/2}suparNo yasya vIryeNa kashyapasyAtmajo balI || 226\.63|| \EN{226\.64/1}anta.n naivAshakad draShTu.n devasya paramAtmanaH | \EN{226\.64/2}sa cha sheSho vicharate parayA vai mudA yutaH || 226\.64|| \EN{226\.65/1}antarvasati bhogena parirabhya vasu.ndharAm | \EN{226\.65/2}ya eSha viShNuH so.ananto bhagavAn vasudhAdharaH || 226\.65|| \EN{226\.66/1}yo rAmaH sa hR^iShIkesho.achyutaH sarvadharAdharaH | \EN{226\.66/2}tAvubhau puruShavyAghrau divyau divyaparAkramau || 226\.66|| \EN{226\.67/1}draShTavyau mAnanIyau cha chakralA~NgaladhAriNau | \EN{226\.67/2}eSha vo.anugrahaH prokto mayA puNyastapodhanAH | \EN{226\.67/3}tad bhavanto yadushreShThaM pUjayeyuH prayatnataH || 226\.67|| \EN{227\.1/1}munaya UchuH | aho kR^iShNasya mAhAtmya.n shrutamasmAbhiradbhutam | \EN{227\.1/2}sarvapApaharaM puNya.n dhanya.n sa.nsAranAshanam || 227\.1|| \EN{227\.2/1}sampUjya vidhivad bhaktyA vAsudevaM mahAmune | \EN{227\.2/2}kA.n gati.n yAnti manujA vAsudevArchane ratAH || 227\.2|| \EN{227\.3/1}kiM prApnuvanti te mokSha.n ki.n vA svargaM mahAmune | \EN{227\.3/2}athavA kiM munishreShTha prApnuvantyubhayaM phalam || 227\.3|| \EN{227\.4/1}Chettumarhasi sarvaj~na sa.nshaya.n no hR^idi sthitam | \EN{227\.4/2}ChettA nAnyo.asti loke.asmi.nstvadR^ite munisattama || 227\.4|| \EN{227\.5/1}vyAsa uvAcha | sAdhu sAdhu munishreShThA bhavadbhiryad udAhR^itam | \EN{227\.5/2}shR^iNudhvamAnupUrvyeNa vaiShNavAnA.n sukhAvaham || 227\.5|| \EN{227\.6/1}dIkShAmAtreNa kR^iShNasya narA mokSha.n vrajanti vai | \EN{227\.6/2}kiM punarye sadA bhaktyA pUjayantyachyuta.n dvijAH || 227\.6|| \EN{227\.7/1}na teShA.n durlabhaH svargo mokShashcha munisattamAH | \EN{227\.7/2}labhante vaiShNavAH kAmAn yAn yAn vA~nChanti durlabhAn || 227\.7|| \EN{227\.8/1}ratnaparvatamAruhya naro ratna.n yathAdadet | \EN{227\.8/2}svechChayA munishArdUlAstathA kR^iShNAn manorathAn || 227\.8|| \EN{227\.9/1}kalpavR^ikSha.n samAsAdya phalAni svechChayA yathA | \EN{227\.9/2}gR^ihNAti puruSho viprAstathA kR^iShNAn manorathAn || 227\.9|| \EN{227\.10/1}shraddhayA vidhivat pUjya vAsudeva.n jagadgurum | \EN{227\.10/2}dharmArthakAmamokShANAM prApnuvanti narAH phalam || 227\.10|| \EN{227\.11/1}ArAdhya ta.n jagannAtha.n vishuddhenAntarAtmanA | \EN{227\.11/2}prApnuvanti narAH kAmAn surANAmapi durlabhAn || 227\.11|| \EN{227\.12/1}ye.archayanti sadA bhaktyA vAsudevAkhyamavyayam | \EN{227\.12/2}na teShA.n durlabha.n ki.nchid vidyate bhuvanatraye || 227\.12|| \EN{227\.13/1}dhanyAste puruShA loke ye.archayanti sadA harim | \EN{227\.13/2}sarvapApahara.n deva.n sarvakAmaphalapradam || 227\.13|| \EN{227\.14/1}brAhmaNAH kShatriyA vaishyAH striyaH shUdrAntyajAtayaH | \EN{227\.14/2}sampUjya ta.n suravaraM prApnuvanti parA.n gatim || 227\.14|| \EN{227\.15/1}tasmAchChR^iNudhvaM munayo yat pR^ichChata mamAnaghAH | \EN{227\.15/2}pravakShyAmi samAsena gati.n teShAM mahAtmanAm || 227\.15|| \EN{227\.16/1}tyaktvA mAnuShyaka.n deha.n rogAyatanamadhruvam | \EN{227\.16/2}jarAmaraNasa.nyukta.n jalabudbudasa.nnibham || 227\.16|| \EN{227\.17/1}mA.nsashoNitadurgandha.n viShThAmUtrAdibhiryutam | \EN{227\.17/2}asthisthUNamamedhya.n cha snAyucharmashirAnvitam || 227\.17|| \EN{227\.18/1}kAmagena vimAnena divyagandharvanAdinA | \EN{227\.18/2}taruNAdityavarNena ki~NkiNIjAlamAlinA || 227\.18|| \EN{227\.19/1}upagIyamAnA gandharvairapsarobhirala.nkR^itAH | \EN{227\.19/2}vrajanti lokapAlAnAM bhavana.n tu pR^ithak pR^ithak || 227\.19|| \EN{227\.20/1}manvantarapramANa.n tu bhuktvA kAlaM pR^ithak pR^ithak | \EN{227\.20/2}bhuvanAni pR^ithak teShA.n sarvabhogairala.nkR^itAH || 227\.20|| \EN{227\.21/1}tato.antarikSha.n loka.n te yAnti sarvasukhapradam | \EN{227\.21/2}tatra bhuktvA varAn bhogAn dashamanvantara.n dvijAH || 227\.21|| \EN{227\.22/1}tasmAd gandharvaloka.n tu yAnti vai vaiShNavA dvijAH | \EN{227\.22/2}vi.nshanmanvantara.n kAla.n tatra bhuktvA manoramAn || 227\.22|| \EN{227\.23/1}bhogAn Adityaloka.n tu tasmAd yAnti supUjitAH | \EN{227\.23/2}tri.nshanmanvantara.n tatra bhogAn bhuktvAtidaivatAn || 227\.23|| \EN{227\.24/1}tasmAd vrajanti te viprAshchandraloka.n sukhapradam | \EN{227\.24/2}manvantarANA.n te tatra chatvAri.nshad guNAnvitam || 227\.24|| \EN{227\.25/1}kAlaM bhuktvA shubhAn bhogA~n jarAmaraNavarjitAH | \EN{227\.25/2}tasmAn nakShatraloka.n tu vimAnaiH samala.nkR^itam || 227\.25|| \EN{227\.26/1}vrajanti te munishreShThA guNaiH sarvairala.nkR^itAH | \EN{227\.26/2}manvantarANAM pa~nchAshad bhuktvA bhogAn yathepsitAn || 227\.26|| \EN{227\.27/1}tasmAd vrajanti te viprA devaloka.n sudurlabham | \EN{227\.27/2}ShaShTimanvantara.n yAvat tatra bhuktvA sudurlabhAn || 227\.27|| \EN{227\.28/1}bhogAn nAnAvidhAn viprA R^igdvyaShTakasamanvitAn | \EN{227\.28/2}shakralokaM punastasmAd gachChanti surapUjitAH || 227\.28|| \EN{227\.29/1}manvantarANA.n tatraiva bhuktvA kAla.n cha saptatim | \EN{227\.29/2}bhogAn uchchAvachAn divyAn manasaH prItivardhanAn || 227\.29|| \EN{227\.30/1}tasmAd vrajanti te lokaM prAjApatyamanuttamam | \EN{227\.30/2}bhuktvA tatrepsitAn bhogAn sarvakAmaguNAnvitAn || 227\.30|| \EN{227\.31/1}manvantaramashIti.n cha kAla.n sarvasukhapradam | \EN{227\.31/2}tasmAt paitAmaha.n loka.n yAnti te vaiShNavA dvijAH || 227\.31|| \EN{227\.32/1}manvantarANA.n navati krIDitvA tatra vai sukham | \EN{227\.32/2}ihAgatya punastasmAd viprANAM pravare kule || 227\.32|| \EN{227\.33/1}jAyante yogino viprA vedashAstrArthapAragAH | \EN{227\.33/2}eva.n sarveShu lokeShu bhuktvA bhogAn yathepsitAn || 227\.33|| \EN{227\.34/1}ihAgatya punaryAnti uparyupari cha kramAt | \EN{227\.34/2}sambhave sambhave te tu shatavarSha.n dvijottamAH || 227\.34|| \EN{227\.35/1}bhuktvA yathepsitAn bhogAn yAnti lokAntara.n tataH | \EN{227\.35/2}dashajanma yadA teShA.n krameNaivaM prapUryate || 227\.35|| \EN{227\.36/1}tadA loka.n harerdivyaM brahmalokAd vrajanti te | \EN{227\.36/2}gatvA tatrAkShayAn bhogAn bhuktvA sarvaguNAnvitAn || 227\.36|| \EN{227\.37/1}manvantarashata.n yAvajjanmamR^ityuvivarjitAH | \EN{227\.37/2}gachChanti bhuvanaM pashchAd vArAhasya dvijottamAH || 227\.37|| \EN{227\.38/1}divyadehAH kuNDalino mahAkAyA mahAbalAH | \EN{227\.38/2}krIDanti tatra viprendrAH kR^itvA rUpa.n chaturbhujam || 227\.38|| \EN{227\.39/1}dasha koTisahasrANi varShANA.n dvijasattamAH | \EN{227\.39/2}tiShThanti shAshvate bhAve sarvairdevairnamaskR^itAH || 227\.39|| \EN{227\.40/1}tato yAnti tu te dhIrA narasi.nhagR^iha.n dvijAH | \EN{227\.40/2}krIDante tatra muditA varShakoTyayutAni cha || 227\.40|| \EN{227\.41/1}tadante vaiShNava.n yAnti pura.n siddhaniShevitam | \EN{227\.41/2}krIDante tatra saukhyena varShANAmayutAni cha || 227\.41|| \EN{227\.42/1}brahmaloke punarviprA gachChanti sAdhakottamAH | \EN{227\.42/2}tatra sthitvA chira.n kAla.n varShakoTishatAn bahUn || 227\.42|| \EN{227\.43/1}nArAyaNapura.n yAnti tataste sAdhakeshvarAH | \EN{227\.43/2}bhuktvA bhogA.nshcha vividhAn varShakoTyarbudAni cha || 227\.43|| \EN{227\.44/1}aniruddhapuraM pashchAd divyarUpA mahAbalAH | \EN{227\.44/2}gachChanti sAdhakavarAH stUyamAnAH surAsuraiH || 227\.44|| \EN{227\.45/1}tatra koTisahasrANi varShANA.n cha chaturdasha | \EN{227\.45/2}tiShThanti vaiShNavAstatra jarAmaraNavarjitAH || 227\.45|| \EN{227\.46/1}pradyumnasya puraM pashchAd gachChanti vigatajvarAH | \EN{227\.46/2}tatra tiShThanti te viprA lakShakoTishatatrayam || 227\.46|| \EN{227\.47/1}svachChandagAmino hR^iShTA balashaktisamanvitAH | \EN{227\.47/2}gachChanti yoginaH pashchAd yatra sa.nkarShaNaH prabhuH || 227\.47|| \EN{227\.48/1}tatroShitvA chira.n kAlaM bhuktvA bhogAn sahasrashaH | \EN{227\.48/2}vishanti vAsudevaiti virUpAkhye nira~njane || 227\.48|| \EN{227\.49/1}vinirmuktAH pare tattve jarAmaraNavarjite | \EN{227\.49/2}tatra gatvA vimuktAste bhaveyurnAtra sa.nshayaH || 227\.49|| \EN{227\.50/1}eva.n krameNa bhukti.n te prApnuvanti manIShiNaH | \EN{227\.50/2}mukti.n cha munishArdUlA vAsudevArchane ratAH || 227\.50|| \EN{228\.1/1}vyAsa uvAcha | ekAdashyAmubhe pakShe nirAhAraH samAhitaH | \EN{228\.1/2}snAtvA samyag vidhAnena dhautavAsA jitendriyaH || 228\.1|| \EN{228\.2/1}sampUjya vidhivad viShNu.n shraddhayA susamAhitaH | \EN{228\.2/2}puShpairgandhaistathA dIpairdhUpairnaivedyakaistathA || 228\.2|| \EN{228\.3/1}upahArairbahuvidhairjapyairhomapradakShiNaiH | \EN{228\.3/2}stotrairnAnAvidhairdivyairgItavAdyairmanoharaiH || 228\.3|| \EN{228\.4/1}daNDavatpraNipAtaishcha jayashabdaistathottamaiH | \EN{228\.4/2}eva.n sampUjya vidhivad rAtrau kR^itvA prajAgaram || 228\.4|| \EN{228\.5/1}kathA.n vA gItikA.n viShNorgAyan viShNuparAyaNaH | \EN{228\.5/2}yAti viShNoH para.n sthAna.n naro nAstyatra sa.nshayaH || 228\.5|| \EN{228\.6/1}munaya UchuH | prajAgare gItikAyAH phala.n viShNormahAmune | \EN{228\.6/2}brUhi tachChrotumichChAmaH para.n kautUhala.n hi naH || 228\.6|| \EN{228\.7/1}vyAsa uvAcha | shR^iNudhvaM munishArdUlAH pravakShyAmyanupUrvashaH | \EN{228\.7/2}gItikAyAH phala.n viShNorjAgare yad udAhR^itam || 228\.7|| \EN{228\.8/1}avantI nAma nagarI babhUva bhuvi vishrutA | \EN{228\.8/2}tatrAste bhagavAn viShNuH sha~NkhachakragadAdharaH || 228\.8|| \EN{228\.9/1}tasyA nagaryAH paryante chANDAlo gItikovidaH | \EN{228\.9/2}sadvR^ittyotpAditadhano bhR^ityAnAM bharaNe rataH || 228\.9|| \EN{228\.10/1}viShNubhaktaH sa chANDAlo mAsi mAsi dR^iDhavrataH | \EN{228\.10/2}ekAdashyA.n samAgamya sopavAso.atha gAyati || 228\.10|| \EN{228\.11/1}gItikA viShNunAmA~NkAH prAdurbhAvasamAshritAH | \EN{228\.11/2}gAndhAraShaDjanaiShAda+ |svarapa~nchamadhaivataiH || 228\.11|| \EN{228\.12/1}rAtrijAgaraNe viShNu.n gAthAbhirupagAyati | \EN{228\.12/2}prabhAte cha praNamyesha.n dvAdashyA.n gR^ihametya cha || 228\.12|| \EN{228\.13/1}jAmAtR^ibhAgineyA.nshcha bhojayitvA sakanyakAH | \EN{228\.13/2}tataH saparivArastu pashchAd bhu~Nkte dvijottamAH || 228\.13|| \EN{228\.14/1}eva.n tasyAsatastatra kurvato viShNuprINanam | \EN{228\.14/2}gItikAbhirvichitrAbhirvayaH pratigataM bahu || 228\.14|| \EN{228\.15/1}ekadA chaitramAse tu kR^iShNaikAdashigochare | \EN{228\.15/2}viShNushushrUShaNArthAya yayau vanamanuttamam || 228\.15|| \EN{228\.16/1}vanajAtAni puShpANi grahItuM bhaktitatparaH | \EN{228\.16/2}kShiprAtaTe mahAraNye vibhItakataroradhaH || 228\.16|| \EN{228\.17/1}dR^iShTaH sa rAkShasenAtha gR^ihItashchApi bhakShitum | \EN{228\.17/2}chANDAlastamathovAcha nAdya bhakShyastvayA hyaham || 228\.17|| \EN{228\.18/1}prAtarbhokShyasi kalyANa satyameShyAmyahaM punaH | \EN{228\.18/2}adya kAryaM mama mahat tasmAn mu~nchasva rAkShasa || 228\.18|| \EN{228\.19/1}shvaH satyena sameShyAmi tataH khAdasi mAmiti | \EN{228\.19/2}viShNushushrUShaNArthAya rAtrijAgaraNaM mayA | \EN{228\.19/3}kArya.n na vratavighnaM me kartumarhasi rAkShasa || 228\.19|| \EN{228\.20/1}vyAsa uvAcha | ta.n rAkShasaH pratyuvAcha dasharAtramabhojanam | \EN{228\.20/2}mamAbhUd adya cha bhavAn mayA labdho mata~Ngaja || 228\.20|| \EN{228\.21/1}na mokShye bhakShayiShyAmi kShudhayA pIDito bhR^isham | \EN{228\.21/2}nishAcharavachaH shrutvA mAta~NgastamuvAcha ha | \EN{228\.21/3}sAntvaya~n shlakShNayA vAchA sa satyavachanairdR^iDhaiH || 228\.21|| \EN{228\.22/1}mAta~Nga uvAcha | satyamUla.n jagat sarvaM brahmarAkShasa tachChR^iNu | \EN{228\.22/2}satyenAha.n shapiShyAmi punarAgamanAya cha || 228\.22|| \EN{228\.23/1}AdityashchandramA vahnirvAyurbhUrdyaurjalaM manaH | \EN{228\.23/2}ahorAtra.n yamaH sa.ndhye dve vidurnaracheShTitam || 228\.23|| \EN{228\.24/1}paradAreShu yat pApa.n yat paradravyahAriShu | \EN{228\.24/2}yachcha brahmahanaH pApa.n surApe gurutalpage || 228\.24|| \EN{228\.25/1}vandhyApateshcha yat pApa.n yat pApa.n vR^iShalIpateH | \EN{228\.25/2}yachcha devalake pApaM matsyamA.nsAshinashcha yat || 228\.25|| \EN{228\.26/1}kroDamA.nsAshino yachcha kUrmamA.nsAshinashcha yat | \EN{228\.26/2}vR^ithA mA.nsAshino yachcha pR^iShThamA.nsAshinashcha yat || 228\.26|| \EN{228\.27/1}kR^itaghne mitraghAtake yat pApa.n didhiShUpatau | \EN{228\.27/2}sUtakasya cha yat pApa.n yat pApa.n krUrakarmaNaH || 228\.27|| \EN{228\.28/1}kR^ipaNasya cha yat pApa.n yachcha vandhyAtitherapi | \EN{228\.28/2}amAvAsyAShTamI ShaShThI kR^iShNashuklachaturdashI || 228\.28|| \EN{228\.29/1}tAsu yad gamanAt pApa.n yad vipro vrajati striyam | \EN{228\.29/2}rajasvalA.n tathA pashchAchChrAddha.n kR^itvA striya.n vrajet || 228\.29|| \EN{228\.30/1}sarvasvasnAtabhojyAnA.n yat pApaM malabhojane | \EN{228\.30/2}mitrabhAryA.n gachChatA.n cha yat pApaM pishunasya cha || 228\.30|| \EN{228\.31/1}dambhamAyAnurakte cha yat pApaM madhughAtinaH | \EN{228\.31/2}brAhmaNasya pratishrutya yat pApa.n tadayachChataH || 228\.31|| \EN{228\.32/1}yachcha kanyAnR^ite pApa.n yachcha goshvatarAnR^ite | \EN{228\.32/2}strIbAlahanturyat pApa.n yachcha mithyAbhibhAShiNaH || 228\.32|| \EN{228\.33/1}devavedadvijanR^ipa+ |putramitrasatIstriyaH | \EN{228\.33/2}yachcha nindayatAM pApa.n gurumithyApachArataH || 228\.33|| \EN{228\.34/1}agnityAgiShu yat pApamagnidAyiShu yad vane | \EN{228\.34/2}gR^iheShTyA pAtake yachcha yad goghne yad dvijAdhame || 228\.34|| \EN{228\.35/1}yat pApaM parivitte cha yat pApaM parivedinaH | \EN{228\.35/2}tayordAtR^igrahItroshcha yat pApaM bhrUNaghAtinaH || 228\.35|| \EN{228\.36/1}ki.n chAtra bahubhiH proktaiH shapathaistava rAkShasa | \EN{228\.36/2}shrUyatA.n shapathaM bhIma.n durvAchyamapi kathyate || 228\.36|| \EN{228\.37/1}svakanyAjIvinaH pApa.n gUDhasatyena sAkShiNaH | \EN{228\.37/2}ayAjyayAjake ShaNDhe yat pApa.n shravaNe.adhame || 228\.37|| \EN{228\.38/1}pravrajyAvasite yachcha brahmachAriNi kAmuke | \EN{228\.38/2}etaistu pApairlipye.aha.n yadi naiShyAmi te.antikam || 228\.38|| \EN{228\.39/1}vyAsa uvAcha | mAta~Ngavachana.n shrutvA vismito brahmarAkShasaH | \EN{228\.39/2}prAha gachChasva satyena samaya.n chaiva pAlaya || 228\.39|| \EN{228\.40/1}ityuktaH kuNapAshena shvapAkaH kusumAni tu | \EN{228\.40/2}samAdAyAgamachchaiva viShNoH sa nilaya.n gataH || 228\.40|| \EN{228\.41/1}tAni prAdAd brAhmaNAya so.api prakShAlya chAmbhasA | \EN{228\.41/2}viShNumabhyarchya nilaya.n jagAma sa tapodhanAH || 228\.41|| \EN{228\.42/1}so.api mAta~NgadAyAdaH sopavAsastu tA.n nishAm | \EN{228\.42/2}gAyan hi bAhyabhUmiShThaH prajAgaramupAkarot || 228\.42|| \EN{228\.43/1}prabhAtAyA.n tu sharvaryA.n snAtvA deva.n namasya cha | \EN{228\.43/2}satya.n sa samaya.n kartuM pratasthe yatra rAkShasaH || 228\.43|| \EN{228\.44/1}ta.n vrajantaM pathi naraH prAha bhadra kva gachChasi | \EN{228\.44/2}sa tathAkathayat sarva.n so.apyenaM punarabravIt || 228\.44|| \EN{228\.45/1}dharmArthakAmamokShANA.n sharIra.n sAdhana.n yataH | \EN{228\.45/2}mahatA tu prayatnena sharIraM pAlayed budhaH || 228\.45|| \EN{228\.46/1}jIvadharmArthasukham | \EN{228\.46/2}narastathApnoti mokShagatimagryAm | \EN{228\.46/3}jIvan kIrtimupaiti cha | \EN{228\.46/4}bhavati mR^itasya kA kathA loke || 228\.46|| \EN{228\.47/1}mAta~Ngastad vachaH shrutvA pratyuvAchAtha hetumat || 228\.47|| \EN{228\.48/1}mAta~Nga uvAcha | bhadra satyaM puraskR^itya gachChAmi shapathAH kR^itAH || 228\.48|| \EN{228\.49/1}vyAsa uvAcha | taM bhUyaH pratyuvAchAtha kimevaM mUDhadhIrbhavAn | \EN{228\.49/2}ki.n na shruta.n tvayA sAdho manunA yad udIritam || 228\.49|| \EN{228\.50/1}gostrIdvijAnAM parirakShaNArtham | \EN{228\.50/2}vivAhakAle surataprasa~Nge | \EN{228\.50/3}prANAtyaye sarvadhanApahAre | \EN{228\.50/4}pa~nchAnR^itAnyAhurapAtakAni || 228\.50|| \EN{228\.51/1}dharmavAkya.n na cha strIShu na vivAhe tathA ripau | \EN{228\.51/2}va~nchane chArthahAnau cha svanAshe.anR^itake tathA | \EN{228\.51/3}eva.n tad vAkyamAkarNya mAta~NgaH pratyuvAcha ha || 228\.51|| \EN{228\.52/1}mAta~Nga uvAcha | maiva.n vadasva bhadra.n te satya.n lokeShu pUjyate | \EN{228\.52/2}satyenAvApyate saukhya.n yat ki.nchijjagatIgatam || 228\.52|| \EN{228\.53/1}satyenArkaH pratapati satyenApo rasAtmikAH | \EN{228\.53/2}jvalatyagnishcha satyena vAti satyena mArutaH || 228\.53|| \EN{228\.54/1}dharmArthakAmasamprAptirmokShaprAptishcha durlabhA | \EN{228\.54/2}satyena jAyate pu.nsA.n tasmAt satya.n na sa.ntyajet || 228\.54|| \EN{228\.55/1}satyaM brahma para.n loke satya.n yaj~neShu chottamam | \EN{228\.55/2}satya.n svargasamAyAta.n tasmAt satya.n na sa.ntyajet || 228\.55|| \EN{228\.56/1}vyAsa uvAcha | ityuktvA so.atha mAta~NgastaM prakShipya narottamam | \EN{228\.56/2}jagAma tatra yatrAste prANihA brahmarAkShasaH || 228\.56|| \EN{228\.57/1}tamAgata.n samIkShyAsau chANDAlaM brahmarAkShasaH | \EN{228\.57/2}vismayotphullanayanaH shiraHkampa.n tamabravIt || 228\.57|| \EN{228\.58/1}brahmarAkShasa uvAcha | sAdhu sAdhu mahAbhAga satyavAkyAnupAlaka | \EN{228\.58/2}na mAta~NgamahaM manye bhavanta.n satyalakShaNam || 228\.58|| \EN{228\.59/1}karmaNAnena manye tvAM brAhmaNa.n shuchimavyayam | \EN{228\.59/2}yat ki.nchit tvAM bhadramukhaM pravakShye dharmasa.nshrayam | \EN{228\.59/3}ki.n tatra bhavatA rAtrau kR^ita.n viShNugR^ihe vada || 228\.59|| \EN{228\.60/1}vyAsa uvAcha | tamabhyuvAcha mAta~NgaH shR^iNu viShNugR^ihe mayA | \EN{228\.60/2}yat kR^ita.n rajanIbhAge yathAtathya.n vadAmi te || 228\.60|| \EN{228\.61/1}viShNordevakulasyAdhaH sthitenAnamramUrtinA | \EN{228\.61/2}prajAgaraH kR^ito rAtrau gAyatA viShNugItikAm || 228\.61|| \EN{228\.62/1}taM brahmarAkShasaH prAha kiyanta.n kAlamuchyatAm | \EN{228\.62/2}prajAgaro viShNugR^ihe kR^itaM bhaktimatA vada || 228\.62|| \EN{228\.63/1}tamabhyuvAcha prahasan vi.nshatyabdAni rAkShasa | \EN{228\.63/2}ekAdashyAM mAsi mAsi kR^itastatra prajAgaraH | \EN{228\.63/3}mAta~Ngavachana.n shrutvA provAcha brahmarAkShasaH || 228\.63|| \EN{228\.64/1}brahmarAkShasa uvAcha | yad adya tvAM pravakShyAmi tad bhavAn vaktumarhati | \EN{228\.64/2}ekarAtrikR^ita.n sAdho mama dehi prajAgaram || 228\.64|| \EN{228\.65/1}eva.n tvAM mokShayiShyAmi mokShayiShyAmi nAnyathA | \EN{228\.65/2}triH satyena mahAbhAga ityuktvA virarAma ha || 228\.65|| \EN{228\.66/1}vyAsa uvAcha | mAta~NgastamuvAchAtha mayAtmA te nishAchara | \EN{228\.66/2}niveditaH kimuktena khAdasva svechChayApi mAm || 228\.66|| \EN{228\.67/1}tamAha rAkShaso bhUyo yAmadvayaprajAgaram | \EN{228\.67/2}sagItaM me prayachChasva kR^ipA.n kartu.n tvamarhasi || 228\.67|| \EN{228\.68/1}mAta~Ngo rAkShasaM prAha kimasambaddhamuchyate | \EN{228\.68/2}khAdasva svechChayA mA.n tva.n na pradAsye prajAgaram | \EN{228\.68/3}mAta~Ngavachana.n shrutvA prAha taM brahmarAkShasaH || 228\.68|| \EN{228\.69/1}brahmarAkShasa uvAcha | ko hi duShTamatirmando bhavanta.n draShTumutsahet | \EN{228\.69/2}dharShayituM pIDayitu.n rakShita.n dharmakarmaNA || 228\.69|| \EN{228\.70/1}dInasya pApagrastasya viShayairmohitasya cha | \EN{228\.70/2}narakArtasya mUDhasya sAdhavaH syurdayAnvitAH || 228\.70|| \EN{228\.71/1}tan mama tvaM mahAbhAga kR^ipA.n kR^itvA prajAgaram | \EN{228\.71/2}yAmasyaikasya me dehi gachCha vA nilaya.n svakam || 228\.71|| \EN{228\.72/1}vyAsa uvAcha | taM punaH prAha chANDAlo na yAsyAmi nija.n gR^iham | \EN{228\.72/2}na chApi tava dAsyAmi katha.nchid yAmajAgaram | \EN{228\.72/3}taM prahasyAtha chANDAlaM provAcha brahmarAkShasaH || 228\.72|| \EN{228\.73/1}brahmarAkShasa uvAcha | rAtryavasAne yA gItA gItikA kautukAshrayA | \EN{228\.73/2}tasyAH phalaM prayachChasva trAhi pApAt samuddhara || 228\.73|| \EN{228\.74/1}vyAsa uvAcha | evamuchchArite tena mAta~NgastamuvAcha ha || 228\.74|| \EN{228\.75/1}mAta~Nga uvAcha | kiM pUrvaM bhavatA karma vikR^ita.n kR^itama~njasA | \EN{228\.75/2}yena tva.n doShajAtena sambhUto brahmarAkShasaH || 228\.75|| \EN{228\.76/1}vyAsa uvAcha | tasya tad vAkyamAkarNya mAta~NgaM brahmarAkShasaH | \EN{228\.76/2}provAcha duHkhasa.ntaptaH sa.nsmR^itya svakR^ita.n kR^itam || 228\.76|| \EN{228\.77/1}brahmarAkShasa uvAcha | shrUyatA.n yo.ahamAsa.n vai pUrva.n yachcha mayA kR^itam | \EN{228\.77/2}yasmin kR^ite pApayoni.n gatavAn asmi rAkShasIm || 228\.77|| \EN{228\.78/1}somasharma iti khyAtaH pUrvamAsamaha.n dvijaH | \EN{228\.78/2}putro.adhyayanashIlasya devasharmasya yajvanaH || 228\.78|| \EN{228\.79/1}kasyachid yajamAnasya sUtramantrabahiShkR^itaH | \EN{228\.79/2}nR^ipasya karmasaktena yUpakarmasuniShThitaH || 228\.79|| \EN{228\.80/1}AgnIdhra.n chAkarod yaj~ne lobhamohaprapIDitaH | \EN{228\.80/2}tasmin parisamApte tu maurkhyAd dambhamanuShThitaH || 228\.80|| \EN{228\.81/1}yaShTumArabdhavAn asmi dvAdashAhaM mahAkratum | \EN{228\.81/2}pravartamAne tasmi.nstu kukShishUlo.abhavan mama || 228\.81|| \EN{228\.82/1}sampUrNe dasharAtre tu na samApte tathA kratau | \EN{228\.82/2}virUpAkShasya dIyantyAmAhutyA.n rAkShase kShaNe || 228\.82|| \EN{228\.83/1}mR^ito.aha.n tena doSheNa sambhUto brahmarAkShasaH | \EN{228\.83/2}mUrkheNa mantrahInena sUtrasvaravivarjitam || 228\.83|| \EN{228\.84/1}ajAnatA yaj~navidyA.n yad iShTa.n yAjita.n cha yat | \EN{228\.84/2}tena karmavipAkena sambhUto brahmarAkShasaH || 228\.84|| \EN{228\.85/1}tan mAM pApamahAmbhodhau nimagna.n tva.n samuddhara | \EN{228\.85/2}prajAgare gItikaikAM pashchimA.n dAtumarhasi || 228\.85|| \EN{228\.86/1}vyAsa uvAcha | tamuvAchAtha chANDAlo yadi prANivadhAd bhavAn | \EN{228\.86/2}nivR^itti.n kurute dadyA.n tataH pashchimagItikAm || 228\.86|| \EN{228\.87/1}bADhamityavadat so.api mAta~Ngo.api dadau tadA | \EN{228\.87/2}gItikAphalamAmantrya muhUrtArdhaprajAgaram || 228\.87|| \EN{228\.88/1}tasmin gItiphale datte mAta~NgaM brahmarAkShasaH | \EN{228\.88/2}praNamya prayayau hR^iShTastIrthavaryaM pR^ithUdakam || 228\.88|| \EN{228\.89/1}tatrAnashanasa.nkalpa.n kR^itvA prANA~n jahau dvijAH | \EN{228\.89/2}rAkShasatvAd vinirmukto gItikAphalabR^i.nhitaH || 228\.89|| \EN{228\.90/1}pR^ithUdakaprabhAvAchcha brahmaloka.n cha durlabham | \EN{228\.90/2}dasha varShasahasrANi nirAta~Nko.avasat tataH || 228\.90|| \EN{228\.91/1}tasyAnte brAhmaNo jAto babhUva smR^itimAn vashI | \EN{228\.91/2}tasyAha.n charitaM bhUyaH kathayiShyAmi bho dvijAH || 228\.91|| \EN{228\.92/1}mAta~Ngasya kathAsheSha.n shR^iNudhva.n gadato mama | \EN{228\.92/2}rAkShase tu gate dhImAn gR^ihametya yatAtmavAn || 228\.92|| \EN{228\.93/1}tadvipracharita.n smR^itvA nirviNNaH shuchirapyasau | \EN{228\.93/2}putreShu bhAryA.n nikShipya dadau bhUmyAH pradakShiNAm || 228\.93|| \EN{228\.94/1}kokAmukhAt samArabhya yAvad vai skandadarshanam | \EN{228\.94/2}dR^iShTvA skanda.n yayau dhArA+ |chakre chApi pradakShiNam || 228\.94|| \EN{228\.95/1}tato.adrivaramAgamya vindhyamuchchashilochchayam | \EN{228\.95/2}pApapramochana.n tIrthamAsasAda sa tu dvijAH || 228\.95|| \EN{228\.96/1}snAnaM pApahara.n chakre sa tu chANDAlava.nshajaH | \EN{228\.96/2}vimuktapApaH sasmAra pUrvajAtIranekashaH || 228\.96|| \EN{228\.97/1}sa pUrvajanmanyabhavad bhikShuH sa.nyatavA~NmanAH | \EN{228\.97/2}yatakAyashcha matimAn vedavedA~NgapAragaH || 228\.97|| \EN{228\.98/1}ekadA goShu nagarAd dhriyamANAsu taskaraiH | \EN{228\.98/2}bhikShAvadhUtA rajasA muktA tenAtha bhikShuNA || 228\.98|| \EN{228\.99/1}sa tenAdharmadoSheNa chANDAlI.n yonimAgataH | \EN{228\.99/2}pApapramochane snAtaH sa mR^ito narmadAtaTe || 228\.99|| \EN{228\.100/1}mUrkho.abhUd brAhmaNavaro vArANasyA.n cha bho dvijAH | \EN{228\.100/2}tatrAsya vasato.abdaistu tri.nshadbhiH siddhapUruShaH || 228\.100|| \EN{228\.101/1}virUparUpI babhrAma yogamAlAbalAnvitaH | \EN{228\.101/2}ta.n dR^iShTvA sopahAsArthamabhivAdyAbhyuvAcha ha || 228\.101|| \EN{228\.102/1}kushala.n siddhapuruSha.n kutastvAgamyate tvayA || 228\.102|| \EN{228\.103/1}vyAsa uvAcha | eva.n sambhAShitastena j~nAto.ahamiti chintya tu | \EN{228\.103/2}pratyuvAchAtha vandyasta.n svargalokAd upAgataH || 228\.103|| \EN{228\.104/1}ta.n siddhaM prAha mUrkho.asau ki.n tva.n vetsi triviShTape | \EN{228\.104/2}nArAyaNoruprabhavAmurvashImapsarovarAm || 228\.104|| \EN{228\.105/1}siddhastamAha tA.n vedmi shakrachAmaradhAriNIm | \EN{228\.105/2}svargasyAbharaNaM mukhyamurvashI.n sAdhusambhavAm || 228\.105|| \EN{228\.106/1}vipraH siddhamuvAchAtha R^ijumArgavivarjitaH | \EN{228\.106/2}tan mitra matkR^ite vArttAmurvashyA bhavatAdarAt || 228\.106|| \EN{228\.107/1}kathanIyA yachcha sA te brUyAd AkhyAsyate bhavAn | \EN{228\.107/2}bADhamityabravIt siddhaH so.api vipro mudAnvitaH || 228\.107|| \EN{228\.108/1}babhUva siddho.api yayau merupR^iShTha.n surAlayam | \EN{228\.108/2}sametya chorvashIM prAha yad ukto.asau dvijena tu || 228\.108|| \EN{228\.109/1}sA prAha ta.n siddhavara.n nAha.n kAshipati.n dvijam | \EN{228\.109/2}jAnAmi satyamukta.n te na chetasi mama sthitam || 228\.109|| \EN{228\.110/1}ityuktaH prayayau so.api kAlena bahunA punaH | \EN{228\.110/2}vArANasI.n yayau siddho dR^iShTo mUrkheNa vai punaH || 228\.110|| \EN{228\.111/1}dR^iShTaH pR^iShTaH kila bhUyaH kimAhorubhavA tava | \EN{228\.111/2}siddho.abravIn na jAnAmi mAmuvAchorvashI svayam || 228\.111|| \EN{228\.112/1}siddhavAkya.n tataH shrutvA smitabhinnauShThasampuTaH | \EN{228\.112/2}punaH prAha katha.n vetsItyeva.n vAchyA tvayorvashI || 228\.112|| \EN{228\.113/1}bADhameva.n kariShyAmItyuktvA siddho diva.n gataH | \EN{228\.113/2}dadarsha shakrabhavanAn niShkrAmantImathorvashIm || 228\.113|| \EN{228\.114/1}provAcha tA.n siddhavaraH sA cha ta.n siddhamabravIt | \EN{228\.114/2}niyama.n ka.nchid api hi karotu dvijasattamaH || 228\.114|| \EN{228\.115/1}yenAha.n karmaNA siddha ta.n jAnAmi na chAnyathA | \EN{228\.115/2}tad urvashIvacho.abhyetya tasmai mUrkhadvijAya tu || 228\.115|| \EN{228\.116/1}kathayAmAsa siddhastu so.apIma.n niyama.n jagau | \EN{228\.116/2}tavAgre siddhapuruSha niyamo.aya.n kR^ito mayA || 228\.116|| \EN{228\.117/1}na bhokShye.adyaprabhR^iti vai shakaTa.n satyamIritam | \EN{228\.117/2}ityuktaH prayayau siddhaH svarge dR^iShTvorvashImatha || 228\.117|| \EN{228\.118/1}prAhAsau shakaTaM bhokShye nAdyaprabhR^iti karhichit | \EN{228\.118/2}ta.n siddhamurvashI prAha j~nAto.asau sAmprataM mayA || 228\.118|| \EN{228\.119/1}niyamagrahaNAd eva mUrkho mAmupahAsakaH | \EN{228\.119/2}ityuktvA prayayau shIghra.n vAsa.n nArAyaNAtmajA || 228\.119|| \EN{228\.120/1}siddho.api vichachArAsau kAmachArI mahItalam | \EN{228\.120/2}urvashyapi varArohA gatvA vArANasIM purIm || 228\.120|| \EN{228\.121/1}matsyodarIjale snAna.n chakre divyavapurdharA | \EN{228\.121/2}athAsAvapi mUrkhastu nadIM matsyodarIM mune || 228\.121|| \EN{228\.122/1}jagAmAtha dadarshAsau snAyamAnAmathorvashIm | \EN{228\.122/2}tA.n dR^iShTvA vavR^idhe.athAsya manmathaH kShobhakR^id dR^iDham || 228\.122|| \EN{228\.123/1}chakAra mUrkhashcheShTAshcha ta.n vivedorvashI svayam | \EN{228\.123/2}taM mUrkha.n siddhagadita.n j~nAtvA sasmitamAha tam || 228\.123|| \EN{228\.124/1}urvashyuvAcha | kimichChasi mahAbhAga mattaH shIghramihochyatAm | \EN{228\.124/2}kariShyAmi vachastubhya.n tva.n vishrabdha.n kariShyasi || 228\.124|| \EN{228\.125/1}mUrkhabrAhmaNa uvAcha | AtmapradAnena mama prANAn rakSha shuchismite || 228\.125|| \EN{228\.126/1}vyAsa uvAcha | taM prAhAthorvashI vipra.n niyamasthAsmi sAmpratam | \EN{228\.126/2}tva.n tiShThasva kShaNamatha pratIkShasvAgataM mama || 228\.126|| \EN{228\.127/1}sthito.asmItyabravId vipraH sApi svarga.n jagAma ha | \EN{228\.127/2}mAsamAtreNa sAyAtA dadarsha ta.n kR^isha.n dvijam || 228\.127|| \EN{228\.128/1}sthitaM mAsa.n nadItIre nirAhAra.n surA~NganA | \EN{228\.128/2}ta.n dR^iShTvA nishchayayutaM bhUtvA vR^iddhavapustataH || 228\.128|| \EN{228\.129/1}sA chakAra nadItIre shakaTa.n sharkarAvR^itam | \EN{228\.129/2}ghR^itena madhunA chaiva nadIM matsyodarI.n gatA || 228\.129|| \EN{228\.130/1}snAtvAtha bhUmau vasantI shakaTa.n cha yathArthataH | \EN{228\.130/2}taM brAhmaNa.n samAhUya vAkyamAha sulochanA || 228\.130|| \EN{228\.131/1}urvashyuvAcha | mayA tIvra.n vrata.n vipra chIrNa.n saubhAgyakAraNAt | \EN{228\.131/2}vratAnte niShkR^iti.n dadyAM pratigR^ihNIShva bho dvija || 228\.131|| \EN{228\.132/1}vyAsa uvAcha | sa prAha kimida.n loke dIyate sharkarAvR^itam | \EN{228\.132/2}kShutkShAmakaNThaH pR^ichChAmi sAdhu bhadre samIraya || 228\.132|| \EN{228\.133/1}sA prAha shakaTo vipra sharkarApiShTasa.nyutaH | \EN{228\.133/2}ima.n tva.n samupAdAya prANa.n tarpaya mA chiram || 228\.133|| \EN{228\.134/1}sa tachChrutvAtha sa.nsmR^itya kShudhayA pIDito.api san | \EN{228\.134/2}prAha bhadre na gR^ihNAmi niyamo hi kR^ito mayA || 228\.134|| \EN{228\.135/1}purataH siddhavargasya na bhokShye shakaTa.n tviti | \EN{228\.135/2}parij~nAnArthamurvashyA dadasvAnyasya kasyachit || 228\.135|| \EN{228\.136/1}sAbravIn niyamo bhadra kR^itaH kAShThamaye tvayA | \EN{228\.136/2}nAsau kAShThamayo bhu~NkShva kShudhayA chAtipIDitaH || 228\.136|| \EN{228\.137/1}tAM brAhmaNaH pratyuvAcha na mayA tad visheShaNam | \EN{228\.137/2}kR^itaM bhadre.atha niyamaH sAmAnyenaiva me kR^itaH || 228\.137|| \EN{228\.138/1}taM bhUyaH prAha sA tanvI na ched bhokShyasi brAhmaNa | \EN{228\.138/2}gR^iha.n gR^ihItvA gachChasva kuTumba.n tava bhokShyati || 228\.138|| \EN{228\.139/1}sa tAmuvAcha sudati na tAvad yAmi mandiram | \EN{228\.139/2}ihAyAtA varArohA trailokye.apyadhikA guNaiH || 228\.139|| \EN{228\.140/1}sA mayA madanArtena prArthitAshvAsitastayA | \EN{228\.140/2}sthIyatA.n kShaNamityeva.n sthAsyAmIti mayoditam || 228\.140|| \EN{228\.141/1}mAsamAtra.n gatAyAstu tasyA bhadre sthitasya cha | \EN{228\.141/2}mama satyAnuraktasya sa.ngamAya dhR^itavrate || 228\.141|| \EN{228\.142/1}tasya sA vachana.n shrutvA kR^itvA sva.n rUpamuttamam | \EN{228\.142/2}vihasya bhAvagambhIramurvashI prAha ta.n dvijam || 228\.142|| \EN{228\.143/1}urvashyuvAcha | sAdhu satya.n tvayA vipra vrata.n niShThitachetasA | \EN{228\.143/2}niShpAdita.n haThAd eva mama darshanamichChatA || 228\.143|| \EN{228\.144/1}ahamevorvashI vipra tvA.n jij~nAsArthamAgatA | \EN{228\.144/2}parIkShito nishchitavAn bhavAn satyatapA R^iShiH || 228\.144|| \EN{228\.145/1}gachCha shUkaravoddesha.n rUpatIrtheti vishrutam | \EN{228\.145/2}siddhi.n yAsyasi viprendra tatastvaM mAmavApsyasi || 228\.145|| \EN{228\.146/1}vyAsa uvAcha | ityuktvA divamutpatya sA jagAmorvashI dvijAH | \EN{228\.146/2}sa cha satyatapA vipro rUpatIrtha.n jagAma ha || 228\.146|| \EN{228\.147/1}tatra shAntiparo bhUtvA niyamavratadhR^ik shuchiH | \EN{228\.147/2}dehotsarge jagAmAsau gAndharva.n lokamuttamam || 228\.147|| \EN{228\.148/1}tatra manvantarashataM bhogAn bhuktvA yathArthataH | \EN{228\.148/2}babhUva sukule rAjA prajAra~njanatatparaH || 228\.148|| \EN{228\.149/1}sa yajvA vividhairyaj~naiH samAptavaradakShiNaiH | \EN{228\.149/2}putreShu rAjya.n nikShipya yayau shaukaravaM punaH || 228\.149|| \EN{228\.150/1}rUpatIrthe mR^ito bhUyaH shakralokamupAgataH | \EN{228\.150/2}tatra manvantarashataM bhogAn bhuktvA tatashchyutaH || 228\.150|| \EN{228\.151/1}pratiShThAne puravare budhaputraH purUravAH | \EN{228\.151/2}babhUva tatra chorvashyAH sa.ngamAya tapodhanAH || 228\.151|| \EN{228\.152/1}evaM purA satyatapA dvijAtis- | \EN{228\.152/2}tIrthe prasiddhe sa hi rUpasa.nj~ne | \EN{228\.152/3}ArAdhya janmanyatha chArchya viShNum | \EN{228\.152/4}avApya bhogAn atha muktimeti || 228\.152|| \EN{229\.1/1}munaya UchuH | shrutaM phala.n gItikAyA asmAbhiH suprajAgare | \EN{229\.1/2}kR^iShNasya yena chANDAlo gato.asau paramA.n gatim || 229\.1|| \EN{229\.2/1}yathA viShNau bhaved bhaktistan no brUhi mahAmate | \EN{229\.2/2}tapasA karmaNA yena shrotumichChAma sAmpratam || 229\.2|| \EN{229\.3/1}vyAsa uvAcha | shR^iNudhvaM munishArdUlAH pravakShyAmyanupUrvashaH | \EN{229\.3/2}yathA kR^iShNe bhaved bhaktiH puruShasya mahAphalA || 229\.3|| \EN{229\.4/1}sa.nsAre.asmin mahAghore sarvabhUtabhayAvahe | \EN{229\.4/2}mahAmohakare nR^iNA.n nAnAduHkhashatAkule || 229\.4|| \EN{229\.5/1}tiryagyonisahasreShu jAyamAnaH punaH punaH | \EN{229\.5/2}katha.nchillabhate janma dehI mAnuShyaka.n dvijAH || 229\.5|| \EN{229\.6/1}mAnuShatve.api vipratva.n vipratve.api vivekitA | \EN{229\.6/2}vivekAd dharmabuddhistu buddhyA tu shreyasA.n grahaH || 229\.6|| \EN{229\.7/1}yAvat pApakShayaM pu.nsA.n na bhavejjanma sa.nchitam | \EN{229\.7/2}tAvan na jAyate bhaktirvAsudeve jaganmaye || 229\.7|| \EN{229\.8/1}tasmAd vakShyAmi bho viprA bhaktiH kR^iShNe yathA bhavet | \EN{229\.8/2}anyadeveShu yA bhaktiH puruShasyeha jAyate || 229\.8|| \EN{229\.9/1}karmaNA manasA vAchA tadgatenAntarAtmanA | \EN{229\.9/2}tena tasya bhaved bhaktiryajane munisattamAH || 229\.9|| \EN{229\.10/1}sa karoti tato viprA bhakti.n chAgneH samAhitaH | \EN{229\.10/2}tuShTe hutAshane tasya bhaktirbhavati bhAskare || 229\.10|| \EN{229\.11/1}pUjA.n karoti satatamAdityasya tato dvijAH | \EN{229\.11/2}prasanne bhAskare tasya bhaktirbhavati sha.nkare || 229\.11|| \EN{229\.12/1}pUjA.n karoti vidhivat sa tu shambhoH prayatnataH | \EN{229\.12/2}tuShTe trilochane tasya bhaktirbhavati keshave || 229\.12|| \EN{229\.13/1}sampUjya ta.n jagannAtha.n vAsudevAkhyamavyayam | \EN{229\.13/2}tato bhukti.n cha mukti.n cha sa prApnoti dvijottamAH || 229\.13|| \EN{229\.14/1}munaya UchuH | avaiShNavA narA ye tu dR^ishyante cha mahAmune | \EN{229\.14/2}ki.n te viShNu.n nArchayanti brUhi tatkAraNa.n dvija || 229\.14|| \EN{229\.15/1}vyAsa uvAcha | dvau bhUtasargau vikhyAtau loke.asmin munisattamAH | \EN{229\.15/2}Asurashcha tathA daivaH purA sR^iShTaH svayambhuvA || 229\.15|| \EN{229\.16/1}daivIM prakR^itimAsAdya pUjayanti tato.achyutam | \EN{229\.16/2}AsurI.n yonimApannA dUShayanti narA harim || 229\.16|| \EN{229\.17/1}mAyayA hatavij~nAnA viShNoste tu narAdhamAH | \EN{229\.17/2}aprApya ta.n hari.n viprAstato yAntyadhamA.n gatim || 229\.17|| \EN{229\.18/1}tasya yA gahvarI mAyA durvij~neyA surAsuraiH | \EN{229\.18/2}mahAmohakarI nR^iNA.n dustarA chAkR^itAtmabhiH || 229\.18|| \EN{229\.19/1}munaya UchuH | ichChAmastAM mahAmAyA.n j~nAtu.n viShNoH sudustarAm | \EN{229\.19/2}vaktumarhasi dharmaj~na para.n kautUhala.n hi naH || 229\.19|| \EN{229\.20/1}vyAsa uvAcha | svapnendrajAlasa.nkAshA mAyA sA lokakarShaNI | \EN{229\.20/2}kaH shaknoti harermAyA.n j~nAtu.n tA.n keshavAd R^ite || 229\.20|| \EN{229\.21/1}yA vR^ittA brAhmaNasyAsIn mAyArthe nAradasya cha | \EN{229\.21/2}viDambanA.n tu tA.n viprAH shR^iNudhva.n gadato mama || 229\.21|| \EN{229\.22/1}prAg AsIn nR^ipatiH shrImAn AgnIdhra iti vishrutaH | \EN{229\.22/2}nagare kAmadamanastasyAtha tanayaH shuchiH || 229\.22|| \EN{229\.23/1}dharmArAmaH kShamAshIlaH pitR^ishushrUShaNe rataH | \EN{229\.23/2}prajAnura~njako dakShaH shrutishAstrakR^itashramaH || 229\.23|| \EN{229\.24/1}pitAsya tvakarod yatna.n vivAhAya na chaichChata | \EN{229\.24/2}taM pitA prAha kimiti nechChase dArasa.ngraham || 229\.24|| \EN{229\.25/1}sarvametat sukhArtha.n hi vA~nChanti manujAH kila | \EN{229\.25/2}sukhamUlA hi dArAshcha tasmAt ta.n tva.n samAchara || 229\.25|| \EN{229\.26/1}sa piturvachana.n shrutvA tUShNImAste cha gauravAt | \EN{229\.26/2}muhurmuhusta.n cha pitA chodayAmAsa bho dvijAH || 229\.26|| \EN{229\.27/1}athAsau pitaraM prAha tAta nAmAnurUpatA | \EN{229\.27/2}mayA samAshritA vyaktA vaiShNavI paripAlinI || 229\.27|| \EN{229\.28/1}taM pitA prAha sa.ngamya naiSha dharmo.asti putraka | \EN{229\.28/2}na vidhArayitavyA syAt puruSheNa vipashchitA || 229\.28|| \EN{229\.29/1}kuru madvachanaM putra prabhurasmi pitA tava | \EN{229\.29/2}mA nimajja kulaM mahya.n narake sa.ntatikShayAt || 229\.29|| \EN{229\.30/1}sa hi taM piturAdesha.n shrutvA prAha suto vashI | \EN{229\.30/2}prItaH sa.nsmR^itya paurANI.n sa.nsArasya vichitratAm || 229\.30|| \EN{229\.31/1}putra uvAcha | shR^iNu tAta vacho mahya.n tattvavAkya.n sahetukam | \EN{229\.31/2}nAmAnurUpa.n kartavya.n satyaM bhavati pArthiva || 229\.31|| \EN{229\.32/1}mayA janmasahasrANi jarAmR^ityushatAni cha | \EN{229\.32/2}prAptAni dArasa.nyoga+ |viyogAni cha sarvashaH || 229\.32|| \EN{229\.33/1}tR^iNagulmalatAvallI+ |sarIsR^ipamR^igadvijAH | \EN{229\.33/2}pashustrIpuruShAdyAni prAptAni shatasho mayA || 229\.33|| \EN{229\.34/1}gaNaki.nnaragandharva+ |vidyAdharamahoragAH | \EN{229\.34/2}yakShaguhyakarakShA.nsi dAnavApsarasaH surAH || 229\.34|| \EN{229\.35/1}nadIshvarasahasra.n cha prApta.n tAta punaH punaH | \EN{229\.35/2}sR^iShTastu bahushaH sR^iShTau sa.nhAre chApi sa.nhR^itaH || 229\.35|| \EN{229\.36/1}dArasa.nyogayuktasya tAtedR^i~N me viDambanA | \EN{229\.36/2}itastR^itIye yad vR^ittaM mama janmani tachChR^iNu | \EN{229\.36/3}kathayAmi samAsena tIrthamAhAtmyasambhavam || 229\.36|| \EN{229\.37/1}atItya janmAni bahUni tAta | \EN{229\.37/2}nR^idevagandharvamahoragANAm | \EN{229\.37/3}vidyAdharANA.n khagaki.nnarANAm | \EN{229\.37/4}jAto hi va.nshe sutapA maharShiH || 229\.37|| \EN{229\.38/1}tato mahAbhUd achalA hi bhaktir| \EN{229\.38/2}janArdane lokapatau madhughne | \EN{229\.38/3}vratopavAsairvividhaishcha bhaktyA | \EN{229\.38/4}sa.ntoShitashchakragadAstradhArI || 229\.38|| \EN{229\.39/1}tuShTo.abhyagAt pakShipatiM mahAtmA | \EN{229\.39/2}viShNuH samAruhya varaprado me | \EN{229\.39/3}prAhochchashabda.n vriyatA.n dvijAte | \EN{229\.39/4}varo hi ya.n vA~nChasi taM pradAsye || 229\.39|| \EN{229\.40/1}tato.ahamUche harimIshitAram | \EN{229\.40/2}tuShTo.asi chet keshava tad vR^iNomi | \EN{229\.40/3}yA sA tvadIyA paramA hi mAyA | \EN{229\.40/4}tA.n vettumichChAmi janArdano.aham || 229\.40|| \EN{229\.41/1}athAbravIn me madhukaiTabhAriH | \EN{229\.41/2}ki.n te tayA brahman mAyayA vai | \EN{229\.41/3}dharmArthakAmAni dadAni tubhyam | \EN{229\.41/4}putrANi mukhyAni nirAmayatvam || 229\.41|| \EN{229\.42/1}tato murAriM punaruktavAn aham | \EN{229\.42/2}bhUyo.arthadharmArthajigIShitaiva yat | \EN{229\.42/3}mAyA tavemAmiha vettumichChe | \EN{229\.42/4}mamAdya tA.n darshaya puShkarAkSha || 229\.42|| \EN{229\.43/1}tato.abhyuvAchAtha nR^isi.nhamukhyaH | \EN{229\.43/2}shrIshaH prabhurviShNurida.n vacho me | \EN{229\.43/3}viShNuruvAcha | mAyAM madIyA.n nahi vetti kashchin | \EN{229\.43/4}na chApi vA vetsyati kashchid eva || 229\.43|| \EN{229\.44/1}pUrva.n surarShirdvija nAradAkhyo | \EN{229\.44/2}brahmAtmajo.abhUn mama bhaktiyuktaH | \EN{229\.44/3}tenApi pUrvaM bhavatA yathaiva | \EN{229\.44/4}sa.ntoShito bhaktimatA hi tadvat || 229\.44|| \EN{229\.45/1}vara.n cha datta.n gatavAn aha.n cha | \EN{229\.45/2}sa chApi vavre varametad eva | \EN{229\.45/3}nivArito mAmatimUDhabhAvAd | \EN{229\.45/4}bhavAn yathaiva.n vR^itavAn vara.n cha || 229\.45|| \EN{229\.46/1}tato mayokto.ambhasi nArada tvam | \EN{229\.46/2}mAyA.n hi me vetsyasi sa.nnimagnaH | \EN{229\.46/3}tato nimagno.ambhasi nArado.asau | \EN{229\.46/4}kanyA babhau kAshipateH sushIlA || 229\.46|| \EN{229\.47/1}tA.n yauvanADhyAmatha chArudharmiNe | \EN{229\.47/2}vidarbharAj~nastanayAya vai dadau | \EN{229\.47/3}svadharmaNe so.api tayA sametaH | \EN{229\.47/4}siSheva kAmAn atulAn maharShiH || 229\.47|| \EN{229\.48/1}svarge gate.asau pitari pratApavAn | \EN{229\.48/2}rAjya.n kramAyAtamavApya hR^iShTaH | \EN{229\.48/3}vidarbharAShTraM paripAlayAnaH | \EN{229\.48/4}putraiH sapautrairbahubhirvR^ito.abhUt || 229\.48|| \EN{229\.49/1}athAbhavad bhUmipateH sudharmaNaH | \EN{229\.49/2}kAshIshvareNAtha sama.n suyuddham | \EN{229\.49/3}tatra kShayaM prApya saputrapautram | \EN{229\.49/4}vidarbharAT kAshipatishcha yuddhe || 229\.49|| \EN{229\.50/1}tataH sushIlA pitara.n saputram | \EN{229\.50/2}j~nAtvA pati.n chApi saputrapautram | \EN{229\.50/3}purAd viniHsR^itya raNAvani.n gatA | \EN{229\.50/4}dR^iShTvA sushIlA kadanaM mahAntam || 229\.50|| \EN{229\.51/1}bharturbale tatra piturbale cha | \EN{229\.51/2}duHkhAnvitA sA suchira.n vilapya | \EN{229\.51/3}jagAma sA mAtaramArtarUpA | \EN{229\.51/4}bhrAtR^in sutAn bhrAtR^isutAn sapautrAn || 229\.51|| \EN{229\.52/1}bhartArameShA pitara.n cha gR^ihya | \EN{229\.52/2}mahAshmashAne cha mahAchiti.n sA | \EN{229\.52/3}kR^itvA hutAshaM pradadau svaya.n cha | \EN{229\.52/4}yadA samiddho hutabhug babhUva || 229\.52|| \EN{229\.53/1}tadA sushIlA pravivesha vegAd | \EN{229\.53/2}dhA putra hA putra iti bruvANA | \EN{229\.53/3}tadA punaH sA munirnArado.abhUt | \EN{229\.53/4}sa chApi vahniH sphaTikAmalAbhaH || 229\.53|| \EN{229\.54/1}pUrNa.n saro.abhUd atha chottatAra | \EN{229\.54/2}tasyAgrato devavarastu keshavaH | \EN{229\.54/3}| \EN{229\.54/4}prahasya devarShimuvAcha nAradam || 229\.54|| \EN{229\.55/1}kaste tu putro vada me maharShe | \EN{229\.55/2}mR^ita.n cha ka.n shochasi naShTabuddhiH | \EN{229\.55/3}vrIDAnvito.abhUd atha nArado.asau | \EN{229\.55/4}tato.ahamenaM punareva chAha || 229\.55|| \EN{229\.56/1}itIdR^ishA nArada kaShTarUpA | \EN{229\.56/2}mAyA madIyA kamalAsanAdyaiH | \EN{229\.56/3}shakyA na vettu.n samahendrarudraiH | \EN{229\.56/4}kathaM bhavAn vetsyati durvibhAvyAm || 229\.56|| \EN{229\.57/1}sa vAkyamAkarNya mahAmaharShir| \EN{229\.57/2}uvAcha bhaktiM mama dehi viShNo | \EN{229\.57/3}prApte.atha kAle smaraNa.n tathaiva | \EN{229\.57/4}sadA cha sa.ndarshanamIsha te.astu || 229\.57|| \EN{229\.58/1}yatrAhamArtashchitimadya rUDhas- | \EN{229\.58/2}tat tIrthamastvachyutapApahantrA | \EN{229\.58/3}adhiShThita.n keshava nityameva | \EN{229\.58/4}tvayA sahAsa.n kamalodbhavena || 229\.58|| \EN{229\.59/1}tato mayokto dvija nArado.asau | \EN{229\.59/2}tIrtha.n sitode hi chitistavAstu | \EN{229\.59/3}sthAsyAmyaha.n chAtra sadaiva viShNur| \EN{229\.59/4}maheshvaraH sthAsyati chottareNa || 229\.59|| \EN{229\.60/1}yadA vira~nchervadana.n trinetraH | \EN{229\.60/2}sa chChetsyateya.n cha mamogravAcham | \EN{229\.60/3}tadA kapAlasya tu mochanAya | \EN{229\.60/4}sameShyate tIrthamida.n tvadIyam || 229\.60|| \EN{229\.61/1}snAtasya tIrthe tripurAntakasya | \EN{229\.61/2}patiShyate bhUmitale kapAlam | \EN{229\.61/3}tatastu tIrtheti kapAlamochanam | \EN{229\.61/4}khyAtaM pR^ithivyA.n cha bhaviShyate tat || 229\.61|| \EN{229\.62/1}tadA prabhR^ityambudavAhano.asau | \EN{229\.62/2}na mokShyate tIrthavara.n supuNyam | \EN{229\.62/3}na chaiva tasmin dvija samprachakShate | \EN{229\.62/4}tat kShetramugra.n tvatha brahmavadhyA || 229\.62|| \EN{229\.63/1}yadA na mokShatyamarArihantA | \EN{229\.63/2}tat kShetramukhyaM mahad AptapuNyam | \EN{229\.63/3}tadA vimukteti surai rahasyam | \EN{229\.63/4}tIrtha.n stutaM puNyadamavyayAkhyam || 229\.63|| \EN{229\.64/1}kR^itvA tu pApAni naro mahAnti | \EN{229\.64/2}tasmin praviShTaH shuchirapramAdI | \EN{229\.64/3}yadA tu mA.n chintayate sa shuddhaH | \EN{229\.64/4}prayAti mokShaM bhagavatprasAdAt || 229\.64|| \EN{229\.65/1}bhUtvA tasmin rudrapishAchasa.nj~no | \EN{229\.65/2}yonyantare duHkhamupAshnute.asau | \EN{229\.65/3}vimuktapApo bahuvarShapUgair| \EN{229\.65/4}utpattimAyAsyati vipragehe || 229\.65|| \EN{229\.66/1}shuchiryatAtmAsya tato.antakAle | \EN{229\.66/2}rudro hita.n tArakamasya kIrtayet | \EN{229\.66/3}ityevamuktvA dvijavarya nAradam | \EN{229\.66/4}gato.asmi dugdhArNavamAtmageham || 229\.66|| \EN{229\.67/1}sa chApi viprastridiva.n chachAra | \EN{229\.67/2}gandharvarAjena samarchyamAnaH | \EN{229\.67/3}etat tavokta.n nanu bodhanAya | \EN{229\.67/4}mAyA madIyA nahi shakyate sA || 229\.67|| \EN{229\.68/1}j~nAtuM bhavAn ichChati chet tato.adya | \EN{229\.68/2}eva.n vishasvApsu cha vetsi yena | \EN{229\.68/3}eva.n dvijAtirhariNA prabodhito | \EN{229\.68/4}bhAvyarthayogAn nimamajja toye || 229\.68|| \EN{229\.69/1}kokAmukhe tAta tato hi kanyA | \EN{229\.69/2}chANDAlaveshmanyabhavad dvijaH saH | \EN{229\.69/3}rUpAnvitA shIlaguNopapannA | \EN{229\.69/4}avApa sA yauvanamAsasAda || 229\.69|| \EN{229\.70/1}chANDAlaputreNa subAhunApi | \EN{229\.70/2}vivAhitA rUpavivarjitena | \EN{229\.70/3}patirna tasyA hi mato babhUva | \EN{229\.70/4}sA tasya chaivAbhimatA babhUva || 229\.70|| \EN{229\.71/1}putradvaya.n netrahInaM babhUva | \EN{229\.71/2}kanyA cha pashchAd badhirA tathAnyA | \EN{229\.71/3}patirdaridrastvatha sApi mugdhA | \EN{229\.71/4}nadIgatA roditi tatra nityam || 229\.71|| \EN{229\.72/1}gatA kadAchit kalasha.n gR^ihItvA | \EN{229\.72/2}sAntarjala.n snAtumatha praviShTA | \EN{229\.72/3}yAvad dvijo.asau punareva tAvaj | \EN{229\.72/4}jAtaH kriyAyogarataH sushIlaH || 229\.72|| \EN{229\.73/1}tasyAH sa bhartAtha chira.ngateti | \EN{229\.73/2}draShTu.n jagAmAtha nadI.n supuNyAm | \EN{229\.73/3}dadarsha kumbha.n na cha tA.n taTasthAm | \EN{229\.73/4}tato.atiduHkhAt praruroda nAdayan || 229\.73|| \EN{229\.74/1}tato.andhayugmaM badhirA cha kanyA | \EN{229\.74/2}duHkhAnvitAsau samupAjagAma | \EN{229\.74/3}te vai rudantaM pitara.n cha dR^iShTvA | \EN{229\.74/4}duHkhAnvitA vai rurudurbhR^ishArtAH || 229\.74|| \EN{229\.75/1}tataH sa paprachCha nadItaTasthAn | \EN{229\.75/2}dvijAn bhavadbhiryadi yoShid ekA | \EN{229\.75/3}dR^iShTA tu toyArthamupAdravantI | \EN{229\.75/4}AkhyAta te prochurimAM praviShTA || 229\.75|| \EN{229\.76/1}nadI.n na bhUyastu samuttatAra | \EN{229\.76/2}etAvad eveha samIhita.n naH | \EN{229\.76/3}sa tadvacho ghoratara.n nishamya | \EN{229\.76/4}ruroda shokAshrupariplutAkShaH || 229\.76|| \EN{229\.77/1}ta.n vai rudanta.n sasuta.n sakanyam | \EN{229\.77/2}dR^iShTvAhamArtaH sutarAM babhUva | \EN{229\.77/3}Artishcha me.abhUd atha sa.nsmR^itishcha | \EN{229\.77/4}chANDAlayoShAhamiti kShitIsha || 229\.77|| \EN{229\.78/1}tato.abrava.n ta.n nR^ipate mata~Ngam | \EN{229\.78/2}kimarthamArtena hi rudyate tvayA | \EN{229\.78/3}tasyA na lAbho bhavitAtimaurkhyAd | \EN{229\.78/4}Akranditeneha vR^ithA hi ki.n te || 229\.78|| \EN{229\.79/1}sa mAmuvAchAtmajayugmamandham | \EN{229\.79/2}kanyA chaikA badhireya.n tathaiva | \EN{229\.79/3}katha.n dvijAte adhunArtametam | \EN{229\.79/4}AshvAsayiShye.apyatha poShayiShye || 229\.79|| \EN{229\.80/1}ityevamuktvA sa sutaishcha sArdham | \EN{229\.80/2}phUtkR^itya phUtkR^itya cha roditi sma | \EN{229\.80/3}yathA yathA roditi sa shvapAkas- | \EN{229\.80/4}tathA tathA me hyabhavat kR^itApi || 229\.80|| \EN{229\.81/1}tato.ahamArta.n tu nivArya ta.n vai | \EN{229\.81/2}svava.nshavR^ittAntamathAchachakShe | \EN{229\.81/3}tataH sa duHkhAt saha putrakaiH | \EN{229\.81/4}sa.nvivesha kokAmukhamArtarUpaH || 229\.81|| \EN{229\.82/1}praviShTamAtre salile mata~Ngas- | \EN{229\.82/2}tIrthaprabhAvAchcha vimuktapApaH | \EN{229\.82/3}vimAnamAruhya shashiprakAsham | \EN{229\.82/4}yayau diva.n tAta mamopapashyataH || 229\.82|| \EN{229\.83/1}tasmin praviShTe salile mR^ite cha | \EN{229\.83/2}mamArtirAsId atimohakartrI | \EN{229\.83/3}tato.atipuNye nR^ipavarya kokA+ | \EN{229\.83/4}jale praviShTastridiva.n gatashcha || 229\.83|| \EN{229\.84/1}bhUyo.abhava.n vaishyakule vyathArto | \EN{229\.84/2}jAtismarastIrthavaraprasAdAt | \EN{229\.84/3}tato.atinirviNNamanA gato.aham | \EN{229\.84/4}kokAmukha.n sa.nyatavAkyachittaH || 229\.84|| \EN{229\.85/1}vrata.n samAsthAya kalevara.n svam | \EN{229\.85/2}sa.nshoShayitvA divamAruroha | \EN{229\.85/3}tasmAchchyutastvadbhavane cha jAto | \EN{229\.85/4}jAtismarastAta hariprasAdAt || 229\.85|| \EN{229\.86/1}so.aha.n samArAdhya murAridevam | \EN{229\.86/2}kokAmukhe tyaktashubhAshubhechChaH | \EN{229\.86/3}ityevamuktvA pitaraM praNamya | \EN{229\.86/4}gatvA cha kokAmukhamagratIrtham | \EN{229\.86/5}viShNu.n samArAdhya varAharUpam | \EN{229\.86/6}avApa siddhiM manujarShabho.asau || 229\.86|| \EN{229\.87/1}ittha.n sa kAmadamanaH sahaputrapautraH | \EN{229\.87/2}kokAmukhe tIrthavare supuNye | \EN{229\.87/3}tyaktvA tanu.n doShamayI.n tatastu | \EN{229\.87/4}gato diva.n sUryasamairvimAnaiH || 229\.87|| \EN{229\.88/1}evaM mayoktA parameshvarasya | \EN{229\.88/2}mAyA surANAmapi durvichintyA | \EN{229\.88/3}svapnendrajAlapratimA murArer| \EN{229\.88/4}yayA jagan mohamupaiti viprAH || 229\.88|| \EN{230\.1/1}munaya UchuH | asmAbhistu shruta.n vyAsa yat tvayA samudAhR^itam | \EN{230\.1/2}prAdurbhAvAshritaM puNyaM mAyA viShNoshcha durvidA || 230\.1|| \EN{230\.2/1}shrotumichChAmahe tvatto yathAvad upasa.nhR^itim | \EN{230\.2/2}mahApralayasa.nj~nA.n cha kalpAnte cha mahAmune || 230\.2|| \EN{230\.3/1}vyAsa uvAcha | shrUyatAM bho munishreShThA yathAvad anusa.nhR^itiH | \EN{230\.3/2}kalpAnte prAkR^ite chaiva pralaye jAyate yathA || 230\.3|| \EN{230\.4/1}ahorAtraM pitR^iNA.n tu mAso.abda.n tridivaukasAm | \EN{230\.4/2}chaturyugasahasre tu brahmaNo.ahardvijottamAH || 230\.4|| \EN{230\.5/1}kR^ita.n tretA dvApara.n cha kalishcheti chaturyugam | \EN{230\.5/2}daivairvarShasahasraistu tad dvAdashAbhiruchyate || 230\.5|| \EN{230\.6/1}chaturyugANyasheShANi sadR^ishAni svarUpataH | \EN{230\.6/2}Adya.n kR^itayugaM proktaM munayo.antya.n tathA kalim || 230\.6|| \EN{230\.7/1}Adye kR^itayuge sargo brahmaNA kriyate yataH | \EN{230\.7/2}kriyate chopasa.nhArastathAnte.api kalau yuge || 230\.7|| \EN{230\.8/1}munaya UchuH | kaleH svarUpaM bhagavan vistarAd vaktumarhasi | \EN{230\.8/2}dharmashchatuShpAd bhagavAn yasmin vaikalyam R^ichChati || 230\.8|| \EN{230\.9/1}vyAsa uvAcha | kalisvarUpaM bho viprA yat pR^ichChadhvaM mamAnaghAH | \EN{230\.9/2}nibodhadhva.n samAsena vartate yan mahattaram || 230\.9|| \EN{230\.10/1}varNAshramAchAravatI pravR^ittirna kalau nR^iNAm | \EN{230\.10/2}na sAma+R^igyajurveda+ |viniShpAdanahaitukI || 230\.10|| \EN{230\.11/1}vivAhA na kalau dharmA na shiShyA gurusa.nsthitAH | \EN{230\.11/2}na putrA dhArmikAshchaiva na cha vahnikriyAkramaH || 230\.11|| \EN{230\.12/1}yatra tatra kule jAto balI sarveshvaraH kalau | \EN{230\.12/2}sarvebhya eva varNebhyo naraH kanyopajIvanaH || 230\.12|| \EN{230\.13/1}yena tenaiva yogena dvijAtirdIkShitaH kalau | \EN{230\.13/2}yaiva saiva cha viprendrAH prAyashchittakriyA kalau || 230\.13|| \EN{230\.14/1}sarvameva kalau shAstra.n yasya yad vachana.n dvijAH | \EN{230\.14/2}devatAshcha kalau sarvAH sarvaH sarvasya chAshramaH || 230\.14|| \EN{230\.15/1}upavAsastathAyAso vittotsargastathA kalau | \EN{230\.15/2}dharmo yathAbhiruchitairanuShThAnairanuShThitaH || 230\.15|| \EN{230\.16/1}vittena bhavitA pu.nsA.n svalpenaiva madaH kalau | \EN{230\.16/2}strINA.n rUpamadashchaiva keshaireva bhaviShyati || 230\.16|| \EN{230\.17/1}suvarNamaNiratnAdau vastre chopakShaya.n gate | \EN{230\.17/2}kalau striyo bhaviShyanti tadA keshairala.nkR^itAH || 230\.17|| \EN{230\.18/1}parityakShyanti bhartAra.n vittahIna.n tathA striyaH | \EN{230\.18/2}bhartA bhaviShyati kalau vittavAn eva yoShitAm || 230\.18|| \EN{230\.19/1}yo yo dadAti bahula.n sa sa svAmI tadA nR^iNAm | \EN{230\.19/2}svAmitvahetusambandho bhavitAbhijanastadA || 230\.19|| \EN{230\.20/1}gR^ihAntA dravyasa.nghAtA dravyAntA cha tathA matiH | \EN{230\.20/2}arthAshchAthopabhogAntA bhaviShyanti tadA kalau || 230\.20|| \EN{230\.21/1}striyaH kalau bhaviShyanti svairiNyo lalitaspR^ihAH | \EN{230\.21/2}anyAyAvAptavitteShu puruSheShu spR^ihAlavaH || 230\.21|| \EN{230\.22/1}abhyarthito.api suhR^idA svArthahAni.n tu mAnavaH | \EN{230\.22/2}paNasyArdhArdhamAtre.api kariShyati tadA dvijAH || 230\.22|| \EN{230\.23/1}sadA sapauruSha.n cheto bhAvi vipra tadA kalau | \EN{230\.23/2}kShIrapradAnasambandhi bhAti goShu cha gauravam || 230\.23|| \EN{230\.24/1}anAvR^iShTibhayAt prAyaH prajAH kShudbhayakAtarAH | \EN{230\.24/2}bhaviShyanti tadA sarvA gaganAsaktadR^iShTayaH || 230\.24|| \EN{230\.25/1}mUlaparNaphalAhArAstApasA iva mAnavAH | \EN{230\.25/2}AtmAna.n ghAtayiShyanti tadAvR^iShTyAbhiduHkhitAH || 230\.25|| \EN{230\.26/1}durbhikShameva satata.n sadA kleshamanIshvarAH | \EN{230\.26/2}prApsyanti vyAhatasukhaM pramAdAn mAnavAH kalau || 230\.26|| \EN{230\.27/1}asnAtabhojino nAgni+ |devatAtithipUjanam | \EN{230\.27/2}kariShyanti kalau prApte na cha piNDodakakriyAm || 230\.27|| \EN{230\.28/1}lolupA hrasvadehAshcha bahvannAdanatatparAH | \EN{230\.28/2}bahuprajAlpabhAgyAshcha bhaviShyanti kalau striyaH || 230\.28|| \EN{230\.29/1}ubhAbhyAmatha pANibhyA.n shiraHkaNDUyana.n striyaH | \EN{230\.29/2}kurvatyo gurubhartR^iNAmAj~nAM bhetsyantyanAvR^itAH || 230\.29|| \EN{230\.30/1}svapoShaNaparAH kruddhA dehasa.nskAravarjitAH | \EN{230\.30/2}paruShAnR^itabhAShiNyo bhaviShyanti kalau striyaH || 230\.30|| \EN{230\.31/1}duHshIlA duShTashIleShu kurvatyaH satata.n spR^ihAm | \EN{230\.31/2}asadvR^ittA bhaviShyanti puruSheShu kulA~NganAH || 230\.31|| \EN{230\.32/1}vedAdAna.n kariShyanti vaDavAshcha tathAvratAH | \EN{230\.32/2}gR^ihasthAshcha na hoShyanti na dAsyantyuchitAnyapi || 230\.32|| \EN{230\.33/1}bhaveyurvanavAsA vai grAmyAhAraparigrahAH | \EN{230\.33/2}bhikShavashchApi putrA hi snehasambandhayantrakAH || 230\.33|| \EN{230\.34/1}arakShitAro hartAraH shulkavyAjena pArthivAH | \EN{230\.34/2}hAriNo janavittAnA.n samprApte cha kalau yuge || 230\.34|| \EN{230\.35/1}yo yo.ashvarathanAgADhyaH sa sa rAjA bhaviShyati | \EN{230\.35/2}yashcha yashchAbalaH sarvaH sa sa bhR^ityaH kalau yuge || 230\.35|| \EN{230\.36/1}vaishyAH kR^iShivaNijyAdi sa.ntyajya nijakarma yat | \EN{230\.36/2}shUdravR^ittyA bhaviShyanti kArukarmopajIvinaH || 230\.36|| \EN{230\.37/1}bhaikShyavratAstathA shUdrAH pravrajyAli~Ngino.adhamAH | \EN{230\.37/2}pAkhaNDasa.nshrayA.n vR^ittimAshrayiShyantyasa.nskR^itAH || 230\.37|| \EN{230\.38/1}durbhikShakarapIDAbhiratIvopadrutA janAH | \EN{230\.38/2}godhUmAnnayavAnnAdyAn deshAn yAsyanti duHkhitAH || 230\.38|| \EN{230\.39/1}vedamArge pralIne cha pAkhaNDADhye tato jane | \EN{230\.39/2}adharmavR^iddhyA lokAnAmalpamAyurbhaviShyati || 230\.39|| \EN{230\.40/1}ashAstravihita.n ghora.n tapyamAneShu vai tapaH | \EN{230\.40/2}nareShu nR^ipadoSheNa bAlamR^ityurbhaviShyati || 230\.40|| \EN{230\.41/1}bhavitrI yoShitA.n sUtiH pa~nchaShaTsaptavArShikI | \EN{230\.41/2}navAShTadashavarShANAM manuShyANA.n tathA kalau || 230\.41|| \EN{230\.42/1}palitodgamashcha bhavitA tadA dvAdashavArShikaH | \EN{230\.42/2}na jIviShyati vai kashchit kalau varShANi vi.nshatim || 230\.42|| \EN{230\.43/1}alpapraj~nA vR^ithAli~NgA duShTAntaHkaraNAH kalau | \EN{230\.43/2}yatastato vinashyanti kAlenAlpena mAnavAH || 230\.43|| \EN{230\.44/1}yadA yadA hi pAkhaNDa+ |vR^ittiratropalakShyate | \EN{230\.44/2}tadA tadA kalervR^iddhiranumeyA vichakShaNaiH || 230\.44|| \EN{230\.45/1}yadA yadA satA.n hAnirvedamArgAnusAriNAm | \EN{230\.45/2}tadA tadA kalervR^iddhiranumeyA vichakShaNaiH || 230\.45|| \EN{230\.46/1}prArambhAshchAvasIdanti yadA dharmakR^itA.n nR^iNAm | \EN{230\.46/2}tadAnumeyaM prAdhAnya.n kalerviprA vichakShaNaiH || 230\.46|| \EN{230\.47/1}yadA yadA na yaj~nAnAmIshvaraH puruShottamaH | \EN{230\.47/2}ijyate puruShairyaj~naistadA j~neya.n kalerbalam || 230\.47|| \EN{230\.48/1}na prItirvedavAdeShu pAkhaNDeShu yadA ratiH | \EN{230\.48/2}kalervR^iddhistadA prAj~nairanumeyA dvijottamAH || 230\.48|| \EN{230\.49/1}kalau jagatpati.n viShNu.n sarvasraShTAramIshvaram | \EN{230\.49/2}nArchayiShyanti bho viprAH pAkhaNDopahatA narAH || 230\.49|| \EN{230\.50/1}ki.n devaiH ki.n dvijairvedaiH ki.n shauchenAmbujalpanA | \EN{230\.50/2}ityevaM pralapiShyanti pAkhaNDopahatA narAH || 230\.50|| \EN{230\.51/1}alpavR^iShTishcha parjanyaH svalpa.n sasyaphala.n tathA | \EN{230\.51/2}phala.n tathAlpasAra.n cha viprAH prApte kalau yuge || 230\.51|| \EN{230\.52/1}jAnuprAyANi vastrANi shamIprAyA mahIruhAH | \EN{230\.52/2}shUdraprAyAstathA varNA bhaviShyanti kalau yuge || 230\.52|| \EN{230\.53/1}aNuprAyANi dhAnyAni AjaprAya.n tathA payaH | \EN{230\.53/2}bhaviShyati kalau prApta aushIra.n chAnulepanam || 230\.53|| \EN{230\.54/1}shvashrUshvashurabhUyiShThA guravashcha nR^iNA.n kalau | \EN{230\.54/2}shAlAdyAhAribhAryAshcha suhR^ido munisattamAH || 230\.54|| \EN{230\.55/1}kasya mAtA pitA kasya yadA karmAtmakaH pumAn | \EN{230\.55/2}iti chodAhariShyanti shvashurAnugatA narAH || 230\.55|| \EN{230\.56/1}vA~NmanaHkAyajairdoShairabhibhUtAH punaH punaH | \EN{230\.56/2}narAH pApAnyanudina.n kariShyantyalpamedhasaH || 230\.56|| \EN{230\.57/1}niHsatyAnAmashauchAnA.n nirhrIkANA.n tathA dvijAH | \EN{230\.57/2}yad yad duHkhAya tat sarva.n kalikAle bhaviShyati || 230\.57|| \EN{230\.58/1}niHsvAdhyAyavaShaTkAre svadhAsvAhAvivarjite | \EN{230\.58/2}tadA praviralo vipraH kashchilloke bhaviShyati || 230\.58|| \EN{230\.59/1}tatrAlpenaiva kAlena puNyaskandhamanuttamam | \EN{230\.59/2}karoti yaH kR^itayuge kriyate tapasA hi yaH || 230\.59|| \EN{230\.60/1}munaya UchuH | kasmin kAle.alpako dharmo dadAti sumahAphalam | \EN{230\.60/2}vaktumarhasyasheSheNa shrotu.n vA~nChA pravartate || 230\.60|| \EN{230\.61/1}vyAsa uvAcha | dhanye kalau bhaved viprAstvalpakleshairmahat phalam | \EN{230\.61/2}tathA bhavetA.n strIshUdrau dhanyau chAnyan nibodhata || 230\.61|| \EN{230\.62/1}yat kR^ite dashabhirvarShaistretAyA.n hAyanena tat | \EN{230\.62/2}dvApare tachcha mAsena ahorAtreNa tat kalau || 230\.62|| \EN{230\.63/1}tapaso brahmacharyasya japAdeshcha phala.n dvijAH | \EN{230\.63/2}prApnoti puruShastena kalau sAdhviti bhAShitum || 230\.63|| \EN{230\.64/1}dhyAyan kR^ite yajan yaj~naistretAyA.n dvApare.archayan | \EN{230\.64/2}yad Apnoti tad Apnoti kalau sa.nkIrtya keshavam || 230\.64|| \EN{230\.65/1}dharmotkarShamatIvAtra prApnoti puruShaH kalau | \EN{230\.65/2}svalpAyAsena dharmaj~nAstena tuShTo.asmyaha.n kalau || 230\.65|| \EN{230\.66/1}vratacharyAparairgrAhyA vedAH pUrva.n dvijAtibhiH | \EN{230\.66/2}tatastu dharmasamprAptairyaShTavya.n vidhivad dhanaiH || 230\.66|| \EN{230\.67/1}vR^ithA kathA vR^ithA bhojya.n vR^ithA sva.n cha dvijanmanAm | \EN{230\.67/2}patanAya tathA bhAvya.n taistu sa.nyatibhiH saha || 230\.67|| \EN{230\.68/1}asamyakkaraNe doShAsteShA.n sarveShu vastuShu | \EN{230\.68/2}bhojyapeyAdika.n chaiShA.n nechChAprAptikara.n dvijAH || 230\.68|| \EN{230\.69/1}pAratantryAt samasteShu teShA.n kAryeShu vai tataH | \EN{230\.69/2}lokAn kleshena mahatA yajanti vinayAnvitAH || 230\.69|| \EN{230\.70/1}dvijashushrUShaNenaiva pAkayaj~nAdhikAravAn | \EN{230\.70/2}nija.n jayati vai loka.n shUdro dhanyatarastataH || 230\.70|| \EN{230\.71/1}bhakShyAbhakShyeShu nAshAsti yeShAM pApeShu vA yataH | \EN{230\.71/2}niyamo munishArdUlAstenAsau sAdhvitIritam || 230\.71|| \EN{230\.72/1}svadharmasyAvirodhena narairlabhya.n dhana.n sadA | \EN{230\.72/2}pratipAdanIyaM pAtreShu yaShTavya.n cha yathAvidhi || 230\.72|| \EN{230\.73/1}tasyArjane mahAn kleshaH pAlanena dvijottamAH | \EN{230\.73/2}tathA sadviniyogAya vij~neya.n gahana.n nR^iNAm || 230\.73|| \EN{230\.74/1}ebhiranyaistathA kleshaiH puruShA dvijasattamAH | \EN{230\.74/2}nijA~n jayanti vai lokAn prAjApatyAdikAn kramAt || 230\.74|| \EN{230\.75/1}yoShichChushrUShaNAd bhartuH karmaNA manasA girA | \EN{230\.75/2}etad viShayamApnoti tatsAlokya.n yato dvijAH || 230\.75|| \EN{230\.76/1}nAtikleshena mahatA tAn eva puruSho yathA | \EN{230\.76/2}tR^itIya.n vyAhR^ita.n tena mayA sAdhviti yoShitaH || 230\.76|| \EN{230\.77/1}etad vaH kathita.n viprA yannimittamihAgatAH | \EN{230\.77/2}tat pR^ichChadhva.n yathAkAmamaha.n vakShyAmi vaH sphuTam || 230\.77|| \EN{230\.78/1}alpenaiva prayatnena dharmaH sidhyati vai kalau | \EN{230\.78/2}narairAtmaguNAmbhobhiH kShAlitAkhilakilbiShaiH || 230\.78|| \EN{230\.79/1}shUdraishcha dvijashushrUShA+ |tatparairmunisattamAH | \EN{230\.79/2}tathA strIbhiranAyAsAt patishushrUShayaiva hi || 230\.79|| \EN{230\.80/1}tatastritayamapyetan mama dhanyatamaM matam | \EN{230\.80/2}dharmasa.nrAdhane klesho dvijAtInA.n kR^itAdiShu || 230\.80|| \EN{230\.81/1}tathA svalpena tapasA siddhi.n yAsyanti mAnavAH | \EN{230\.81/2}dhanyA dharma.n chariShyanti yugAnte munisattamAH || 230\.81|| \EN{230\.82/1}bhavadbhiryad abhipreta.n tad etat kathitaM mayA | \EN{230\.82/2}apR^iShTenApi dharmaj~nAH kimanyat kriyatA.n dvijAH || 230\.82|| \EN{231\.1/1}munaya UchuH | Asanna.n viprakR^iShTa.n vA yadi kAla.n na vidmahe | \EN{231\.1/2}tato dvAparavidhva.nsa.n yugAnta.n spR^ihayAmahe || 231\.1|| \EN{231\.2/1}prAptA vaya.n hi tat kAlamanayA dharmatR^iShNayA | \EN{231\.2/2}AdadyAma para.n dharma.n sukhamalpena karmaNA || 231\.2|| \EN{231\.3/1}sa.ntrAsodvegajanana.n yugAnta.n samupasthitam | \EN{231\.3/2}pranaShTadharma.n dharmaj~na nimittairvaktumarhasi || 231\.3|| \EN{231\.4/1}vyAsa uvAcha | arakShitAro hartAro balibhAgasya pArthivAH | \EN{231\.4/2}yugAnte prabhaviShyanti svarakShaNaparAyaNAH || 231\.4|| \EN{231\.5/1}akShatriyAshcha rAjAno viprAH shUdropajIvinaH | \EN{231\.5/2}shUdrAshcha brAhmaNAchArA bhaviShyanti yugakShaye || 231\.5|| \EN{231\.6/1}shrotriyAH kANDapR^iShThAshcha niShkarmANi havI.nShi cha | \EN{231\.6/2}ekapa~NktyAmashiShyanti yugAnte munisattamAH || 231\.6|| \EN{231\.7/1}ashiShTavanto.arthaparA narA madyAmiShapriyAH | \EN{231\.7/2}mitrabhAryAM bhajiShyanti yugAnte puruShAdhamAH || 231\.7|| \EN{231\.8/1}rAjavR^ittisthitAshchaurA rAjAnashchaurashIlinaH | \EN{231\.8/2}bhR^ityA hyanirdiShTabhujo bhaviShyanti yugakShaye || 231\.8|| \EN{231\.9/1}dhanAni shlAghanIyAni satA.n vR^ittamapUjitam | \EN{231\.9/2}akutsanA cha patite bhaviShyati yugakShaye || 231\.9|| \EN{231\.10/1}pranaShTanAsAH puruShA muktakeshA virUpiNaH | \EN{231\.10/2}UnaShoDashavarShAshcha prasoShyanti tathA striyaH || 231\.10|| \EN{231\.11/1}aTTashUlA janapadAH shivashUlAshchatuShpathAH | \EN{231\.11/2}pramadAH keshashUlAshcha bhaviShyanti yugakShaye || 231\.11|| \EN{231\.12/1}sarve brahma vadiShyanti dvijA vAjasaneyikAH | \EN{231\.12/2}shUdrAbhA vAdinashchaiva brAhmaNAshchAntyavAsinaH || 231\.12|| \EN{231\.13/1}shukladantA jitAkShAshcha muNDAH kAShAyavAsasaH | \EN{231\.13/2}shUdrA dharma.n vadiShyanti shAThyabuddhyopajIvinaH || 231\.13|| \EN{231\.14/1}shvApadaprachuratva.n cha gavA.n chaiva parikShayaH | \EN{231\.14/2}sAdhUnAM parivR^ittishcha vidyAd antagate yuge || 231\.14|| \EN{231\.15/1}antyA madhye nivatsyanti madhyAshchAntanivAsinaH | \EN{231\.15/2}nirhrIkAshcha prajAH sarvA naShTAstatra yugakShaye || 231\.15|| \EN{231\.16/1}tapoyaj~naphalAnA.n cha vikretAro dvijottamAH | \EN{231\.16/2}R^itavo viparItAshcha bhaviShyanti yugakShaye || 231\.16|| \EN{231\.17/1}tathA dvihAyanA damyAH kalau lA~NgaladhAriNaH | \EN{231\.17/2}chitravarShI cha parjanyo yuge kShINe bhaviShyati || 231\.17|| \EN{231\.18/1}sarve shUrakule jAtAH kShamAnAthA bhavanti hi | \EN{231\.18/2}yathA nimnAH prajAH sarvA bhaviShyanti yugakShaye || 231\.18|| \EN{231\.19/1}pitR^ideyAni dattAni bhaviShyanti tathA sutAH | \EN{231\.19/2}na cha dharma.n chariShyanti mAnavA nirgate yuge || 231\.19|| \EN{231\.20/1}USharA bahulA bhUmiH panthAnastaskarAvR^itAH | \EN{231\.20/2}sarve vANikAshchaiva bhaviShyanti yugakShaye || 231\.20|| \EN{231\.21/1}pitR^idAyAdadattAni vibhajanti tathA sutAH | \EN{231\.21/2}haraNe yatnavanto.api lobhAdibhirvirodhinaH || 231\.21|| \EN{231\.22/1}saukumArye tathA rUpe ratne chopakShaya.n gate | \EN{231\.22/2}bhaviShyanti yugasyAnte nAryaH keshairala.nkR^itAH || 231\.22|| \EN{231\.23/1}nirvIryasya ratistatra gR^ihasthasya bhaviShyati | \EN{231\.23/2}yugAnte samanuprApte nAnyA bhAryAsamA ratiH || 231\.23|| \EN{231\.24/1}kushIlAnAryabhUyiShThA vR^ithArUpasamanvitAH | \EN{231\.24/2}puruShAlpaM bahustrIka.n tad yugAntasya lakShaNam || 231\.24|| \EN{231\.25/1}bahuyAchanako loko na dAsyati parasparam | \EN{231\.25/2}rAjachaurAgnidaNDAdi+ |kShINaH kShayamupaiShyati || 231\.25|| \EN{231\.26/1}aphalAni cha sasyAni taruNA vR^iddhashIlinaH | \EN{231\.26/2}ashIlAH sukhino loke bhaviShyanti yugakShaye || 231\.26|| \EN{231\.27/1}varShAsu paruShA vAtA nIchAH sharkaravarShiNaH | \EN{231\.27/2}sa.ndigdhaH paralokashcha bhaviShyati yugakShaye || 231\.27|| \EN{231\.28/1}vaishyA iva cha rAjanyA dhanadhAnyopajIvinaH | \EN{231\.28/2}yugApakramaNe pUrvaM bhaviShyanti na bAndhavAH || 231\.28|| \EN{231\.29/1}apravR^ittAH prapashyanti samayAH shapathAstathA | \EN{231\.29/2}R^iNa.n savinayabhra.nsha.n yuge kShINe bhaviShyati || 231\.29|| \EN{231\.30/1}bhaviShyatyaphalo harShaH krodhashcha saphalo nR^iNAm | \EN{231\.30/2}ajAshchApi nirotsyanti payaso.arthe yugakShaye || 231\.30|| \EN{231\.31/1}ashAstravihito yaj~na evameva bhaviShyati | \EN{231\.31/2}apramANa.n kariShyanti narAH paNDitamAninaH || 231\.31|| \EN{231\.32/1}shAstroktasyApravaktAro bhaviShyanti na sa.nshayaH | \EN{231\.32/2}sarvaH sarva.n vijAnAti vR^iddhAn anupasevya vai || 231\.32|| \EN{231\.33/1}na kashchid akavirnAma yugAnte samupasthite | \EN{231\.33/2}nakShatrANi viyogAni na karmasthA dvijAtayaH || 231\.33|| \EN{231\.34/1}chauraprAyAshcha rAjAno yugAnte samupasthite | \EN{231\.34/2}kuNDIvR^iShA naikR^itikAH surApA brahmavAdinaH || 231\.34|| \EN{231\.35/1}ashvamedhena yakShyante yugAnte dvijasattamAH | \EN{231\.35/2}yAjayiShyantyayAjyA.nstu tathAbhakShyasya bhakShiNaH || 231\.35|| \EN{231\.36/1}brAhmaNA dhanatR^iShNArtA yugAnte samupasthite | \EN{231\.36/2}bhoHshabdamabhidhAsyanti na cha kashchit paThiShyati || 231\.36|| \EN{231\.37/1}ekasha~NkhAstathA nAryo gavedhukapinaddhakAH | \EN{231\.37/2}nakShatrANi vivarNAni viparitA disho dasha || 231\.37|| \EN{231\.38/1}sa.ndhyArAgo vidagdhA~Ngo bhaviShyati yugakShaye | \EN{231\.38/2}preShayanti pitR^in putrA vadhUH shvashrUH svakarmasu || 231\.38|| \EN{231\.39/1}yugeShveva.n nivatsyanti pramadAshcha narAstathA | \EN{231\.39/2}akR^itvAgrANi bhokShyanti dvijAshchaivAhutAgnayaH || 231\.39|| \EN{231\.40/1}bhikShAM balimadattvA cha bhokShyanti puruShAH svayam | \EN{231\.40/2}va~nchayitvA patIn suptAn gamiShyanti striyo.anyataH || 231\.40|| \EN{231\.41/1}na vyAdhitAn nApyarUpAn nodyatAn nApyasUyakAn | \EN{231\.41/2}kR^ite na pratikartA cha yuge kShINe bhaviShyati || 231\.41|| \EN{231\.42/1}munaya UchuH | eva.n vilambite dharme mAnuShAH karapIDitAH | \EN{231\.42/2}kutra deshe nivatsyanti kimAhAravihAriNaH || 231\.42|| \EN{231\.43/1}ki.nkarmANaH kimIhantaH kimpramANAH kimAyuShaH | \EN{231\.43/2}kA.n cha kAShThA.n samAsAdya prapatsyanti kR^ita.n yugam || 231\.43|| \EN{231\.44/1}vyAsa uvAcha | ata Urdhva.n chyute dharme guNahInAH prajAstathA | \EN{231\.44/2}shIlavyasanamAsAdya prApsyanti hrAsamAyuShaH || 231\.44|| \EN{231\.45/1}AyurhAnyA balagnAnirbalagnAnyA vivarNatA | \EN{231\.45/2}vaivarNyAd vyAdhisampIDA nirvedo vyAdhipIDanAt || 231\.45|| \EN{231\.46/1}nirvedAd AtmasambodhaH sambodhAd dharmashIlatA | \EN{231\.46/2}eva.n gatvA parA.n kAShThAM prapatsyanti kR^ita.n yugam || 231\.46|| \EN{231\.47/1}uddeshato dharmashIlAH kechin madhyasthatA.n gatAH | \EN{231\.47/2}ki.ndharmashIlAH kechit tu kechid atra kutUhalAH || 231\.47|| \EN{231\.48/1}pratyakShamanumAna.n cha pramANamiti nishchitAH | \EN{231\.48/2}apramANa.n kariShyanti sarvamityapare janAH || 231\.48|| \EN{231\.49/1}nAstikyaparatAshchApi kechid dharmavilopakAH | \EN{231\.49/2}bhaviShyanti narA mUDhA dvijAH paNDitamAninaH || 231\.49|| \EN{231\.50/1}tadAtvamAtrashraddheyA shAstraj~nAnabahiShkR^itAH | \EN{231\.50/2}dAmbhikAste bhaviShyanti narA j~nAnavilopitAH || 231\.50|| \EN{231\.51/1}tathA vilulite dharme janAH shreShThapuraskR^itAH | \EN{231\.51/2}shubhAn samAchariShyanti dAnashIlaparAyaNAH || 231\.51|| \EN{231\.52/1}sarvabhakShAH svaya.nguptA nirghR^iNA nirapatrapAH | \EN{231\.52/2}bhaviShyanti tadA loke tat kaShAyasya lakShaNam || 231\.52|| \EN{231\.53/1}kaShAyopaplave kAle j~nAnaniShThApraNAshane | \EN{231\.53/2}siddhimalpena kAlena prApsyanti nirupaskR^itAH || 231\.53|| \EN{231\.54/1}viprANA.n shAshvatI.n vR^itti.n yadA varNAvare janAH | \EN{231\.54/2}sa.nshrayiShyanti bho viprAstat kaShAyasya lakShaNam || 231\.54|| \EN{231\.55/1}mahAyuddhaM mahAvarShaM mahAvAtaM mahAtapaH | \EN{231\.55/2}bhaviShyati yuge kShINe tat kaShAyasya lakShaNam || 231\.55|| \EN{231\.56/1}viprarUpeNa yakShA.nsi rAjAnaH karNavedinaH | \EN{231\.56/2}pR^ithivImupabhokShyanti yugAnte samupasthite || 231\.56|| \EN{231\.57/1}niHsvAdhyAyavaShaTkArAH kunetAro.abhimAninaH | \EN{231\.57/2}kravyAdA brahmarUpeNa sarvabhakShyA vR^ithAvratAH || 231\.57|| \EN{231\.58/1}mUrkhAshchArthaparA lubdhAH kShudrAH kShudraparichChadAH | \EN{231\.58/2}vyavahAropavR^ittAshcha chyutA dharmAshcha shAshvatAt || 231\.58|| \EN{231\.59/1}hartAraH pararatnAnAM paradArapradharShakAH | \EN{231\.59/2}kAmAtmAno durAtmAnaH sopadhAH priyasAhasAH || 231\.59|| \EN{231\.60/1}teShu prabhavamANeShu janeShvapi cha sarvashaH | \EN{231\.60/2}abhAvino bhaviShyanti munayo bahurUpiNaH || 231\.60|| \EN{231\.61/1}kalau yuge samutpannAH pradhAnapuruShAshcha ye | \EN{231\.61/2}kathAyogena tAn sarvAn pUjayiShyanti mAnavAH || 231\.61|| \EN{231\.62/1}sasyachaurA bhaviShyanti tathA chailApahAriNaH | \EN{231\.62/2}bhokShyabhojyaharAshchaiva karaNDAnA.n cha hAriNaH || 231\.62|| \EN{231\.63/1}chaurAshchaurasya hartAro hantA hanturbhaviShyati | \EN{231\.63/2}chauraishchaurakShaye chApi kR^ite kShemaM bhaviShyati || 231\.63|| \EN{231\.64/1}niHsAre kShubhite kAle niShkriye sa.nvyavasthite | \EN{231\.64/2}narA vana.n shrayiShyanti karabhAraprapIDitAH || 231\.64|| \EN{231\.65/1}yaj~nakarmaNyuparate rakShA.nsi shvApadAni cha | \EN{231\.65/2}kITamUShikasarpAshcha dharShayiShyanti mAnavAn || 231\.65|| \EN{231\.66/1}kShema.n subhikShamArogya.n sAmagrya.n chaiva bandhuShu | \EN{231\.66/2}uddesheShu narAH shreShThA bhaviShyanti yugakShaye || 231\.66|| \EN{231\.67/1}svayampAlAH svaya.n chaurAH plavasambhArasambhR^itAH | \EN{231\.67/2}maNDalaiH sambhaviShyanti deshe deshe pR^ithak pR^ithak || 231\.67|| \EN{231\.68/1}svadeshebhyaH paribhraShTA niHsArAH saha bandhubhiH | \EN{231\.68/2}narAH sarve bhaviShyanti tadA kAlaparikShayAt || 231\.68|| \EN{231\.69/1}tataH sarve samAdAya kumArAn pradrutA bhayAt | \EN{231\.69/2}kaushikI.n sa.ntariShyanti narAH kShudbhayapIDitAH || 231\.69|| \EN{231\.70/1}a~NgAn va~NgAn kali~NgA.nshcha kAshmIrAn atha koshalAn | \EN{231\.70/2}R^iShikAntagiridroNIH sa.nshrayiShyanti mAnavAH || 231\.70|| \EN{231\.71/1}kR^itsna.n cha himavatpArshva.n kUla.n cha lavaNAmbhasaH | \EN{231\.71/2}vividha.n jIrNapattra.n cha valkalAnyajinAni cha || 231\.71|| \EN{231\.72/1}svaya.n kR^itvA nivatsyanti tasmin bhUte yugakShaye | \EN{231\.72/2}araNyeShu cha vatsyanti narA mlechChagaNaiH saha || 231\.72|| \EN{231\.73/1}naiva shUnyA navAraNyA bhaviShyati vasu.ndharA | \EN{231\.73/2}agoptArashcha goptAro bhaviShyanti narAdhipAH || 231\.73|| \EN{231\.74/1}mR^igairmatsyairviha.ngaishcha shvApadaiH sarpakITakaiH | \EN{231\.74/2}madhushAkaphalairmUlairvartayiShyanti mAnavAH || 231\.74|| \EN{231\.75/1}shIrNaparNaphalAhArA valkalAnyajinAni cha | \EN{231\.75/2}svaya.n kR^itvA nivatsyanti yathA munijanastathA || 231\.75|| \EN{231\.76/1}bIjAnAmakR^itasnehA AhatAH kAShThasha~NkubhiH | \EN{231\.76/2}ajaiDaka.n kharoShTra.n cha pAlayiShyanti nityashaH || 231\.76|| \EN{231\.77/1}nadIsrotA.nsi rotsyanti toyArtha.n kUlamAshritAH | \EN{231\.77/2}pakvAnnavyavahAreNa vipaNantaH parasparam || 231\.77|| \EN{231\.78/1}tanUruhairyathAjAtaiH samalAntarasambhR^itaiH | \EN{231\.78/2}bahvapatyAH prajAhInAH kulashIlavivarjitAH || 231\.78|| \EN{231\.79/1}evaM bhaviShyanti tadA narAshchAdharmajIvinaH | \EN{231\.79/2}hInA hIna.n tathA dharmaM prajA samanuvatsyati || 231\.79|| \EN{231\.80/1}Ayustatra cha martyAnAM para.n tri.nshad bhaviShyati | \EN{231\.80/2}durbalA viShayaglAnA jarAshokairabhiplutAH || 231\.80|| \EN{231\.81/1}bhaviShyanti tadA teShA.n rogairindriyasa.nkShayaH | \EN{231\.81/2}AyuHpratyayasa.nrodhAd viShayAd upara.nsyate || 231\.81|| \EN{231\.82/1}shushrUShavo bhaviShyanti sAdhUnA.n darshane ratAH | \EN{231\.82/2}satya.n cha pratipatsyanti vyavahAropasa.nkShayAt || 231\.82|| \EN{231\.83/1}bhaviShyanti cha kAmAnAmalAbhAd dharmashIlinaH | \EN{231\.83/2}kariShyanti cha sa.nskAra.n svaya.n cha kShayapIDitAH || 231\.83|| \EN{231\.84/1}eva.n shushrUShavo dAne satye prANyabhirakShaNe | \EN{231\.84/2}tataH pAdapravR^itte tu dharme shreyo nipatsyate || 231\.84|| \EN{231\.85/1}teShA.n labdhAnumAnAnA.n guNeShu parivartatAm | \EN{231\.85/2}svAdu ki.n tviti vij~nAya dharma eva cha dR^ishyate || 231\.85|| \EN{231\.86/1}yathA hAnikramaM prAptAstathA R^iddhikrama.n gatAH | \EN{231\.86/2}pragR^ihIte tato dharme prapashyanti kR^ita.n yugam || 231\.86|| \EN{231\.87/1}sAdhuvR^ittiH kR^itayuge kaShAye hAniruchyate | \EN{231\.87/2}eka eva tu kAlo.aya.n hInavarNo yathA shashI || 231\.87|| \EN{231\.88/1}Channashcha tamasA somo yathA kaliyuga.n tathA | \EN{231\.88/2}muktashcha tamasA soma eva.n kR^itayuga.n cha tat || 231\.88|| \EN{231\.89/1}arthavAdaH paraM brahma vedArtha iti ta.n viduH | \EN{231\.89/2}aviviktamavij~nAta.n dAyAdyamiha dhAryate || 231\.89|| \EN{231\.90/1}iShTavAdastapo nAma tapo hi sthavirIkR^itaH | \EN{231\.90/2}guNaiH karmAbhinirvR^ittirguNAH shudhyanti karmaNA || 231\.90|| \EN{231\.91/1}AshIstu puruSha.n dR^iShTvA deshakAlAnuvartinI | \EN{231\.91/2}yuge yuge yathAkAlam R^iShibhiH samudAhR^itA || 231\.91|| \EN{231\.92/1}dharmArthakAmamokShANA.n devAnA.n cha pratikriyA | \EN{231\.92/2}AshiShashcha shivAH puNyAstathaivAyuryuge yuge || 231\.92|| \EN{231\.93/1}tathA yugAnAM parivartanAni | \EN{231\.93/2}chirapravR^ittAni vidhisvabhAvAt | \EN{231\.93/3}kShaNa.n na sa.ntiShThati jIvalokaH | \EN{231\.93/4}kShayodayAbhyAM parivartamAnaH || 231\.93|| \EN{232\.1/1}vyAsa uvAcha | sarveShAmeva bhUtAnA.n trividhaH pratisa.ncharaH | \EN{232\.1/2}naimittikaH prAkR^itikastathaivAtyantiko mataH || 232\.1|| \EN{232\.2/1}brAhmo naimittikasteShA.n kalpAnte pratisa.ncharaH | \EN{232\.2/2}Atyantiko vai mokShashcha prAkR^ito dviparArdhikaH || 232\.2|| \EN{232\.3/1}munaya UchuH | parArdhasa.nkhyAM bhagava.nstvamAchakShva yathoditAm | \EN{232\.3/2}dviguNIkR^itayajj~neyaH prAkR^itaH pratisa.ncharaH || 232\.3|| \EN{232\.4/1}vyAsa uvAcha | sthAnAt sthAna.n dashaguNamekaika.n gaNyate dvijAH | \EN{232\.4/2}tato.aShTAdashame bhAge parArdhamabhidhIyate || 232\.4|| \EN{232\.5/1}parArdha.n dviguNa.n yat tu prAkR^itaH sa layo dvijAH | \EN{232\.5/2}tadAvyakte.akhila.n vyakta.n sahetau layameti vai || 232\.5|| \EN{232\.6/1}nimeSho mAnuSho yo.ayaM mAtrAmAtrapramANataH | \EN{232\.6/2}taiH pa~nchadashabhiH kAShThA tri.nshat kAShThAstathA kalA || 232\.6|| \EN{232\.7/1}nADikA tu pramANena kalA cha dasha pa~ncha cha | \EN{232\.7/2}unmAnenAmbhasaH sA tu palAnyardhatrayodasha || 232\.7|| \EN{232\.8/1}hemamAShaiH kR^itachChidrA chaturbhishchatura~NgulaiH | \EN{232\.8/2}mAgadhena pramANena jalaprasthastu sa smR^itaH || 232\.8|| \EN{232\.9/1}nADikAbhyAmatha dvAbhyAM muhUrto dvijasattamAH | \EN{232\.9/2}ahorAtraM muhUrtAstu tri.nshan mAso dinaistathA || 232\.9|| \EN{232\.10/1}mAsairdvAdashabhirvarShamahorAtra.n tu tad divi | \EN{232\.10/2}tribhirvarShashatairvarShaM ShaShTyA chaivAsuradviShAm || 232\.10|| \EN{232\.11/1}taistu dvAdashasAhasraishchaturyugamudAhR^itam | \EN{232\.11/2}chaturyugasahasra.n tu kathyate brahmaNo dinam || 232\.11|| \EN{232\.12/1}sa kalpastatra manavashchaturdasha dvijottamAH | \EN{232\.12/2}tadante chaiva bho viprA brahmanaimittiko layaH || 232\.12|| \EN{232\.13/1}tasya svarUpamatyugra.n dvijendrA gadato mama | \EN{232\.13/2}shR^iNudhvaM prAkR^itaM bhUyastato vakShyAmyaha.n layam || 232\.13|| \EN{232\.14/1}chaturyugasahasrAnte kShINaprAye mahItale | \EN{232\.14/2}anAvR^iShTiratIvogrA jAyate shatavArShikI || 232\.14|| \EN{232\.15/1}tato yAnyalpasArANi tAni sattvAnyanekashaH | \EN{232\.15/2}kShaya.n yAnti munishreShThAH pArthivAnyatipIDanAt || 232\.15|| \EN{232\.16/1}tataH sa bhagavAn kR^iShNo rudrarUpI tathAvyayaH | \EN{232\.16/2}kShayAya yatate kartumAtmasthAH sakalAH prajAH || 232\.16|| \EN{232\.17/1}tataH sa bhagavAn viShNurbhAnoH saptasu rashmiShu | \EN{232\.17/2}sthitaH pibatyasheShANi jalAni munisattamAH || 232\.17|| \EN{232\.18/1}pItvAmbhA.nsi samastAni prANibhUtagatAni vai | \EN{232\.18/2}shoSha.n nayati bho viprAH samastaM pR^ithivItalam || 232\.18|| \EN{232\.19/1}samudrAn saritaH shailA~n shailaprasravaNAni cha | \EN{232\.19/2}pAtAleShu cha yat toya.n tat sarva.n nayati kShayam || 232\.19|| \EN{232\.20/1}tatastasyApyabhAvena toyAhAropabR^i.nhitAH | \EN{232\.20/2}sahasrarashmayaH sapta jAyante tatra bhAskarAH || 232\.20|| \EN{232\.21/1}adhashchordhva.n cha te dIptAstataH sapta divAkarAH | \EN{232\.21/2}dahantyasheSha.n trailokya.n sapAtAlatala.n dvijAH || 232\.21|| \EN{232\.22/1}dahyamAna.n tu tairdIptaistrailokya.n dIptabhAskaraiH | \EN{232\.22/2}sAdrinagArNavAbhoga.n niHsnehamabhijAyate || 232\.22|| \EN{232\.23/1}tato nirdagdhavR^ikShAmbu trailokyamakhila.n dvijAH | \EN{232\.23/2}bhavatyeShA cha vasudhA kUrmapR^iShThopamAkR^itiH || 232\.23|| \EN{232\.24/1}tataH kAlAgnirudro.asau bhUtasargaharo haraH | \EN{232\.24/2}sheShAhishvAsasa.ntApAt pAtAlAni dahatyadhaH || 232\.24|| \EN{232\.25/1}pAtAlAni samastAni sa dagdhvA jvalano mahAn | \EN{232\.25/2}bhUmimabhyetya sakala.n dagdhvA tu vasudhAtalam || 232\.25|| \EN{232\.26/1}bhuvo loka.n tataH sarva.n svargaloka.n cha dAruNaH | \EN{232\.26/2}jvAlAmAlAmahAvartastatraiva parivartate || 232\.26|| \EN{232\.27/1}ambarIShamivAbhAti trailokyamakhila.n tadA | \EN{232\.27/2}jvAlAvartaparIvAramupakShINabalAstataH || 232\.27|| \EN{232\.28/1}tatastApaparItAstu lokadvayanivAsinaH | \EN{232\.28/2}hR^itAvakAshA gachChanti maharloka.n dvijAstadA || 232\.28|| \EN{232\.29/1}tasmAd api mahAtApa+ |taptA lokAstataH param | \EN{232\.29/2}gachChanti janaloka.n te dashAvR^ityA paraiShiNaH || 232\.29|| \EN{232\.30/1}tato dagdhvA jagat sarva.n rudrarUpI janArdanaH | \EN{232\.30/2}mukhaniHshvAsajAn meghAn karoti munisattamAH || 232\.30|| \EN{232\.31/1}tato gajakulaprakhyAstaDidvanto ninAdinaH | \EN{232\.31/2}uttiShThanti tadA vyomni ghorAH sa.nvartakA ghanAH || 232\.31|| \EN{232\.32/1}kechid a~njanasa.nkAshAH kechit kumudasa.nnibhAH | \EN{232\.32/2}dhUmavarNA ghanAH kechit kechit pItAH payodharAH || 232\.32|| \EN{232\.33/1}kechid dharidrAvarNAbhA lAkShArasanibhAstathA | \EN{232\.33/2}kechid vaidUryasa.nkAshA indranIlanibhAstathA || 232\.33|| \EN{232\.34/1}sha~NkhakundanibhAshchAnye jAtIkundanibhAstathA | \EN{232\.34/2}indragopanibhAH kechin manaHshilAnibhAstathA || 232\.34|| \EN{232\.35/1}padmapattranibhAH kechid uttiShThanti ghanAghanAH | \EN{232\.35/2}kechit puravarAkArAH kechit parvatasa.nnibhAH || 232\.35|| \EN{232\.36/1}kUTAgAranibhAshchAnye kechit sthalanibhA ghanAH | \EN{232\.36/2}mahAkAyA mahArAvA pUrayanti nabhastalam || 232\.36|| \EN{232\.37/1}varShantaste mahAsArAstamagnimatibhairavam | \EN{232\.37/2}shamayantyakhila.n viprAstrailokyAntaravistR^itam || 232\.37|| \EN{232\.38/1}naShTe chAgnau shata.n te.api varShANAmadhika.n ghanAH | \EN{232\.38/2}plAvayanto jagat sarva.n varShanti munisattamAH || 232\.38|| \EN{232\.39/1}dhArAbhirakShamAtrAbhiH plAvayitvAkhilAM bhuvam | \EN{232\.39/2}bhuvo loka.n tathaivordhvaM plAvayanti diva.n dvijAH || 232\.39|| \EN{232\.40/1}andhakArIkR^ite loke naShTe sthAvaraja~Ngame | \EN{232\.40/2}varShanti te mahAmeghA varShANAmadhika.n shatam || 232\.40|| \EN{233\.1/1}vyAsa uvAcha | saptarShisthAnamAkramya sthite.ambhasi dvijottamAH | \EN{233\.1/2}ekArNavaM bhavatyetat trailokyamakhila.n tataH || 233\.1|| \EN{233\.2/1}atha niHshvAsajo viShNorvAyustA~n jaladA.nstataH | \EN{233\.2/2}nAsha.n nayati bho viprA varShANAmadhika.n shatam || 233\.2|| \EN{233\.3/1}sarvabhUtamayo.achintyo bhagavAn bhUtabhAvanaH | \EN{233\.3/2}anAdirAdirvishvasya pItvA vAyumasheShataH || 233\.3|| \EN{233\.4/1}ekArNave tatastasmi~n sheShashayyAsthitaH prabhuH | \EN{233\.4/2}brahmarUpadharaH shete bhagavAn AdikR^id dhariH || 233\.4|| \EN{233\.5/1}janalokagataiH siddhaiH sanakAdyairabhiShTutaH | \EN{233\.5/2}brahmalokagataishchaiva chintyamAno mumukShubhiH || 233\.5|| \EN{233\.6/1}AtmamAyAmayI.n divyA.n yoganidrA.n samAsthitaH | \EN{233\.6/2}AtmAna.n vAsudevAkhya.n chintayan parameshvaraH || 233\.6|| \EN{233\.7/1}eSha naimittiko nAma viprendrAH pratisa.ncharaH | \EN{233\.7/2}nimitta.n tatra yachChete brahmarUpadharo hariH || 233\.7|| \EN{233\.8/1}yadA jAgarti sarvAtmA sa tadA cheShTate jagat | \EN{233\.8/2}nimIlatyetad akhilaM mAyAshayyAshaye.achyute || 233\.8|| \EN{233\.9/1}padmayonerdina.n yat tu chaturyugasahasravat | \EN{233\.9/2}ekArNavakR^ite loke tAvatI rAtriruchyate || 233\.9|| \EN{233\.10/1}tataH prabuddho rAtryante punaH sR^iShTi.n karotyajaH | \EN{233\.10/2}brahmasvarUpadhR^ig viShNuryathA vaH kathitaM purA || 233\.10|| \EN{233\.11/1}ityeSha kalpasa.nhAro antarapralayo dvijAH | \EN{233\.11/2}naimittiko vaH kathitaH shR^iNudhvaM prAkR^itaM param || 233\.11|| \EN{233\.12/1}avR^iShTyagnyAdibhiH samyak kR^ite shayyAlaye dvijAH | \EN{233\.12/2}samasteShveva lokeShu pAtAleShvakhileShu cha || 233\.12|| \EN{233\.13/1}mahadAdervikArasya visheShAt tatra sa.nkShaye | \EN{233\.13/2}kR^iShNechChAkArite tasmin pravR^itte pratisa.nchare || 233\.13|| \EN{233\.14/1}Apo grasanti vai pUrvaM bhUmergandhAdika.n guNam | \EN{233\.14/2}AttagandhA tato bhUmiH pralayAya prakalpate || 233\.14|| \EN{233\.15/1}pranaShTe gandhatanmAtre bhavatyurvI jalAtmikA | \EN{233\.15/2}ApastadA pravR^ittAstu vegavatyo mahAsvanAH || 233\.15|| \EN{233\.16/1}sarvamApUrayantIda.n tiShThanti vicharanti cha | \EN{233\.16/2}salilenaivormimatA lokAlokaH samantataH || 233\.16|| \EN{233\.17/1}apAmapi guNo yastu jyotiShA pIyate tu saH | \EN{233\.17/2}nashyantyApaH sutaptAshcha rasatanmAtrasa.nkShayAt || 233\.17|| \EN{233\.18/1}tatashchApo.amR^itarasA jyotiShTvaM prApnuvanti vai | \EN{233\.18/2}agnyavasthe tu salile tejasA sarvato vR^ite || 233\.18|| \EN{233\.19/1}sa chAgniH sarvato vyApya Adatte tajjala.n tadA | \EN{233\.19/2}sarvamApUryato chAbhistadA jagad ida.n shanaiH || 233\.19|| \EN{233\.20/1}archibhiH sa.ntate tasmi.nstiryag UrdhvamadhastathA | \EN{233\.20/2}jyotiSho.api para.n rUpa.n vAyuratti prabhAkaram || 233\.20|| \EN{233\.21/1}pralIne cha tatastasmin vAyubhUte.akhilAtmake | \EN{233\.21/2}pranaShTe rUpatanmAtre kR^itarUpo vibhAvasuH || 233\.21|| \EN{233\.22/1}prashAmyati tadA jyotirvAyurdodhUyate mahAn | \EN{233\.22/2}nirAloke tadA loke vAyusa.nsthe cha tejasi || 233\.22|| \EN{233\.23/1}tataH pralayamAsAdya vAyusambhavamAtmanaH | \EN{233\.23/2}Urdhva.n cha vAyustiryak cha dodhavIti disho dasha || 233\.23|| \EN{233\.24/1}vAyostvapi guNa.n sparshamAkAsha.n grasate tataH | \EN{233\.24/2}prashAmyati tadA vAyuH kha.n tu tiShThatyanAvR^itam || 233\.24|| \EN{233\.25/1}arUpamarasasparshamagandhavad amUrtimat | \EN{233\.25/2}sarvamApUrayachchaiva sumahat tat prakAshate || 233\.25|| \EN{233\.26/1}parimaNDalatastat tu AkAsha.n shabdalakShaNam | \EN{233\.26/2}shabdamAtra.n tathAkAsha.n sarvamAvR^itya tiShThati || 233\.26|| \EN{233\.27/1}tataH shabdaguNa.n tasya bhUtAdirgrasate punaH | \EN{233\.27/2}bhUtendriyeShu yugapad bhUtAdau sa.nsthiteShu vai || 233\.27|| \EN{233\.28/1}abhimAnAtmako hyeSha bhUtAdistAmasaH smR^itaH | \EN{233\.28/2}bhUtAdi.n grasate chApi mahAbuddhirvichakShaNA || 233\.28|| \EN{233\.29/1}urvI mahA.nshcha jagataH prAnte.antarbAhyatastathA | \EN{233\.29/2}eva.n sapta mahAbuddhiH kramAt prakR^itayastathA || 233\.29|| \EN{233\.30/1}pratyAhAraistu tAH sarvAH pravishanti parasparam | \EN{233\.30/2}yenedamAvR^ita.n sarvamaNDamapsu pralIyate || 233\.30|| \EN{233\.31/1}saptadvIpasamudrAnta.n saptaloka.n saparvatam | \EN{233\.31/2}udakAvaraNa.n hyatra jyotiShA pIyate tu tat || 233\.31|| \EN{233\.32/1}jyotirvAyau laya.n yAti yAtyAkAshe samIraNaH | \EN{233\.32/2}AkAsha.n chaiva bhUtAdirgrasate ta.n tathA mahAn || 233\.32|| \EN{233\.33/1}mahAntamebhiH sahitaM prakR^itirgrasate dvijAH | \EN{233\.33/2}guNasAmyamanudriktamanyUna.n cha dvijottamAH || 233\.33|| \EN{233\.34/1}prochyate prakR^itirhetuH pradhAna.n kAraNaM param | \EN{233\.34/2}ityeShA prakR^itiH sarvA vyaktAvyaktasvarUpiNI || 233\.34|| \EN{233\.35/1}vyaktasvarUpamavyakte tasyA.n viprAH pralIyate | \EN{233\.35/2}ekaH shuddho.akSharo nityaH sarvavyApI tathA punaH || 233\.35|| \EN{233\.36/1}so.apya.nshaH sarvabhUtasya dvijendrAH paramAtmanaH | \EN{233\.36/2}nashyanti sarvA yatrApi nAmajAtyAdikalpanAH || 233\.36|| \EN{233\.37/1}sattAmAtrAtmake j~neye j~nAnAtmanyAtmanaH pare | \EN{233\.37/2}sa brahma tat para.n dhAma paramAtmA pareshvaraH || 233\.37|| \EN{233\.38/1}sa viShNuH sarvameveda.n yato nAvartate punaH | \EN{233\.38/2}prakR^itiryA mayAkhyAtA vyaktAvyaktasvarUpiNI || 233\.38|| \EN{233\.39/1}puruShashchApyubhAvetau lIyete paramAtmani | \EN{233\.39/2}paramAtmA cha sarveShAmAdhAraH parameshvaraH || 233\.39|| \EN{233\.40/1}viShNunAmnA sa vedeShu vedAnteShu cha gIyate | \EN{233\.40/2}pravR^itta.n cha nivR^itta.n cha dvividha.n karma vaidikam || 233\.40|| \EN{233\.41/1}tAbhyAmubhAbhyAM puruShairyaj~namUrtiH sa ijyate | \EN{233\.41/2}R^igyajuHsAmabhirmArgaiH pravR^ittairijyate hyasau || 233\.41|| \EN{233\.42/1}yaj~neshvaro yaj~napumAn puruShaiH puruShottamaH | \EN{233\.42/2}j~nAnAtmA j~nAnayogena j~nAnamUrtiH sa ijyate || 233\.42|| \EN{233\.43/1}nivR^ittairyogamArgaishcha viShNurmuktiphalapradaH | \EN{233\.43/2}hrasvadIrghaplutairyat tu ki.nchid vastvabhidhIyate || 233\.43|| \EN{233\.44/1}yachcha vAchAmaviShayastat sarva.n viShNuravyayaH | \EN{233\.44/2}vyaktaH sa evamavyaktaH sa eva puruSho.avyayaH || 233\.44|| \EN{233\.45/1}paramAtmA cha vishvAtmA vishvarUpadharo hariH | \EN{233\.45/2}vyaktAvyaktAtmikA tasmin prakR^itiH sA vilIyate || 233\.45|| \EN{233\.46/1}puruShashchApi bho viprA yastad avyAkR^itAtmani | \EN{233\.46/2}dviparArdhAtmakaH kAlaH kathito yo mayA dvijAH || 233\.46|| \EN{233\.47/1}tad ahastasya viprendrA viShNorIshasya kathyate | \EN{233\.47/2}vyakte tu prakR^itau lIne prakR^ityAM puruShe tathA || 233\.47|| \EN{233\.48/1}tatrAsthite nishA tasya tatpramANA tapodhanAH | \EN{233\.48/2}naivAhastasya cha nishA nityasya paramAtmanaH || 233\.48|| \EN{233\.49/1}upachArAt tathApyetat tasyeshasya tu kathyate | \EN{233\.49/2}ityeSha munishArdUlAH kathitaH prAkR^ito layaH || 233\.49|| \EN{234\.1/1}vyAsa uvAcha | AdhyAtmikAdi bho viprA j~nAtvA tApatrayaM budhaH | \EN{234\.1/2}utpannaj~nAnavairAgyaH prApnotyAtyantika.n layam || 234\.1|| \EN{234\.2/1}AdhyAtmiko.api dvividhaH shArIro mAnasastathA | \EN{234\.2/2}shArIro bahubhirbhedairbhidyate shrUyatA.n cha saH || 234\.2|| \EN{234\.3/1}shirorogapratishyAya+ |jvarashUlabhaga.ndaraiH | \EN{234\.3/2}gulmArshaHshvayathushvAsa+ |chChardyAdibhiranekadhA || 234\.3|| \EN{234\.4/1}tathAkShirogAtIsAra+ |kuShThA~NgAmayasa.nj~nakaiH | \EN{234\.4/2}bhidyate dehajastApo mAnasa.n shrotumarhatha || 234\.4|| \EN{234\.5/1}kAmakrodhabhayadveSha+ |lobhamohaviShAdajaH | \EN{234\.5/2}shokAsUyAvamAnerShyA+ |mAtsaryAbhibhavastathA || 234\.5|| \EN{234\.6/1}mAnaso.api dvijashreShThAstApo bhavati naikadhA | \EN{234\.6/2}ityevamAdibhirbhedaistApo hyAdhyAtmikaH smR^itaH || 234\.6|| \EN{234\.7/1}mR^igapakShimanuShyAdyaiH pishAchoragarAkShasaiH | \EN{234\.7/2}sarIsR^ipAdyaishcha nR^iNA.n janyate chAdhibhautikaH || 234\.7|| \EN{234\.8/1}shItoShNavAtavarShAmbu+ |vaidyutAdisamudbhavaH | \EN{234\.8/2}tApo dvijavarashreShThAH kathyate chAdhidaivikaH || 234\.8|| \EN{234\.9/1}garbhajanmajarAj~nAna+ |mR^ityunArakaja.n tathA | \EN{234\.9/2}duHkha.n sahasrasho bhedairbhidyate munisattamAH || 234\.9|| \EN{234\.10/1}sukumAratanurgarbhe janturbahumalAvR^ite | \EN{234\.10/2}ulbasa.nveShTito bhagna+ |pR^iShThagrIvAsthisa.nhatiH || 234\.10|| \EN{234\.11/1}atyamlakaTutIkShNoShNa+ |lavaNairmAtR^ibhojanaiH | \EN{234\.11/2}atitApibhiratyarthaM bAdhyamAno.ativedanaH || 234\.11|| \EN{234\.12/1}prasAraNAku~nchanAdau nAgAnAM prabhurAtmanaH | \EN{234\.12/2}shakR^inmUtramahApa~Nka+ |shAyI sarvatra pIDitaH || 234\.12|| \EN{234\.13/1}niruchChvAsaH sachaitanyaH smara~n janmashatAnyatha | \EN{234\.13/2}Aste garbhe.atiduHkhena nijakarmanibandhanaH || 234\.13|| \EN{234\.14/1}jAyamAnaH purIShAsR^i~N+ |mUtrashukrAvilAnanaH | \EN{234\.14/2}prAjApatyena vAtena pIDyamAnAsthibandhanaH || 234\.14|| \EN{234\.15/1}adhomukhastaiH kriyate prabalaiH sUtimArutaiH | \EN{234\.15/2}kleshairniShkrAntimApnoti jaTharAn mAturAturaH || 234\.15|| \EN{234\.16/1}mUrChAmavApya mahatI.n sa.nspR^iShTo bAhyavAyunA | \EN{234\.16/2}vij~nAnabhra.nshamApnoti jAtastu munisattamAH || 234\.16|| \EN{234\.17/1}kaNTakairiva tunnA~NgaH krakachairiva dAritaH | \EN{234\.17/2}pUtivraNAn nipatito dharaNyA.n krimiko yathA || 234\.17|| \EN{234\.18/1}kaNDUyane.api chAshaktaH parivarte.apyanIshvaraH | \EN{234\.18/2}stanapAnAdikAhAramavApnoti parechChayA || 234\.18|| \EN{234\.19/1}ashuchisrastare suptaH kITada.nshAdibhistathA | \EN{234\.19/2}bhakShyamANo.api naivaiShA.n samartho vinivAraNe || 234\.19|| \EN{234\.20/1}janmaduHkhAnyanekAni janmano.anantarANi cha | \EN{234\.20/2}bAlabhAve yadApnoti AdhibhUtAdikAni cha || 234\.20|| \EN{234\.21/1}aj~nAnatamasA Channo mUDhAntaHkaraNo naraH | \EN{234\.21/2}na jAnAti kutaH ko.aha.n kutra gantA kimAtmakaH || 234\.21|| \EN{234\.22/1}kena bandhena baddho.aha.n kAraNa.n kimakAraNam | \EN{234\.22/2}ki.n kArya.n kimakArya.n vA ki.n vAchya.n ki.n na chochyate || 234\.22|| \EN{234\.23/1}ko dharmaH kashcha vAdharmaH kasmin varteta vai katham | \EN{234\.23/2}ki.n kartavyamakartavya.n ki.n vA ki.n guNadoShavat || 234\.23|| \EN{234\.24/1}evaM pashusamairmUDhairaj~nAnaprabhavaM mahat | \EN{234\.24/2}avApyate narairduHkha.n shishnodaraparAyaNaiH || 234\.24|| \EN{234\.25/1}aj~nAna.n tAmaso bhAvaH kAryArambhapravR^ittayaH | \EN{234\.25/2}aj~nAninAM pravartante karmalopastato dvijAH || 234\.25|| \EN{234\.26/1}naraka.n karmaNA.n lopAt phalamAhurmaharShayaH | \EN{234\.26/2}tasmAd aj~nAninA.n duHkhamiha chAmutra chottamam || 234\.26|| \EN{234\.27/1}jarAjarjaradehashcha shithilAvayavaH pumAn | \EN{234\.27/2}vichalachChIrNadashano valisnAyushirAvR^itaH || 234\.27|| \EN{234\.28/1}dUrapranaShTanayano vyomAntargatatArakaH | \EN{234\.28/2}nAsAvivaraniryAta+ |romapu~njashchaladvapuH || 234\.28|| \EN{234\.29/1}prakaTIbhUtasarvAsthirnatapR^iShThAsthisa.nhatiH | \EN{234\.29/2}utsannajaTharAgnitvAd alpAhAro.alpacheShTitaH || 234\.29|| \EN{234\.30/1}kR^ichChracha~NkramaNotthAna+ |shayanAsanacheShTitaH | \EN{234\.30/2}mandIbhavachChrotranetra+ |galallAlAvilAnanaH || 234\.30|| \EN{234\.31/1}anAyattaiH samastaishcha karaNairmaraNonmukhaH | \EN{234\.31/2}tatkShaNe.apyanubhUtAnAmasmartAkhilavastunAm || 234\.31|| \EN{234\.32/1}sakR^id uchchArite vAkye samudbhUtamahAshramaH | \EN{234\.32/2}shvAsakAsAmayAyAsa+ |samudbhUtaprajAgaraH || 234\.32|| \EN{234\.33/1}anyenotthApyate.anyena tathA sa.nveshyate jarI | \EN{234\.33/2}bhR^ityAtmaputradArANAmapamAnaparAkR^itaH || 234\.33|| \EN{234\.34/1}prakShINAkhilashauchashcha vihArAhArasa.nspR^ihaH | \EN{234\.34/2}hAsyaH parijanasyApi nirviNNAsheShabAndhavaH || 234\.34|| \EN{234\.35/1}anubhUtamivAnyasmi~n janmanyAtmavicheShTitam | \EN{234\.35/2}sa.nsmaran yauvane dIrgha.n nishvasityatitApitaH || 234\.35|| \EN{234\.36/1}evamAdIni duHkhAni jarAyAmanubhUya cha | \EN{234\.36/2}maraNe yAni duHkhAni prApnoti shR^iNu tAnyapi || 234\.36|| \EN{234\.37/1}shlathagrIvA~Nghrihasto.atha prApto vepathunA naraH | \EN{234\.37/2}muhurglAniparashchAsau muhurj~nAnabalAnvitaH || 234\.37|| \EN{234\.38/1}hiraNyadhAnyatanaya+ |bhAryAbhR^ityagR^ihAdiShu | \EN{234\.38/2}ete kathaM bhaviShyantItyatIva mamatAkulaH || 234\.38|| \EN{234\.39/1}marmavidbhirmahArogaiH krakachairiva dAruNaiH | \EN{234\.39/2}sharairivAntakasyograishChidyamAnAsthibandhanaH || 234\.39|| \EN{234\.40/1}parivartamAnatArAkShi hastapAdaM muhuH kShipan | \EN{234\.40/2}sa.nshuShyamANatAlvoShTha+ |kaNTho ghuraghurAyate || 234\.40|| \EN{234\.41/1}niruddhakaNThadesho.api udAnashvAsapIDitaH | \EN{234\.41/2}tApena mahatA vyAptastR^iShA vyAptastathA kShudhA || 234\.41|| \EN{234\.42/1}kleshAd utkrAntimApnoti yAmyaki.nkarapIDitaH | \EN{234\.42/2}tatashcha yAtanAdeha.n kleshena pratipadyate || 234\.42|| \EN{234\.43/1}etAnyanyAni chogrANi duHkhAni maraNe nR^iNAm | \EN{234\.43/2}shR^iNudhva.n narake yAni prApyante puruShairmR^itaiH || 234\.43|| \EN{234\.44/1}yAmyaki.nkarapAshAdi+ |grahaNa.n daNDatADanam | \EN{234\.44/2}yamasya darshana.n chogramugramArgavilokanam || 234\.44|| \EN{234\.45/1}karambhavAlukAvahni+ |yantrashastrAdibhIShaNe | \EN{234\.45/2}pratyeka.n yAtanAyAshcha yAtanAdi dvijottamAH || 234\.45|| \EN{234\.46/1}krakachaiH pIDyamAnAnAM mR^iShAyA.n chApi dhmApyatAm | \EN{234\.46/2}kuThAraiH pATyamAnAnAM bhUmau chApi nikhanyatAm || 234\.46|| \EN{234\.47/1}shUleShvAropyamANAnA.n vyAghravaktre praveshyatAm | \EN{234\.47/2}gR^idhraiH sambhakShyamANAnA.n dvIpibhishchopabhujyatAm || 234\.47|| \EN{234\.48/1}kvathyatA.n tailamadhye cha klidyatA.n kShArakardame | \EN{234\.48/2}uchchAn nipAtyamAnAnA.n kShipyatA.n kShepayantrakaiH || 234\.48|| \EN{234\.49/1}narake yAni duHkhAni pApahetUdbhavAni vai | \EN{234\.49/2}prApyante nArakairviprAsteShA.n sa.nkhyA na vidyate || 234\.49|| \EN{234\.50/1}na kevala.n dvijashreShThA narake duHkhapaddhatiH | \EN{234\.50/2}svarge.api pAtabhItasya kShayiShNornAsti nirvR^itiH || 234\.50|| \EN{234\.51/1}punashcha garbho bhavati jAyate cha punarnaraH | \EN{234\.51/2}garbhe vilIyate bhUyo jAyamAno.astameti cha || 234\.51|| \EN{234\.52/1}jAtamAtrashcha mriyate bAlabhAve cha yauvane | \EN{234\.52/2}yad yat prItikaraM pu.nsA.n vastu viprAH prajAyate || 234\.52|| \EN{234\.53/1}tad eva duHkhavR^ikShasya bIjatvamupagachChati | \EN{234\.53/2}kalatraputramitrAdi+ |gR^ihakShetradhanAdikaiH || 234\.53|| \EN{234\.54/1}kriyate na tathA bhUri sukhaM pu.nsA.n yathAsukham | \EN{234\.54/2}iti sa.nsAraduHkhArka+ |tApatApitachetasAm || 234\.54|| \EN{234\.55/1}vimuktipAdapachChAyAm R^ite kutra sukha.n nR^iNAm | \EN{234\.55/2}tad asya trividhasyApi duHkhajAtasya paNDitaiH || 234\.55|| \EN{234\.56/1}garbhajanmajarAdyeShu sthAneShu prabhaviShyataH | \EN{234\.56/2}nirastAtishayAhlAda.n sukhabhAvaikalakShaNam || 234\.56|| \EN{234\.57/1}bheShajaM bhagavatprAptirekA chAtyantikI matA | \EN{234\.57/2}tasmAt tatprAptaye yatnaH kartavyaH paNDitairnaraiH || 234\.57|| \EN{234\.58/1}tatprAptiheturj~nAna.n cha karma chokta.n dvijottamAH | \EN{234\.58/2}Agamottha.n vivekAchcha dvidhA j~nAna.n tathochyate || 234\.58|| \EN{234\.59/1}shabdabrahmAgamamayaM paraM brahma vivekajam | \EN{234\.59/2}andha.n tama ivAj~nAna.n dIpavachchendriyodbhavam || 234\.59|| \EN{234\.60/1}yathA sUryastathA j~nAna.n yad vai viprA vivekajam | \EN{234\.60/2}manurapyAha vedArtha.n smR^itvA yan munisattamAH || 234\.60|| \EN{234\.61/1}tad etachChrUyatAmatra sambandhe gadato mama | \EN{234\.61/2}dve brahmaNI veditavye shabdabrahma para.n cha yat || 234\.61|| \EN{234\.62/1}shabdabrahmaNi niShNAtaH paraM brahmAdhigachChati | \EN{234\.62/2}dve vidye vai veditavye iti chAtharvaNI shrutiH || 234\.62|| \EN{234\.63/1}parayA hyakSharaprAptirR^igvedAdimayAparA | \EN{234\.63/2}yat tad avyaktamajaramachintyamajamavyayam || 234\.63|| \EN{234\.64/1}anirdeshyamarUpa.n cha pANipAdAdyasa.nyutam | \EN{234\.64/2}vitta.n sarvagata.n nityaM bhUtayonimakAraNam || 234\.64|| \EN{234\.65/1}vyApya.n vyApta.n yataH sarva.n tad vai pashyanti sUrayaH | \EN{234\.65/2}tad brahma parama.n dhAma tad dheyaM mokShakA~NkShibhiH || 234\.65|| \EN{234\.66/1}shrutivAkyodita.n sUkShma.n tad viShNoH paramaM padam | \EN{234\.66/2}utpattiM pralaya.n chaiva bhUtAnAmAgati.n gatim || 234\.66|| \EN{234\.67/1}vetti vidyAmavidyA.n cha sa vAchyo bhagavAn iti | \EN{234\.67/2}j~nAnashaktibalaishvarya+ |vIryatejA.nsyasheShataH || 234\.67|| \EN{234\.68/1}bhagavachChabdavAchyAni vinA heyairguNAdibhiH | \EN{234\.68/2}sarvANi tatra bhUtAni nivasanti parAtmani || 234\.68|| \EN{234\.69/1}bhUteShu cha sa sarvAtmA vAsudevastataH smR^itaH | \EN{234\.69/2}uvAchedaM maharShibhyaH purA pR^iShTaH prajApatiH || 234\.69|| \EN{234\.70/1}nAmavyAkhyAmanantasya vAsudevasya tattvataH | \EN{234\.70/2}bhUteShu vasate yo.antarvasantyatra cha tAni yat | \EN{234\.70/3}dhAtA vidhAtA jagatA.n vAsudevastataH prabhuH || 234\.70|| \EN{234\.71/1}sa sarvabhUtaprakR^itirguNA.nshcha | \EN{234\.71/2}doShA.nshcha sarvAn saguNo hyatItaH | \EN{234\.71/3}atItasarvAvaraNo.akhilAtmA | \EN{234\.71/4}tenAvR^ita.n yad bhuvanAntarAlam || 234\.71|| \EN{234\.72/1}samastakalyANaguNAtmako hi | \EN{234\.72/2}svashaktileshAdR^itabhUtasargaH | \EN{234\.72/3}ichChAgR^ihItAbhimatorudehaH | \EN{234\.72/4}sa.nsAdhitAsheShajagaddhito.asau || 234\.72|| \EN{234\.73/1}tejobalaishvaryamahAvarodhaH | \EN{234\.73/2}svavIryashaktyAdiguNaikarAshiH | \EN{234\.73/3}paraH parANA.n sakalA na yatra | \EN{234\.73/4}kleshAdayaH santi parApareshe || 234\.73|| \EN{234\.74/1}sa Ishvaro vyaShTisamaShTirUpo | <234\.74/2>.avyaktasvarUpaH prakaTasvarUpaH | \EN{234\.74/3}sarveshvaraH sarvadR^ik sarvavettA | \EN{234\.74/4}samastashaktiH parameshvarAkhyaH || 234\.74|| \EN{234\.75/1}sa.nj~nAyate yena tad astadoSham | \EN{234\.75/2}shuddhaM para.n nirmalamekarUpam | \EN{234\.75/3}sa.ndR^ishyate vApyatha gamyate vA | \EN{234\.75/4}tajj~nAnamaj~nAnamato.anyad uktam || 234\.75|| \EN{235\.1/1}munaya UchuH | idAnIM brUhi yoga.n cha duHkhasa.nyogabheShajam | \EN{235\.1/2}ya.n viditvAvyaya.n tatra yu~njAmaH puruShottamam || 235\.1|| \EN{235\.2/1}shrutvA sa vachana.n teShA.n kR^iShNadvaipAyanastadA | \EN{235\.2/2}abravIt paramaprIto yogI yogavidA.n varaH || 235\.2|| \EN{235\.3/1}vyAsa uvAcha | yoga.n vakShyAmi bho viprAH shR^iNudhvaM bhavanAshanam | \EN{235\.3/2}yamabhyasyApnuyAd yogI mokShaM paramadurlabham || 235\.3|| \EN{235\.4/1}shrutvAdau yogashAstrANi gurumArAdhya bhaktitaH | \EN{235\.4/2}itihAsaM purANa.n cha vedA.nshchaiva vichakShaNaH || 235\.4|| \EN{235\.5/1}AhAra.n yogadoShA.nshcha deshakAla.n cha buddhimAn | \EN{235\.5/2}j~nAtvA samabhyased yoga.n nirdva.ndvo niShparigrahaH || 235\.5|| \EN{235\.6/1}bhu~njan saktu.n yavAgU.n cha takramUlaphalaM payaH | \EN{235\.6/2}yAvaka.n kaNapiNyAkamAhAra.n yogasAdhanam || 235\.6|| \EN{235\.7/1}na manovikale dhmAte na shrAnte kShudhite tathA | \EN{235\.7/2}na dva.ndve na cha shIte cha na choShNe nAnilAtmake || 235\.7|| \EN{235\.8/1}sashabde na jalAbhyAse jIrNagoShThe chatuShpathe | \EN{235\.8/2}sarIsR^ipe shmashAne cha na nadyante.agnisa.nnidhau || 235\.8|| \EN{235\.9/1}na chaitye na cha valmIke sabhaye kUpasa.nnidhau | \EN{235\.9/2}na shuShkaparNanichaye yoga.n yu~njIta karhichit || 235\.9|| \EN{235\.10/1}deshAn etAn anAdR^itya mUDhatvAd yo yunakti vai | \EN{235\.10/2}pravakShye tasya ye doShA jAyante vighnakArakAH || 235\.10|| \EN{235\.11/1}bAdhirya.n jaDatA lopaH smR^itermUkatvamandhatA | \EN{235\.11/2}jvarashcha jAyate sadyastadvad aj~nAnasambhavaH || 235\.11|| \EN{235\.12/1}tasmAt sarvAtmanA kAryA rakShA yogavidA sadA | \EN{235\.12/2}dharmArthakAmamokShANA.n sharIra.n sAdhana.n yataH || 235\.12|| \EN{235\.13/1}Ashrame vijane guhye niHshabde nirbhaye nage | \EN{235\.13/2}shUnyAgAre shuchau ramye chaikAnte devatAlaye || 235\.13|| \EN{235\.14/1}rajanyAH pashchime yAme pUrve cha susamAhitaH | \EN{235\.14/2}pUrvAhNe madhyame chAhni yuktAhAro jitendriyaH || 235\.14|| \EN{235\.15/1}AsInaH prA~Nmukho ramya Asane sukhanishchale | \EN{235\.15/2}nAtinIche na chochChrite niHspR^ihaH satyavAk shuchiH || 235\.15|| \EN{235\.16/1}yuktanidro jitakrodhaH sarvabhUtahite rataH | \EN{235\.16/2}sarvadva.ndvasaho dhIraH samakAyA~NghrimastakaH || 235\.16|| \EN{235\.17/1}nAbhau nidhAya hastau dvau shAntaH padmAsane sthitaH | \EN{235\.17/2}sa.nsthApya dR^iShTi.n nAsAgre prANAn Ayamya vAgyataH || 235\.17|| \EN{235\.18/1}samAhR^ityendriyagrAmaM manasA hR^idaye muniH | \EN{235\.18/2}praNava.n dIrghamudyamya sa.nvR^itAsyaH sunishchalaH || 235\.18|| \EN{235\.19/1}rajasA tamaso vR^itti.n sattvena rajasastathA | \EN{235\.19/2}sa.nChAdya nirmale shAnte sthitaH sa.nvR^italochanaH || 235\.19|| \EN{235\.20/1}hR^itpadmakoTare lIna.n sarvavyApi nira~njanam | \EN{235\.20/2}yu~njIta satata.n yogI muktidaM puruShottamam || 235\.20|| \EN{235\.21/1}karaNendriyabhUtAni kShetraj~ne prathama.n nyaset | \EN{235\.21/2}kShetraj~nashcha pare yojyastato yu~njati yogavit || 235\.21|| \EN{235\.22/1}mano yasyAntamabhyeti paramAtmani cha~nchalam | \EN{235\.22/2}sa.ntyajya viShayA.nstasya yogasiddhiH prakAshitA || 235\.22|| \EN{235\.23/1}yadA nirviShaya.n chittaM pare brahmaNi lIyate | \EN{235\.23/2}samAdhau yogayuktasya tadAbhyeti paraM padam || 235\.23|| \EN{235\.24/1}asa.nsakta.n yadA chitta.n yoginaH sarvakarmasu | \EN{235\.24/2}bhavatyAnandamAsAdya tadA nirvANam R^ichChati || 235\.24|| \EN{235\.25/1}shuddha.n dhAmatrayAtIta.n turyAkhyaM puruShottamam | \EN{235\.25/2}prApya yogabalAd yogI muchyate nAtra sa.nshayaH || 235\.25|| \EN{235\.26/1}niHspR^ihaH sarvakAmebhyaH sarvatra priyadarshanaH | \EN{235\.26/2}sarvatrAnityabuddhistu yogI muchyeta nAnyathA || 235\.26|| \EN{235\.27/1}indriyANi na seveta vairAgyeNa cha yogavit | \EN{235\.27/2}sadA chAbhyAsayogena muchyate nAtra sa.nshayaH || 235\.27|| \EN{235\.28/1}na cha padmAsanAd yogo na nAsAgranirIkShaNAt | \EN{235\.28/2}manasashchendriyANA.n cha sa.nyogo yoga uchyate || 235\.28|| \EN{235\.29/1}evaM mayA munishreShThA yogaH prokto vimuktidaH | \EN{235\.29/2}sa.nsAramokShahetushcha kimanyachChrotumichChatha || 235\.29|| \EN{235\.30/1}lomaharShaNa uvAcha | shrutvA te vachana.n tasya sAdhu sAdhviti chAbruvan | \EN{235\.30/2}vyAsaM prashasya sampUjya punaH praShTu.n samudyatAH || 235\.30|| \EN{236\.1/1}munaya UchuH | tava vaktrAbdhisambhUtamamR^ita.n vA~NmayaM mune | \EN{236\.1/2}pibatA.n no dvijashreShTha na tR^iptiriha dR^ishyate || 236\.1|| \EN{236\.2/1}tasmAd yogaM mune brUhi vistareNa vimuktidam | \EN{236\.2/2}sA.nkhya.n cha dvipadA.n shreShTha shrotumichChAmahe vayam || 236\.2|| \EN{236\.3/1}praj~nAvA~n shrotriyo yajvA khyAtaH prAj~no.anasUyakaH | \EN{236\.3/2}satyadharmamatirbrahman kathaM brahmAdhigachChati || 236\.3|| \EN{236\.4/1}tapasA brahmacharyeNa sarvatyAgena medhayA | \EN{236\.4/2}sA.nkhye vA yadi vA yoga etat pR^iShTo vadasva naH || 236\.4|| \EN{236\.5/1}manasashchendriyANA.n cha yathaikAgryamavApyate | \EN{236\.5/2}yenopAyena puruShastat tva.n vyAkhyAtumarhasi || 236\.5|| \EN{236\.6/1}vyAsa uvAcha | nAnyatra j~nAnatapasornAnyatrendriyanigrahAt | \EN{236\.6/2}nAnyatra sarvasa.ntyAgAt siddhi.n vindati kashchana || 236\.6|| \EN{236\.7/1}mahAbhUtAni sarvANi pUrvasR^iShTiH svayambhuvaH | \EN{236\.7/2}bhUyiShThaM prANabhR^idgrAme niviShTAni sharIriShu || 236\.7|| \EN{236\.8/1}bhUmerdeho jalAt sneho jyotiShashchakShuShI smR^ite | \EN{236\.8/2}prANApAnAshrayo vAyuH koShThA.a.akAsha.n sharIriNAm || 236\.8|| \EN{236\.9/1}krAntau viShNurbale shakraH koShThe.agnirbhoktumichChati | \EN{236\.9/2}karNayoH pradishaH shrotre jihvAyA.n vAk sarasvatI || 236\.9|| \EN{236\.10/1}karNau tvak chakShuShI jihvA nAsikA chaiva pa~nchamI | \EN{236\.10/2}dasha tAnIndriyoktAni dvArANyAhArasiddhaye || 236\.10|| \EN{236\.11/1}shabdasparshau tathA rUpa.n rasa.n gandha.n cha pa~nchamam | \EN{236\.11/2}indriyArthAn pR^ithag vidyAd indriyebhyastu nityadA || 236\.11|| \EN{236\.12/1}indriyANi mano yu~Nkte avashyAn iva rAjinaH manashchApi sadA yu~Nkte bhUtAtmA hR^idayAshritaH || 236\.12|| \EN{236\.13/1}indriyANA.n tathaivaiShA.n sarveShAmIshvaraM manaH | \EN{236\.13/2}niyame cha visarge cha bhUtAtmA manasastathA || 236\.13|| \EN{236\.14/1}indriyANIndriyArthAshcha svabhAvashchetanA manaH | \EN{236\.14/2}prANApAnau cha jIvashcha nitya.n deheShu dehinAm || 236\.14|| \EN{236\.15/1}Ashrayo nAsti sattvasya guNashabdo na chetanAH | \EN{236\.15/2}sattva.n hi tejaH sR^ijati na guNAn vai katha.nchana || 236\.15|| \EN{236\.16/1}eva.n saptadasha.n deha.n vR^itaM ShoDashabhirguNaiH | \EN{236\.16/2}manIShI manasA viprAH pashyatyAtmAnamAtmani || 236\.16|| \EN{236\.17/1}na hyaya.n chakShuShA dR^ishyo na cha sarvairapIndriyaiH | \EN{236\.17/2}manasA tu pradIptena mahAn AtmA prakAshate || 236\.17|| \EN{236\.18/1}ashabdasparsharUpa.n tachchArasAgandhamavyayam | \EN{236\.18/2}asharIra.n sharIre sve nirIkSheta nirindriyam || 236\.18|| \EN{236\.19/1}avyakta.n sarvadeheShu martyeShu paramArchitam | \EN{236\.19/2}yo.anupashyati sa pretya kalpate brahmabhUyataH || 236\.19|| \EN{236\.20/1}vidyAvinayasampanna+ |brAhmaNe gavi hastini | \EN{236\.20/2}shuni chaiva shvapAke cha paNDitAH samadarshinaH || 236\.20|| \EN{236\.21/1}sa hi sarveShu bhUteShu ja~NgameShu dhruveShu cha | \EN{236\.21/2}vasatyeko mahAn AtmA yena sarvamida.n tatam || 236\.21|| \EN{236\.22/1}sarvabhUteShu chAtmAna.n sarvabhUtAni chAtmani | \EN{236\.22/2}yadA pashyati bhUtAtmA brahma sampadyate tadA || 236\.22|| \EN{236\.23/1}yAvAn Atmani vedAtmA tAvAn AtmA parAtmani | \EN{236\.23/2}ya eva.n satata.n veda so.amR^itatvAya kalpate || 236\.23|| \EN{236\.24/1}sarvabhUtAtmabhUtasya sarvabhUtahitasya cha | \EN{236\.24/2}devApi mArge muhyanti apadasya padaiShiNaH || 236\.24|| \EN{236\.25/1}shakuntAnAmivAkAshe matsyAnAmiva chodake | \EN{236\.25/2}yathA gatirna dR^ishyeta tathA j~nAnavidA.n gatiH || 236\.25|| \EN{236\.26/1}kAlaH pachati bhUtAni sarvANyevAtmanAtmani | \EN{236\.26/2}yasmi.nstu pachyate kAlastan na vedeha kashchana || 236\.26|| \EN{236\.27/1}na tad Urdhva.n na tiryak cha nAdho na cha punaH punaH | \EN{236\.27/2}na madhye pratigR^ihNIte naiva ki.nchin na kashchana || 236\.27|| \EN{236\.28/1}sarve tatsthA ime lokA bAhyameShA.n na ki.nchana | \EN{236\.28/2}yadyapyagre samAgachChed yathA bANo guNachyutaH || 236\.28|| \EN{236\.29/1}naivAnta.n kAraNasyeyAd yadyapi syAn manojavaH | \EN{236\.29/2}tasmAt sUkShmatara.n nAsti nAsti sthUlatara.n tathA || 236\.29|| \EN{236\.30/1}sarvataHpANipAda.n tat sarvatokShishiromukham | \EN{236\.30/2}sarvataHshrutimalloke sarvamAvR^itya tiShThati || 236\.30|| \EN{236\.31/1}tad evANoraNutara.n tan mahadbhyo mahattaram | \EN{236\.31/2}tad antaH sarvabhUtAnA.n dhruva.n tiShThan na dR^ishyate || 236\.31|| \EN{236\.32/1}akShara.n cha kShara.n chaiva dvedhA bhAvo.ayamAtmanaH | \EN{236\.32/2}kSharaH sarveShu bhUteShu divya.n tvamR^itamakSharam || 236\.32|| \EN{236\.33/1}navadvAraM pura.n kR^itvA ha.nso hi niyato vashI | \EN{236\.33/2}IdR^ishaH sarvabhUtasya sthAvarasya charasya cha || 236\.33|| \EN{236\.34/1}hAnenAbhivikalpAnA.n narANA.n sa.nchayena cha | \EN{236\.34/2}sharIrANAmajasyAhurha.nsatvaM pAradarshinaH || 236\.34|| \EN{236\.35/1}ha.nsokta.n cha kShara.n chaiva kUTastha.n yat tad akSharam | \EN{236\.35/2}tad vidvAn akSharaM prApya jahAti prANajanmanI || 236\.35|| \EN{236\.36/1}vyAsa uvAcha | bhavatAM pR^ichChatA.n viprA yathAvad iha tattvataH | \EN{236\.36/2}sA.nkhya.n j~nAnena sa.nyukta.n yad etat kIrtitaM mayA || 236\.36|| \EN{236\.37/1}yogakR^itya.n tu bho viprAH kIrtayiShyAmyataH param | \EN{236\.37/2}ekatvaM buddhimanasorindriyANA.n cha sarvashaH || 236\.37|| \EN{236\.38/1}Atmano vyApino j~nAna.n j~nAnametad anuttamam | \EN{236\.38/2}tad etad upashAntena dAntenAdhyAtmashIlinA || 236\.38|| \EN{236\.39/1}AtmArAmeNa buddhena boddhavya.n shuchikarmaNA | \EN{236\.39/2}yogadoShAn samuchChidya pa~ncha yAn kavayo viduH || 236\.39|| \EN{236\.40/1}kAma.n krodha.n cha lobha.n cha bhaya.n svapna.n cha pa~nchamam | \EN{236\.40/2}krodha.n shamena jayati kAma.n sa.nkalpavarjanAt || 236\.40|| \EN{236\.41/1}sattvasa.nsevanAd dhIro nidrAmuchChettumarhati | \EN{236\.41/2}dhR^ityA shishnodara.n rakShet pANipAda.n cha chakShuShA || 236\.41|| \EN{236\.42/1}chakShuH shrotra.n cha manasA mano vAcha.n cha karmaNA | \EN{236\.42/2}apramAdAd bhaya.n jahyAd dambhaM prAj~nopasevanAt || 236\.42|| \EN{236\.43/1}evametAn yogadoShA~n jayen nityamatandritaH | \EN{236\.43/2}agnI.nshcha brAhmaNA.nshchAtha devatAH praNamet sadA || 236\.43|| \EN{236\.44/1}varjayed uddhatA.n vAcha.n hi.nsAyuktAM manonugAm | \EN{236\.44/2}brahmatejomaya.n shukra.n yasya sarvamida.n jagat || 236\.44|| \EN{236\.45/1}etasya bhUtabhUtasya dR^iShTa.n sthAvaraja~Ngamam | \EN{236\.45/2}dhyAnamadhyayana.n dAna.n satya.n hrIrArjava.n kShamA || 236\.45|| \EN{236\.46/1}shaucha.n chaivAtmanaH shuddhirindriyANA.n cha nigrahaH | \EN{236\.46/2}etairvivardhate tejaH pApmAna.n chApakarShati || 236\.46|| \EN{236\.47/1}samaH sarveShu bhUteShu labhyAlabhyena vartayan | \EN{236\.47/2}dhUtapApmA tu tejasvI laghvAhAro jitendriyaH || 236\.47|| \EN{236\.48/1}kAmakrodhau vashe kR^itvA niSheved brahmaNaH padam | \EN{236\.48/2}manasashchendriyANA.n cha kR^itvaikAgrya.n samAhitaH || 236\.48|| \EN{236\.49/1}pUrvarAtre parArdhe cha dhArayen mana AtmanaH | \EN{236\.49/2}jantoH pa~nchendriyasyAsya yadyeka.n klinnamindriyam || 236\.49|| \EN{236\.50/1}tato.asya sravati praj~nA gireH pAdAd ivodakam | \EN{236\.50/2}manasaH pUrvamAdadyAt kUrmANAmiva matsyahA || 236\.50|| \EN{236\.51/1}tataH shrotra.n tatashchakShurjihvA ghrANa.n cha yogavit | \EN{236\.51/2}tata etAni sa.nyamya manasi sthApayed yadi || 236\.51|| \EN{236\.52/1}tathaivApohya sa.nkalpAn mano hyAtmani dhArayet | \EN{236\.52/2}pa~nchendriyANi manasi hR^idi sa.nsthApayed yadi || 236\.52|| \EN{236\.53/1}yadaitAnyavatiShThante manaHShaShThAni chAtmani | \EN{236\.53/2}prasIdanti cha sa.nsthAyA.n tadA brahma prakAshate || 236\.53|| \EN{236\.54/1}vidhUma iva dIptArchirAditya iva dIptimAn | \EN{236\.54/2}vaidyuto.agnirivAkAshe pashyantyAtmAnamAtmani || 236\.54|| \EN{236\.55/1}sarva.n tatra tu sarvatra vyApakatvAchcha dR^ishyate | \EN{236\.55/2}taM pashyanti mahAtmAno brAhmaNA ye manIShiNaH || 236\.55|| \EN{236\.56/1}dhR^itimanto mahAprAj~nAH sarvabhUtahite ratAH | \EN{236\.56/2}evaM parimita.n kAlamAcharan sa.nshitavrataH || 236\.56|| \EN{236\.57/1}AsIno hi rahasyeko gachChed akSharasAmyatAm | \EN{236\.57/2}pramoho bhrama Avarto ghrANa.n shravaNadarshane || 236\.57|| \EN{236\.58/1}adbhutAni rasaH sparshaH shItoShNamArutAkR^itiH | \EN{236\.58/2}pratibhAn upasargAshcha pratisa.ngR^ihya yogataH || 236\.58|| \EN{236\.59/1}tA.nstattvavid anAdR^itya sAmyenaiva nivartayet | \EN{236\.59/2}kuryAt parichaya.n yoge trailokye niyato muniH || 236\.59|| \EN{236\.60/1}girishR^i~Nge tathA chaitye vR^ikShamUleShu yojayet | \EN{236\.60/2}sa.nniyamyendriyagrAma.n koShThe bhANDamanA iva || 236\.60|| \EN{236\.61/1}ekAgra.n chintayen nitya.n yogAn nodvijate manaH | \EN{236\.61/2}yenopAyena shakyeta niyantu.n cha~nchalaM manaH || 236\.61|| \EN{236\.62/1}tatra yukto niSheveta na chaiva vichalet tataH | \EN{236\.62/2}shUnyAgArANi chaikAgro nivAsArthamupakramet || 236\.62|| \EN{236\.63/1}nAtivrajet para.n vAchA karmaNA manasApi vA | \EN{236\.63/2}upekShako yatAhAro labdhAlabdhasamo bhavet || 236\.63|| \EN{236\.64/1}yashchainamabhinandeta yashchainamabhivAdayet | \EN{236\.64/2}samastayoshchApyubhayornAbhidhyAyechChubhAshubham || 236\.64|| \EN{236\.65/1}na prahR^iShyeta lAbheShu nAlAbheShu cha chintayet | \EN{236\.65/2}samaH sarveShu bhUteShu sadharmA mAtarishvanaH || 236\.65|| \EN{236\.66/1}eva.n svasthAtmanaH sAdhoH sarvatra samadarshinaH | \EN{236\.66/2}ShaN mAsAn nityayuktasya shabdabrahmAbhivartate || 236\.66|| \EN{236\.67/1}vedanArtAn parAn dR^iShTvA samaloShTAshmakA~nchanaH | \EN{236\.67/2}eva.n tu nirato mArga.n viramen na vimohitaH || 236\.67|| \EN{236\.68/1}api varNAvakR^iShTastu nArI vA dharmakA~NkShiNI | \EN{236\.68/2}tAvapyetena mArgeNa gachChetAM paramA.n gatim || 236\.68|| \EN{236\.69/1}ajaM purANamajara.n sanAtanam | \EN{236\.69/2}yamindriyAtigamagochara.n dvijAH | \EN{236\.69/3}avekShya chemAM parameShThisAmyatAm | \EN{236\.69/4}prayAntyanAvR^ittigatiM manIShiNaH || 236\.69|| \EN{237\.1/1}munaya UchuH | yadyeva.n vedavachana.n kuru karma tyajeti cha | \EN{237\.1/2}kA.n disha.n vidyayA yAnti kA.n cha gachChanti karmaNA || 237\.1|| \EN{237\.2/1}etad vai shrotumichChAmastad bhavAn prabravItu naH | \EN{237\.2/2}etad anyonyavairUpya.n vartate pratikUlataH || 237\.2|| \EN{237\.3/1}vyAsa uvAcha | shR^iNudhvaM munishArdUlA yat pR^ichChadhva.n samAsataH | \EN{237\.3/2}karmavidyAmayau chobhau vyAkhyAsyAmi kSharAkSharau || 237\.3|| \EN{237\.4/1}yA.n disha.n vidyayA yAnti yA.n gachChanti cha karmaNA | \EN{237\.4/2}shR^iNudhva.n sAmprata.n viprA gahana.n hyetad uttaram || 237\.4|| \EN{237\.5/1}asti dharma iti yukta.n nAsti tatraiva yo vadet | \EN{237\.5/2}yakShasya sAdR^ishyamida.n yakShasyedaM bhaved atha || 237\.5|| \EN{237\.6/1}dvAvimAvatha panthAnau yatra vedAH pratiShThitAH | \EN{237\.6/2}pravR^ittilakShaNo dharmo nivR^itto vA vibhAShitaH || 237\.6|| \EN{237\.7/1}karmaNA badhyate janturvidyayA cha vimuchyate | \EN{237\.7/2}tasmAt karma na kurvanti yatayaH pAradarshinaH || 237\.7|| \EN{237\.8/1}karmaNA jAyate pretya mUrtimAn ShoDashAtmakaH | \EN{237\.8/2}vidyayA jAyate nityamavyakta.n hyakSharAtmakam || 237\.8|| \EN{237\.9/1}karma tveke prasha.nsanti svalpabuddhiratA narAH | \EN{237\.9/2}tena te dehajAlena ramayanta upAsate || 237\.9|| \EN{237\.10/1}ye tu buddhiM parAM prAptA dharmanaipuNyadarshinaH | \EN{237\.10/2}na te karma prasha.nsanti kUpa.n nadyAM pibann iva || 237\.10|| \EN{237\.11/1}karmaNAM phalamApnoti sukhaduHkhe bhavAbhavau | \EN{237\.11/2}vidyayA tad avApnoti yatra gatvA na shochati || 237\.11|| \EN{237\.12/1}na mriyate yatra gatvA yatra gatvA na jAyate | \EN{237\.12/2}na jIryate yatra gatvA yatra gatvA na vardhate || 237\.12|| \EN{237\.13/1}yatra tad brahma paramamavyaktamachala.n dhruvam | \EN{237\.13/2}avyAkR^itamanAyAmamamR^ita.n chAdhiyogavit || 237\.13|| \EN{237\.14/1}dva.ndvairna yatra bAdhyante mAnasena cha karmaNA | \EN{237\.14/2}samAH sarvatra maitrAshcha sarvabhUtahite ratAH || 237\.14|| \EN{237\.15/1}vidyAmayo.anyaH puruSho dvijAH karmamayo.aparaH | \EN{237\.15/2}viprAshchandrasamasparshaH sUkShmayA kalayA sthitaH || 237\.15|| \EN{237\.16/1}tad etad R^iShiNA prokta.n vistareNAnugIyate | \EN{237\.16/2}na vaktu.n shakyate draShTu.n chakratantumivAmbare || 237\.16|| \EN{237\.17/1}ekAdashavikArAtmA kalAsambhArasambhR^itaH | \EN{237\.17/2}mUrtimAn iti ta.n vidyAd viprAH karmaguNAtmakam || 237\.17|| \EN{237\.18/1}devo yaH sa.nshritastasmin buddhInduriva puShkare | \EN{237\.18/2}kShetraj~na.n ta.n vijAnIyAn nitya.n yogajitAtmakam || 237\.18|| \EN{237\.19/1}tamo rajashcha sattva.n cha j~neya.n jIvaguNAtmakam | \EN{237\.19/2}jIvamAtmaguNa.n vidyAd AtmAnaM paramAtmanaH || 237\.19|| \EN{237\.20/1}sachetana.n jIvaguNa.n vadanti | \EN{237\.20/2}sa cheShTate jIvaguNa.n cha sarvam | \EN{237\.20/3}tataH para.n kShetravido vadanti | \EN{237\.20/4}prakalpayanto bhuvanAni sapta || 237\.20|| \EN{237\.21/1}vyAsa uvAcha | prakR^ityAstu vikArA ye kShetraj~nAste parishrutAH | \EN{237\.21/2}te chaina.n na prajAnanti na jAnAti sa tAn api || 237\.21|| \EN{237\.22/1}taishchaiva kurute kAryaM manaHShaShThairihendriyaiH | \EN{237\.22/2}sudAntairiva sa.nyantA dR^iDhaH paramavAjibhiH || 237\.22|| \EN{237\.23/1}indriyebhyaH parA hyarthA arthebhyaH paramaM manaH | \EN{237\.23/2}manasastu parA buddhirbuddherAtmA mahAn paraH || 237\.23|| \EN{237\.24/1}mahataH paramavyaktamavyaktAt parato.amR^itam | \EN{237\.24/2}amR^itAn na para.n ki.nchit sA kAShThA paramA gatiH || 237\.24|| \EN{237\.25/1}eva.n sarveShu bhUteShu gUDhAtmA na prakAshate | \EN{237\.25/2}dR^ishyate tvagryayA buddhyA sUkShmayA sUkShmadarshibhiH || 237\.25|| \EN{237\.26/1}antarAtmani sa.nlIya manaHShaShThAni medhayA | \EN{237\.26/2}indriyairindriyArthA.nshcha bahuchittamachintayan || 237\.26|| \EN{237\.27/1}dhyAne.api parama.n kR^itvA vidyAsampAditaM manaH | \EN{237\.27/2}anIshvaraH prashAntAtmA tato gachChet paraM padam || 237\.27|| \EN{237\.28/1}indriyANA.n tu sarveShA.n vashyAtmA chalitasmR^itiH | \EN{237\.28/2}AtmanaH sampradAnena martyo mR^ityumupAshnute || 237\.28|| \EN{237\.29/1}vihatya sarvasa.nkalpAn sattve chitta.n niveshayet | \EN{237\.29/2}sattve chitta.n samAveshya tataH kAla~njaro bhavet || 237\.29|| \EN{237\.30/1}chittaprasAdena yatirjahAtIha shubhAshubham | \EN{237\.30/2}prasannAtmAtmani sthitvA sukhamatyantamashnute || 237\.30|| \EN{237\.31/1}lakShaNa.n tu prasAdasya yathA svapne sukhaM bhavet | \EN{237\.31/2}nirvAte vA yathA dIpo dIpyamAno na kampate || 237\.31|| \EN{237\.32/1}evaM pUrvApare rAtre yu~njann AtmAnamAtmanA | \EN{237\.32/2}laghvAhAro vishuddhAtmA pashyatyAtmAnamAtmani || 237\.32|| \EN{237\.33/1}rahasya.n sarvavedAnAmanaitihyamanAgamam | \EN{237\.33/2}AtmapratyAyaka.n shAstramidaM putrAnushAsanam || 237\.33|| \EN{237\.34/1}dharmAkhyAneShu sarveShu satyAkhyAneShu yad vasu | \EN{237\.34/2}dashavarShasahasrANi nirmathyAmR^itamuddhR^itam || 237\.34|| \EN{237\.35/1}navanIta.n yathA dadhnaH kAShThAd agniryathaiva cha | \EN{237\.35/2}tathaiva viduShA.n j~nAnaM muktihetoH samuddhR^itam || 237\.35|| \EN{237\.36/1}snAtakAnAmida.n shAstra.n vAchyaM putrAnushAsanam | \EN{237\.36/2}tad ida.n nAprashAntAya nAdAntAya tapasvine || 237\.36|| \EN{237\.37/1}nAvedaviduShe vAchya.n tathA nAnugatAya cha | \EN{237\.37/2}nAsUyakAyAnR^ijave na chAnirdiShTakAriNe || 237\.37|| \EN{237\.38/1}na tarkashAstradagdhAya tathaiva pishunAya cha | \EN{237\.38/2}shlAghine shlAghanIyAya prashAntAya tapasvine || 237\.38|| \EN{237\.39/1}idaM priyAya putrAya shiShyAyAnugatAya tu | \EN{237\.39/2}rahasyadharma.n vaktavya.n nAnyasmai tu katha.nchana || 237\.39|| \EN{237\.40/1}yad apyasya mahI.n dadyAd ratnapUrNAmimA.n naraH | \EN{237\.40/2}idameva tataH shreya iti manyeta tattvavit || 237\.40|| \EN{237\.41/1}ato guhyatarArtha.n tad adhyAtmamatimAnuSham | \EN{237\.41/2}yat tan maharShibhirdR^iShTa.n vedAnteShu cha gIyate || 237\.41|| \EN{237\.42/1}tad yuShmabhyaM prayachChAmi yan mAM pR^ichChata sattamAH | \EN{237\.42/2}yan me manasi varteta yastu vo hR^idi sa.nshayaH | \EN{237\.42/3}shrutaM bhavadbhistat sarva.n kimanyat kathayAmi vaH || 237\.42|| \EN{237\.43/1}munaya UchuH | adhyAtma.n vistareNeha punareva vadasva naH | \EN{237\.43/2}yad adhyAtma.n yathA vidmo bhagavann R^iShisattama || 237\.43|| \EN{237\.44/1}vyAsa uvAcha | adhyAtma.n yad ida.n viprAH puruShasyeha paThyate | \EN{237\.44/2}yuShmabhya.n kathayiShyAmi tasya vyAkhyAvadhAryatAm || 237\.44|| \EN{237\.45/1}bhUmirApastathA jyotirvAyurAkAshameva cha | \EN{237\.45/2}mahAbhUtAni yashchaiva sarvabhUteShu bhUtakR^it || 237\.45|| \EN{237\.46/1}munaya UchuH | AkAra.n tu bhaved yasya yasmin deha.n na pashyati | \EN{237\.46/2}AkAshAdya.n sharIreShu katha.n tad upavarNayet | \EN{237\.46/3}indriyANA.n guNAH kechit katha.n tAn upalakShayet || 237\.46|| \EN{237\.47/1}vyAsa uvAcha | etad vo varNayiShyAmi yathAvad anudarshanam | \EN{237\.47/2}shR^iNudhva.n tad ihaikAgryA yathAtattva.n yathA cha tat || 237\.47|| \EN{237\.48/1}shabdaH shrotra.n tathA khAni trayamAkAshalakShaNam | \EN{237\.48/2}prANashcheShTA tathA sparsha ete vAyuguNAstrayaH || 237\.48|| \EN{237\.49/1}rUpa.n chakShurvipAkashcha tridhA jyotirvidhIyate | \EN{237\.49/2}raso.atha rasana.n svedo guNAstvete trayo.ambhasAm || 237\.49|| \EN{237\.50/1}ghreya.n ghrANa.n sharIra.n cha bhUmerete guNAstrayaH | \EN{237\.50/2}etAvAn indriyagrAmo vyAkhyAtaH pA~nchabhautikaH || 237\.50|| \EN{237\.51/1}vAyoH sparsho raso.adbhyashcha jyotiSho rUpamuchyate | \EN{237\.51/2}AkAshaprabhavaH shabdo gandho bhUmiguNaH smR^itaH || 237\.51|| \EN{237\.52/1}mano buddhiH svabhAvashcha guNA ete svayonijAH | \EN{237\.52/2}te guNAn ativartante guNebhyaH paramA matAH || 237\.52|| \EN{237\.53/1}yathA kUrma ivA~NgAni prasArya sa.nniyachChati | \EN{237\.53/2}evamevendriyagrAmaM buddhishreShTho niyachChati || 237\.53|| \EN{237\.54/1}yad UrdhvaM pAdatalayoravArkordhva.n cha pashyati | \EN{237\.54/2}etasminn eva kR^itye sA vartate buddhiruttamA || 237\.54|| \EN{237\.55/1}guNaistu nIyate buddhirbuddhirevendriyANyapi | \EN{237\.55/2}manaHShaShThAni sarvANi buddhyA bhAvAt kuto guNAH || 237\.55|| \EN{237\.56/1}indriyANi naraiH pa~ncha ShaShTha.n tan mana uchyate | \EN{237\.56/2}saptamIM buddhimevAhuH kShetraj~na.n viddhi chAShTamam || 237\.56|| \EN{237\.57/1}chakShurAlokanAyaiva sa.nshaya.n kurute manaH | \EN{237\.57/2}buddhiradhyavasAnAya sAkShI kShetraj~na uchyate || 237\.57|| \EN{237\.58/1}rajastamashcha sattva.n cha traya ete svayonijAH | \EN{237\.58/2}samAH sarveShu bhUteShu tAn guNAn upalakShayet || 237\.58|| \EN{237\.59/1}tatra yat prItisa.nyukta.n ki.nchid Atmani lakShayet | \EN{237\.59/2}prashAntamiva sa.nyukta.n sattva.n tad upadhArayet || 237\.59|| \EN{237\.60/1}yat tu sa.ntApasa.nyukta.n kAye manasi vA bhavet | \EN{237\.60/2}pravR^itta.n raja ityeva.n tatra chApyupalakShayet || 237\.60|| \EN{237\.61/1}yat tu sammohasa.nyuktamavyakta.n viShamaM bhavet | \EN{237\.61/2}apratarkyamavij~neya.n tamastad upadhArayet || 237\.61|| \EN{237\.62/1}praharShaH prItirAnanda.n svAmya.n svasthAtmachittatA | \EN{237\.62/2}akasmAd yadi vA kasmAd vadanti sAttvikAn guNAn || 237\.62|| \EN{237\.63/1}abhimAno mR^iShAvAdo lobho mohastathAkShamA | \EN{237\.63/2}li~NgAni rajasastAni vartante hetutattvataH || 237\.63|| \EN{237\.64/1}tathA mohaH pramAdashcha tandrI nidrAprabodhitA | \EN{237\.64/2}katha.nchid abhivartante vij~neyAstAmasA guNAH || 237\.64|| \EN{237\.65/1}manaH prasR^ijate bhAvaM buddhiradhyavasAyinI | \EN{237\.65/2}hR^idayaM priyameveha trividhA karmachodanA || 237\.65|| \EN{237\.66/1}indriyebhyaH parA hyarthA arthebhyashcha paraM manaH | \EN{237\.66/2}manasastu parA buddhirbuddherAtmA paraH smR^itaH || 237\.66|| \EN{237\.67/1}buddhirAtmA manuShyasya buddhirevAtmanAyikA | \EN{237\.67/2}yadA vikurute bhAva.n tadA bhavati sA manaH || 237\.67|| \EN{237\.68/1}indriyANAM pR^ithagbhAvAd buddhirvikurute hyanu | \EN{237\.68/2}shR^iNvatI bhavati shrotra.n spR^ishatI sparsha uchyate || 237\.68|| \EN{237\.69/1}pashyantI cha bhaved dR^iShTI rasantI rasanA bhavet | \EN{237\.69/2}jighrantI bhavati ghrANaM buddhirvikurute pR^ithak || 237\.69|| \EN{237\.70/1}indriyANi tu tAnyAhusteShA.n vR^ittyA vitiShThati | \EN{237\.70/2}tiShThati puruShe buddhirbuddhibhAvavyavasthitA || 237\.70|| \EN{237\.71/1}kadAchillabhate prIti.n kadAchid api shochati | \EN{237\.71/2}na sukhena cha duHkhena kadAchid iha muhyate || 237\.71|| \EN{237\.72/1}svayaM bhAvAtmikA bhAvA.nstrIn etAn ativartate | \EN{237\.72/2}saritA.n sAgaro bhartA mahAvelAmivormimAn || 237\.72|| \EN{237\.73/1}yadA prArthayate ki.nchit tadA bhavati sA manaH | \EN{237\.73/2}adhiShThAne cha vai buddhyA pR^ithag etAni sa.nsmaret || 237\.73|| \EN{237\.74/1}indriyANi cha medhyAni vichetavyAni kR^itsnashaH | \EN{237\.74/2}sarvANyevAnupUrveNa yad yadA cha vidhIyate || 237\.74|| \EN{237\.75/1}avibhAgamanA buddhirbhAvo manasi vartate | \EN{237\.75/2}pravartamAnastu rajaH sattvamapyativartate || 237\.75|| \EN{237\.76/1}ye vai bhAvena vartante sarveShveteShu te triShu | \EN{237\.76/2}anvarthAn sampravartante rathanemimarA iva || 237\.76|| \EN{237\.77/1}pradIpArthaM manaH kuryAd indriyairbuddhisattamaiH | \EN{237\.77/2}nishcharadbhiryathAyogamudAsInairyadR^ichChayA || 237\.77|| \EN{237\.78/1}eva.nsvabhAvamevedamiti buddhvA na muhyati | \EN{237\.78/2}ashochan samprahR^iShya.nshcha nitya.n vigatamatsaraH || 237\.78|| \EN{237\.79/1}na hyAtmA shakyate draShTumindriyaiH kAmagocharaiH | \EN{237\.79/2}pravartamAnairanekairdurdharairakR^itAtmabhiH || 237\.79|| \EN{237\.80/1}teShA.n tu manasA rashmIn yadA samya~N niyachChati | \EN{237\.80/2}tadA prakAshate.asyAtmA dIpadIptA yathAkR^itiH || 237\.80|| \EN{237\.81/1}sarveShAmeva bhUtAnA.n tamasyupagate yathA | \EN{237\.81/2}prakAshaM bhavate sarva.n tathaivamupadhAryatAm || 237\.81|| \EN{237\.82/1}yathA vAricharaH pakShI na lipyati jale charan | \EN{237\.82/2}vimuktAtmA tathA yogI guNadoShairna lipyate || 237\.82|| \EN{237\.83/1}evameva kR^itapraj~no na doShairviShayA.nshcharan | \EN{237\.83/2}asajjamAnaH sarveShu na katha.nchit pralipyate || 237\.83|| \EN{237\.84/1}tyaktvA pUrvakR^ita.n karma ratiryasya sadAtmani | \EN{237\.84/2}sarvabhUtAtmabhUtasya guNasa~Ngena sajjataH || 237\.84|| \EN{237\.85/1}svayamAtmA prasavati guNeShvapi kadAchana | \EN{237\.85/2}na guNA vidurAtmAna.n guNAn veda sa sarvadA || 237\.85|| \EN{237\.86/1}paridadhyAd guNAnA.n sa draShTA chaiva yathAtatham | \EN{237\.86/2}sattvakShetraj~nayorevamantara.n lakShayen naraH || 237\.86|| \EN{237\.87/1}sR^ijate tu guNAn eka eko na sR^ijate guNAn | \EN{237\.87/2}pR^ithagbhUtau prakR^ityaitau samprayuktau cha sarvadA || 237\.87|| \EN{237\.88/1}yathAshmanA hiraNyasya samprayuktau tathaiva tau | \EN{237\.88/2}mashakodumbarau vApi samprayuktau yathA saha || 237\.88|| \EN{237\.89/1}iShikA vA yathA mu~nje pR^ithak cha saha chaiva ha | \EN{237\.89/2}tathaiva sahitAvetau anyonyasmin pratiShThitau || 237\.89|| \EN{238\.1/1}vyAsa uvAcha | sR^ijate tu guNAn sattva.n kShetraj~nastvadhitiShThati | \EN{238\.1/2}guNAn vikriyataH sarvAn udAsInavad IshvaraH || 238\.1|| \EN{238\.2/1}svabhAvayukta.n tat sarva.n yad imAn sR^ijate guNAn | \EN{238\.2/2}UrNanAbhiryathA sUtra.n sR^ijate tad guNA.nstathA || 238\.2|| \EN{238\.3/1}pravR^ittA na nivartante pravR^ittirnopalabhyate | \EN{238\.3/2}evameke vyavasyanti nivR^ittimiti chApare || 238\.3|| \EN{238\.4/1}ubhaya.n sampradhAryaitad adhyavasyed yathAmati | \EN{238\.4/2}anenaiva vidhAnena bhaved vai sa.nshayo mahAn || 238\.4|| \EN{238\.5/1}anAdinidhano hyAtmA taM buddhvA viharen naraH | \EN{238\.5/2}akrudhyann aprahR^iShya.nshcha nitya.n vigatamatsaraH || 238\.5|| \EN{238\.6/1}ityeva.n hR^idaye sarvo buddhichintAmaya.n dR^iDham | \EN{238\.6/2}anitya.n sukhamAsInamashochya.n Chinnasa.nshayaH || 238\.6|| \EN{238\.7/1}tarayet prachyutAM pR^ithvI.n yathA pUrNA.n nadI.n narAH | \EN{238\.7/2}avagAhya cha vidvA.nso viprA lolamima.n tathA || 238\.7|| \EN{238\.8/1}na tu tapyati vai vidvAn sthale charati tattvavit | \EN{238\.8/2}eva.n vichintya chAtmAna.n kevala.n j~nAnamAtmanaH || 238\.8|| \EN{238\.9/1}tA.n tu buddhvA naraH sargaM bhUtAnAmAgati.n gatim | \EN{238\.9/2}samacheShTashcha vai samyag labhate shamamuttamam || 238\.9|| \EN{238\.10/1}etad dvijanmasAmagryaM brAhmaNasya visheShataH | \EN{238\.10/2}Atmaj~nAnasamasneha+ |paryApta.n tatparAyaNam || 238\.10|| \EN{238\.11/1}tattvaM buddhvA bhaved buddhaH kimanyad buddhalakShaNam | \EN{238\.11/2}vij~nAyaitad vimuchyante kR^itakR^ityA manIShiNaH || 238\.11|| \EN{238\.12/1}na bhavati viduShAM mahad bhayam | \EN{238\.12/2}yad aviduShA.n sumahad bhayaM paratra | \EN{238\.12/3}nahi gatiradhikAsti kasyachid | \EN{238\.12/4}bhavati hi yA viduShaH sanAtanI || 238\.12|| \EN{238\.13/1}loke mAtaramasUyate naras- | \EN{238\.13/2}tatra devamanirIkShya shochate | \EN{238\.13/3}tatra chet kushalo na shochate | \EN{238\.13/4}ye vidustad ubhaya.n kR^itAkR^itam || 238\.13|| \EN{238\.14/1}yat karotyanabhisa.ndhipUrvakam | \EN{238\.14/2}tachcha nindayati yat purA kR^itam | \EN{238\.14/3}yat priya.n tad ubhaya.n na vApriyam | \EN{238\.14/4}tasya tajjanayatIha kurvataH || 238\.14|| \EN{238\.15/1}munaya UchuH | yasmAd dharmAt paro dharmo vidyate neha kashchana | \EN{238\.15/2}yo vishiShTashcha bhUtebhyastad bhavAn prabravItu naH || 238\.15|| \EN{238\.16/1}vyAsa uvAcha | dharma.n cha sampravakShyAmi purANam R^iShibhiH stutam | \EN{238\.16/2}vishiShTa.n sarvadharmebhyaH shR^iNudhvaM munisattamAH || 238\.16|| \EN{238\.17/1}indriyANi pramAthIni buddhyA sa.nyamya tattvataH | \EN{238\.17/2}sarvataH prasR^itAnIha pitA bAlAn ivAtmajAn || 238\.17|| \EN{238\.18/1}manasashchendriyANA.n chApyaikAgryaM parama.n tapaH | \EN{238\.18/2}vij~neyaH sarvadharmebhyaH sa dharmaH para uchyate || 238\.18|| \EN{238\.19/1}tAni sarvANi sa.ndhAya manaHShaShThAni medhayA | \EN{238\.19/2}AtmatR^iptaH sa evAsId bahuchintyamachintayan || 238\.19|| \EN{238\.20/1}gocharebhyo nivR^ittAni yadA sthAsyanti veshmani | \EN{238\.20/2}tadA chaivAtmanAtmAnaM para.n drakShyatha shAshvatam || 238\.20|| \EN{238\.21/1}sarvAtmAnaM mahAtmAna.n vidhUmamiva pAvakam | \EN{238\.21/2}prapashyanti mahAtmAnaM brAhmaNA ye manIShiNaH || 238\.21|| \EN{238\.22/1}yathA puShpaphalopeto bahushAkho mahAdrumaH | \EN{238\.22/2}Atmano nAbhijAnIte kva me puShpa.n kva me phalam || 238\.22|| \EN{238\.23/1}evamAtmA na jAnIte kva gamiShye kuto.anvaham | \EN{238\.23/2}anyo hyasyAntarAtmAsti yaH sarvamanupashyati || 238\.23|| \EN{238\.24/1}j~nAnadIpena dIptena pashyatyAtmAnamAtmanA | \EN{238\.24/2}dR^iShTvAtmAna.n tathA yUya.n virAgA bhavata dvijAH || 238\.24|| \EN{238\.25/1}vimuktAH sarvapApebhyo muktatvacha ivoragAH | \EN{238\.25/2}parAM buddhimavApyehApyachintA vigatajvarAH || 238\.25|| \EN{238\.26/1}sarvataHsrotasa.n ghorA.n nadI.n lokapravAhiNIm | \EN{238\.26/2}pa~nchendriyagrAhavatIM manaHsa.nkalparodhasam || 238\.26|| \EN{238\.27/1}lobhamohatR^iNachChannA.n kAmakrodhasarIsR^ipAm | \EN{238\.27/2}satyatIrthAnR^itakShobhA.n krodhapa~NkA.n saridvarAm || 238\.27|| \EN{238\.28/1}avyaktaprabhavA.n shIghrA.n kAmakrodhasamAkulAm | \EN{238\.28/2}prataradhva.n nadIM buddhyA dustarAmakR^itAtmabhiH || 238\.28|| \EN{238\.29/1}sa.nsArasAgaragamA.n yonipAtAladustarAm | \EN{238\.29/2}AtmajanmodbhavA.n tA.n tu jihvAvartadurAsadAm || 238\.29|| \EN{238\.30/1}yA.n taranti kR^itapraj~nA dhR^itimanto manIShiNaH | \EN{238\.30/2}tA.n tIrNaH sarvato mukto vidhUtAtmAtmavA~n shuchiH || 238\.30|| \EN{238\.31/1}uttamAM buddhimAsthAya brahmabhUyAya kalpate | \EN{238\.31/2}uttIrNaH sarvasa.nkleshAn prasannAtmA vikalmaShaH || 238\.31|| \EN{238\.32/1}bhUyiShThAnIva bhUtAni sarvasthAnAn nirIkShya cha | \EN{238\.32/2}akrudhyann aprasIda.nshcha nanR^isha.nsamatistathA || 238\.32|| \EN{238\.33/1}tato drakShyatha sarveShAM bhUtAnAM prabhavApyayam | \EN{238\.33/2}etad dhi sarvadharmebhyo vishiShTaM menire budhAH || 238\.33|| \EN{238\.34/1}dharma.n dharmabhR^itA.n shreShThA munayaH satyadarshinaH | \EN{238\.34/2}AtmAno vyApino viprA iti putrAnushAsanam || 238\.34|| \EN{238\.35/1}prayatAya pravaktavya.n hitAyAnugatAya cha | \EN{238\.35/2}Atmaj~nAnamida.n guhya.n sarvaguhyatamaM mahat || 238\.35|| \EN{238\.36/1}abrava.n yad aha.n viprA AtmasAkShikama~njasA | \EN{238\.36/2}naiva strI na pumAn eva.n na chaiveda.n napu.nsakam || 238\.36|| \EN{238\.37/1}aduHkhamasukhaM brahma bhUtabhavyabhavAtmakam | \EN{238\.37/2}naitajj~nAtvA pumAn strI vA punarbhavamavApnuyAt || 238\.37|| \EN{238\.38/1}yathA matAni sarvANi tathaitAni yathA tathA | \EN{238\.38/2}kathitAni mayA viprA bhavanti na bhavanti cha || 238\.38|| \EN{238\.39/1}tatprItiyuktena guNAnvitena | \EN{238\.39/2}putreNa satputradayAnvitena | \EN{238\.39/3}dR^iShTvA hitaM prItamanA yadartham | \EN{238\.39/4}brUyAt sutasyeha yad uktametat || 238\.39|| \EN{238\.40/1}munaya UchuH | mokShaH pitAmahenokta upAyAn nAnupAyataH | \EN{238\.40/2}tamupAya.n yathAnyAya.n shrotumichChAmahe mune || 238\.40|| \EN{238\.41/1}vyAsa uvAcha | asmAsu tan mahAprAj~nA yukta.n nipuNadarshanam | \EN{238\.41/2}yadupAyena sarvArthAn mR^igayadhva.n sadAnaghAH || 238\.41|| \EN{238\.42/1}ghaTopakaraNe buddhirghaTotpattau na sA matA | \EN{238\.42/2}eva.n dharmAdyupAyArthe nAnyadharmeShu kAraNam || 238\.42|| \EN{238\.43/1}pUrve samudre yaH panthA na sa gachChati pashchimam | \EN{238\.43/2}ekaH panthA hi mokShasya tachChR^iNudhvaM mamAnaghAH || 238\.43|| \EN{238\.44/1}kShamayA krodhamuchChindyAt kAma.n sa.nkalpavarjanAt | \EN{238\.44/2}sattvasa.nsevanAd dhIro nidrAmuchChettumarhati || 238\.44|| \EN{238\.45/1}apramAdAd bhaya.n rakShed rakShet kShetra.n cha sa.nvidam | \EN{238\.45/2}ichChA.n dveSha.n cha kAma.n cha dhairyeNa vinivartayet || 238\.45|| \EN{238\.46/1}nidrA.n cha pratibhA.n chaiva j~nAnAbhyAsena tattvavit | \EN{238\.46/2}upadravA.nstathA yogI hitajIrNamitAshanAt || 238\.46|| \EN{238\.47/1}lobhaM moha.n cha sa.ntoShAd viShayA.nstattvadarshanAt | \EN{238\.47/2}anukroshAd adharma.n cha jayed dharmamupekShayA || 238\.47|| \EN{238\.48/1}AyatyA cha jayed AshA.n sAmarthya.n sa~NgavarjanAt | \EN{238\.48/2}anityatvena cha sneha.n kShudhA.n yogena paNDitaH || 238\.48|| \EN{238\.49/1}kAruNyenAtmanAtmAna.n tR^iShNA.n cha paritoShataH | \EN{238\.49/2}utthAnena jayet tandrA.n vitarka.n nishchayAjjayet || 238\.49|| \EN{238\.50/1}maunena bahubhAShA.n cha shauryeNa cha bhaya.n jayet | \EN{238\.50/2}yachChed vA~NmanasI buddhyA tA.n yachChejj~nAnachakShuShA || 238\.50|| \EN{238\.51/1}j~nAnamAtmA mahAn yachChet ta.n yachChechChAntirAtmanaH | \EN{238\.51/2}tad etad upashAntena boddhavya.n shuchikarmaNA || 238\.51|| \EN{238\.52/1}yogadoShAn samuchChidya pa~ncha yAn kavayo viduH | \EN{238\.52/2}kAma.n krodha.n cha lobha.n cha bhaya.n svapna.n cha pa~nchamam || 238\.52|| \EN{238\.53/1}parityajya niSheveta yathAvad yogasAdhanAt | \EN{238\.53/2}dhyAnamadhyayana.n dAna.n satya.n hrIrArjava.n kShamA || 238\.53|| \EN{238\.54/1}shauchamAchArataH shuddhirindriyANA.n cha sa.nyamaH | \EN{238\.54/2}etairvivardhate tejaH pApmAnamupahanti cha || 238\.54|| \EN{238\.55/1}sidhyanti chAsya sa.nkalpA vij~nAna.n cha pravartate | \EN{238\.55/2}dhUtapApaH sa tejasvI laghvAhAro jitendriyaH || 238\.55|| \EN{238\.56/1}kAmakrodhau vashe kR^itvA nirvished brahmaNaH padam | \EN{238\.56/2}amUDhatvamasa~Ngitva.n kAmakrodhavivarjanam || 238\.56|| \EN{238\.57/1}adainyamanudIrNatvamanudvego hyavasthitiH | \EN{238\.57/2}eSha mArgo hi mokShasya prasanno vimalaH shuchiH | \EN{238\.57/3}tathA vAkkAyamanasA.n niyamAH kAmato.avyayAH || 238\.57|| \EN{239\.1/1}munaya UchuH | sA.nkhya.n yogasya no vipra visheSha.n vaktumarhasi | \EN{239\.1/2}tava dharmaj~na sarva.n hi viditaM munisattama || 239\.1|| \EN{239\.2/1}vyAsa uvAcha | sA.nkhyAH sA.nkhyaM prasha.nsanti yogAn yogaviduttamAH | \EN{239\.2/2}vadanti kAraNaiH shreShThaiH svapakShodbhavanAya vai || 239\.2|| \EN{239\.3/1}anIshvaraH kathaM muchyed ityevaM munisattamAH | \EN{239\.3/2}vadanti kAraNaiH shreShTha.n yoga.n samya~N manIShiNaH || 239\.3|| \EN{239\.4/1}vadanti kAraNa.n veda.n sA.nkhya.n samyag dvijAtayaH | \EN{239\.4/2}vij~nAyeha gatIH sarvA virakto viShayeShu yaH || 239\.4|| \EN{239\.5/1}Urdhva.n sa dehAt suvyakta.n vimuchyed iti nAnyathA | \EN{239\.5/2}etad AhurmahAprAj~nAH sA.nkhya.n vai mokShadarshanam || 239\.5|| \EN{239\.6/1}svapakShe kAraNa.n grAhya.n samartha.n vachana.n hitam | \EN{239\.6/2}shiShTAnA.n hi mata.n grAhyaM bhavadbhiH shiShTasammataiH || 239\.6|| \EN{239\.7/1}pratyakSha.n hetavo yogAH sA.nkhyAH shAstravinishchayAH | \EN{239\.7/2}ubhe chaite mate tattve samavete dvijottamAH || 239\.7|| \EN{239\.8/1}ubhe chaite mate j~nAte munIndrAH shiShTasammate | \EN{239\.8/2}anuShThite yathAshAstra.n nayetAM paramA.n gatim || 239\.8|| \EN{239\.9/1}tulya.n shaucha.n tayoryukta.n dayA bhUteShu chAnaghAH | \EN{239\.9/2}vratAnA.n dhAraNa.n tulya.n darshana.n tvasama.n tayoH || 239\.9|| \EN{239\.10/1}munaya UchuH | yadi tulya.n vrata.n shaucha.n dayA chAtra mahAmune | \EN{239\.10/2}tulya.n taddarshana.n kasmAt tan no brUhi dvijottama || 239\.10|| \EN{239\.11/1}vyAsa uvAcha | rAgaM moha.n tathA sneha.n kAma.n krodha.n cha kevalam | \EN{239\.11/2}yogAsthiroditAn doShAn pa~nchaitAn prApnuvanti tAn || 239\.11|| \EN{239\.12/1}yathA vAnimiShAH sthUla.n jAla.n ChittvA punarjalam | \EN{239\.12/2}prApnuvanti tathA yogAt tat pada.n vItakalmaShAH || 239\.12|| \EN{239\.13/1}tathaiva vAgurA.n ChittvA balavanto yathA mR^igAH | \EN{239\.13/2}prApnuyurvimalaM mArga.n vimuktAH sarvabandhanaiH || 239\.13|| \EN{239\.14/1}lobhajAni tathA viprA bandhanAni balAnvitaH | \EN{239\.14/2}ChittvA yogAt paraM mArga.n gachChanti vimala.n shubham || 239\.14|| \EN{239\.15/1}achalAstvAvilA viprA vAgurAsu tathApare | \EN{239\.15/2}vinashyanti na sa.ndehastadvad yogabalAd R^ite || 239\.15|| \EN{239\.16/1}balahInAshcha viprendrA yathA jAla.n gatA dvijAH | \EN{239\.16/2}bandha.n na gachChantyanaghA yogAste tu sudurlabhAH || 239\.16|| \EN{239\.17/1}yathA cha shakunAH sUkShmaM prApya jAlamari.ndamAH | \EN{239\.17/2}tatrAshaktA vipadyante muchyante tu balAnvitAH || 239\.17|| \EN{239\.18/1}karmajairbandhanairbaddhAstadvad yogaparA dvijAH | \EN{239\.18/2}abalA na vimuchyante muchyante cha balAnvitAH || 239\.18|| \EN{239\.19/1}alpakashcha yathA viprA vahniH shAmyati durbalaH | \EN{239\.19/2}AkrAnta indhanaiH sthUlaistadvad yogabalaH smR^itaH || 239\.19|| \EN{239\.20/1}sa eva cha tadA viprA vahnirjAtabalaH punaH | \EN{239\.20/2}samIraNagataH kR^itsnA.n dahet kShipraM mahImimAm || 239\.20|| \EN{239\.21/1}tattvaj~nAnabalo yogI dIptatejA mahAbalaH | \EN{239\.21/2}antakAla ivAdityaH kR^itsna.n sa.nshoShayejjagat || 239\.21|| \EN{239\.22/1}durbalashcha yathA viprAH srotasA hriyate naraH | \EN{239\.22/2}balahInastathA yogI viShayairhriyate cha saH || 239\.22|| \EN{239\.23/1}tad eva tu yathA sroto viShkambhayati vAraNaH | \EN{239\.23/2}tadvad yogabala.n labdhvA na bhaved viShayairhR^itaH || 239\.23|| \EN{239\.24/1}vishanti vA vashAd vAtha yogAd yogabalAnvitAH | \EN{239\.24/2}prajApatIn manUn sarvAn mahAbhUtAni cheshvarAH || 239\.24|| \EN{239\.25/1}na yamo nAntakaH kruddho na mR^ityurbhImavikramaH | \EN{239\.25/2}vishante tad dvijAH sarve yogasyAmitatejasaH || 239\.25|| \EN{239\.26/1}AtmanA.n cha sahasrANi bahUni dvijasattamAH | \EN{239\.26/2}yoga.n kuryAd balaM prApya taishcha sarvairmahI.n charet || 239\.26|| \EN{239\.27/1}prApnuyAd viShayAn kashchit punashchogra.n tapashcharet | \EN{239\.27/2}sa.nkShipyechcha punarviprAH sUryastejoguNAn iva || 239\.27|| \EN{239\.28/1}balasthasya hi yogasya balArthaM munisattamAH | \EN{239\.28/2}vimokShaprabhava.n viShNumupapannamasa.nshayam || 239\.28|| \EN{239\.29/1}balAni yogaproktAni mayaitAni dvijottamAH | \EN{239\.29/2}nidarshanArtha.n sUkShmANi vakShyAmi cha punardvijAH || 239\.29|| \EN{239\.30/1}Atmanashcha samAdhAne dhAraNAM prati vA dvijAH | \EN{239\.30/2}nidarshanAni sUkShmANi shR^iNudhvaM munisattamAH || 239\.30|| \EN{239\.31/1}apramatto yathA dhanvI lakShya.n hanti samAhitaH | \EN{239\.31/2}yuktaH samyak tathA yogI mokShaM prApnotyasa.nshayam || 239\.31|| \EN{239\.32/1}snehapAtre yathA pUrNe mana AdhAya nishchalam | \EN{239\.32/2}puruSho yukta Arohet sopAna.n yuktamAnasaH || 239\.32|| \EN{239\.33/1}muktastathAyamAtmAna.n yoga.n tadvat sunishchalam | \EN{239\.33/2}karotyamalamAtmAnaM bhAskaropamadarshane || 239\.33|| \EN{239\.34/1}yathA cha nAva.n viprendrAH karNadhAraH samAhitaH | \EN{239\.34/2}mahArNavagatA.n shIghra.n nayed viprA.nstu pattanam || 239\.34|| \EN{239\.35/1}tadvad AtmasamAdhAna.n yukto yogena yogavit | \EN{239\.35/2}durgama.n sthAnamApnoti hitvA dehamima.n dvijAH || 239\.35|| \EN{239\.36/1}sArathishcha yathA yuktaH sadashvAn susamAhitaH | \EN{239\.36/2}deshamiShTa.n nayatyAshu dhanvinaM puruSharShabham || 239\.36|| \EN{239\.37/1}tathaiva cha dvijA yogI dhAraNAsu samAhitaH | \EN{239\.37/2}prApnotyAshu para.n sthAna.n lakShyamukta ivAshugaH || 239\.37|| \EN{239\.38/1}AvishyAtmani chAtmAna.n yo.avatiShThati so.achalaH | \EN{239\.38/2}pAsha.n hatveva mInAnAM padamApnoti so.ajaram || 239\.38|| \EN{239\.39/1}nAbhyA.n shIrShe cha kukShau cha hR^idi vakShasi pArshvayoH | \EN{239\.39/2}darshane shravaNe vApi ghrANe chAmitavikramaH || 239\.39|| \EN{239\.40/1}sthAneShveteShu yo yogI mahAvratasamAhitaH | \EN{239\.40/2}AtmanA sUkShmamAtmAna.n yu~Nkte samyag dvijottamAH || 239\.40|| \EN{239\.41/1}sushIghramachalaprakhya.n karma dagdhvA shubhAshubham | \EN{239\.41/2}uttama.n yogamAsthAya yadIchChati vimuchyate || 239\.41|| \EN{239\.42/1}munaya UchuH | AhArAn kIdR^ishAn kR^itvA kAni jitvA cha sattama | \EN{239\.42/2}yogI balamavApnoti tad bhavAn vaktumarhati || 239\.42|| \EN{239\.43/1}vyAsa uvAcha | kaNAnAM bhakShaNe yuktaH piNyAkasya cha bho dvijAH | \EN{239\.43/2}snehAnA.n varjane yukto yogI balamavApnuyAt || 239\.43|| \EN{239\.44/1}bhu~njAno yAvaka.n rUkSha.n dIrghakAla.n dvijottamAH | \EN{239\.44/2}ekAhArI vishuddhAtmA yogI balamavApnuyAt || 239\.44|| \EN{239\.45/1}pakShAn mAsAn R^itU.nshchitrAn sa.nchara.nshcha guhAstathA | \EN{239\.45/2}apaH pItvA payomishrA yogI balamavApnuyAt || 239\.45|| \EN{239\.46/1}akhaNDamapi vA mAsa.n satataM munisattamAH | \EN{239\.46/2}upoShya samyak shuddhAtmA yogI balamavApnuyAt || 239\.46|| \EN{239\.47/1}kAma.n jitvA tathA krodha.n shItoShNa.n varShameva cha | \EN{239\.47/2}bhaya.n shoka.n tathA svApaM pauruShAn viShayA.nstathA || 239\.47|| \EN{239\.48/1}arati.n durjayA.n chaiva ghorA.n dR^iShTvA cha bho dvijAH | \EN{239\.48/2}sparsha.n nidrA.n tathA tandrA.n durjayAM munisattamAH || 239\.48|| \EN{239\.49/1}dIpayanti mahAtmAna.n sUkShmamAtmAnamAtmanA | \EN{239\.49/2}vItarAgA mahAprAj~nA dhyAnAdhyayanasampadA || 239\.49|| \EN{239\.50/1}durgastveSha mataH panthA brAhmaNAnA.n vipashchitAm | \EN{239\.50/2}yaH kashchid vrajati kShipra.n kShemeNa munipu.ngavAH || 239\.50|| \EN{239\.51/1}yathA kashchid vana.n ghoraM bahusarpasarIsR^ipam | \EN{239\.51/2}shvabhravat toyahIna.n cha durgamaM bahukaNTakam || 239\.51|| \EN{239\.52/1}abhaktamaTavIprAya.n dAvadagdhamahIruham | \EN{239\.52/2}panthAna.n taskarAkIrNa.n kShemeNAbhipatet tathA || 239\.52|| \EN{239\.53/1}yogamArga.n samAsAdya yaH kashchid vrajate dvijaH | \EN{239\.53/2}kShemeNoparamen mArgAd bahudoSho.api sammataH || 239\.53|| \EN{239\.54/1}Astheya.n kShuradhArAsu nishitAsu dvijottamAH | \EN{239\.54/2}dhAraNA sA tu yogasya durgeyamakR^itAtmabhiH || 239\.54|| \EN{239\.55/1}viShamA dhAraNA viprA yAnti vai na shubhA.n gatim | \EN{239\.55/2}netR^ihInA yathA nAvaH puruShANA.n tu vai dvijAH || 239\.55|| \EN{239\.56/1}yastu tiShThati yogAdhau dhAraNAsu yathAvidhi | \EN{239\.56/2}maraNa.n janmaduHkhitva.n sukhitva.n sa vishiShyate || 239\.56|| \EN{239\.57/1}nAnAshAstreShu niyata.n nAnAmuniniShevitam | \EN{239\.57/2}para.n yogasya panthAna.n nishchita.n ta.n dvijAtiShu || 239\.57|| \EN{239\.58/1}para.n hi tad brahmamayaM munIndrA | \EN{239\.58/2}brahmANamIsha.n varada.n cha viShNum | \EN{239\.58/3}bhava.n cha dharma.n cha mahAnubhAvam | \EN{239\.58/4}yad brahmaputrAn sumahAnubhAvAn || 239\.58|| \EN{239\.59/1}tamashcha kaShTa.n sumahad rajashcha | \EN{239\.59/2}sattva.n cha shuddhaM prakR^itiM parA.n cha | \EN{239\.59/3}siddhi.n cha devI.n varuNasya patnIm | \EN{239\.59/4}tejashcha kR^itsna.n sumahachcha dhairyam || 239\.59|| \EN{239\.60/1}tArAdhipa.n khe vimala.n sutAram | \EN{239\.60/2}vishvA.nshcha devAn uragAn pitR^i.nshcha | \EN{239\.60/3}shailA.nshcha kR^itsnAn udadhI.nshcha vAchalAn | \EN{239\.60/4}nadIshcha sarvAH sanagA.nshcha nAgAn || 239\.60|| \EN{239\.61/1}sAdhyA.nstathA yakShagaNAn dishashcha | \EN{239\.61/2}gandharvasiddhAn puruShAn striyashcha | \EN{239\.61/3}parasparaM prApya mahAn mahAtmA | \EN{239\.61/4}visheta yogI nachirAd vimuktaH || 239\.61|| \EN{239\.62/1}kathA cha yA vipravarAH prasaktA | \EN{239\.62/2}daive mahAvIryamatau shubheyam | \EN{239\.62/3}yogAn sa sarvAn anubhUya martyA | \EN{239\.62/4}nArAyaNa.n ta.n drutamApnuvanti || 239\.62|| \EN{240\.1/1}munaya UchuH | samyak kriyeya.n viprendra varNitA shiShTasammatA | \EN{240\.1/2}yogamArgo yathAnyAya.n shiShyAyeha hitaiShiNA || 240\.1|| \EN{240\.2/1}sA.nkhye tvidAnI.n dharmasya vidhiM prabrUhi tattvataH | \EN{240\.2/2}triShu lokeShu yajj~nAna.n sarva.n tad vidita.n hi te || 240\.2|| \EN{240\.3/1}vyAsa uvAcha | shR^iNudhvaM munayaH sarvamAkhyAna.n viditAtmanAm | \EN{240\.3/2}vihita.n yatibhirvR^iddhaiH kapilAdibhirIshvaraiH || 240\.3|| \EN{240\.4/1}yasmin suvibhramAH kechid dR^ishyante munisattamAH | \EN{240\.4/2}guNAshcha yasmin bahavo doShahAnishcha kevalA || 240\.4|| \EN{240\.5/1}j~nAnena parisa.nkhyAya sadoShAn viShayAn dvijAH | \EN{240\.5/2}mAnuShAn durjayAn kR^itsnAn paishAchAn viShayA.nstathA || 240\.5|| \EN{240\.6/1}viShayAn auragA~n j~nAtvA gandharvaviShayA.nstathA | \EN{240\.6/2}pitR^iNA.n viShayA~n j~nAtvA tiryaktva.n charatA.n dvijAH || 240\.6|| \EN{240\.7/1}suparNaviShayA~n j~nAtvA marutA.n viShayA.nstathA | \EN{240\.7/2}maharShiviShayA.nshchaiva rAjarShiviShayA.nstathA || 240\.7|| \EN{240\.8/1}AsurAn viShayA~n j~nAtvA vaishvadevA.nstathaiva cha | \EN{240\.8/2}devarShiviShayA~n j~nAtvA yogAnAmapi vai parAn || 240\.8|| \EN{240\.9/1}viShayA.nshcha pramANasya brahmaNo viShayA.nstathA | \EN{240\.9/2}AyuShashcha para.n kAla.n lokairvij~nAya tattvataH || 240\.9|| \EN{240\.10/1}sukhasya cha para.n kAla.n vij~nAya munisattamAH | \EN{240\.10/2}prAptakAle cha yad duHkhaM patatA.n viShayaiShiNAm || 240\.10|| \EN{240\.11/1}tiryaktve patatA.n viprAstathaiva narakeShu yat | \EN{240\.11/2}svargasya cha guNA~n j~nAtvA doShAn sarvA.nshcha bho dvijAH || 240\.11|| \EN{240\.12/1}vedavAde cha ye doShA guNA ye chApi vaidikAH | \EN{240\.12/2}j~nAnayoge cha ye doShA j~nAnayoge cha ye guNAH || 240\.12|| \EN{240\.13/1}sA.nkhyaj~nAne cha ye doShA.nstathaiva cha guNA dvijAH | \EN{240\.13/2}sattva.n dashaguNa.n j~nAtvA rajo navaguNa.n tathA || 240\.13|| \EN{240\.14/1}tamashchAShTaguNa.n j~nAtvA buddhi.n saptaguNA.n tathA | \EN{240\.14/2}ShaDguNa.n cha nabho j~nAtvA tamashcha triguNaM mahat || 240\.14|| \EN{240\.15/1}dviguNa.n cha rajo j~nAtvA sattva.n chaikaguNaM punaH | \EN{240\.15/2}mArga.n vij~nAya tattvena pralayaprekShaNena tu || 240\.15|| \EN{240\.16/1}j~nAnavij~nAnasampannAH kAraNairbhAvitAtmabhiH | \EN{240\.16/2}prApnuvanti shubhaM mokSha.n sUkShmA iva nabhaH param || 240\.16|| \EN{240\.17/1}rUpeNa dR^iShTi.n sa.nyuktA.n ghrANa.n gandhaguNena cha | \EN{240\.17/2}shabdagrAhya.n tathA shrotra.n jihvA.n rasaguNena cha || 240\.17|| \EN{240\.18/1}tvacha.n sparsha.n tathA shakya.n vAyu.n chaiva tadAshritam | \EN{240\.18/2}moha.n tamasi sa.nyukta.n lobhaM moheShu sa.nshritam || 240\.18|| \EN{240\.19/1}viShNu.n krAnte bale shakra.n koShThe sakta.n tathAnalam | \EN{240\.19/2}apsu devI.n samAyuktAmApastejasi sa.nshritAH || 240\.19|| \EN{240\.20/1}tejo vAyau tu sa.nyukta.n vAyu.n nabhasi chAshritam | \EN{240\.20/2}nabho mahati sa.nyukta.n tamo mahasi sa.nsthitam || 240\.20|| \EN{240\.21/1}rajaH sattva.n tathA sakta.n sattva.n sakta.n tathAtmani | \EN{240\.21/2}saktamAtmAnamIshe cha deve nArAyaNe tathA || 240\.21|| \EN{240\.22/1}devaM mokShe cha sa.nyukta.n tato mokSha.n cha na kvachit | \EN{240\.22/2}j~nAtvA sattvaguNa.n deha.n vR^itaM ShoDashabhirguNaiH || 240\.22|| \EN{240\.23/1}svabhAvaM bhAvanA.n chaiva j~nAtvA dehasamAshritAm | \EN{240\.23/2}madhyasthamiva chAtmAnaM pApa.n yasmin na vidyate || 240\.23|| \EN{240\.24/1}dvitIya.n karma vai j~nAtvA viprendrA viShayaiShiNAm | \EN{240\.24/2}indriyANIndriyArthA.nshcha sarvAn Atmani sa.nshritAn || 240\.24|| \EN{240\.25/1}durlabhatva.n cha mokShasya vij~nAya shrutipUrvakam | \EN{240\.25/2}prANApAnau samAna.n cha vyAnodAnau cha tattvataH || 240\.25|| \EN{240\.26/1}Adya.n chaivAnila.n j~nAtvA prabhava.n chAnilaM punaH | \EN{240\.26/2}saptadhA tA.nstathA sheShAn saptadhA vidhivat punaH || 240\.26|| \EN{240\.27/1}prajApatIn R^iShI.nshchaiva sargA.nshcha subahUn varAn | \EN{240\.27/2}saptarShI.nshcha bahU~n j~nAtvA rAjarShI.nshcha para.ntapAn || 240\.27|| \EN{240\.28/1}surarShIn marutashchAnyAn brahmarShIn sUryasa.nnibhAn | \EN{240\.28/2}aishvaryAchchyAvitAn dR^iShTvA kAlena mahatA dvijAH || 240\.28|| \EN{240\.29/1}mahatAM bhUtasa.nghAnA.n shrutvA nAsha.n cha bho dvijAH | \EN{240\.29/2}gati.n vAchA.n shubhA.n j~nAtvA archArhAH pApakarmaNAm || 240\.29|| \EN{240\.30/1}vaitaraNyA.n cha yad duHkhaM patitAnA.n yamakShaye | \EN{240\.30/2}yoniShu cha vichitrAsu sa.nchArAn ashubhA.nstathA || 240\.30|| \EN{240\.31/1}jaThare chAshubhe vAsa.n shoNitodakabhAjane | \EN{240\.31/2}shleShmamUtrapurIShe cha tIvragandhasamanvite || 240\.31|| \EN{240\.32/1}shukrashoNitasa.nghAte majjAsnAyuparigrahe | \EN{240\.32/2}shirAshatasamAkIrNe navadvAre pure.atha vai || 240\.32|| \EN{240\.33/1}vij~nAya hitamAtmAna.n yogA.nshcha vividhAn dvijAH | \EN{240\.33/2}tAmasAnA.n cha jantUnA.n ramaNIyAnR^itAtmanAm || 240\.33|| \EN{240\.34/1}sAttvikAnA.n cha jantUnA.n kutsitaM munisattamAH | \EN{240\.34/2}garhitaM mahatAmarthe sA.nkhyAnA.n viditAtmanAm || 240\.34|| \EN{240\.35/1}upaplavA.nstathA ghorA~n shashinastejasastathA | \EN{240\.35/2}tArANAM patana.n dR^iShTvA nakShatrANA.n cha paryayam || 240\.35|| \EN{240\.36/1}dva.ndvAnA.n viprayoga.n cha vij~nAya kR^ipaNa.n dvijAH | \EN{240\.36/2}anyonyabhakShaNa.n dR^iShTvA bhUtAnAmapi chAshubham || 240\.36|| \EN{240\.37/1}bAlye moha.n cha vij~nAya pakShadehasya chAshubham | \EN{240\.37/2}rAgaM moha.n cha samprApta.n kvachit sattva.n samAshritam || 240\.37|| \EN{240\.38/1}sahasreShu naraH kashchin mokShabuddhi.n samAshritaH | \EN{240\.38/2}durlabhatva.n cha mokShasya vij~nAna.n shrutipUrvakam || 240\.38|| \EN{240\.39/1}bahumAnamalabdheShu labdhe madhyasthatAM punaH | \EN{240\.39/2}viShayANA.n cha daurAtmya.n vij~nAya cha punardvijAH || 240\.39|| \EN{240\.40/1}gatAsUnA.n cha sattvAnA.n dehAn bhittvA tathA shubhAn | \EN{240\.40/2}vAsa.n kuleShu jantUnAM maraNAya dhR^itAtmanAm || 240\.40|| \EN{240\.41/1}sAttvikAnA.n cha jantUnA.n duHkha.n vij~nAya bho dvijAH | \EN{240\.41/2}brahmaghnAnA.n gati.n j~nAtvA patitAnA.n sudAruNAm || 240\.41|| \EN{240\.42/1}surApAne cha saktAnAM brAhmaNAnA.n durAtmanAm | \EN{240\.42/2}gurudAraprasaktAnA.n gati.n vij~nAya chAshubhAm || 240\.42|| \EN{240\.43/1}jananIShu cha vartante yena samyag dvijottamAH | \EN{240\.43/2}sadevakeShu lokeShu yena vartanti mAnavAH || 240\.43|| \EN{240\.44/1}tena j~nAnena vij~nAya gati.n chAshubhakarmaNAm | \EN{240\.44/2}tiryagyonigatAnA.n cha vij~nAya cha gatIH pR^ithak || 240\.44|| \EN{240\.45/1}vedavAdA.nstathA chitrAn R^itUnAM paryayA.nstathA | \EN{240\.45/2}kShaya.n sa.nvatsarANA.n cha mAsAnA.n cha kShaya.n tathA || 240\.45|| \EN{240\.46/1}pakShakShaya.n tathA dR^iShTvA divasAnA.n cha sa.nkShayam | \EN{240\.46/2}kShaya.n vR^iddhi.n cha chandrasya dR^iShTvA pratyakShatastathA || 240\.46|| \EN{240\.47/1}vR^iddhi.n dR^iShTvA samudrANA.n kShaya.n teShA.n tathA punaH | \EN{240\.47/2}kShaya.n dhanAnA.n dR^iShTvA cha punarvR^iddhi.n tathaiva cha || 240\.47|| \EN{240\.48/1}sa.nyogAnA.n tathA dR^iShTvA yugAnA.n cha visheShataH | \EN{240\.48/2}dehavaiklavyatA.n chaiva samyag vij~nAya tattvataH || 240\.48|| \EN{240\.49/1}AtmadoShA.nshcha vij~nAya sarvAn Atmani sa.nsthitAn | \EN{240\.49/2}svadehAd utthitAn gandhA.nstathA vij~nAya chAshubhAn || 240\.49|| \EN{240\.50/1}munaya UchuH | kAn utpAtabhavAn doShAn pashyasi brahmavittama | \EN{240\.50/2}eta.n naH sa.nshaya.n kR^itsna.n vaktumarhasyasheShataH || 240\.50|| \EN{240\.51/1}vyAsa uvAcha | pa~ncha doShAn dvijA dehe pravadanti manIShiNaH | \EN{240\.51/2}mArgaj~nAH kApilAH sA.nkhyAH shR^iNudhvaM munisattamAH || 240\.51|| \EN{240\.52/1}kAmakrodhau bhaya.n nidrA pa~nchamaH shvAsa uchyate | \EN{240\.52/2}ete doShAH sharIreShu dR^ishyante sarvadehinAm || 240\.52|| \EN{240\.53/1}Chindanti kShamayA krodha.n kAma.n sa.nkalpavarjanAt | \EN{240\.53/2}sattvasa.nsevanAn nidrAmapramAdAd bhaya.n tathA || 240\.53|| \EN{240\.54/1}Chindanti pa~nchama.n shvAsamalpAhAratayA dvijAH | \EN{240\.54/2}guNAn guNashatairj~nAtvA doShAn doShashatairapi || 240\.54|| \EN{240\.55/1}hetUn hetushataishchitraishchitrAn vij~nAya tattvataH | \EN{240\.55/2}apAM phenopama.n loka.n viShNormAyAshataiH kR^itam || 240\.55|| \EN{240\.56/1}chitrabhittipratIkAsha.n nalasAramanarthakam | \EN{240\.56/2}tamaHsambhramita.n dR^iShTvA varShabudbudasa.nnibham || 240\.56|| \EN{240\.57/1}nAshaprAya.n sukhAdhAna.n nAshottaramahAbhayam | \EN{240\.57/2}rajastamasi sammagnaM pa~Nke dvipamivAvasham || 240\.57|| \EN{240\.58/1}sA.nkhyA viprA mahAprAj~nAstyaktvA snehaM prajAkR^itam | \EN{240\.58/2}j~nAnaj~neyena sA.nkhyena vyApinA mahatA dvijAH || 240\.58|| \EN{240\.59/1}rAjasAn ashubhAn gandhA.nstAmasA.nshcha tathAvidhAn | \EN{240\.59/2}puNyA.nshcha sAttvikAn gandhAn sparshajAn dehasa.nshritAn || 240\.59|| \EN{240\.60/1}ChittvAtmaj~nAnashastreNa tapodaNDena sattamAH | \EN{240\.60/2}tato duHkhAdika.n ghora.n chintAshokamahAhradam || 240\.60|| \EN{240\.61/1}vyAdhimR^ityumahAghoraM mahAbhayamahoragam | \EN{240\.61/2}tamaHkUrma.n rajomInaM praj~nayA sa.ntarantyuta || 240\.61|| \EN{240\.62/1}snehapa~Nka.n jarAdurga.n sparshadvIpa.n dvijottamAH | \EN{240\.62/2}karmAgAdha.n satyatIra.n sthita.n vratamanIShiNaH || 240\.62|| \EN{240\.63/1}harShasa.nghamahAvega.n nAnArasasamAkulam | \EN{240\.63/2}nAnAprItimahAratna.n duHkhajvarasamIritam || 240\.63|| \EN{240\.64/1}shokatR^iShNAmahAvarta.n tIkShNavyAdhimahArujam | \EN{240\.64/2}asthisa.nghAtasa.nghaTTa.n shleShmayoga.n dvijottamAH || 240\.64|| \EN{240\.65/1}dAnamuktAkara.n ghora.n shoNitodgAravidrumam | \EN{240\.65/2}hasitotkruShTanirghoSha.n nAnAj~nAnasuduShkaram || 240\.65|| \EN{240\.66/1}rodanAshrumalakShAra.n sa~NgayogaparAyaNam | \EN{240\.66/2}pralabdhvA janmaloko yaM putrabAndhavapattanam || 240\.66|| \EN{240\.67/1}ahi.nsAsatyamaryAdaM prANayogamayormilam | \EN{240\.67/2}vR^indAnugAmina.n kShIra.n sarvabhUtapayodadhim || 240\.67|| \EN{240\.68/1}mokShadurlabhaviShaya.n vADavAsukhasAgaram | \EN{240\.68/2}taranti yatayaH siddhA j~nAnayogena chAnaghAH || 240\.68|| \EN{240\.69/1}tIrtvA cha dustara.n janma vishanti vimala.n nabhaH | \EN{240\.69/2}tatastAn sukR^itI~n j~nAtvA sUryo vahati rashmibhiH || 240\.69|| \EN{240\.70/1}padmatantuvad Avishya pravahan viShayAn dvijAH | \EN{240\.70/2}tatra tAn pravaho vAyuH pratigR^ihNAti chAnaghAH || 240\.70|| \EN{240\.71/1}vItarAgAn yatIn siddhAn vIryayuktA.nstapodhanAn | \EN{240\.71/2}sUkShmaH shItaH sugandhashcha sukhasparshashcha bho dvijAH || 240\.71|| \EN{240\.72/1}saptAnAM marutA.n shreShTho lokAn gachChati yaH shubhAn | \EN{240\.72/2}sa tAn vahati viprendrA nabhasaH paramA.n gatim || 240\.72|| \EN{240\.73/1}nabho vahati lokeshAn rajasaH paramA.n gatim | \EN{240\.73/2}rajo vahati viprendrAH sattvasya paramA.n gatim || 240\.73|| \EN{240\.74/1}sattva.n vahati shuddhAtmA para.n nArAyaNaM prabhum | \EN{240\.74/2}prabhurvahati shuddhAtmA paramAtmAnamAtmanA || 240\.74|| \EN{240\.75/1}paramAtmAnamAsAdya tadbhUtA yatayo.amalAH | \EN{240\.75/2}amR^itatvAya kalpante na nivartanti cha dvijAH || 240\.75|| \EN{240\.76/1}paramA sA gatirviprA nirdva.ndvAnAM mahAtmanAm | \EN{240\.76/2}satyArjavaratAnA.n vai sarvabhUtadayAvatAm || 240\.76|| \EN{240\.77/1}munaya UchuH | sthAnamuttamamAsAdya bhagavanta.n sthiravratAH | \EN{240\.77/2}AjanmamaraNa.n vA te ramante tatra vA na vA || 240\.77|| \EN{240\.78/1}yad atra tathya.n tattva.n no yathAvad vaktumarhasi | \EN{240\.78/2}tvadR^ite mAnava.n nAnyaM praShTumarhAma sattama || 240\.78|| \EN{240\.79/1}mokShadoSho mahAn eSha prApya siddhi.n gatAn R^iShIn | \EN{240\.79/2}yadi tatraiva vij~nAne vartante yatayaH pare || 240\.79|| \EN{240\.80/1}pravR^ittilakShaNa.n dharmaM pashyAma parama.n dvija | \EN{240\.80/2}magnasya hi pare j~nAne ki.ntu duHkhAntaraM bhavet || 240\.80|| \EN{240\.81/1}vyAsa uvAcha | yathAnyAyaM munishreShThAH prashnaH pR^iShTashcha sa.nkaTaH | \EN{240\.81/2}budhAnAmapi sammohaH prashne.asmin munisattamAH || 240\.81|| \EN{240\.82/1}atrApi tattvaM parama.n shR^iNudhva.n vachanaM mama | \EN{240\.82/2}buddhishcha paramA yatra kapilAnAM mahAtmanAm || 240\.82|| \EN{240\.83/1}indriyANyapi budhyante svadeha.n dehinA.n dvijAH | \EN{240\.83/2}karaNAnyAtmanastAni sUkShmaM pashyanti taistu saH || 240\.83|| \EN{240\.84/1}AtmanA viprahINAni kAShThakuDyasamAni tu | \EN{240\.84/2}vinashyanti na sa.ndeho velA iva mahArNave || 240\.84|| \EN{240\.85/1}indriyaiH saha suptasya dehino dvijasattamAH | \EN{240\.85/2}sUkShmashcharati sarvatra nabhasIva samIraNaH || 240\.85|| \EN{240\.86/1}sa pashyati yathAnyAya.n smR^itvA spR^ishati chAnaghAH | \EN{240\.86/2}budhyamAno yathApUrvamakhileneha bho dvijAH || 240\.86|| \EN{240\.87/1}indriyANi ha sarvANi sve sve sthAne yathAvidhi | \EN{240\.87/2}anIshatvAt pralIyante sarpA viShahatA iva || 240\.87|| \EN{240\.88/1}indriyANA.n tu sarveShA.n svasthAneShveva sarvashaH | \EN{240\.88/2}Akramya gatayaH sUkShmA varatyAtmA na sa.nshayaH || 240\.88|| \EN{240\.89/1}sattvasya cha guNAn kR^itsnAn rajasashcha guNAn punaH | \EN{240\.89/2}guNA.nshcha tamasaH sarvAn guNAn buddheshcha sattamAH || 240\.89|| \EN{240\.90/1}guNA.nshcha manasashchApi nabhasashcha guNA.nstathA | \EN{240\.90/2}guNAn vAyoshcha sarvaj~nAH snehajA.nshcha guNAn punaH || 240\.90|| \EN{240\.91/1}apA.n guNAstathA viprAH pArthivA.nshcha guNAn api | \EN{240\.91/2}sarvAn eva guNairvyApya kShetraj~neShu dvijottamAH || 240\.91|| \EN{240\.92/1}AtmA charati kShetraj~naH karmaNA cha shubhAshubhe | \EN{240\.92/2}shiShyA iva mahAtmAnamindriyANi cha ta.n dvijAH || 240\.92|| \EN{240\.93/1}prakR^iti.n chApyatikramya shuddha.n sUkShmaM parAt param | \EN{240\.93/2}nArAyaNaM mahAtmAna.n nirvikAraM parAt param || 240\.93|| \EN{240\.94/1}vimukta.n sarvapApebhyaH praviShTa.n cha hyanAmayam | \EN{240\.94/2}paramAtmAnamaguNa.n nirvR^ita.n ta.n cha sattamAH || 240\.94|| \EN{240\.95/1}shreShTha.n tatra mano viprA indriyANi cha bho dvijAH | \EN{240\.95/2}AgachChanti yathAkAla.n guroH sa.ndeshakAriNaH || 240\.95|| \EN{240\.96/1}shakya.n vAlpena kAlena shAntiM prAptu.n guNA.nstathA | \EN{240\.96/2}evamuktena viprendrAH sA.nkhyayogena mokShiNIm || 240\.96|| \EN{240\.97/1}sA.nkhyA viprA mahAprAj~nA gachChanti paramA.n gatim | \EN{240\.97/2}j~nAnenAnena viprendrAstulya.n j~nAna.n na vidyate || 240\.97|| \EN{240\.98/1}atra vaH sa.nshayo mA bhUjj~nAna.n sA.nkhyaM paraM matam | \EN{240\.98/2}akShara.n dhruvamevoktaM pUrvaM brahma sanAtanam || 240\.98|| \EN{240\.99/1}anAdimadhyanidhana.n nirdva.ndva.n kartR^i shAshvatam | \EN{240\.99/2}kUTastha.n chaiva nitya.n cha yad vadanti shamAtmakAH || 240\.99|| \EN{240\.100/1}yataH sarvAH pravartante sargapralayavikriyAH | \EN{240\.100/2}eva.n sha.nsanti shAstreShu pravaktAro maharShayaH || 240\.100|| \EN{240\.101/1}sarve viprAshcha vedAshcha tathA sAmavido janAH | \EN{240\.101/2}brahmaNyaM parama.n devamanantaM paramAchyutam || 240\.101|| \EN{240\.102/1}prArthayantashcha ta.n viprA vadanti guNabuddhayaH | \EN{240\.102/2}samyag uktAstathA yogAH sA.nkhyAshchAmitadarshanAH || 240\.102|| \EN{240\.103/1}amUrtistasya viprendrAH sA.nkhyaM mUrtiriti shrutiH | \EN{240\.103/2}abhij~nAnAni tasyAhurmahAnti munisattamAH || 240\.103|| \EN{240\.104/1}dvividhAni hi bhUtAni pR^ithivyA.n dvijasattamAH | \EN{240\.104/2}agamyagamyasa.nj~nAni gamya.n tatra vishiShyate || 240\.104|| \EN{240\.105/1}j~nAnaM mahad vai mahatashcha viprA | \EN{240\.105/2}vedeShu sA.nkhyeShu tathaiva yoge | \EN{240\.105/3}yachchApi dR^iShTa.n vidhivat purANe | \EN{240\.105/4}sA.nkhyAgata.n tan nikhilaM munIndrAH || 240\.105|| \EN{240\.106/1}yachchetihAseShu mahatsu dR^iShTam | \EN{240\.106/2}yathArthashAstreShu vishiShTadR^iShTam | \EN{240\.106/3}j~nAna.n cha loke yad ihAsti ki.nchit | \EN{240\.106/4}sA.nkhyAgata.n tachcha mahAmunIndrAH || 240\.106|| \EN{240\.107/1}samastadR^iShTaM paramaM bala.n cha | \EN{240\.107/2}j~nAna.n cha mokShashcha yathAvad uktam | \EN{240\.107/3}tapA.nsi sUkShmANi cha yAni chaiva | \EN{240\.107/4}sA.nkhye yathAvad vihitAni viprAH || 240\.107|| \EN{240\.108/1}viparyaya.n tasya hita.n sadaiva | \EN{240\.108/2}gachChanti sA.nkhyAH satata.n sukhena | \EN{240\.108/3}tA.nshchApi sa.ndhArya tataH kR^itArthAH | \EN{240\.108/4}patanti viprAyataneShu bhUyaH || 240\.108|| \EN{240\.109/1}hitvA cha dehaM pravishanti mokSham | \EN{240\.109/2}divaukasashchApi cha yogasA.nkhyAH | \EN{240\.109/3}ato.adhika.n te.abhiratA mahArhe | \EN{240\.109/4}sA.nkhye dvijA bho iha shiShTajuShTe || 240\.109|| \EN{240\.110/1}teShA.n tu tiryaggamana.n hi dR^iShTam | \EN{240\.110/2}nAdho gatiH pApakR^itA.n nivAsaH | \EN{240\.110/3}na vA pradhAnA api te dvijAtayo | \EN{240\.110/4}ye j~nAnametan munayo na saktAH || 240\.110|| \EN{240\.111/1}sA.nkhya.n vishAlaM paramaM purANam | \EN{240\.111/2}mahArNava.n vimalamudArakAntam | \EN{240\.111/3}kR^itsna.n hi sA.nkhyA munayo mahAtma+ | \EN{240\.111/4}nArAyaNe dhArayatAprameyam || 240\.111|| \EN{240\.112/1}etan mayoktaM parama.n hi tattvam | \EN{240\.112/2}nArAyaNAd vishvamidaM purANam | \EN{240\.112/3}sa sargakAle cha karoti sargam | \EN{240\.112/4}sa.nhArakAle cha hareta bhUyaH || 240\.112|| \EN{241\.1/1}munaya UchuH | ki.n tad akSharamityukta.n yasmAn nAvartate punaH | \EN{241\.1/2}ki.nsvit tat kSharamityukta.n yasmAd Avartate punaH || 241\.1|| \EN{241\.2/1}akSharAkSharayorvyaktiM pR^ichChAmastvAM mahAmune | \EN{241\.2/2}upalabdhuM munishreShTha tattvena munipu.ngava || 241\.2|| \EN{241\.3/1}tva.n hi j~nAnavidA.n shreShThaH prochyase vedapAragaiH | \EN{241\.3/2}R^iShibhishcha mahAbhAgairyatibhishcha mahAtmabhiH || 241\.3|| \EN{241\.4/1}tad etachChrotumichChAmastvattaH sarvaM mahAmate | \EN{241\.4/2}na tR^iptimadhigachChAmaH shR^iNvanto.amR^itamuttamam || 241\.4|| \EN{241\.5/1}vyAsa uvAcha | atra vo varNayiShyAmi itihAsaM purAtanam | \EN{241\.5/2}vasiShThasya cha sa.nvAda.n karAlajanakasya cha || 241\.5|| \EN{241\.6/1}vasiShTha.n shreShThamAsInam R^iShINAM bhAskaradyutim | \EN{241\.6/2}paprachCha janako rAjA j~nAna.n naiHshreyasaM param || 241\.6|| \EN{241\.7/1}paramAtmani kushalamadhyAtmagatinishchayam | \EN{241\.7/2}maitrAvaruNimAsInamabhivAdya kR^itA~njaliH || 241\.7|| \EN{241\.8/1}svachChanda.n sukR^ita.n chaiva madhura.n chApyanulbaNam | \EN{241\.8/2}paprachCharShivara.n rAjA karAlajanakaH purA || 241\.8|| \EN{241\.9/1}karAlajanaka uvAcha | bhagava~n shrotumichChAmi paraM brahma sanAtanam | \EN{241\.9/2}yasmin na punarAvR^ittiM prApnuvanti manIShiNaH || 241\.9|| \EN{241\.10/1}yachcha tat kSharamityukta.n yatreda.n kSharate jagat | \EN{241\.10/2}yachchAkSharamiti prokta.n shiva.n kShemamanAmayam || 241\.10|| \EN{241\.11/1}vasiShTha uvAcha | shrUyatAM pR^ithivIpAla kSharatIda.n yathA jagat | \EN{241\.11/2}yatra kSharati pUrveNa yAvatkAlena chApyatha || 241\.11|| \EN{241\.12/1}yuga.n dvAdashasAhasrya.n kalpa.n viddhi chaturyugam | \EN{241\.12/2}dashakalpashatAvartamahastad brAhmamuchyate || 241\.12|| \EN{241\.13/1}rAtrishchaitAvatI rAjan yasyAnte pratibudhyate | \EN{241\.13/2}sR^ijatyanantakarmANi mahAntaM bhUtamagrajam || 241\.13|| \EN{241\.14/1}mUrtimantamamUrtAtmA vishva.n shambhuH svayambhuvaH | \EN{241\.14/2}yatrotpattiM pravakShyAmi mUlato nR^ipasattama || 241\.14|| \EN{241\.15/1}aNimA laghimA prAptirIshAna.n jyotiravyayam | \EN{241\.15/2}sarvataHpANipAdAnta.n sarvatokShishiromukham || 241\.15|| \EN{241\.16/1}sarvataHshrutimalloke sarvamAvR^itya tiShThati | \EN{241\.16/2}hiraNyagarbho bhagavAn eSha buddhiriti smR^itiH || 241\.16|| \EN{241\.17/1}mahAn iti cha yogeShu viri~nchiriti chApyatha | \EN{241\.17/2}sA.nkhye cha paThyate shAstre nAmabhirbahudhAtmakaH || 241\.17|| \EN{241\.18/1}vichitrarUpo vishvAtmA ekAkShara iti smR^itaH | \EN{241\.18/2}dhR^itamekAtmaka.n yena kR^itsna.n trailokyamAtmanA || 241\.18|| \EN{241\.19/1}tathaiva bahurUpatvAd vishvarUpa iti shrutaH | \EN{241\.19/2}eSha vai vikriyApannaH sR^ijatyAtmAnamAtmanA || 241\.19|| \EN{241\.20/1}pradhAna.n tasya sa.nyogAd utpanna.n sumahat puram | \EN{241\.20/2}aha.nkAraM mahAtejAH prajApatinamaskR^itam || 241\.20|| \EN{241\.21/1}avyaktAd vyaktimApanna.n vidyAsarga.n vadanti tam | \EN{241\.21/2}mahAnta.n chApyaha.nkAramavidyAsarga eva cha || 241\.21|| \EN{241\.22/1}acharashcha charashchaiva samutpannau tathaikataH | \EN{241\.22/2}vidyAvidyeti vikhyAte shrutishAstrAnuchintakaiH || 241\.22|| \EN{241\.23/1}bhUtasargamaha.nkArAt tR^itIya.n viddhi pArthiva | \EN{241\.23/2}aha.nkAreShu nR^ipate chaturtha.n viddhi vaikR^itam || 241\.23|| \EN{241\.24/1}vAyurjyotirathAkAshamApo.atha pR^ithivI tathA | \EN{241\.24/2}shabdasparshau cha rUpa.n cha raso gandhastathaiva cha || 241\.24|| \EN{241\.25/1}eva.n yugapad utpanna.n dashavargamasa.nshayam | \EN{241\.25/2}pa~nchama.n viddhi rAjendra bhautika.n sargamarthakR^it || 241\.25|| \EN{241\.26/1}shrotra.n tvak chakShuShI jihvA ghrANameva cha pa~nchamam | \EN{241\.26/2}vAg hastau chaiva pAdau cha pAyurmeDhra.n tathaiva cha || 241\.26|| \EN{241\.27/1}buddhIndriyANi chaitAni tathA karmendriyANi cha | \EN{241\.27/2}sambhUtAnIha yugapan manasA saha pArthiva || 241\.27|| \EN{241\.28/1}eShA tattvachaturvi.nshA sarvAkR^itiH pravartate | \EN{241\.28/2}yA.n j~nAtvA nAbhishochanti brAhmaNAstattvadarshinaH || 241\.28|| \EN{241\.29/1}evametat samutpanna.n trailokyamidamuttamam | \EN{241\.29/2}veditavya.n narashreShTha sadaiva narakArNave || 241\.29|| \EN{241\.30/1}sayakShabhUtagandharve saki.nnaramahorage | \EN{241\.30/2}sachAraNapishAche vai sadevarShinishAchare || 241\.30|| \EN{241\.31/1}sada.nshakITamashake sapUtikR^imimUShake | \EN{241\.31/2}shuni shvapAke chaiNeye sachANDAle sapulkase || 241\.31|| \EN{241\.32/1}hastyashvakharashArdUle savR^ike gavi chaiva ha | \EN{241\.32/2}yA cha mUrtishcha yat ki.nchit sarvatraitan nidarshanam || 241\.32|| \EN{241\.33/1}jale bhuvi tathAkAshe nAnyatreti vinishchayaH | \EN{241\.33/2}sthAna.n dehavatAmAsId ityevamanushushruma || 241\.33|| \EN{241\.34/1}kR^itsnametAvatastAta kSharate vyaktasa.nj~nakaH | \EN{241\.34/2}ahanyahani bhUtAtmA yachchAkShara iti smR^itam || 241\.34|| \EN{241\.35/1}tatastat kSharamityukta.n kSharatIda.n yathA jagat | \EN{241\.35/2}jagan mohAtmaka.n chAhuravyaktAd vyaktasa.nj~nakam || 241\.35|| \EN{241\.36/1}mahA.nshchaivAkSharo nityametat kSharavivarjanam | \EN{241\.36/2}kathita.n te mahArAja yasmAn nAvartate punaH || 241\.36|| \EN{241\.37/1}pa~nchavi.nshatiko.amUrtaH sa nityastattvasa.nj~nakaH | \EN{241\.37/2}sattvasa.nshrayaNAt tattva.n sattvamAhurmanIShiNaH || 241\.37|| \EN{241\.38/1}yad amUrtiH sR^ijad vyakta.n tan mUrtimadhitiShThati | \EN{241\.38/2}chaturvi.nshatimo vyakto hyamUrtiH pa~nchavi.nshakaH || 241\.38|| \EN{241\.39/1}sa eva hR^idi sarvAsu mUrtiShvAtiShThatAtmavAn | \EN{241\.39/2}chetaya.nshchetano nitya.n sarvamUrtiramUrtimAn || 241\.39|| \EN{241\.40/1}sargapralayadharmeNa sa sargapralayAtmakaH | \EN{241\.40/2}gochare vartate nitya.n nirguNo guNasa.nj~nitaH || 241\.40|| \EN{241\.41/1}evameSha mahAtmA cha sargapralayakoTishaH | \EN{241\.41/2}vikurvANaH prakR^itimAn nAbhimanyeta buddhimAn || 241\.41|| \EN{241\.42/1}tamaHsattvarajoyuktastAsu tAsviha yoniShu | \EN{241\.42/2}lIyate pratibuddhatvAd abuddhajanasevanAt || 241\.42|| \EN{241\.43/1}sahavAsanivAsatvAd bAlo.ahamiti manyate | \EN{241\.43/2}yo.aha.n na so.ahamityukto guNAn evAnuvartate || 241\.43|| \EN{241\.44/1}tamasA tAmasAn bhAvAn vividhAn pratipadyate | \EN{241\.44/2}rajasA rAjasA.nshchaiva sAttvikAn sattvasa.nshrayAt || 241\.44|| \EN{241\.45/1}shuklalohitakR^iShNAni rUpANyetAni trINi tu | \EN{241\.45/2}sarvANyetAni rUpANi jAnIhi prAkR^itAni tu || 241\.45|| \EN{241\.46/1}tAmasA niraya.n yAnti rAjasA mAnuShAn atha | \EN{241\.46/2}sAttvikA devalokAya gachChanti sukhabhAginaH || 241\.46|| \EN{241\.47/1}niShkevalena pApena tiryagyonimavApnuyAt | \EN{241\.47/2}puNyapApeShu mAnuShyaM puNyamAtreNa devatAH || 241\.47|| \EN{241\.48/1}evamavyaktaviShayaM mokShamAhurmanIShiNaH | \EN{241\.48/2}pa~nchavi.nshatimo yo.aya.n j~nAnAd eva pravartate || 241\.48|| \EN{242\.1/1}vasiShTha uvAcha | evamapratibuddhatvAd abuddhamanuvartate | \EN{242\.1/2}dehAd dehasahasrANi tathA cha na sa bhidyate || 242\.1|| \EN{242\.2/1}tiryagyonisahasreShu kadAchid devatAsvapi | \EN{242\.2/2}utpadyati tapoyogAd guNaiH saha guNakShayAt || 242\.2|| \EN{242\.3/1}manuShyatvAd diva.n yAti devo mAnuShyameti cha | \EN{242\.3/2}mAnuShyAn nirayasthAnamAlayaM pratipadyate || 242\.3|| \EN{242\.4/1}koShakAro yathAtmAna.n kITaH samabhirundhati | \EN{242\.4/2}sUtratantuguNairnitya.n tathAyamaguNo guNaiH || 242\.4|| \EN{242\.5/1}dva.ndvameti cha nirdva.ndvastAsu tAsviha yoniShu | \EN{242\.5/2}shIrSharoge.akShiroge cha dantashUle galagrahe || 242\.5|| \EN{242\.6/1}jalodare.atisAre cha gaNDamAlAvicharchike | \EN{242\.6/2}shvitrakuShThe.agnidagdhe cha sidhmApasmArayorapi || 242\.6|| \EN{242\.7/1}yAni chAnyAni dva.ndvAni prAkR^itAni sharIriNAm | \EN{242\.7/2}utpadyante vichitrANi tAnyevAtmAbhimanyate || 242\.7|| \EN{242\.8/1}abhimAnAtimAnAnA.n tathaiva sukR^itAnyapi | \EN{242\.8/2}ekavAsAshchaturvAsAH shAyI nityamadhastathA || 242\.8|| \EN{242\.9/1}maNDUkashAyI cha tathA vIrAsanagatastathA | \EN{242\.9/2}vIramAsanamAkAshe tathA shayanameva cha || 242\.9|| \EN{242\.10/1}iShTakAprastare chaiva chakrakaprastare tathA | \EN{242\.10/2}bhasmaprastarashAyI cha bhUmishayyAnulepanaH || 242\.10|| \EN{242\.11/1}vIrasthAnAmbupAke cha shayanaM phalakeShu cha | \EN{242\.11/2}vividhAsu cha shayyAsu phalagR^ihyAnvitAsu cha || 242\.11|| \EN{242\.12/1}udyAne khalalagne tu kShaumakR^iShNAjinAnvitaH | \EN{242\.12/2}maNivAlaparIdhAno vyAghracharmaparichChadaH || 242\.12|| \EN{242\.13/1}si.nhacharmaparIdhAnaH paTTavAsAstathaiva cha | \EN{242\.13/2}phalakaM paridhAnashcha tathA kaTakavastradhR^ik || 242\.13|| \EN{242\.14/1}kaTaikavasanashchaiva chIravAsAstathaiva cha | \EN{242\.14/2}vastrANi chAnyAni bahUnyabhimatya cha buddhimAn || 242\.14|| \EN{242\.15/1}bhojanAni vichitrANi ratnAni vividhAni cha | \EN{242\.15/2}ekarAtrAntarAshitvamekakAlikabhojanam || 242\.15|| \EN{242\.16/1}chaturthAShTamakAla.n cha ShaShThakAlikameva cha | \EN{242\.16/2}ShaDrAtrabhojanashchaiva tathA chAShTAhabhojanaH || 242\.16|| \EN{242\.17/1}mAsopavAsI mUlAshI phalAhArastathaiva cha | \EN{242\.17/2}vAyubhakShashcha piNyAka+ |dadhigomayabhojanaH || 242\.17|| \EN{242\.18/1}gomUtrabhojanashchaiva kAshapuShpAshanastathA | \EN{242\.18/2}shaivAlabhojanashchaiva tathA chAnyena vartayan || 242\.18|| \EN{242\.19/1}vartaya~n shIrNaparNaishcha prakIrNaphalabhojanaH | \EN{242\.19/2}vividhAni cha kR^ichChrANi sevate siddhikA~NkShayA || 242\.19|| \EN{242\.20/1}chAndrAyaNAni vidhivalli~NgAni vividhAni cha | \EN{242\.20/2}chAturAshramyayuktAni dharmAdharmAshrayANyapi || 242\.20|| \EN{242\.21/1}upAshrayAn apyaparAn pAkhaNDAn vividhAn api | \EN{242\.21/2}viviktAshcha shilAChAyAstathA prasravaNAni cha || 242\.21|| \EN{242\.22/1}pulinAni viviktAni vividhAni vanAni cha | \EN{242\.22/2}kAnaneShu viviktAshcha shailAnAM mahatIrguhAH || 242\.22|| \EN{242\.23/1}niyamAn vividhA.nshchApi vividhAni tapA.nsi cha | \EN{242\.23/2}yaj~nA.nshcha vividhAkArAn vidyAshcha vividhAstathA || 242\.23|| \EN{242\.24/1}vaNikpatha.n dvijakShatra+ |vaishyashUdrA.nstathaiva cha | \EN{242\.24/2}dAna.n cha vividhAkAra.n dInAndhakR^ipaNAdiShu || 242\.24|| \EN{242\.25/1}abhimanyeta sa.ndhAtu.n tathaiva vividhAn guNAn | \EN{242\.25/2}sattva.n rajastamashchaiva dharmArthau kAma eva cha || 242\.25|| \EN{242\.26/1}prakR^ityAtmAnamevAtmA evaM pravibhajatyuta | \EN{242\.26/2}svAhAkAravaShaTkArau svadhAkAranamaskriye || 242\.26|| \EN{242\.27/1}yajanAdhyayane dAna.n tathaivAhuH pratigraham | \EN{242\.27/2}yAjanAdhyApane chaiva tathAnyad api ki.nchana || 242\.27|| \EN{242\.28/1}janmamR^ityuvidhAnena tathA vishasanena cha | \EN{242\.28/2}shubhAshubhabhaya.n sarvametad AhuH sanAtanam || 242\.28|| \EN{242\.29/1}prakR^itiH kurute devI bhayaM pralayameva cha | \EN{242\.29/2}divasAnte guNAn etAn atItyaiko.avatiShThate || 242\.29|| \EN{242\.30/1}rashmijAlamivAdityastatkAla.n sa.nniyachChati | \EN{242\.30/2}evamevaiSha tat sarva.n krIDArthamabhimanyate || 242\.30|| \EN{242\.31/1}AtmarUpaguNAn etAn vividhAn hR^idayapriyAn | \EN{242\.31/2}evametAM prakurvANaH sargapralayadharmiNIm || 242\.31|| \EN{242\.32/1}kriyA.n kriyApathe raktastriguNastriguNAdhipaH | \EN{242\.32/2}kriyAkriyApathopetastathA tad iti manyate || 242\.32|| \EN{242\.33/1}prakR^ityA sarvameveda.n jagad andhIkR^ita.n vibho | \EN{242\.33/2}rajasA tamasA chaiva vyApta.n sarvamanekadhA || 242\.33|| \EN{242\.34/1}eva.n dva.ndvAnyatItAni mama vartanti nityashaH | \EN{242\.34/2}matta etAni jAyante pralaye yAnti mAmapi || 242\.34|| \EN{242\.35/1}nistartavyANyathaitAni sarvANIti narAdhipa | \EN{242\.35/2}manyate pakShabuddhitvAt tathaiva sukR^itAnyapi || 242\.35|| \EN{242\.36/1}bhoktavyAni mamaitAni devalokagatena vai | \EN{242\.36/2}ihaiva chainaM bhokShyAmi shubhAshubhaphalodayam || 242\.36|| \EN{242\.37/1}sukhameva.n tu kartavya.n sakR^it kR^itvA sukhaM mama | \EN{242\.37/2}yAvad eva tu me saukhya.n jAtyA.n jAtyAM bhaviShyati || 242\.37|| \EN{242\.38/1}bhaviShyati na me duHkha.n kR^itenehApyanantakam | \EN{242\.38/2}sukhaduHkha.n hi mAnuShya.n niraye chApi majjanam || 242\.38|| \EN{242\.39/1}nirayAchchApi mAnuShya.n kAlenaiShyAmyahaM punaH | \EN{242\.39/2}manuShyatvAchcha devatva.n devatvAt pauruShaM punaH || 242\.39|| \EN{242\.40/1}manuShyatvAchcha nirayaM paryAyeNopagachChati | \EN{242\.40/2}eSha eva.n dvijAtInAmAtmA vai sa guNairvR^itaH || 242\.40|| \EN{242\.41/1}tena devamanuShyeShu niraya.n chopapadyate | \EN{242\.41/2}mamatvenAvR^ito nitya.n tatraiva parivartate || 242\.41|| \EN{242\.42/1}sargakoTisahasrANi maraNAntAsu mUrtiShu | \EN{242\.42/2}ya eva.n kurute karma shubhAshubhaphalAtmakam || 242\.42|| \EN{242\.43/1}sa evaM phalamApnoti triShu lokeShu mUrtimAn | \EN{242\.43/2}prakR^itiH kurute karma shubhAshubhaphalAtmakam || 242\.43|| \EN{242\.44/1}prakR^itishcha tathApnoti triShu lokeShu kAmagA | \EN{242\.44/2}tiryagyonimanuShyatve devaloke tathaiva cha || 242\.44|| \EN{242\.45/1}trINi sthAnAni chaitAni jAnIyAt prAkR^itAni ha | \EN{242\.45/2}ali~NgaprakR^ititvAchcha li~NgairapyanumIyate || 242\.45|| \EN{242\.46/1}tathaiva pauruSha.n li~NgamanumAnAd dhi manyate | \EN{242\.46/2}sa li~NgAntaramAsAdya prAkR^ita.n li~NgamavraNam || 242\.46|| \EN{242\.47/1}vraNadvArANyadhiShThAya karmANyAtmani manyate | \EN{242\.47/2}shrotrAdIni tu sarvANi pa~ncha karmendriyANyatha || 242\.47|| \EN{242\.48/1}rAgAdIni pravartante guNeShviha guNaiH saha | \EN{242\.48/2}ahametAni vai kurvan mamaitAnIndriyANi ha || 242\.48|| \EN{242\.49/1}nirindriyo hi manyeta vraNavAn asmi nirvraNaH | \EN{242\.49/2}ali~Ngo li~NgamAtmAnamakAla.n kAlamAtmanaH || 242\.49|| \EN{242\.50/1}asattva.n sattvamAtmAnamamR^itaM mR^itamAtmanaH | \EN{242\.50/2}amR^ityuM mR^ityumAtmAnamachara.n charamAtmanaH || 242\.50|| \EN{242\.51/1}akShetra.n kShetramAtmAnamasa~Nga.n sa~NgamAtmanaH | \EN{242\.51/2}atattva.n tattvamAtmAnamabhavaM bhavamAtmanaH || 242\.51|| \EN{242\.52/1}akShara.n kSharamAtmAnamabuddhatvAd dhi manyate | \EN{242\.52/2}evamapratibuddhatvAd abuddhajanasevanAt || 242\.52|| \EN{242\.53/1}sargakoTisahasrANi patanAntAni gachChati | \EN{242\.53/2}janmAntarasahasrANi maraNAntAni gachChati || 242\.53|| \EN{242\.54/1}tiryagyonimanuShyatve devaloke tathaiva cha | \EN{242\.54/2}chandramA iva koshAnAM punastatra sahasrashaH || 242\.54|| \EN{242\.55/1}nIyate.apratibuddhatvAd evameva kubuddhimAn | \EN{242\.55/2}kalA pa~nchadashI yonistad dhAma iti paThyate || 242\.55|| \EN{242\.56/1}nityameva vijAnIhi soma.n vai ShoDashA.nshakaiH | \EN{242\.56/2}kalayA jAyate.ajasraM punaH punarabuddhimAn || 242\.56|| \EN{242\.57/1}dhImA.nshchAya.n na bhavati nR^ipa eva.n hi jAyate | \EN{242\.57/2}ShoDashI tu kalA sUkShmA sa soma upadhAryatAm || 242\.57|| \EN{242\.58/1}na tUpayujyate devairdevAn api yunakti saH | \EN{242\.58/2}mamatva.n kShapayitvA tu jAyate nR^ipasattama | \EN{242\.58/3}prakR^itestriguNAyAstu sa eva triguNo bhavet || 242\.58|| \EN{243\.1/1}janaka uvAcha | akSharakSharayoreSha dvayoH sambandha iShyate | \EN{243\.1/2}strIpu.nsayorvA sambandhaH sa vai puruSha uchyate || 243\.1|| \EN{243\.2/1}R^ite tu puruSha.n neha strI garbhAn dhArayatyuta | \EN{243\.2/2}R^ite striya.n na puruSho rUpa.n nirvartate tathA || 243\.2|| \EN{243\.3/1}anyonyasyAbhisambandhAd anyonyaguNasa.nshrayAt | \EN{243\.3/2}rUpa.n nirvartayed etad eva.n sarvAsu yoniShu || 243\.3|| \EN{243\.4/1}ratyarthamatisa.nyogAd anyonyaguNasa.nshrayAt | \EN{243\.4/2}R^itau nirvartate rUpa.n tad vakShyAmi nidarshanam || 243\.4|| \EN{243\.5/1}ye guNAH puruShasyeha ye cha mAturguNAstathA | \EN{243\.5/2}asthi snAyu cha majjA cha jAnImaH pitR^ito dvija || 243\.5|| \EN{243\.6/1}tva~NmA.nsashoNita.n cheti mAtR^ijAnyanushushruma | \EN{243\.6/2}evametad dvijashreShTha vedashAstreShu paThyate || 243\.6|| \EN{243\.7/1}pramANa.n yachcha vedokta.n shAstrokta.n yachcha paThyate | \EN{243\.7/2}vedashAstrapramANa.n cha pramANa.n tat sanAtanam || 243\.7|| \EN{243\.8/1}evamevAbhisambandhau nityaM prakR^itipUruShau | \EN{243\.8/2}yachchApi bhagava.nstasmAn mokShadharmo na vidyate || 243\.8|| \EN{243\.9/1}athavAnantarakR^ita.n ki.nchid eva nidarshanam | \EN{243\.9/2}tan mamAchakShva tattvena pratyakSho hyasi sarvadA || 243\.9|| \EN{243\.10/1}mokShakAmA vaya.n chApi kA~NkShAmo yad anAmayam | \EN{243\.10/2}ajeyamajara.n nityamatIndriyamanIshvaram || 243\.10|| \EN{243\.11/1}vasiShTha uvAcha | yad etad uktaM bhavatA vedashAstranidarshanam | \EN{243\.11/2}evametad yathA vakShye tattvagrAhI yathA bhavAn || 243\.11|| \EN{243\.12/1}dhAryate hi tvayA grantha ubhayorvedashAstrayoH | \EN{243\.12/2}na cha granthasya tattvaj~no yathAtattva.n nareshvara || 243\.12|| \EN{243\.13/1}yo hi vede cha shAstre cha granthadhAraNatatparaH | \EN{243\.13/2}na cha granthArthatattvaj~nastasya taddhAraNa.n vR^ithA || 243\.13|| \EN{243\.14/1}bhAra.n sa vahate tasya granthasyArtha.n na vetti yaH | \EN{243\.14/2}yastu granthArthatattvaj~no nAsya granthAgamo vR^ithA || 243\.14|| \EN{243\.15/1}granthasyArtha.n sa pR^iShTastu mAdR^isho vaktumarhati | \EN{243\.15/2}yathAtattvAbhigamanAd artha.n tasya sa vindati || 243\.15|| \EN{243\.16/1}na yaH samutsukaH kashchid granthArtha.n sthUlabuddhimAn | \EN{243\.16/2}sa kathaM mandavij~nAno grantha.n vakShyati nirNayAt || 243\.16|| \EN{243\.17/1}aj~nAtvA granthatattvAni vAda.n yaH kurute naraH | \EN{243\.17/2}lobhAd vApyathavA dambhAt sa pApI naraka.n vrajet || 243\.17|| \EN{243\.18/1}nirNaya.n chApi chChidrAtmA na tad vakShyati tattvataH | \EN{243\.18/2}so.apIhAsyArthatattvaj~no yasmAn naivAtmavAn api || 243\.18|| \EN{243\.19/1}tasmAt tva.n shR^iNu rAjendra yathaitad anudR^ishyate | \EN{243\.19/2}yathA tattvena sA.nkhyeShu yogeShu cha mahAtmasu || 243\.19|| \EN{243\.20/1}yad eva yogAH pashyanti sA.nkhya.n tad anugamyate | \EN{243\.20/2}eka.n sA.nkhya.n cha yoga.n cha yaH pashyati sa buddhimAn || 243\.20|| \EN{243\.21/1}tva~N mA.nsa.n rudhiraM medaH pittaM majjAsthi snAyu cha | \EN{243\.21/2}etad aindriyaka.n tAta yad bhavAn itthamAttha mAm || 243\.21|| \EN{243\.22/1}dravyAd dravyasya nirvR^ittirindriyAd indriya.n tathA | \EN{243\.22/2}dehAd dehamavApnoti bIjAd bIja.n tathaiva cha || 243\.22|| \EN{243\.23/1}nirindriyasya bIjasya nirdravyasyApi dehinaH | \EN{243\.23/2}katha.n guNA bhaviShyanti nirguNatvAn mahAtmanaH || 243\.23|| \EN{243\.24/1}guNA guNeShu jAyante tatraiva viramanti cha | \EN{243\.24/2}eva.n guNAH prakR^itijA jAyante na cha yAnti cha || 243\.24|| \EN{243\.25/1}tva~N mA.nsa.n rudhiraM medaH pittaM majjAsthi snAyu cha | \EN{243\.25/2}aShTau tAnyatha shukreNa jAnIhi prAkR^itena vai || 243\.25|| \EN{243\.26/1}pumA.nshchaivApumA.nshchaiva strIli~NgaM prAkR^ita.n smR^itam | \EN{243\.26/2}vAyureSha pumA.nshchaiva rasa ityabhidhIyate || 243\.26|| \EN{243\.27/1}ali~NgA prakR^itirli~Ngairupalabhyati sAtmajaiH | \EN{243\.27/2}yathA puShpaphalairnityaM mUrta.n chAmUrtayastathA || 243\.27|| \EN{243\.28/1}evamapyanumAnena sa li~Ngamupalabhyate | \EN{243\.28/2}pa~nchavi.nshatikastAta li~NgeShu niyatAtmakaH || 243\.28|| \EN{243\.29/1}anAdinidhano.anantaH sarvadarshanakevalaH | \EN{243\.29/2}kevala.n tvabhimAnitvAd guNeShu guNa uchyate || 243\.29|| \EN{243\.30/1}guNA guNavataH santi nirguNasya kuto guNAH | \EN{243\.30/2}tasmAd eva.n vijAnanti ye janA guNadarshinaH || 243\.30|| \EN{243\.31/1}yadA tveSha guNAn etAn prAkR^itAn abhimanyate | \EN{243\.31/2}tadA sa guNavAn eva guNabhedAn prapashyati || 243\.31|| \EN{243\.32/1}yat tad buddheH paraM prAhuH sA.nkhyayoga.n cha sarvashaH | \EN{243\.32/2}budhyamAnaM mahAprAj~nAH prabuddhaparivarjanAt || 243\.32|| \EN{243\.33/1}aprabuddha.n yathA vyakta.n svaguNaiH prAhurIshvaram | \EN{243\.33/2}nirguNa.n cheshvara.n nityamadhiShThAtArameva cha || 243\.33|| \EN{243\.34/1}prakR^iteshcha guNAnA.n cha pa~nchavi.nshatikaM budhAH | \EN{243\.34/2}sA.nkhyayoge cha kushalA budhyante paramaiShiNaH || 243\.34|| \EN{243\.35/1}yadA prabuddhamavyaktamavasthAtananIravaH | \EN{243\.35/2}budhyamAna.n na budhyante.avagachChanti sama.n tadA || 243\.35|| \EN{243\.36/1}etan nidarshana.n samya~N na samyag anudarshanam | \EN{243\.36/2}budhyamAnaM prabudhyante dvAbhyAM pR^ithag ari.ndama || 243\.36|| \EN{243\.37/1}paraspareNaitad ukta.n kSharAkSharanidarshanam | \EN{243\.37/2}ekatvamakSharaM prAhurnAnAtva.n kSharamuchyate || 243\.37|| \EN{243\.38/1}pa~nchavi.nshatiniShTho.aya.n tadA samyak prachakShate | \EN{243\.38/2}ekatvadarshana.n chAsya nAnAtva.n chAsya darshanam || 243\.38|| \EN{243\.39/1}tattvavit tattvayoreva pR^ithag etan nidarshanam | \EN{243\.39/2}pa~nchavi.nshatibhistattva.n tattvamAhurmanIShiNaH || 243\.39|| \EN{243\.40/1}nistattvaM pa~nchavi.nshasya paramAhurmanIShiNaH | \EN{243\.40/2}varjyasya varjyamAchAra.n tattva.n tattvAt sanAtanam || 243\.40|| \EN{243\.41/1}karAlajanaka uvAcha | nAnAtvaikatvamityukta.n tvayaitad dvijasattama | \EN{243\.41/2}pashyatastad dhi sa.ndigdhametayorvai nidarshanam || 243\.41|| \EN{243\.42/1}tathA buddhaprabuddhAbhyAM budhyamAnasya chAnagha | \EN{243\.42/2}sthUlabuddhyA na pashyAmi tattvametan na sa.nshayaH || 243\.42|| \EN{243\.43/1}akSharakSharayorukta.n tvayA yad api kAraNam | \EN{243\.43/2}tad apyasthirabuddhitvAt pranaShTamiva me.anagha || 243\.43|| \EN{243\.44/1}tad etachChrotumichChAmi nAnAtvaikatvadarshanam | \EN{243\.44/2}dva.ndva.n chaivAniruddha.n cha budhyamAna.n cha tattvataH || 243\.44|| \EN{243\.45/1}vidyAvidye cha bhagavann akShara.n kSharameva cha | \EN{243\.45/2}sA.nkhyayoga.n cha kR^itsnena buddhAbuddhiM pR^ithak pR^ithak || 243\.45|| \EN{243\.46/1}vasiShTha uvAcha | hanta te sampravakShyAmi yad etad anupR^ichChasi | \EN{243\.46/2}yogakR^ityaM mahArAja pR^ithag eva shR^iNuShva me || 243\.46|| \EN{243\.47/1}yogakR^itya.n tu yogAnA.n dhyAnameva paraM balam | \EN{243\.47/2}tachchApi dvividha.n dhyAnamAhurvidyAvido janAH || 243\.47|| \EN{243\.48/1}ekAgratA cha manasaH prANAyAmastathaiva cha | \EN{243\.48/2}prANAyAmastu saguNo nirguNo mAnasastathA || 243\.48|| \EN{243\.49/1}mUtrotsarge purIShe cha bhojane cha narAdhipa | \EN{243\.49/2}dvikAla.n nopabhu~njIta sheShaM bhu~njIta tatparaH || 243\.49|| \EN{243\.50/1}indriyANIndriyArthebhyo nivartya manasA muniH | \EN{243\.50/2}dashadvAdashabhirvApi chaturvi.nshAt para.n yataH || 243\.50|| \EN{243\.51/1}sa chodanAbhirmatimAn nAtmAna.n chodayed atha | \EN{243\.51/2}tiShThantamajara.n ta.n tu yat tad uktaM manIShibhiH || 243\.51|| \EN{243\.52/1}vishvAtmA satata.n j~neya ityevamanushushruma | \EN{243\.52/2}dravya.n hyahInamanaso nAnyatheti vinishchayaH || 243\.52|| \EN{243\.53/1}vimuktaH sarvasa~Ngebhyo laghvAhAro jitendriyaH | \EN{243\.53/2}pUrvarAtre parArdhe cha dhArayIta mano hR^idi || 243\.53|| \EN{243\.54/1}sthirIkR^ityendriyagrAmaM manasA mithileshvara | \EN{243\.54/2}mano buddhyA sthira.n kR^itvA pAShANa iva nishchalaH || 243\.54|| \EN{243\.55/1}sthANuvachchApyakampyaH syAd dAruvachchApi nishchalaH | \EN{243\.55/2}buddhyA vidhividhAnaj~nastato yuktaM prachakShate || 243\.55|| \EN{243\.56/1}na shR^iNoti na chAghrAti na cha pashyati ki.nchana | \EN{243\.56/2}na cha sparsha.n vijAnAti na cha sa.nkalpate manaH || 243\.56|| \EN{243\.57/1}na chApi manyate ki.nchin na cha budhyeta kAShThavat | \EN{243\.57/2}tadA prakR^itimApanna.n yuktamAhurmanIShiNaH || 243\.57|| \EN{243\.58/1}na bhAti hi yathA dIpo dIptistadvachcha dR^ishyate | \EN{243\.58/2}nili~NgashchAdhashchordhva.n cha tiryaggatimavApnuyAt || 243\.58|| \EN{243\.59/1}tadA tadupapannashcha yasmin dR^iShTe cha kathyate | \EN{243\.59/2}hR^idayastho.antarAtmeti j~neyo j~nastAta madvidhaiH || 243\.59|| \EN{243\.60/1}nirdhUma iva saptArchirAditya iva rashmivAn | \EN{243\.60/2}vaidyuto.agnirivAkAshe pashyatyAtmAnamAtmani || 243\.60|| \EN{243\.61/1}yaM pashyanti mahAtmAno dhR^itimanto manIShiNaH | \EN{243\.61/2}brAhmaNA brahmayonisthA hyayonimamR^itAtmakam || 243\.61|| \EN{243\.62/1}tad evAhuraNubhyo.aNu tan mahadbhyo mahattaram | \EN{243\.62/2}sarvatra sarvabhUteShu dhruva.n tiShThan na dR^ishyate || 243\.62|| \EN{243\.63/1}buddhidravyeNa dR^ishyena manodIpena lokakR^it | \EN{243\.63/2}mahatastamasastAta pAre tiShThan na tAmasaH || 243\.63|| \EN{243\.64/1}tamaso dUra ityuktastattvaj~nairvedapAragaiH | \EN{243\.64/2}vimalo vimatashchaiva nirli~Ngo.ali~Ngasa.nj~nakaH || 243\.64|| \EN{243\.65/1}yoga eSha hi lokAnA.n kimanyad yogalakShaNam | \EN{243\.65/2}evaM pashyan prapashyeta AtmAnamajaraM param || 243\.65|| \EN{243\.66/1}yogadarshanametAvad ukta.n te tattvato mayA | \EN{243\.66/2}sA.nkhyaj~nAnaM pravakShyAmi parisa.nkhyAnidarshanam || 243\.66|| \EN{243\.67/1}avyaktamAhuH prakhyAnaM parAM prakR^itimAtmanaH | \EN{243\.67/2}tasmAn mahat samutpanna.n dvitIya.n rAjasattama || 243\.67|| \EN{243\.68/1}aha.nkArastu mahatastR^itIya iti naH shrutam | \EN{243\.68/2}pa~nchabhUtAnyaha.nkArAd AhuH sA.nkhyAtmadarshinaH || 243\.68|| \EN{243\.69/1}etAH prakR^itayastvaShTau vikArAshchApi ShoDasha | \EN{243\.69/2}pa~ncha chaiva visheShAshcha tathA pa~nchendriyANi cha || 243\.69|| \EN{243\.70/1}etAvad eva tattvAnA.n sA.nkhyamAhurmanIShiNaH | \EN{243\.70/2}sA.nkhye sA.nkhyavidhAnaj~nA nitya.n sA.nkhyapathe sthitAH || 243\.70|| \EN{243\.71/1}yasmAd yad abhijAyeta tat tatraiva pralIyate | \EN{243\.71/2}lIyante pratilomAni gR^ihyante chAntarAtmanA || 243\.71|| \EN{243\.72/1}Anulomyena jAyante lIyante pratilomataH | \EN{243\.72/2}guNA guNeShu satata.n sAgarasyormayo yathA || 243\.72|| \EN{243\.73/1}sargapralaya etAvAn prakR^iternR^ipasattama | \EN{243\.73/2}ekatvaM pralaye chAsya bahutva.n cha tathA sR^iji || 243\.73|| \EN{243\.74/1}evameva cha rAjendra vij~neya.n j~nAnakovidaiH | \EN{243\.74/2}adhiShThAtAramavyaktamasyApyetan nidarshanam || 243\.74|| \EN{243\.75/1}ekatva.n cha bahutva.n cha prakR^iteranu tattvavAn | \EN{243\.75/2}ekatvaM pralaye chAsya bahutva.n cha pravartanAt || 243\.75|| \EN{243\.76/1}bahudhAtmA prakurvIta prakR^itiM prasavAtmikAm | \EN{243\.76/2}tachcha kShetraM mahAn AtmA pa~nchavi.nsho.adhitiShThati || 243\.76|| \EN{243\.77/1}adhiShThAteti rAjendra prochyate yatisattamaiH | \EN{243\.77/2}adhiShThAnAd adhiShThAtA kShetrANAmiti naH shrutam || 243\.77|| \EN{243\.78/1}kShetra.n jAnAti chAvyakta.n kShetraj~na iti chochyate | \EN{243\.78/2}avyaktike pure shete puruShashcheti kathyate || 243\.78|| \EN{243\.79/1}anyad eva cha kShetra.n syAd anyaH kShetraj~na uchyate | \EN{243\.79/2}kShetramavyakta ityukta.n j~nAtAraM pa~nchavi.nshakam || 243\.79|| \EN{243\.80/1}anyad eva cha j~nAna.n syAd anyajj~neya.n tad uchyate | \EN{243\.80/2}j~nAnamavyaktamityukta.n j~neyo vai pa~nchavi.nshakaH || 243\.80|| \EN{243\.81/1}avyakta.n kShetramityukta.n tathA sattva.n tatheshvaram | \EN{243\.81/2}anIshvaramatattva.n cha tattva.n tat pa~nchavi.nshakam || 243\.81|| \EN{243\.82/1}sA.nkhyadarshanametAvat parisa.nkhyA na vidyate | \EN{243\.82/2}sa.nkhyA prakurute chaiva prakR^iti.n cha pravakShyate || 243\.82|| \EN{243\.83/1}chatvAri.nshachchaturvi.nshat pratisa.nkhyAya tattvataH | \EN{243\.83/2}sa.nkhyA sahasrakR^ityA tu nistattvaH pa~nchavi.nshakaH || 243\.83|| \EN{243\.84/1}pa~nchavi.nshat prabuddhAtmA budhyamAna iti shrutaH | \EN{243\.84/2}yadA budhyati AtmAna.n tadA bhavati kevalaH || 243\.84|| \EN{243\.85/1}samyagdarshanametAvad bhAShita.n tava tattvataH | \EN{243\.85/2}evametad vijAnantaH sAmyatAM pratiyAntyuta || 243\.85|| \EN{243\.86/1}samya~Nnidarshana.n nAma pratyakShaM prakR^itestathA | \EN{243\.86/2}guNavattvAd yathaitAni nirguNebhyastathA bhavet || 243\.86|| \EN{243\.87/1}na tveva.n vartamAnAnAmAvR^ittirvartate punaH | \EN{243\.87/2}vidyate kSharabhAvashcha na parasparamavyayam || 243\.87|| \EN{243\.88/1}pashyantyamatayo ye na samyak teShu cha darshanam | \EN{243\.88/2}te vyaktiM pratipadyante punaH punarari.ndama || 243\.88|| \EN{243\.89/1}sarvametad vijAnanto na sarvasya prabodhanAt | \EN{243\.89/2}vyaktibhUtA bhaviShyanti vyaktasyaivAnuvartanAt || 243\.89|| \EN{243\.90/1}sarvamavyaktamityuktamasarvaH sarvaM pa~nchavi.nshakaH | \EN{243\.90/2}ya evamabhijAnanti na bhaya.n teShu vidyate || 243\.90|| \EN{244\.1/1}vasiShTha uvAcha | sA.nkhyadarshanametAvad ukta.n te nR^ipasattama | \EN{244\.1/2}vidyAvidye tvidAnIM me tva.n nibodhAnupUrvashaH || 244\.1|| \EN{244\.2/1}abhedyamAhuravyakta.n sargapralayadharmiNaH | \EN{244\.2/2}sargapralaya ityukta.n vidyAvidye cha vi.nshakaH || 244\.2|| \EN{244\.3/1}parasparasya vidyA vai tan nibodhAnupUrvashaH | \EN{244\.3/2}yathoktam R^iShibhistAta sA.nkhyasyAtinidarshanam || 244\.3|| \EN{244\.4/1}karmendriyANA.n sarveShA.n vidyA buddhIndriya.n smR^itam | \EN{244\.4/2}buddhIndriyANA.n cha tathA visheShA iti naH shrutam || 244\.4|| \EN{244\.5/1}viShayANAM manasteShA.n vidyAmAhurmanIShiNaH | \EN{244\.5/2}manasaH pa~ncha bhUtAni vidyA ityabhichakShate || 244\.5|| \EN{244\.6/1}aha.nkArastu bhUtAnAM pa~nchAnA.n nAtra sa.nshayaH | \EN{244\.6/2}aha.nkArastathA vidyA buddhirvidyA nareshvara || 244\.6|| \EN{244\.7/1}buddhyA prakR^itiravyakta.n tattvAnAM parameshvaraH | \EN{244\.7/2}vidyA j~neyA narashreShTha vidhishcha paramaH smR^itaH || 244\.7|| \EN{244\.8/1}avyaktamaparaM prAhurvidyA vai pa~nchavi.nshakaH | \EN{244\.8/2}sarvasya sarvamityukta.n j~neyaj~nAnasya pAragaH || 244\.8|| \EN{244\.9/1}j~nAnamavyaktamityukta.n j~neya.n vai pa~nchavi.nshakam | \EN{244\.9/2}tathaiva j~nAnamavyakta.n vij~nAtA pa~nchavi.nshakaH || 244\.9|| \EN{244\.10/1}vidyAvidye tu tattvena mayokte vai visheShataH | \EN{244\.10/2}akShara.n cha kShara.n chaiva yad ukta.n tan nibodha me || 244\.10|| \EN{244\.11/1}ubhAvetau kSharAvuktau ubhAvetAvanakSharau | \EN{244\.11/2}kAraNa.n tu pravakShyAmi yathAj~nAna.n tu j~nAnataH || 244\.11|| \EN{244\.12/1}anAdinidhanAvetau ubhAveveshvarau matau | \EN{244\.12/2}tattvasa.nj~nAvubhAveva prochyete j~nAnachintakaiH || 244\.12|| \EN{244\.13/1}sargapralayadharmitvAd avyaktaM prAhuravyayam | \EN{244\.13/2}tad etad guNasargAya vikurvANaM punaH punaH || 244\.13|| \EN{244\.14/1}guNAnAM mahadAdInAmutpadyati parasparam | \EN{244\.14/2}adhiShThAna.n kShetramAhuretad vai pa~nchavi.nshakam || 244\.14|| \EN{244\.15/1}yad antarguNajAla.n tu tad vyaktAtmani sa.nkShipet | \EN{244\.15/2}tad aha.n tad guNaistaistu pa~nchavi.nshe vilIyate || 244\.15|| \EN{244\.16/1}guNA guNeShu lIyante tad ekA prakR^itirbhavet | \EN{244\.16/2}kShetraj~no.api tadA tAvat kShetraj~naH sampraNIyate || 244\.16|| \EN{244\.17/1}yadAkSharaM prakR^itirya.n gachChate guNasa.nj~nitA | \EN{244\.17/2}nirguNatva.n cha vai dehe guNeShu parivartanAt || 244\.17|| \EN{244\.18/1}evameva cha kShetraj~naH kShetraj~nAnaparikShayAt | \EN{244\.18/2}prakR^ityA nirguNastveSha ityevamanushushruma || 244\.18|| \EN{244\.19/1}kSharo bhavatyeSha yadA guNavatI guNeShvatha | \EN{244\.19/2}prakR^iti.n tvatha jAnAti nirguNatva.n tathAtmanaH || 244\.19|| \EN{244\.20/1}tathA vishuddho bhavati prakR^iteH parivarjanAt | \EN{244\.20/2}anyo.ahamanyeyamiti yadA budhyati buddhimAn || 244\.20|| \EN{244\.21/1}tadaiSho.avyathatAmeti na cha mishratvamAvrajet | \EN{244\.21/2}prakR^ityA chaiSha rAjendra mishro.anyo.anyasya dR^ishyate || 244\.21|| \EN{244\.22/1}yadA tu guNajAla.n tat prAkR^ita.n vijugupsate | \EN{244\.22/2}pashyate cha paraM pashya.nstadA pashyan nu sa.nsR^ijet || 244\.22|| \EN{244\.23/1}kiM mayA kR^itametAvad yo.aha.n kAlanimajjanaH | \EN{244\.23/2}yathA matsyo hyabhij~nAnAd anuvartitavA~n jalam || 244\.23|| \EN{244\.24/1}ahameva hi sammohAd anyamanya.n janAjjanam | \EN{244\.24/2}matsyo yathodakaj~nAnAd anuvartitavAn iha || 244\.24|| \EN{244\.25/1}matsyo.anyatvamathAj~nAnAd udakAn nAbhimanyate | \EN{244\.25/2}AtmAna.n tad avaj~nAnAd anya.n chaiva na vedmyaham || 244\.25|| \EN{244\.26/1}mamAstu dhik kubuddhasya yo.ahaM magna imaM punaH | \EN{244\.26/2}anuvartitavAn mohAd anyamanya.n janAjjanam || 244\.26|| \EN{244\.27/1}ayamanubhaved bandhuranena saha me kShayam | \EN{244\.27/2}sAmyamekatvatA.n yAto yAdR^ishastAdR^ishastvaham || 244\.27|| \EN{244\.28/1}tulyatAmiha pashyAmi sadR^isho.ahamanena vai | \EN{244\.28/2}aya.n hi vimalo vyaktamahamIdR^ishakastadA || 244\.28|| \EN{244\.29/1}yo.ahamaj~nAnasammohAd aj~nayA sampravR^ittavAn | \EN{244\.29/2}sa.nsargAd atisa.nsargAt sthitaH kAlamima.n tvaham || 244\.29|| \EN{244\.30/1}so.ahameva.n vashIbhUtaH kAlameta.n na buddhavAn | \EN{244\.30/2}uttamAdhamamadhyAnA.n tAmaha.n kathamAvase || 244\.30|| \EN{244\.31/1}samAnamAyayA cheha sahavAsamaha.n katham | \EN{244\.31/2}gachChAmyabuddhabhAvatvAd ihedAnI.n sthiro bhava || 244\.31|| \EN{244\.32/1}sahavAsa.n na yAsyAmi kAlameta.n viva~nchanAt | \EN{244\.32/2}va~nchito hyanayA yad dhi nirvikAro vikArayA || 244\.32|| \EN{244\.33/1}na tat tadaparAddha.n syAd aparAdho hyayaM mama | \EN{244\.33/2}yo.ahamatrAbhava.n saktaH parA~NmukhamupasthitaH || 244\.33|| \EN{244\.34/1}tato.asmin bahurUpo.atha sthito mUrtiramUrtimAn | \EN{244\.34/2}amUrtishchApyamUrtAtmA mamatvena pradharShitaH || 244\.34|| \EN{244\.35/1}prakR^ityA cha tayA tena tAsu tAsviha yoniShu | \EN{244\.35/2}nirmamasya mamatvena vikR^ita.n tAsu tAsu cha || 244\.35|| \EN{244\.36/1}yoniShu vartamAnena naShTasa.nj~nena chetasA | \EN{244\.36/2}samatA na mayA kAchid aha.nkAre kR^itA mayA || 244\.36|| \EN{244\.37/1}AtmAnaM bahudhA kR^itvA so.ayaM bhUyo yunakti mAm | \EN{244\.37/2}idAnImavabuddho.asmi nirmamo niraha.nkR^itaH || 244\.37|| \EN{244\.38/1}mamatvaM manasA nityamaha.nkArakR^itAtmakam | \EN{244\.38/2}apalagnAmimA.n hitvA sa.nshrayiShye nirAmayam || 244\.38|| \EN{244\.39/1}anena sAmya.n yAsyAmi nAnayAhamachetasA | \EN{244\.39/2}kShemaM mama sahAnena naivaikamanayA saha || 244\.39|| \EN{244\.40/1}evaM paramasambodhAt pa~nchavi.nsho.anubuddhavAn | \EN{244\.40/2}akSharatva.n nigachChati tyaktvA kSharamanAmayam || 244\.40|| \EN{244\.41/1}avyakta.n vyaktadharmANa.n saguNa.n nirguNa.n tathA | \EN{244\.41/2}nirguNaM prathama.n dR^iShTvA tAdR^ig bhavati maithila || 244\.41|| \EN{244\.42/1}akSharakSharayoretad ukta.n tava nidarshanam | \EN{244\.42/2}mayeha j~nAnasampanna.n yathA shrutinidarshanAt || 244\.42|| \EN{244\.43/1}niHsa.ndigdha.n cha sUkShma.n cha vishuddha.n vimala.n tathA | \EN{244\.43/2}pravakShyAmi tu te bhUyastan nibodha yathAshrutam || 244\.43|| \EN{244\.44/1}sA.nkhyayogo mayA proktaH shAstradvayanidarshanAt | \EN{244\.44/2}yad eva sA.nkhyashAstrokta.n yogadarshanameva tat || 244\.44|| \EN{244\.45/1}prabodhanapara.n j~nAna.n sA.nkhyAnAmavanIpate | \EN{244\.45/2}vispaShTaM prochyate tatra shiShyANA.n hitakAmyayA || 244\.45|| \EN{244\.46/1}bR^ihachchaivamida.n shAstramityAhurviduSho janAH | \EN{244\.46/2}asmi.nshcha shAstre yogAnAM punarbhavapuraHsaram || 244\.46|| \EN{244\.47/1}pa~nchavi.nshAt para.n tattvaM paThyate cha narAdhipa | \EN{244\.47/2}sA.nkhyAnA.n tu para.n tattva.n yathAvad anuvarNitam || 244\.47|| \EN{244\.48/1}buddhamapratibuddha.n cha budhyamAna.n cha tattvataH | \EN{244\.48/2}budhyamAna.n cha buddhatvaM prAhuryoganidarshanam || 244\.48|| \EN{245\.1/1}vasiShTha uvAcha | aprabuddhamathAvyaktamima.n guNanidhi.n sadA | \EN{245\.1/2}guNAnA.n dhAryatA.n tattva.n sR^ijatyAkShipate tathA || 245\.1|| \EN{245\.2/1}ajo hi krIDayA bhUpa vikriyAM prApta ityuta | \EN{245\.2/2}AtmAnaM bahudhA kR^itvA nAneva pratichakShate || 245\.2|| \EN{245\.3/1}etad eva.n vikurvANo budhyamAno na budhyate | \EN{245\.3/2}guNAn Acharate hyeSha sR^ijatyAkShipate tathA || 245\.3|| \EN{245\.4/1}avyaktabodhanAchchaiva budhyamAna.n vadantyapi | \EN{245\.4/2}na tvevaM budhyate.avyakta.n saguNa.n tAta nirguNam || 245\.4|| \EN{245\.5/1}kadAchit tveva khalvetat tad AhuH pratibuddhakam | \EN{245\.5/2}budhyate yadi chAvyaktametad vai pa~nchavi.nshakam || 245\.5|| \EN{245\.6/1}budhyamAno bhavatyeSha mamAtmaka iti shrutaH | \EN{245\.6/2}anyonyapratibuddhena vadantyavyaktamachyutam || 245\.6|| \EN{245\.7/1}avyaktabodhanAchchaiva budhyamAna.n vadantyuta | \EN{245\.7/2}pa~nchavi.nshaM mahAtmAna.n na chAsAvapi budhyate || 245\.7|| \EN{245\.8/1}ShaDvi.nsha.n vimalaM buddhamaprameya.n sanAtanam | \EN{245\.8/2}satataM pa~nchavi.nsha.n tu chaturvi.nsha.n vibudhyate || 245\.8|| \EN{245\.9/1}dR^ishyAdR^ishye hyanugata+ |tatsvabhAve mahAdyute | \EN{245\.9/2}avyakta.n chaiva tad brahma budhyate tAta kevalam || 245\.9|| \EN{245\.10/1}pa~nchavi.nsha.n chaturvi.nshamAtmAnamanupashyati | \EN{245\.10/2}budhyamAno yadAtmAnamanyo.ahamiti manyate || 245\.10|| \EN{245\.11/1}tadA prakR^itimAn eSha bhavatyavyaktalochanaH | \EN{245\.11/2}budhyate cha parAM buddhi.n vishuddhAmamalA.n yathA || 245\.11|| \EN{245\.12/1}ShaDvi.nsha.n rAjashArdUla tadA buddhaH kR^ito vrajet | \EN{245\.12/2}tatastyajati so.avyakta.n sargapralayadharmiNam || 245\.12|| \EN{245\.13/1}nirguNAM prakR^iti.n veda guNayuktAmachetanAm | \EN{245\.13/2}tataH kevaladharmAsau bhavatyavyaktadarshanAt || 245\.13|| \EN{245\.14/1}kevalena samAgamya vimuktAtmAnamApnuyAt | \EN{245\.14/2}etat tu tattvamityAhurnistattvamajarAmaram || 245\.14|| \EN{245\.15/1}tattvasa.nshravaNAd eva tattvaj~no jAyate nR^ipa | \EN{245\.15/2}pa~nchavi.nshatitattvAni pravadanti manIShiNaH || 245\.15|| \EN{245\.16/1}na chaiva tattvavA.nstAta sa.nsAreShu nimajjati | \EN{245\.16/2}eShAmupaiti tattva.n hi kShipraM budhyasva lakShaNam || 245\.16|| \EN{245\.17/1}ShaDvi.nsho.ayamiti prAj~no gR^ihyamANo.ajarAmaraH | \EN{245\.17/2}kevalena balenaiva samatA.n yAtyasa.nshayam || 245\.17|| \EN{245\.18/1}ShaDvi.nshena prabuddhena budhyamAno.apyabuddhimAn | \EN{245\.18/2}etan nAnAtvamityukta.n sA.nkhyashrutinidarshanAt || 245\.18|| \EN{245\.19/1}chetanena sametasya pa~nchavi.nshatikasya ha | \EN{245\.19/2}ekatva.n vai bhavet tasya yadA buddhyAnubudhyate || 245\.19|| \EN{245\.20/1}budhyamAnena buddhena samatA.n yAti maithila | \EN{245\.20/2}sa~NgadharmA bhavatyeSha niHsa~NgAtmA narAdhipa || 245\.20|| \EN{245\.21/1}niHsa~NgAtmAnamAsAdya ShaDvi.nsha.n karmaja.n viduH | \EN{245\.21/2}vibhustyajati chAvyakta.n yadA tvetad vibudhyate || 245\.21|| \EN{245\.22/1}chaturvi.nshamagAdha.n cha ShaDvi.nshasya prabodhanAt | \EN{245\.22/2}eSha hyapratibuddhashcha budhyamAnastu te.anagha || 245\.22|| \EN{245\.23/1}ukto buddhashcha tattvena yathAshrutinidarshanAt | \EN{245\.23/2}mashakodumbare yadvad anyatva.n tadvad etayoH || 245\.23|| \EN{245\.24/1}matsyodake yathA tadvad anyatvamupalabhyate | \EN{245\.24/2}evameva cha gantavya.n nAnAtvaikatvametayoH || 245\.24|| \EN{245\.25/1}etAvan mokSha ityukto j~nAnavij~nAnasa.nj~nitaH | \EN{245\.25/2}pa~nchavi.nshatikasyAshu yo.aya.n dehe pravartate || 245\.25|| \EN{245\.26/1}eSha mokShayitavyaiti prAhuravyaktagocharAt | \EN{245\.26/2}so.ayameva.n vimuchyeta nAnyatheti vinishchayaH || 245\.26|| \EN{245\.27/1}parashcha paradharmA cha bhavatyeva sametya vai | \EN{245\.27/2}vishuddhadharmA shuddhena nAshuddhena cha buddhimAn || 245\.27|| \EN{245\.28/1}vimuktadharmA buddhena sametya puruSharShabha | \EN{245\.28/2}viyogadharmiNA chaiva vimuktAtmA bhavatyatha || 245\.28|| \EN{245\.29/1}vimokShiNA vimokShashcha sametyeha tathA bhavet | \EN{245\.29/2}shuchikarmA shuchishchaiva bhavatyamitabuddhimAn || 245\.29|| \EN{245\.30/1}vimalAtmA cha bhavati sametya vimalAtmanA | \EN{245\.30/2}kevalAtmA tathA chaiva kevalena sametya vai | \EN{245\.30/3}svatantrashcha svatantreNa svatantratvamavApyate || 245\.30|| \EN{245\.31/1}etAvad etat kathitaM mayA te | \EN{245\.31/2}tathyaM mahArAja yathArthatattvam | \EN{245\.31/3}amatsarastvaM pratigR^ihya buddhyA | \EN{245\.31/4}sanAtanaM brahma vishuddhamAdyam || 245\.31|| \EN{245\.32/1}tad vedaniShThasya janasya rAjan | \EN{245\.32/2}pradeyametat parama.n tvayA bhavet | \EN{245\.32/3}vidhitsamAnAya nibodhakArakam | \EN{245\.32/4}prabodhahetoH praNatasya shAsanam || 245\.32|| \EN{245\.33/1}na deyametachcha yathAnR^itAtmane | \EN{245\.33/2}shaThAya klIbAya na jihmabuddhaye | \EN{245\.33/3}na paNDitaj~nAnaparopatApine | \EN{245\.33/4}deya.n tathA shiShyavibodhanAya || 245\.33|| \EN{245\.34/1}shraddhAnvitAyAtha guNAnvitAya | \EN{245\.34/2}parApavAdAd viratAya nityam | \EN{245\.34/3}vishuddhayogAya budhAya chaiva | \EN{245\.34/4}kR^ipAvate.atha kShamiNe hitAya || 245\.34|| \EN{245\.35/1}viviktashIlAya vidhipriyAya | \EN{245\.35/2}vivAdahInAya bahushrutAya | \EN{245\.35/3}vinItaveshAya nahaitukAtmane | \EN{245\.35/4}sadaiva guhya.n tvidameva deyam || 245\.35|| \EN{245\.36/1}etairguNairhInatame na deyam | \EN{245\.36/2}etat paraM brahma vishuddhamAhuH | \EN{245\.36/3}na shreyase yokShyati tAdR^ishe kR^itam | \EN{245\.36/4}dharmapravaktAramapAtradAnAt || 245\.36|| \EN{245\.37/1}pR^ithvImimA.n vA yadi ratnapUrNAm | \EN{245\.37/2}dadyAd adeya.n tvidamavratAya | \EN{245\.37/3}jitendriyAya prayatAya deyam | \EN{245\.37/4}deyaM para.n tattvavide narendra || 245\.37|| \EN{245\.38/1}karAla mA te bhayamasti ki.nchid | \EN{245\.38/2}etachChrutaM brahma para.n tvayAdya | \EN{245\.38/3}yathAvad uktaM paramaM pavitram | \EN{245\.38/4}vishokamatyantamanAdimadhyam || 245\.38|| \EN{245\.39/1}agAdhametad ajarAmara.n cha | \EN{245\.39/2}nirAmaya.n vItabhaya.n shiva.n cha | \EN{245\.39/3}samIkShya mohaM paravAdasa.nj~nam | \EN{245\.39/4}etasya tattvArthamima.n viditvA || 245\.39|| \EN{245\.40/1}avAptametad dhi purA sanAtanAd | \EN{245\.40/2}dhiraNyagarbhAd dhi tato narAdhipa | \EN{245\.40/3}prasAdya yatnena tamugratejasam | \EN{245\.40/4}sanAtanaM brahma yathA tvayaitat || 245\.40|| \EN{245\.41/1}pR^iShTastvayA chAsmi yathA narendra | \EN{245\.41/2}tathA mayeda.n tvayi noktamanyat | \EN{245\.41/3}yathAvAptaM brahmaNo me narendra | \EN{245\.41/4}mahAj~nAnaM mokShavidAM parAyaNam || 245\.41|| \EN{245\.42/1}vyAsa uvAcha | etad uktaM paraM brahma yasmAn nAvartate punaH | \EN{245\.42/2}pa~nchavi.nshaM munishreShThA vasiShThena yathA purA || 245\.42|| \EN{245\.43/1}punarAvR^ittimApnoti parama.n j~nAnamavyayam | \EN{245\.43/2}nAti budhyati tattvena budhyamAno.ajarAmaram || 245\.43|| \EN{245\.44/1}etan niHshreyasakara.n j~nAnaM bhoH paramaM mayA | \EN{245\.44/2}kathita.n tattvato viprAH shrutvA devarShito dvijAH || 245\.44|| \EN{245\.45/1}hiraNyagarbhAd R^iShiNA vasiShThena samAhR^itam | \EN{245\.45/2}vasiShThAd R^iShishArdUlo nArado.avAptavAn idam || 245\.45|| \EN{245\.46/1}nAradAd viditaM mahyametad ukta.n sanAtanam | \EN{245\.46/2}mA shuchadhvaM munishreShThAH shrutvaitat paramaM padam || 245\.46|| \EN{245\.47/1}yena kSharAkShare bhinne na bhaya.n tasya vidyate | \EN{245\.47/2}vidyate tu bhaya.n yasya yo naina.n vetti tattvataH || 245\.47|| \EN{245\.48/1}avij~nAnAchcha mUDhAtmA punaH punarupadravAn | \EN{245\.48/2}pretya jAtisahasrANi maraNAntAnyupAshnute || 245\.48|| \EN{245\.49/1}devaloka.n tathA tirya~N mAnuShyamapi chAshnute | \EN{245\.49/2}yadi vA muchyate vApi tasmAd aj~nAnasAgarAt || 245\.49|| \EN{245\.50/1}aj~nAnasAgare ghore hyavyaktAgAdha uchyate | \EN{245\.50/2}ahanyahani majjanti yatra bhUtAni bho dvijAH || 245\.50|| \EN{245\.51/1}tasmAd agAdhAd avyaktAd upakShINAt sanAtanAt | \EN{245\.51/2}tasmAd yUya.n virajaskA vitamaskAshcha bho dvijAH || 245\.51|| \EN{245\.52/1}evaM mayA munishreShThAH sArAt sArataraM param | \EN{245\.52/2}kathitaM paramaM mokSha.n ya.n j~nAtvA na nivartate || 245\.52|| \EN{245\.53/1}na nAstikAya dAtavya.n nAbhaktAya kadAchana | \EN{245\.53/2}na duShTamataye viprA na shraddhAvimukhAya cha || 245\.53|| \EN{246\.1/1}lomaharShaNa uvAcha | evaM purA munIn vyAsaH purANa.n shlakShNayA girA | \EN{246\.1/2}dashAShTadoSharahitairvAkyaiH sAratarairdvijAH || 246\.1|| \EN{246\.2/1}pUrNamastamalaiH shuddhair nAnAshAstrasamuchchayaiH | \EN{246\.2/2}jAtishuddhasamAyukta.n sAdhushabdopashobhitam || 246\.2|| \EN{246\.3/1}pUrvapakShoktisiddhAnta+ |pariniShThAsamanvitam | \EN{246\.3/2}shrAvayitvA yathAnyAya.n virarAma mahAmatiH || 246\.3|| \EN{246\.4/1}te.api shrutvA munishreShThAH purANa.n vedasammitam | \EN{246\.4/2}AdyaM brAhmAbhidhAna.n cha sarvavA~nChAphalapradam || 246\.4|| \EN{246\.5/1}hR^iShTA babhUvuH suprItA vismitAshcha punaH punaH | \EN{246\.5/2}prashasha.nsustadA vyAsa.n kR^iShNadvaipAyanaM munim || 246\.5|| \EN{246\.6/1}munaya UchuH | aho tvayA munishreShTha purANa.n shrutisammitam | \EN{246\.6/2}sarvAbhipretaphalada.n sarvapApaharaM param || 246\.6|| \EN{246\.7/1}prokta.n shruta.n tathAsmAbhirvichitrapadamakSharam | \EN{246\.7/2}na te.astyavidita.n ki.nchit triShu lokeShu vai prabho || 246\.7|| \EN{246\.8/1}sarvaj~nastvaM mahAbhAga deveShviva bR^ihaspatiH | \EN{246\.8/2}namasyAmo mahAprAj~naM brahmiShTha.n tvAM mahAmunim || 246\.8|| \EN{246\.9/1}yena tvayA tu vedArthA bhArate prakaTIkR^itAH | \EN{246\.9/2}kaH shaknoti guNAn vaktu.n tava sarvAn mahAmune || 246\.9|| \EN{246\.10/1}adhItya chaturo vedAn sA~NgAn vyAkaraNAni cha | \EN{246\.10/2}kR^itavAn bhArata.n shAstra.n tasmai j~nAnAtmane namaH || 246\.10|| \EN{246\.11/1}namo.astu te vyAsa vishAlabuddhe | \EN{246\.11/2}phullAravindAyatapattranetra | \EN{246\.11/3}yena tvayA bhAratatailapUrNaH | \EN{246\.11/4}prajvAlito j~nAnamayaH pradIpaH || 246\.11|| \EN{246\.12/1}aj~nAnatimirAndhAnAM bhrAmitAnA.n kudR^iShTibhiH | \EN{246\.12/2}j~nAnA~njanashalAkena tvayA chonmIlitA dR^ishaH || 246\.12|| \EN{246\.13/1}evamuktvA samabhyarchya vyAsa.n te chaiva pUjitAH | \EN{246\.13/2}jagmuryathAgata.n sarve kR^itakR^ityAH svamAshramam || 246\.13|| \EN{246\.14/1}tathA mayA munishreShThA kathita.n hi sanAtanam | \EN{246\.14/2}purANa.n sumahApuNya.n sarvapApapraNAshanam || 246\.14|| \EN{246\.15/1}yathA bhavadbhiH pR^iShTo.aha.n samprashna.n dvijasattamAH | \EN{246\.15/2}vyAsaprasAdAt tat sarvaM mayA samparikIrtitam || 246\.15|| \EN{246\.16/1}ida.n gR^ihasthaiH shrotavya.n yatibhirbrahmachAribhiH | \EN{246\.16/2}dhanasaukhyaprada.n nR^iNAM pavitraM pApanAshanam || 246\.16|| \EN{246\.17/1}tathA brahmaparairviprairbrAhmaNAdyaiH susa.nyataiH | \EN{246\.17/2}shrotavya.n suprayatnena samyak shreyobhikA~NkShibhiH || 246\.17|| \EN{246\.18/1}prApnoti brAhmaNo vidyA.n kShatriyo vijaya.n raNe | \EN{246\.18/2}vaishyastu dhanamakShayya.n shUdraH sukhamavApnuyAt || 246\.18|| \EN{246\.19/1}ya.n ya.n kAmamabhidhyAya~n shR^iNoti puruShaH shuchiH | \EN{246\.19/2}ta.n ta.n kAmamavApnoti naro nAstyatra sa.nshayaH || 246\.19|| \EN{246\.20/1}purANa.n vaiShNava.n tvetat sarvakilbiShanAshanam | \EN{246\.20/2}vishiShTa.n sarvashAstrebhyaH puruShArthopapAdakam || 246\.20|| \EN{246\.21/1}etad vo yan mayAkhyAtaM purANa.n vedasammitam | \EN{246\.21/2}shrute.asmin sarvadoShotthaH pAparAshiH praNashyati || 246\.21|| \EN{246\.22/1}prayAge puShkare chaiva kurukShetre tathArbude | \EN{246\.22/2}upoShya yad avApnoti tad asya shravaNAn naraH || 246\.22|| \EN{246\.23/1}yad agnihotre suhute varShe nApnoti vai phalam | \EN{246\.23/2}mahApuNyamaya.n viprAstad asya shravaNAt sakR^it || 246\.23|| \EN{246\.24/1}yajjyeShThashukladvAdashyA.n snAtvA vai yamunAjale | \EN{246\.24/2}mathurAyA.n hari.n dR^iShTvA prApnoti puruShaH phalam || 246\.24|| \EN{246\.25/1}tad Apnoti phala.n samyak samAdhAnena kIrtanAt | \EN{246\.25/2}purANe.asya hito viprAH keshavArpitamAnasaH || 246\.25|| \EN{246\.26/1}yat phala.n kriyamAlokya puruSho.atha labhen naraH | \EN{246\.26/2}tat phala.n samavApnoti yaH paThechChR^iNuyAd api || 246\.26|| \EN{246\.27/1}ida.n yaH shraddhayA nityaM purANa.n vedasammitam | \EN{246\.27/2}yaH paThechChR^iNuyAn martyaH sa yAti bhuvana.n hareH || 246\.27|| \EN{246\.28/1}shrAvayed brAhmaNo yastu sadA parvasu sa.nyataH | \EN{246\.28/2}ekAdashyA.n dvAdashyA.n cha viShNuloka.n sa gachChati || 246\.28|| \EN{246\.29/1}ida.n yashasyamAyuShya.n sukhada.n kIrtivardhanam | \EN{246\.29/2}balapuShTiprada.n nR^iNA.n dhanya.n duHsvapnanAshanam || 246\.29|| \EN{246\.30/1}trisa.ndhya.n yaH paThed vidvA~n shraddhayA susamAhitaH | \EN{246\.30/2}ida.n variShThamAkhyAna.n sa sarvamIpsita.n labhet || 246\.30|| \EN{246\.31/1}rogArto muchyate rogAd baddho muchyeta bandhanAt | \EN{246\.31/2}bhayAd vimuchyate bhIta ApadApanna ApadaH || 246\.31|| \EN{246\.32/1}jAtismaratva.n vidyA.n cha putrAn medhAM pashUn dhR^itim | \EN{246\.32/2}dharma.n chArtha.n cha kAma.n cha mokSha.n tu labhate naraH || 246\.32|| \EN{246\.33/1}yAn yAn kAmAn abhipretya paThet prayatamAnasaH | \EN{246\.33/2}tA.nstAn sarvAn avApnoti puruSho nAtra sa.nshayaH || 246\.33|| \EN{246\.34/1}yashcheda.n satata.n shR^iNoti manujaH svargApavargapradam | \EN{246\.34/2}viShNu.n lokaguruM praNamya varadaM bhaktyekachittaH shuchiH | \EN{246\.34/3}bhuktvA chAtra sukha.n vimuktakaluShaH svarge cha divya.n sukham | \EN{246\.34/4}pashchAd yAti hareH pada.n suvimalaM mukto guNaiH prAkR^itaiH || 246\.34|| \EN{246\.35/1}tasmAd vipravaraiH svadharmaniratairmuktyekamArgepsubhis- | \EN{246\.35/2}tadvat kShatriyapu.ngavaistu niyataiH shreyorthibhiH sarvadA | \EN{246\.35/3}vaishyaishchAnudina.n vishuddhakulajaiH shUdraistathA dhArmikaiH | \EN{246\.35/4}shrotavya.n tvidamuttamaM bahuphala.n dharmArthamokShapradam || 246\.35|| \EN{246\.36/1}dharme matirbhavatu vaH puruShottamAnAm | \EN{246\.36/2}sa hyeka eva paralokagatasya bandhuH | \EN{246\.36/3}arthAH striyashcha nipuNairapi sevyamAnA | \EN{246\.36/4}naiva prabhAvamupayAnti na cha sthiratvam || 246\.36|| \EN{246\.37/1}dharmeNa rAjya.n labhate manuShyaH | \EN{246\.37/2}svarga.n cha dharmeNa naraH prayAti | \EN{246\.37/3}Ayushcha kIrti.n cha tapashcha dharmam | \EN{246\.37/4}dharmeNa mokSha.n labhate manuShyaH || 246\.37|| \EN{246\.38/1}dharmo.atra mAtApitarau narasya | \EN{246\.38/2}dharmaH sakhA chAtra pare cha loke | \EN{246\.38/3}trAtA cha dharmastviha mokShadashcha | \EN{246\.38/4}dharmAd R^ite nAsti tu ki.nchid eva || 246\.38|| \EN{246\.39/1}ida.n rahasya.n shreShTha.n cha purANa.n vedasammitam | \EN{246\.39/2}na deya.n duShTamataye nAstikAya visheShataH || 246\.39|| \EN{246\.40/1}idaM mayoktaM pravaraM purANam | \EN{246\.40/2}pApApaha.n dharmavivardhana.n cha | \EN{246\.40/3}shrutaM bhavadbhiH parama.n rahasyam | \EN{246\.40/4}Aj~nApayadhvaM munayo vrajAmi || 246\.40|| ## Available at http://www.indologie.unizh.ch/text/text.html Contact Professors Renate Söhnen-Thieme and Peter Schreiner for the Tübingen Purâna Project, a project institutionalized at the Seminar for Indology and Comparative History of Religions of the University of Tübingen (Germany) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}