% Text title : hanumadaShTottarashatanAmastotram 6 % File name : hanumadaShTottarashatanAmastotram6.itx % Category : aShTottarashatanAma, hanumaana % Location : doc\_hanumaana % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay, Mahesh M. Jani, PSA Easwaran psaeaswaran at gmail.com % Source : ParAsharasamhita Hanumachcharitra Vol 2 pages 10-12 % Latest update : July 8, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIhanumadaShTottarashatanAmastotram 6 ..}## \itxtitle{.. shrIhanumadaShTottarashatanAmastotram 6 ..}##\endtitles ## || shrIgaNeshAya namaH || || shrIsItArAmachandrAbhyAM namaH || shrIparAshara uvAcha \- shR^iNu maitreya! mantraj~na aShTottarashatasaMj~nikaH | nAmnAM hanUmatashchaiva stotrANAM shokanAshanam || pUrvaM shivena pArvatyAH kathitaM pApanAshanam | gopyAdgopataraM chaiva sarvepsitaphalapradam || viniyogaH \- OM asya shrIhanumadaShTottarashatanAmastotramantrasya sadAshiva R^iShiH | anuShTup ChandaH | shrIhanumAn devatA | hrAM bIjam | hrIM shaktiH | hrUM kIlakam | shrIhanumaddevatA prasAdasiddhyarthe jape viniyogaH | dhyAnam \- dhyAyedbAladivAkaradyutinibhaM devAridarpApaham devendrapramukhaiH prashastayashasaM dedIpyamAnaM R^ichA | sugrIvAdisamastavAnarayutaM suvyaktatattvapriyaM saMraktAruNalochanaM pavanajaM pItAmbarAla~NkR^itam || || iti dhyAnam || hanumAn sthirakIrtishcha tR^iNIkR^itajagattrayaH | surapUjyassurashreShTho sarvAdhIshassukhapradaH || j~nAnaprado j~nAnagamyo vij~nAnI vishvavanditaH | vajradeho rudramUrtI dagdhala~NkA varapradaH || indrajidbhayakartA cha rAvaNasya bhaya~NkaraH | kumbhakarNasya bhayado ramAdAsaH kapIshvaraH || lakShmaNAnandakaro devaH kapisainyasya rakShakaH | sugrIvasachivo mantrI parvatotpATano prabhuH || AjanmabrahmachArI cha gambhIradhvanibhItidaH | sarvesho jvarahArI cha grahakUTavinAshakaH || DhAkinIdhvaMsakassarvabhUtapretavidAraNaH | viShahartA cha vibhavo nityassarvajagatprabhuH || bhagavAn kuNDalI daNDI svarNayaj~nopavItadhR^it | agnigarbhaH svarNakAntiH dvibhujastu kR^itA~njaliH || brahmAstravAraNashshAnto \- brahmaNyo brahmarUpadhR^it | shatruhantA kAryadakSho lalATAkSho.apareshvaraH || la~NkoddIpo mahAkAyaH raNashUro.amitaprabhaH | vAyuvegI manovegI garuDasya samojase || mahAtmA viShNubhaktashcha bhaktAbhIShTaphalapradaH | sa~njIvinIsamAhartA sachchidAnandavigrahaH || trimUrtI puNDarIkAkSho vishvajidvishvabhAvanaH | vishvahartA vishvakartA bhavaduHkhaikabheShajaH || vahnitejo mahAshAnto chandrasya sadR^isho bhavaH | setukartA kAryadakSho bhaktapoShaNatatparaH || mahAyogI mahAdhairyo mahAbalaparAkramaH | akShahantA rAkShasaghno dhUmrAkShavadhakR^inmune || grastasUryo shAstravettA vAyuputraH pratApavAn | tapasvI dharmanirato kAlanemivadhodyamaH || ChAyAhartA divyadeho pAvanaH puNyakR^itshivaH | la~NkAbhayaprado dhIro muktAhAravibhUShitaH || muktido bhuktidashchaiva shaktida sha~NkarastathA | harirnira~njano nityo sarvapuNyaphalapradaH || itIdaM shrIhareH puNyanAmAShTottarashatam | paThanAchshravaNAnmartyaH jIvanmukto bhaveddhR^ivam || || iti shrIparAsharasaMhitAyAntargate shrIparAsharamaitreyasaMvAde hanumadaShTottarashatanAmastotraM sampUrNam || ## Encoded by Gopal Upadhyay gopal.j.upadhyay at gmail.com Proofread by Gopal Upadhyay, Mahesh M. Jani, Psa Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}