% Text title : Uttara-Gita % File name : uttaragiitaa.itx % Category : gItA, giitaa, vyAsa % Location : doc\_giitaa % Author : Vyasa % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi, PSA Easwaran % Latest update : December 30, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Uttara Gita ..}## \itxtitle{.. uttaragItA ..}##\endtitles ## \section{atha prathamo.adhyAyaH} (अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥) अर्जुन उवाच \- यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ 1॥ कैवल्यं केवलं शान्तं शुद्धमत्यन्तनिर्मलम् । कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् ॥ 2॥ हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् । तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव ॥ 3॥ श्रीभगवानुवाच \- साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥ 4॥ आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । योगेन गतकामानां भावना ब्रह्म चक्षते ॥ 5॥ शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् । हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ 6॥ काकीमुखं ककारान्तमुकारश्चेतनाकृतिः । अकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ 7॥ गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् । सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥ 8॥ यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् । खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 9॥ स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥ 10॥ पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते । तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् । 11 निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् । प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् । 12 सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् । 13 स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् । 14 अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् । 15 प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा । 16 यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः । 17 नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ 18॥ ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ 19॥ उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ 20॥ यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥ 21॥ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ 22॥ तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ 23॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ 24॥ तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम् ॥ 25॥ दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ 26॥ कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ 27॥ (कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते |) तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् । पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः । 28 तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देशिनां देवो मनोमध्ये व्यवस्थितः । काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥ 29॥ मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥ 30॥ आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ 31॥ योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ 32॥ ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् । शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते ॥ 33॥ अर्जुन उवाच\- अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति । अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः ॥ 34॥ श्रीभगवानुवाच\- ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् । सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् ॥ 35॥ अर्जुन उअवाच\- सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता । उभयोरपि दुष्टत्वात्कथं ध्यायन्ति योगिनः ॥ 36॥ श्रीभगवानुवाच\- हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् । अहमेव इदं सर्वमिति पश्येत्परं सुखम् ॥ 37॥ अर्जुन उवाच\- अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः । बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते ॥ 38॥ श्रीभगवानुवाच\- अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः । ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ 39॥ ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ 40॥ अर्जुन उवाच\- भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ 41॥ श्रीभगवानुवाच\- धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ 42॥ ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः । जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ 43॥ अर्जुन उवाच\- स्थावरं जङ्गमं चैव यत्किञ्चित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ 44॥ श्रीभगवानुवाच\- मुखनासिकयोर्मध्ये प्राणः सञ्चरते सदा । आकाशः पिबते प्राणं स जीवः केन जीवति ॥ 45॥ अर्जुन उवाच\- ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् । अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥ 46॥ श्रीभगवानुवाच\- आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ 47॥ अर्जुन उवाच\- दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते । अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ 48॥ अघोषमव्यञ्जनमस्वरं चाप्यतालुकण्ठोष्ठमनासिकं च । अरेखजातं परमूष्मवर्जितं तदक्षरं न क्षरते कथञ्चित् ॥ 49॥ अर्जुन उवाच\- ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् । इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ 50॥ श्रीभगवानुवाच\- इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता ॥ 51॥ तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥ 52॥ नवच्छिद्रकृता देहाः स्रवन्ति गलिका इव । नैव ब्रह्म न शुद्धं स्यात्पुमान्ब्रह्म न विन्दति ॥ 53॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ 54॥ इति उत्तरगीतायां प्रथमोऽध्यायः । \section{atha dvitIyo.adhyAyaH} (अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते । तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥) अर्जुन उवाच\- ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ 1॥ श्रीभगवानुवाच\- यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ 2॥ जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् । प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥ 3॥ अर्जुन उवाच\- ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु । ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥ 4॥ श्रीभगवानुवाच\- ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता । ब्रह्मज्ञानाग्निना विद्वान्निर्दहेत्कर्मबन्धनम् ॥ 5॥ ततः पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम् । यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थः ॥ 6॥ आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स बाह्यमभ्यन्तरनिश्चलात्मा अन्तर्मुखं पश्यति तत्त्वमैक्यम् ॥ 7॥ यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ 8॥ (शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ 9॥) शरीरव्यापि चैतन्यं जाग्रदादि प्रभेदतः । न त्वेकदेशवर्त्त्वं अन्वयव्यतिरेकतः ॥ 9॥ मुहूर्तमपि यो गच्छेन्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ 10॥ दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ 11॥ इला च वामनिश्वाससोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ 12॥ गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डस्य देहभृत् । दीर्घास्थि मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ 13॥ तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः ॥ 14॥ इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मिन्सर्वगं सर्वतोमुखम् ॥ 15॥ तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः । भूतलोका दिशः क्षेत्रसमुद्राः पर्वताः शिलाः ॥ द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः । स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥ बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥ 16॥ नानानाडीप्रसवकं सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥ 17॥ द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः । कर्ममार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः ॥ 18॥ अधश्चोर्ध्वगतास्तासु नवद्वाराणि शोधयन् । वायुना सह जीवोर्ध्वज्ञानी मोक्षमवाप्नुयात् ॥ 19॥ अमरावतीन्द्रलोकोऽस्मिन्नासाग्रे पूर्वतो दिशि । अग्निलोको हृदि ज्ञेयश्चक्षुस्तेजोवती पुरी ॥ 20॥ याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः । नैरृतो ह्यथ तत्पार्श्वे नैरृतो लोक आश्रितः ॥ 21॥ विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी । वायोर्गन्धवती कर्णपार्श्वे लोकः प्रतिष्ठितः ॥ 22॥ सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ 23॥ वामे चक्षुषि चैशानी शिवलोको मनोन्मनी । मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥ 24॥ पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ 25॥ अधः पदोऽतलं विद्यात्पादं च वितलं विदुः । नितलं पादसन्धिश्च सुतलं जङ्घमुच्यते ॥ 26॥ महातलं तु जानु स्यादूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ 27॥ कालाग्निनरकं घोरं महापातालसंज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् । वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः ॥ 28॥ भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः । हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः ॥ 29॥ सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः । मन्दश्च सप्तमो ह्येष ध्रुवोऽतः स्वर्गलोकतः । हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ 30॥ हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ 31॥ ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ 32॥ आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहङ्कारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ 33॥ अहं ब्रह्मेति मां ध्यायेदेकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ 34॥ घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ 35॥ घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ 36॥ तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ आलोड्य चतुरो वेदान्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ यथा खरश्चन्दनभारवाही सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥ 37॥ अनन्तकर्म शौचं च जपो यज्ञस्तथैव च । तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥ 38॥ स्वयमुच्चलिते देहे अहं ब्रह्मात्र संशयी । चतुर्वेदधरो विप्रः सूक्ष्मं ब्रह्म न विन्दति ॥ 39॥ गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥ 40॥ आहारनिद्राभयमैथुनं च समानमेतत् पशुभिर्नराणाम् । ज्ञानं नराणामधिकं विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ 41॥ प्रातरमुत्र पुरीषाभ्यां मध्याह्ने क्षुत्पिपासया । तृप्ताः कामेन वर्धन्ते चान्ते वा निशि निद्रया ॥ 42॥ नादबिन्दुसहस्राणि जीवकोटिशतानि च । सर्वं च भस्मनिर्धूतं यत्र देवो निरञ्जनः ॥ 43॥ अहं ब्रह्मेति नियतो मोक्षहेतुर्महात्मनाम् ॥ 44॥ द्वे पदे बन्धमोक्षाय न ममेति ममेति च । ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥ 45॥ मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ 46॥ हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम् । नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते ॥ 47॥ इति उत्तरगीतायां द्वितीयोऽध्यायः ॥ \section{tR^itIyo.adhyAyaH} (योगी व्यर्थक्रियालापपरित्यागेन शान्तधीः । तृतीये शरणं यायाद्धरिमेवेति कीर्त्यते ॥) श्रीभगवानुवाच\- अनन्तशास्त्रं बहुवेदितव्यमल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ 1॥ पुराणं भारतं वेदशास्त्राणि विविधानि च । पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥ 2॥ इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति । अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ 3॥ विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ 4॥ पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तिकम् । जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥ 5॥ तीर्थानि तोयपूर्णानि देवान्पाषाणमृण्मयान् । योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः ॥ 6॥ अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम् ॥ 7॥ सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् । ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम् ॥ 8॥ यत्र यत्र मनो याति तत्र तत्र परं पदम् । तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ 9॥ दृश्यन्ते दृशि रूपाणि गगनं भाति निर्मलम् । अहमित्यक्षरं ब्रह्म परमं विष्णुमव्ययम् ॥ 10॥ अहमेकमिदं सर्वं इति पश्येत् परं सुखम् । दृश्यते तत्खगाकारं खगाकारं विचिन्तयेत् ॥ सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् । अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् ॥ सर्वतो ज्योतिराकाशं सर्वभूताधिवासिनम् । सर्वत्र परमात्मानं ब्रह्मात्मा परमात्मनाम् ॥ 11॥ अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा । हन्यात्स्वयमिमान्कामान्सर्वाशी सर्वविक्रयी ॥ 12॥ निमिषं निमिषार्धं वा यत्र तिष्ठन्ति योगिनः । तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वनम् ॥ निमिषं निमिषार्धं वा प्राणिनोऽध्यात्मचिन्तकाः । क्रतुकोटिसहस्राणां ध्यानमेकं विशिष्यते ॥ 13॥ ब्रह्मज्ञानान्नान्यदस्ति निर्दहेत् पुण्यपापके । मित्रामित्रे सुखं दुःखं इष्टानिष्टे शुभाशुभे । एवं मानापमाने च तथा निन्दाप्रशंसने ॥ 14॥ शतच्छिद्रान्विता कन्था शीताशीतनिवारणा । अचला केशवे भक्तिर्विभवैः किं प्रयोजनम् ॥ 15॥ भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा । समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते ॥ 16॥ भूतवस्तुन्यशोचित्वे पुनर्जन्म न विद्यते ॥ 17॥ (आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् । तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम् ॥) इति उत्तरगीतायां तृतीयोऽध्यायः ॥ इति उत्तरगीता समाप्ता । ## Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}