% Text title : shAntigItA % File name : shAntigItA.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : From Gita Granthabali in Bengali by Upendranath Mukhopadhyay 1911 % Latest update : August 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shanti Gita ..}## \itxtitle{.. shAntigItA ..}##\endtitles ## मङ्गलाचरणम् शान्तायाव्यक्तरूपाय मायाधाराय विष्णवे । स्वप्रकाशाय सत्याय नमोऽस्तु विश्वसाक्षिणे ॥ 1॥ वाणी यस्य प्रकटति परं ब्रह्मतत्त्वं सुगूढं मुक्तीच्छूनां गमयति पदं पूर्णमानन्दरूपम् । विभ्रान्तानां शमयति मतिं व्याकुलां भ्रान्तिमूलां ब्रह्मा ह्येकां विदिशति परं श्रीगुरुं तं नमामि ॥ 2॥ \medskip\hrule\medskip अथ प्रथमोऽध्यायः । विख्यातः पाण्डवे वंशे नृपेशो जनमेजयः । तस्य पुत्रो महाराजः शतानीको महामतिः ॥ 1॥ एकदा सचिवैर्मित्रैर्वेष्टितो राजमन्दिरे । उपविष्टः स्तूयमाने मागधैः सूतवन्दिभिः ॥ 2॥ सिंहासनसमारूढो महेन्द्रसदृशप्रभः । नानाकाव्यरसालापैः पण्डितैः सह मोदितः ॥ 3॥ एतस्मिन् समये श्रीमान् शान्तव्रतो महातपाः । समागतः प्रसन्नात्मा तेजोराशिस्तपोनिधिः ॥ 4॥ राजा दर्शनमात्रेण सामात्यमित्रबान्धवैः । प्रोत्थितो भक्तिभावेन हर्षेणोत्फुल्लमानसः ॥ 5॥ प्रणम्य विनयापन्नः प्रह्वीभावेन श्रद्धया । ददौ सिंहासनं तस्मै चोपवेशनकाङ्क्षया ॥ 6॥ पाद्यमर्घ्यं यथायोग्यं भक्तियुक्तेन चेतसा । दिव्यासने समासीनं मुनिं शान्तव्रतं नृपः ॥ 7॥ पप्रच्छ विनतः स्वास्थ्यं कुशलं तपसस्ततः । मुनिः प्रोवाच सर्वत्र सुखं सर्वसुखान्वयात् ॥ 8॥ अस्माकं कुशलं राजन् राज्ञः कुशलतः सदा । स्वाच्छन्द्यं राजदेहस्य राज्यस्य कुशलं वद ॥ 9॥ राजोवाच यत्र ब्रह्मन्नीदृशस्तापसोऽनिशम् । तिष्ठन् विराजते तत्र कुशलं कुशलेप्सया ॥ 10॥ क्षेमयुक्तो प्रसादेन भवतः शुभदृष्टितः । देहे गेहे शुभं राज्ये शान्तिर्मे वर्तते सदा ॥ 11॥ प्रणिपत्य ततो राजा विनयावनतः पुनः । कृताञ्जलिपुटः प्रह्वः प्राह तं मुनिसत्तमम् ॥ 12॥ श्रुता भवत्प्रसादेन तत्त्ववार्ता सुधा पुरा । इदानीं श्रोतुमिच्छामि यच्च सारतरं प्रभो । श्रुत्वा तत् कृतकृत्यः स्यां कृपया वद मे मुने ॥ 13॥ शान्तव्रत उवाच । शृणु राजन् प्रवक्ष्यामि सारं गुह्यतमं परम् । यदुक्तं वासुदेवेन पार्थाय शोकशान्तये ॥ 14॥ शान्तिगीतेति विख्याता सदा शान्तिप्रदायिनी । पुरा श्रीगुरुणा दत्ता कृपया परया मुदा ॥ 15॥ तं ते वक्ष्यामि राजेन्द्र रक्षिता यत्नतो मया । भवद्बुभुत्सया राजन् शृणुष्वावहितः स्थिरः ॥ 16॥ इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां श्रीवासुदेवर्जुनसंवादे प्रथमोऽध्यायः ॥ 1॥ \medskip\hrule\medskip अथ द्वितीयोऽध्यायः । युद्धे विनिहते पुत्रे शोकविह्वलमर्जुनम् । दृष्ट्वा तं बोधयामास भगवान् मधसूदनः ॥ 1॥ श्रीभगवानुवाच । किं शोचसि सखे पार्थ विस्मृतोऽसि पुरोदितम् । मूढप्रायो विमुग्धोऽसि मग्नोऽसि शोकसागरे ॥ 2॥ मायिके सत्यवज्ज्ञानं शोकमोहस्य कारणम् । त्वं बुद्धोऽसि च धीरोऽसि शोकं त्यक्त्वा सुखी भव ॥ 3॥ संसारे मायिके घोरे सत्यभावेन मोहितः । ममताबद्धचित्तोऽसि देहाभिमानयोगतः ॥ 4॥ को वासि त्वं कथं जातः कः सुतो वा कलत्रकम् । कथं वा स्नेहबद्धोऽसि क्षणमात्रं विचारय ॥ 5॥ अज्ञानप्रभवं सर्वं जीवा मायावशंगताः । देहाभिमानयोगेन नानादुःखादि भुञ्जते ॥ 6॥ मनःकल्पितसंसारं सत्यं मत्वा मृषात्मकम् । दुःखं सुखं च मन्यन्ते प्रातिकूल्यानुकूल्ययोः ॥ 7॥ ममतापाशसंबद्धः संसारे भ्रमप्रत्यये । अनादिकालतो जीवः सत्यबुद्ध्या विमोहितः ॥ 8॥ त्यक्त्वा गृहं याति नवं पुराणमालम्बते दिव्यगृहं यथान्यत् । जीवस्तथा जीर्णवपुर्विहाय गृह्णाति देहान्तरमाशु दिव्यम् ॥ 9॥ अभावः प्रागभावस्य चावस्थापरिवर्तनात् । परिणामान्विते देहे पूर्वभावो न विद्यते ॥ 10॥ न दृश्यते बाल्यभावो देहस्य यौवनोदये । अवस्थान्तरसम्प्राप्तौ देहः परिणमेद्यतः ॥ 11॥ अतीते बहुले काले दृष्ट्वा न ज्ञायते हि सः । बुद्धेः प्रत्ययमात्रं तत् स एवेति विनिश्चयः ॥ 12॥ न पश्यन्ति बाल्यभावं देहस्य यौवनागमे । सुतस्य जनकस्तेन न शोचति न रोदिति । तथा देहान्तरप्राप्तिर्मत्वा शोकं सखे जहि ॥ 13॥ यत्पश्यसि महाबाहो जगत्तत्प्रातिभासिकम् । संस्कारवशतो बुद्धेर्दृष्टपूर्वेति प्रत्ययः ॥ 14॥ दृष्ट्वा तु शुक्तिरजतं लोभाद्ग्रहीतुमुद्यतः । प्राक् च बोधोदयात् द्रष्टा स्थानान्तरगतस्ततः ॥ 15॥ पुनरागत्य तत्रैव रजतं स प्रपश्यति । पूर्वदृष्टं मन्यमानो रजतं हर्षमोदितः । बुद्धेः प्रत्ययसङ्कल्पात् नास्ति रूपं त्रिकालके ॥ 16॥ देहो भार्या धनं पुत्रस्तरुराजिनिकेतनम् । शुक्तिरजतवत् सर्वं न किञ्चित् सत्यमस्ति तत् ॥ 17॥ सुषुप्तिकाले न हि दृश्यमानं मनःस्थितं सर्वमनन्तविश्वम् । समुत्थिते तन्मनसि प्रभाति चराचरं विश्वमिदं न सत्यम् ॥ 18॥ सदेवासीत्पुरा सृष्टेर्नान्यत् किञ्चिन्मिषत्ततः । न देशो नापि वा कालो नो भूतं नापि भौतिकम् ॥ 19॥ मायाविजृम्भिते तस्मिन् स्रक्फणीवोत्थितं जगत् । तत्सत् मायाप्रभावेन विश्वाकारेण भासते ॥ 20॥ भोक्ता भोगस्तथा भोग्यं कर्ता च करणं क्रिया । ज्ञाता ज्ञानं तथा ज्ञेयं स्वप्नवद्भाति सर्वशः ॥ 21॥ मायानिद्रावशात् स्वप्नः संसारो जीवगः खलु । कारणं ह्यात्मनोऽज्ञानं संसारस्य धनञ्जय ॥ 22॥ अज्ञानं गुणभेदेन शक्तिभेदेन न वै पुनः । मायाऽविद्या भवेदेका चिदाभासेन दीपिता ॥ 23॥ मायाभासेन जीवेशो करोति च पृथग्विधौ । मायाभासो भवेदीशोऽविद्योपाधिश्च जीवकः ॥ 24॥ चिदध्यासाच्चिदाभासो भासितौ चेतनाकृती । मायावच्छिन्नचैतन्यञ्चाभासाध्यासयोगतः ॥ 25॥ ईशः कर्ता ब्रह्म साक्षी मायोपहितसत्तया । अखण्डं सच्चिदानन्दं पूर्वाधिष्ठानमव्ययम् ॥ 26॥ न जायते म्रियाते वा न दह्यते न शोष्यते । अधिकारः सदासङ्गो नित्यमुक्तो निरञ्जनः । इत्युक्तं ते मया पूर्वं स्मृत्वात्मन्यवधारय ॥ 27॥ शुक्रशोणितयोगेन देहोऽयं भौतिकः स्मृतः । बाल्ये बालकरूपोऽसौ यौवने युवकः पुनः ॥ 28॥ गृहीतान्यस्य कन्यां हि पत्नीभावेन मोहितः । पुरा यया न सम्बन्धः सार्द्धाङ्गी सहधर्मिणी ॥ 29॥ तद्गर्भे रेतसा जातः पुत्रश्च स्नेहभाजनः । देहमलोद्भवः पुत्रः कीटवन्मलनिर्मितः । पितरौ ममतापाशं गले बद्ध्वा विमोहितौ ॥ 30॥ न देहे तव सम्बन्धो न दारेषु सुते न च । पाशबद्धः स्वयं भूत्वा मुग्धोऽसि ममतागुणैः ॥ 31॥ दुर्जयो ममतापाशश्चाच्छेद्यः सुरमानवैः । मम भार्या ममापत्यः मत्वा मुग्धोऽसि मूढवत् ॥ 32॥ न त्वं देहो महाबाहो तव पुत्रः कथं वद । सर्वं त्यक्त्वा विचारेण स्वरूपमवधारय ॥ 33॥ अर्जुन उवाच । किं करोमि जगन्नाथ शोकेन दह्यते मनः । पुत्रस्य गुणकर्माणि रूपं च स्मरतो मम ॥ 34॥ चिन्तापरं मनो नित्यं धैर्यं न लभते क्षणम् । उपायं वद मे कृष्ण येन शोकः प्रशाम्यति ॥ 35॥ श्रीभगवानुवाच । मनसि शोकसन्तापौ दह्यमानस्ततो मनः । त्वं पश्यसि महाबाहो द्रष्टासि त्वं मनो न हि ॥ 36॥ द्रष्टा दृश्यात् पृथक् न्यासात् त्वं पृथक् च विलक्षणः । अविवेकात् मनो भूत्वा दग्धोऽहमिति मन्यसे ॥ 37॥ अन्तःकरणमेकं तच्चतुर्वृत्तिसमन्वितम् । मनः सङ्कल्परूपं वै बुद्धिश्च निश्चयात्मिका ॥ 38॥ अनुसन्धानवच्चित्तमहङ्कारोऽभिमानकः । पञ्चभूतांशसंभूता विकारी दृश्यचञ्चलः ॥ 39॥ यदङ्गमग्निना दग्धं जानाति पुरुषो यथा । तथा मनः शुचा तप्तं त्वं जानासि धनञ्जय ॥ 40॥ दग्धहस्तो यथा लोको दग्धोऽहमिति मन्यते । अविवेकात्तथा शोकतप्तोऽहमिति मन्यते ॥ 41॥ जाग्रति जायमानं तत् सुषुप्तौ लीयते पुनः । त्वं च पश्यसि बोधस्त्वं न मनोऽसि शुचालयः ॥ 42॥ सुषुप्तो मानसे लीने न शोकोऽप्यणुमात्रकः । जाग्रति शोकदुःखादि भवेन्मनसि चोत्थिते ॥ 43॥ सर्वं पश्यसि साक्षी त्वं तव शोकः कथं वद । शोको मनोमये कोषे दुःखोद्वेगभयादिकम् ॥ 44॥ स्वरूपोऽनबोधेन तादात्म्याध्यासयोगतः । अविवेकान्मनोधर्मं मत्वा चात्मनि शोचसि ॥ 45॥ शोकं तरति चात्मज्ञः श्रुतिवाक्यं विनिश्चिनु । अतः प्रयत्नतो विद्वान्नात्मानं विद्धि फाल्गुन ॥ 46॥ इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां श्रीवासुदेवर्जुनसंवादे द्वितीयोऽध्यायः ॥ 2॥ \medskip\hrule\medskip अथ तृतीयोऽध्यायः । अर्जुन उवाच । मनोबुद्धीन्द्रियादीनां य आत्मा न हि गोचरः । स कथं लभ्यते कृष्ण तद्ब्रूहि यदुनन्दन ॥ 1॥ श्रीभगवानुवाच । आत्मातिसूक्ष्मरूपत्वात् बुद्ध्यादीनामगोचरः । लभ्यते वेदवाक्येन चाचार्यानुग्रहेण च ॥ 2॥ महावाक्यविचारेण गुरूपदिष्टमार्गतः । शिष्यो गुणाभिसम्पन्नो लभेत शुद्धमानसः ॥ 3॥ एकार्थबोधकं वेदे महावाक्यचतुष्टयम् । तत्त्वमसि गुरोर्वक्त्रात् श्रुत्वा सिद्धिमवाप्नुयात् ॥ 4॥ गुरुसेवां प्रकुर्वाणो गुरुभक्तिपरायणः । गुरोः कृपावशात् पार्थ लभ्य आत्मा न संशयः ॥ 5॥ आत्मवासनया युक्तो जिज्ञासुः शुद्धमानसः । विषयासक्तिसंत्यक्तः स्वात्मानं वेत्ति श्रद्धया ॥ 6॥ वैराग्यं कारणं चादौ यद्भवेद्बुधिशुद्धितः । कर्मणा चित्तशुद्धिः स्याद्विशेषं शृणु काथ्यते ॥ 7॥ स्ववर्णाश्रमधर्मेण वेदोक्तेन च कर्मणा । निष्कामेन सदाचार ईश्वरं परितोषयेत् ॥ 8॥ कामसङ्कल्पसंत्यागादीश्वरप्रीतिमानसात् । स्वधर्मपालनाच्चैव श्रद्धाभक्तिसमन्वयात् ॥ 9॥ नित्यनैमित्तिकाचारात् ब्रह्मणि कर्मणोऽर्पणात् । देवायतनतीर्थानां दर्शनात् परिसेवनात् । यथाविधि क्रमेणैव बुद्धिशुद्धिः प्रजायते ॥ 10॥ पापेन मलिना बुद्धिः कर्मणा शोधिता यदा । तदा शुद्धा भवेत् सैव मलदोषविवर्जनात् ॥ 11॥ निर्मलायां तत्र पार्थ विवेक उपजायते । किं सत्यं किमसत्यं वेत्यद्यालोचनतत्परः ॥ 12॥ ब्रह्म सत्यं जगन्मिथ्या विवेकाद्दृढनिश्चयः । ततो वैराग्यमासक्तेस्त्यागो मिथ्यात्मकेषु च ॥ 13॥ भोग्यं वै भोगिभोगं विषमयविषयं प्लोषिणी चापि पत्नी वित्तं चित्तप्रमाथं निधनकरधनं शत्रुवत् पुत्रकन्ये । मित्रं मित्रोपतापं वनमिव भवनं चान्धवद्बन्धुवर्गाः सर्वं त्यक्त्वा विरागी निजहितनिरतः सौख्यलाभे प्रसक्तः ॥ 14॥ भोगासक्ताः प्रमुग्धाः सततधनपरा भ्राम्यमाणा यथेच्छं दारापत्यादिरक्ता निजजनभरणे व्यग्रचित्ता विषण्णाः । लप्स्येऽहं कुत्र दर्भं स्मरणमनुदिनं चिन्तया व्याकुलात्मा हा हा लोका विमूढाः सुखरसविमुखाः केवला दुःखभाराः ॥ 15॥ ब्रह्मादि स्तम्बपर्यन्तं वस्तु सर्वं जुगुप्सितम् । शुनो विष्ठासमं त्याज्यं भोगवासनया सह ॥ 16॥ नोदेति वासना भोगे घृणा वान्ताशने यथा । ततः शमदमौ चैव मन इन्द्रियनिग्रहः ॥ 17॥ तितिक्षोपरतिश्चैव समाधानं ततः परम् । श्रद्धा श्रुति\-गुरोर्वाक्ये विश्वासः सत्यनिश्चयात् ॥ 18॥ संसारग्रन्धिभेदेन मोक्तुमिच्छा मुमुक्षुता । एतत्साधनसम्पन्नो जिज्ञासुर्गुरुमाश्रयेत् ॥ 19॥ ज्ञानदाता गुरुः साक्षात् संसारार्णवतारकः । श्रीगुरुकृपया शिष्यस्तरेत् संसारवारिधिम् ॥ 20॥ विनाचार्यं न हि ज्ञानं न मुक्तिर्नापि सद्गतिः । अतः प्रयत्नतो विद्वान् सेवया तोषयेद्गुरुम् ॥ 21॥ सेवया सम्प्रसन्नात्मा गुरुः शिष्यं प्रबोधयेत् । न त्वं देहो नेन्द्रियाणि न प्राणो न मनोधियः ॥ 22॥ एषां द्रष्टा च साक्षी त्वं सच्चिदानन्दविग्रहः । प्रतिबन्धकशून्यस्य ज्ञानं स्यात् श्रुतिमात्रतः ॥ 23॥ न चेन्मननयोगेन निदिध्यासनतः पुनः । प्रतिबन्धक्षये ज्ञानं स्वयमेवोपजायते ॥ 24॥ विस्मृतं स्वरूपं तत्र लब्ध्वा चामीकरं यथा । कृतार्थः परमानन्दो मुक्तो भवति तत्क्षणम् ॥ 25॥ अर्जुन उवाच । जीवः कर्ता सदा भोक्ता निष्क्रियं ब्रह्म यादव । ऐक्यज्ञानं तयोः कृष्ण विरुद्धत्वात् कथं भवेत् ॥ 26॥ एतन्मे संशयं छिन्धि प्रपन्नोऽहं जनार्दन । त्वां विना संशयच्छेत्ता नास्ति कश्चिद्विनिश्चयः ॥ 27॥ श्रीवासुदेव उवाच । संशोध्य त्वं पदं पूर्वं स्वरूपमवधारयेत् । प्रकारं शृणु वक्ष्यामि वेदवाक्यानुसारतः ॥ 28॥ देहत्रयं जडत्वेन नाश्यत्वेन निरासय । स्थूलं सूक्ष्मं कारणं च पुनः पुनर्विचारय ॥ 29॥ काष्ठादि लोष्टवत् सर्वमनात्मजडनश्वरम् । कदलीदलवत् सर्वं क्रमेणैव परित्यज ॥ 30॥ तद्बाधस्य हि सीमानं त्यागयोग्यं स्वयम्प्रभम् । त्वमात्मत्वेन संविद्धि चेति त्वं\-पद\-शोधनम् ॥ 31॥ तत्पदस्य च पारोक्ष्यं मायोपाधिं परित्यज । तदधिष्ठानचैतन्यं पूर्णमेकं सदव्ययम् ॥ 32॥ तयोरैक्यं महाबाहो नित्याखण्डावधारणम् । घटाकाशो महाकाश इवात्मानं परात्मनि । ऐक्यमखण्डभावं त्वं ज्ञात्वा तूष्णीं भवार्जुन ॥ 33॥ ज्ञात्वैवं योगयुक्तात्मा स्थिरप्रज्ञः सदा सुखी । प्रारब्धवेगपर्यन्तं जीवन्मुक्तो विहारवान् ॥ 34॥ न तस्य पुण्यं न हि तस्य पापं निषेधनं नैव पुनर्न वैधम् । सदा स मग्नः सुखवारिराशौ वपुश्चरेत् प्राक्कृतकर्मयोगात् ॥ 35॥ इत्यध्यात्मविद्यायां योगशास्त्रे शान्तिगीतायां श्रीवासुदेवर्जुनसंवादे तृतीयोऽध्यायः ॥ 3॥ \medskip\hrule\medskip अथ चतुर्थोऽध्यायः । अर्जुन उवाच । योगयुक्तः कथं कृष्ण व्यवहारे चरेद्वद । विना कस्याप्यहङ्कारं व्यवहारो न सम्भवेत् ॥ 1॥ श्रीभगवानुवाच । शृणु तत्त्वं महाबाहो गुह्यात् गुह्यतरं परम् । यच्छ्रुत्वा संशयच्छेदात् कृतकृत्यो भविष्यसि ॥ 2॥ व्यावहारिकदेहेऽस्मिन्नात्मबुद्ध्या विमोहितः । करोति विविधं कर्म जीवोऽहङ्कारयोगतः ॥ 3॥ न जानाति स्वमात्मानमहं कर्तेति मोहितः । अहङ्कारस्य सद्धर्मं संघातं न विचालयेत् ॥ 4॥ आत्मा शुद्धः सदा मुक्तः सङ्गहीनश्चिदक्रियः । न हि सम्बन्धगन्धं तत् संघातैर्मायिकैः क्वचित् ॥ 5॥ सच्चिदानन्दमात्मानं यदा जानाति निष्क्रियम् । तदा तेभ्यः समुत्तीर्णः स्वस्वरूपे व्यवस्थितम् ॥ 6॥ प्रारब्धात् विचरेद्देहो व्यवहारं करोति च । स्वयं स सच्चिदानन्दो नित्यः सङ्गविवर्जितः ॥ 7॥ अखण्डमद्वयं पूर्णं सदा सच्चित्सुखात्मकम् । देशकालजगज्जीवा न हि तत्र मनागपि ॥ 8॥ मायाकार्यमिदं सर्वं व्यवहारिकमेव तु । इन्द्रजालमयं मिथ्या मायामात्रविजृम्भितम् ॥ 9॥ जाग्रदादि विमोक्षान्तं मायिकं जीवकल्पितम् । जीवस्यानुभवः सर्वः स्वप्नवद्भरतर्षभ ॥ 10॥ न त्वं नाहं न वा पृथ्वी न दारा न सुतादिकम् । भ्रान्तोऽसि शोकसन्तापैः सत्यं मत्वा मृषात्मकम् ॥ 11॥ शोकं जहि महाबाहो ज्ञात्वा मायाविलासकम् । त्वं सदाद्वयरूपोऽसि द्वैतलेशविवर्जितः । द्वैतं मायामयं सर्वं त्वयि न स्पृश्यते क्वचित् ॥ 12॥ एकं न सङ्ख्याबद्धत्वात् न द्वयं तत्र शोभते । एकं स्वजातिहीनत्वाद्विजातिशून्यमद्वयम् ॥ 13॥ केवलं सर्वशून्यत्वादक्षयाच्च सदव्ययम् । तुरीयं त्रितयापेक्षं प्रत्यक् प्रकाशकत्वतः ॥ 14॥ साक्षि\-साक्ष्यमपेक्ष्यैव द्रष्टृदृश्यव्यपेक्षया । अलक्ष्यं लक्षणाभावात् ज्ञानं वृत्यधिरूढतः ॥ 15॥ अर्जुन उवाच । का माया वाऽद्भुता कृष्ण काऽविद्या जीवसूतिका । नित्या वाप्यपराऽनित्या कः स्वभावस्तयोर्हरे ॥ 16॥ श्रीभगवानुवाच । शृणु महाद्भुता माया सत्त्वादि त्रिगुणान्विता । उत्पत्तिरहिताऽनादिर्नैसर्गिक्यपि कथ्यते ॥ 17॥ अवस्तु वस्तुवद्भाति वस्तुसत्तासमाश्रिता । सदसद्भ्यामनिर्वाच्या सान्ता च भावरूपिणी ॥ 18॥ ब्रह्माश्रया चिद्विषया ब्रह्मशक्तिर्महाबला । दुर्घटोद्घटनाशीला ज्ञाननाश्या विमोहिनी ॥ 19॥ शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । तमोऽधिकावृतिः शक्तिविक्षेपाख्या तु राजसी ॥ 20॥ विद्यारूपा शुद्धसत्त्वा मोहिनी मोहनाशिनी । तमःप्राधान्यतोऽविद्या सावृतिशक्तिमत्त्वतः ॥ 21॥ मायाऽविद्या न वै भिन्ना समष्टि\-व्यष्टिरूपतः । मायाविद्या\-समष्टिः सा चैकैव बहुधा मता ॥ 22॥ चिदाश्रया चितिभास्या विषयं तां करोति हि । आवृत्य चित्स्वभावं सद्विक्षेपं जनयेत्ततः ॥ 23॥ अर्जुन उवाच । यद्ब्रह्मशक्तिर्या माया सापि नाश्या भवेत् कथम् । यदि मिथ्या हि सा माया नाशस्तस्याः कथं वद ॥ 24॥ श्रीभगवानुवाच । मायाख्यां भावसंयुक्तां कथयामि शृणुष्व मे । प्रकृतिं गुणसाम्यात्तां मायां चाद्भुतकारिणीम् ॥ 25॥ प्रधानमात्मसात्कृत्वा सर्वं तिष्ठेदुदासिनी । विद्या नाश्या तथाऽविद्या शक्तिर्ब्रह्माश्रयत्वतः ॥ 26॥ विना चैतन्यमन्यत्र नोदेति न च तिष्ठति । अत,एव ब्रह्मशक्तिरित्याहुर्ब्रह्मवादिनः ॥ 27॥ शक्तितत्त्वं प्रवक्ष्यामि शृणुष्व तत्समाहितः । ब्रह्मणश्चिज्जडैर्भेदात् द्वे शक्ती परिकीर्तिते ॥ 28॥ चिच्छक्तिः स्वरूपं ज्ञेया माया जडा विकारिणी । कार्यप्रसाधिनी माया निर्विकारा चितिः परा ॥ 29॥ अग्नेर्यथा द्वयी शक्तिर्दाहिका च प्रकाशिका । न हि भिन्नाथवाऽभिन्ना दाहशक्तिश्च पावकात् ॥ 30॥ न ज्ञायते कथं कुत्र विद्यते दाहतः पुरा । कार्यानुमेया सा ज्ञेया दाहेनानुमितिर्यतः ॥ 31॥ मणिमन्त्रादियोगेन रुध्यते न प्रकाशते । सा शक्तिरनलाद्भिन्ना रोधनान्न हि तिष्ठति ॥ 32॥ नोदेति पावकाद्भिन्ना ततोऽभिन्नेति मन्यते । नानले वर्तते सा च न कार्ये स्फोटके तथा ॥ 33॥ अनिर्वाच्याद्दता चैव मायाशक्तिस्तथेष्यताम् । ##द्द?धृ## या शक्तिर्नानलाद्भिन्ना तां विनाग्निर्न किञ्चन ॥ 34॥ अनलस्वरूपा ज्ञेया शक्तिः प्रकाशरूपिणी । चिच्छक्तिर्ब्रह्मणस्तद्वत् स्वरूपं ब्रह्मणः स्मृतम् ॥ 35॥ दाहिकासदृशी माया जडा नाश्या विकारिणी । मृषात्मिका तु याऽवस्तु तन्नाशस्तत्त्वदृष्टितः ॥ 36॥ मिथ्येति निश्चयात् पार्थ मिथ्यावस्तु विनश्यति । आश्चर्यरूपिणी माया स्वनाशेन हि हर्षदा ॥ 37॥ अज्ञानात् मोहिनी माया प्रेक्षणेन विनश्यति । मायास्वभावविज्ञानं सान्निध्यं न हि वाञ्छति ॥ 38॥ महामाया घोरा जनयति महामोहमतुलं ततो लोकाः स्वार्थे विवशपतिताः शोकविकलाः । सहन्ते दुःसह्यं जनिमृतिजराक्लेशबहुलं सुभुञ्जाना दुःखं न हि गतिपरां जन्मबहुभिः ॥ 39॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां चतुर्थोऽध्यायः ॥ 4॥ \medskip\hrule\medskip अथ पञ्चमोऽध्यायः । अर्जुन उवाच । मायाऽवस्तु मृषारूपा कार्यं तस्या न सम्भवेत् । वन्ध्यापुत्रो रणे दक्षो जयी युद्धे तथा न किम् ॥ 1॥ व्योमारविन्दवासेन यथा वासः सुवासितम् । मायायाः कार्यविस्तारस्तथा यादव मे मतिः ॥ 2॥ श्रीभगवानुवाच । दृश्यते कार्यबाहुल्यं मिथ्यारूपस्य भारत । असत्यो भुजगो रज्ज्वां जनयेद्वेपथुं भयम् ॥ 3॥ उत्पादयेद्रूप्यखण्डं शुक्तौ च लोभमोहनम् । सूयते हि मृषामाया व्यवहारास्पदं जगत् ॥ 4॥ तत्त्वज्ञस्य मृषामाया पुरा प्रोक्ता मयानघ । मृषामाया च तत्कार्यं मृषाजीवः प्रपश्यति । सर्वं तत्स्वप्नवद्भानं चैतन्येन विभास्यते ॥ 5॥ अज्ञः सत्यं विजानाति तत्कार्येण विमोहितः ॥ 6॥ प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः । तमन्तमःकार्यमसत्यसर्वं न दृश्यते भानुमहाप्रकाशे ॥ 7॥ अर्जुन उवाच । अकर्मकर्मणोर्भेदं पुरोक्तं यत्त्वया हरे । तत्तात्पर्यं सुगूढं यद्विशेषं कथयाधुना ॥ 8॥ श्रीवासुदेव उवाच । कर्मण्यकर्म यः पश्येद्यदुक्तं कुरुनन्दन । शृणुष्वावहितो विद्वन् तत्तात्पर्यं वदामि ते ॥ 9॥ भवति स्वप्ने यत्कर्म शयानस्य न कर्तृता । पश्यत्यकर्म बुद्धः सन्नसङ्गं न फलं यतः ॥ 10॥ स्वप्नव्यापारमिथ्यात्वात् न सत्यं कर्म तत्फलम् । अतोऽकर्मैव तत्कर्म दार्ष्टान्तिकमतः शृणु ॥ 11॥ सङ्घात्यैर्मायिकैः कर्म व्यवहारश्च लौकिकः । मायानिद्रावशात्स्वप्नमनृतं सर्वमेव हि ॥ 12॥ साभासाहङ्कृतिर्जीवः कर्ता भोक्ता च तत्र वै । ज्ञानी प्रबुद्धो निद्रायाः सर्वं मिथ्येति निश्चयी ॥ 13॥ कर्मण्यकर्म पश्येत् स स्वयं साक्षिस्वरूपतः । ज्ञानाभिमानिनस्त्वज्ञास्त्यक्त्वा कर्माण्यवस्थिताः ॥ 14॥ प्रत्यवायाद्भवेद्भोगः ज्ञानी कर्म तमिच्छति । उद्देश्यं सर्ववेदानां सफलं कृत्स्नकर्मणाम् ॥ 15॥ तत्तत्त्वज्ञो यतो विद्वानतः स कृत्स्नकर्मकृत् । सर्वे वेदा यत्र चैकीभवन्तीति प्रमाणतः । उद्देश्यं सर्ववेदानां फलं तत्कृत्स्नकर्मणाम् ॥ 16॥ अज्ञानिनां जगत् सत्यं तत्तुच्छं हि विचारिणाम् । विज्ञानां मायिकं मिथ्या त्रिविधो भावनिर्णयः ॥ 17॥ अर्जुन उवाच । ज्ञात्वा तत्त्वमिदं सत्यं कृतार्थोऽहं न संशयः । अन्यत् पृच्छामि तत्तथ्यं कथयस्व सविस्तरम् ॥ 18॥ सर्वकर्म परित्यज्य मामेकं शरणं व्रज । पुरा प्रोक्तस्य तात्पर्यं श्रोतुमिच्छामि तद्वद ॥ 19॥ श्रीभगवानुवाच । नित्यं नैमित्तिकं कार्यं स्वाभाव्यं च निषेधितम् । एतत् पञ्चविधं कर्म विशेषं शृणु कथ्यते ॥ 20॥ कर्तुं विधानं यद्वेदे नित्यादि विहितं मतम् । निवारयति यद्वेदस्तन्निषिद्धं परन्तप । वेदः स्वाभाविके सर्वं औदसीन्यावलम्बितः ॥ 21॥ प्रत्यवायो भवेद्यस्याऽकरणे नित्यमेव तत् । फलं नास्तीति नित्यस्य केचिद्वदन्ति पण्डिताः ॥ 22॥ न सत् तद्युक्तितः पार्थ कर्तव्यं निष्फलं कथम् । न प्रवृत्तिः फलाभावे तां विनाचरणं न हि ॥ 23॥ नित्येनैव देवलोकं तथैव बुद्धिशोधनम् । फलमकरणे पापं प्रत्यवायाच्च दृश्यते ॥ 24॥ प्रत्यवायः फलं पापं फलाभावे न सम्भवेत् । नाभावाज्जायते भावो फलाभावो न सम्मतः ॥ 25॥ नैमित्तिकं निमित्तेन कर्तव्यं विहितं सदा । चन्द्रसूर्यग्रहे दानं श्राद्धादि तर्पणं यथा ॥ 26॥ काम्यं तत् कामनायुक्तं स्वर्गादिसुखसाधनम् । धनागमश्च कुशलं समृद्धिर्जय ऐहिके ॥ 27॥ तद्बन्धदृढताहेतुः सत्यबुद्धेस्तु संसृतौ । अतः प्रयत्नतस्त्याज्यः काम्यञ्चैव निषेधितम् ॥ 28॥ अधिकारिविशेषे तु काम्यस्याप्युपयोगिता । कामनासिद्धिरुक्तत्वात् काम्ये लोभप्रदर्शनात् ॥ 29॥ प्रवृत्तिजननाच्चैव लोभवाक्यं प्रलोभनात् । बहिर्मुखानां दुर्वृत्तिनिवृत्तिः काम्यकर्मभिः ॥ 30॥ सत्प्रवृत्तिविवृद्ध्यर्थं विधानं काम्यकर्मणाम् । काम्योऽवान्तरभोगश्च तदन्ते बुद्धिशोधनम् ॥ 31॥ ईश्वराराधनादुग्धं कामनाजलमिश्रितम् । वैराग्यानलतापेन तज्जलं परिशोष्यते ॥ 32॥ ईश्वराराधना तत्र दुग्धवदवशिष्यते । तेन शुद्धं भवेच्चित्तं तात्पर्यं कामकर्मणः ॥ 33॥ कर्मबीजादिहैकस्माज्जायते चाङ्कुरद्वयम् । अपूर्वमेकमपरा वासना परिकीर्तिता ॥ 34॥ भवत्यपूर्वतो भोगो दत्वा भोगं स नश्यति । वासना सूयते कर्म शुभाशुभविभेदतः ॥ 35॥ वासनया भवेत् कर्म कर्मणा वासना पुनः । एताभ्यां भ्रमितो जीवः संसृतेर्न निवर्तते ॥ 36॥ दुःखहेतुस्ततः कर्म जीवानां पदशृङ्खलम् । चिन्ता वैषम्यचित्तस्य अशेषदुःखकारणम् ॥ 37॥ सर्वं कर्म परित्यज्य एकं मां शरणं व्रजेत् । मांशब्दस्तत्त्वदृष्ट्या तु न हि सङ्घातदृष्टितः ॥ 38॥ एकोऽहं सच्चिदानन्दस्तात्पर्येण तमाश्रय । सदेकासीदिति श्रौतं प्रमाणमेकशब्दके । एकं मां सर्वभूतेषु यः पश्यति स पश्यति ॥ 39॥ सर्वकर्म महाबाहो त्यजेत् सन्न्यासपूर्वकम् । सर्वकर्म तथा चिन्तां त्यक्त्वा सन्न्यासयोगतः । जानीयादेकमात्मानं सदा तच्चित्तसंयतः ॥ 40॥ विधिना कर्मसंत्यागः सन्न्यासेन विवेकतः । अवैधं स्वेच्छया कर्म त्यक्त्वा पापेन लिप्यते ॥ 41॥ आत्मज्ञानं विना न्यासं पातित्यायैव कल्प्यते । कर्म ब्रह्मोभयभ्रष्टो नद्यां द्विकूलवर्जितः । अहङ्कारमहाग्राहग्रस्यमानो विनश्यति ॥ 42॥ जाठरे भरणे रक्तः संसक्तः सञ्चये तथा । पराङ्मुखः स्वात्मतत्त्वे स सन्न्यासी विडम्बितः ॥ 43॥ सर्वकर्मविरागेण सन्न्यसेद्विधिपूर्वकम् । अथवा सन्न्यसेत् कर्म जन्महेतुं हि सर्वतः ॥ 44॥ एकं मां संश्रयेत् पार्थ सच्चिदानन्दमव्ययम् । अहंपदस्य लक्ष्यं तदहमः साक्षि निष्कलम् ॥ 45॥ आत्मानं ब्रह्मरूपेण ज्ञात्वा मुक्तो भवार्जुन ॥ 46॥ देहात्ममानिनां दृष्टिर्देहेऽहंममशब्दतः । कुबुद्धयो न जानन्ति मम भावमनामयम् ॥ 47॥ चैतन्यं त्वमहं सर्वं स्वरूपमवलोकय । इति ते कथितं तत्त्वं सर्वसारमनुत्तमम् ॥ 48॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां पञ्चमोऽध्यायः ॥ 5॥ \medskip\hrule\medskip अथ षष्ठोऽध्यायः । अर्जुन उवाच । किं कर्तव्यं विदां कृष्ण किं निरुद्धं वदस्व मे । विशेषलक्षणं तेषां विस्तरेण प्रकाशय ॥ 1॥ श्रीकृष्ण उवाच । कर्तव्यं वाप्यकर्तव्यं नास्ति तत्त्वविदां सखे । तेऽकर्तारो ब्रह्मरूपा निषेधविधिवर्जिताः ॥ 2॥ वेदः प्रभुर्न वै तेषां नियोजननिषेधने । स्वयं ब्रह्म सदानन्दा विश्रान्ताः परमात्मनि ॥ 3॥ न प्रवृत्तिर्निवृत्तिर्वा शुभे वाप्यशुभे तथा । फलं भोगस्तथा कर्म नादेहस्य भवेत्क्वचित् ॥ 4॥ देहः प्राणो मनो बुद्धिश्चित्ताहङ्कारमिन्द्रियम् । दैवं च वासना चेष्टा तद्योगात् कर्म सम्भवेत् ॥ 5॥ ज्ञानी सर्वं विचारेण निरस्य जडबोधतः । स्वरूपे सच्चिदानन्दे विश्रान्तश्चाद्वयत्वतः ॥ 6॥ कर्मलेशो भवेन्नास्य निष्क्रियात्मतया यतेः । तस्यैव फलभोगः स्याद्येन कर्म कृतं भवेत् ॥ 7॥ शरीरे सति यत्कर्म भवतीति प्रपश्यसि । अहङ्कारश्च साभासः कर्ता भोक्तात्र कर्मणः ॥ 8॥ साक्षिणा भास्यते सर्वं ज्ञानी साक्षी स्वयंप्रभः । सङ्गस्पर्शौ ततो न स्तो भानुवल्लोककर्मभिः ॥ 9॥ विचरति गृहकार्ये त्यक्तदेहाभिमानो विहरति जनसङ्गे लोकयात्रानुरूपम् । पवनसमविहारी रागसङ्गादिमुक्तो विलसति निजरूपे तत्त्वविद्व्यक्तलिङ्गः ॥ 10॥ लक्षणं किं ते वक्ष्यामि स्वभावतो विलक्षणः । भावातीतस्य को भावः किमलक्ष्यस्य लक्षणम् ॥ 11॥ विहरेद्विविधैर्भावैर्भावाभावविवर्जितः । सर्वाचारानतीतः स नानाचारैश्चरेद्यतिः ॥ 12॥ प्रारब्धैर्नीयते देहः कञ्चुकं पवनैर्यथा । भोगे नियोज्यते काले यथायोग्यं शरीरकम् ॥ 13॥ नानावेशधरो योगी विमुक्तः सर्ववेशतः । क्वचिद्भिक्षुः क्वचिन्नग्नो भोगे मग्नमनाः क्वचित् ॥ 14॥ शैलूषसदृशो वेशैर्नानारूपधरः सदा । भिक्षाचाररतः कश्चित् कश्चित्तु राजवैभवः ॥ 15॥ कश्चिद्भोगरतः कामी कश्चिद्वैराग्यमाश्रितः । दिव्यवासाश्चीराच्छन्नो दिग्वासा बद्धमेखलः ॥ 16॥ कश्चित् सुगन्धलिप्ताङ्गः कश्चिद्भस्मानुलेपितः । कश्चिद्भोगविहारी च युवती\-यान\-ताम्बूलैः ॥ 17॥ कश्चिदुन्मत्तवद्वेशः पिशाच इव वा वने । कश्चिन्मौनी भवेत् पार्थ कश्चिद्वक्तातितार्किकः ॥ 18॥ कश्चिच्छुभाशीः सत्पात्रः कश्चित्तद्भाववर्जितः । कश्चिद्गृही वनस्थोऽन्यः कश्चिन्मूढोऽपरः सुखी ॥ 19॥ इत्यादि विविधैर्भावैश्चरन्ति ज्ञानिनो भुवि । अव्यक्ता व्यक्तलिङ्गश्च भ्रमन्ति भ्रमवर्जिताः ॥ 20॥ नानाभावेन वेशेन चरन्ति गतसंशयाः । न ज्ञायते तु तान् दृष्ट्वा किञ्चिच्चिह्नञ्च बाह्यतः ॥ 21॥ देहात्मबुद्धितो लोके बाह्यलक्षणमीक्षते । अन्तर्भावे न वै वेद्यो बहिर्लक्षणतः क्वचित् ॥ 22॥ यो जानाति स जानाति नान्ये वादरता जनाः । शास्त्रारण्ये भ्रमन्ते ते न तेषां निष्कृतिः क्वचित् ॥ 23॥ दुष्प्राप्यतत्त्वं बहुना धनेन लभ्यं परं जन्मशतेन चैव । भाग्यं यदि स्याच्छुभसञ्चयेन पुण्येन चाचार्यकृपावशेन ॥ 24॥ यदि सर्वं परित्यज्य मयि भक्तिपरायणः । साधयेदेकचित्तेन साधनानि पुनः पुनः ॥ 25॥ विधाय कर्म निष्कामं सत्प्रीति\-लाभ\-मानसः । मयि कृत्वार्पणं सर्वं चित्तशुद्धिरवाप्यते ॥ 26॥ ततो विवेकसम्प्राप्तः साधनानि समाचरेत् । आत्मवासनया युक्तो बुभुत्सुर्व्यग्रमानसः ॥ 27॥ संश्रयेत् सद्गुरुं प्राज्ञं दम्भादिदोषवर्जितः । गुरुसेवारतो नित्यं तोषयेद्गुरुमीश्वरम् । तत्त्वातीतो भवेत्तत्त्वं लब्ध्वा गुरुप्रसादतः ॥ 28॥ गुरौ प्रसन्ने परतत्त्वलाभस्ततः क्व तापो भवबन्धमुक्तः । विमुक्तसङ्गः परमात्मरूपो न संसरेत् सोऽपि पुनर्भवाब्धौ ॥ 29॥ ज्ञानी कश्चिद्विरक्तः प्रविरतविषयस्त्यक्तभोगो निराशः कश्चिद्भोगी प्रसिद्धो विचरति विषये भोगरागप्रसक्तः । प्रारब्धस्तत्र हेतुर्जनयति विविधा वासनाः कर्मयोगात् प्रारब्धे यस्य भोगः स यतति विभवे भोगहीनो विरक्तः ॥ 30॥ प्रारब्धाद्वासना चेच्छा प्रवृत्तिर्जायते नृणाम् । प्रवृत्तो वा निवृत्तो वा प्रभुत्वं तस्य सर्वतः ॥ 31॥ भोगो ज्ञानं भवेद्देहे एकेनारब्धकर्मणा । प्रारब्धं भोगदं लोके दत्वा भोगं विनश्यति ॥ 32॥ प्रारब्धं लक्ष्यसम्पन्ने घटवज्ज्ञानजन्मतः । शेषस्तिष्ठेत्समुत्पन्ने घटे चक्रस्य वेगवत् ॥ 33॥ प्रारब्धं विदुषाः पार्थ ज्ञानोत्तरमृषात्मकम् । कर्तुं नातिशयं किञ्चित् प्रारब्धं ज्ञानिनां क्षमम् ॥ 34॥ तद्देहारम्भिका शक्तिर्भोगदानाय देहिनाम् । दद्याज्ज्ञानोत्तरं भोगं देहाभासं विधाय तत् ॥ 35॥ आभासशरीरे भोगो भवेत् प्रारब्धकल्पिते । मुक्तो ज्ञानदशायान्तु तत्त्वज्ञो भोगवर्जितः ॥ 36॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां षष्ठोऽध्यायः ॥ 6॥ \medskip\hrule\medskip अथ सप्तमोऽध्यायः । श्रीभगवनुवाच । सारं तत्त्वं प्रवक्ष्यामि तच्छृणुष्व सखेऽर्जुन । अतिगुह्यं महत्पूर्णं यच्छ्रुत्वा मुच्यते नरः ॥ 1॥ पूर्णं चैतन्यमेकं सत्ततोऽन्यन्न हि किञ्चन । न माया नेश्वरो जीवो देशः कालश्चराचरम् ॥ 2॥ न त्वं नाहं न वा पृथ्वी नेमे लोका भुवादयः । किञ्चिन्नास्त्यपि लेशेन नास्ति नास्तीति निश्चिनु ॥ 3॥ केवलं ब्रह्ममात्रं सन्नान्यदस्तीति भावय । पश्यसि स्वप्नवत्सर्वं विवर्तं चेतने खलु ॥ 4॥ विषयं देशकालादिं भोक्तृज्ञातृक्रियादिकम् । मिथ्या तत्स्वप्नवद्भानं न किञ्चिन्नापि किञ्चन ॥ 5॥ यत्सत्त्वं सततं प्रकाशममलं संसारधारावहं नान्यत् किञ्च तरङ्गफेनसलिलं सत्तैव विश्वं तथा । दृश्यं स्वप्नमयं न चास्ति विततं मायामयं दृश्यते चैतन्यं विषयो विभाति बहुधा ब्रह्मादिकं मायया ॥ 6॥ विश्वं दृश्यमसत्यमेतदखिलं मायाविलासास्पदं आत्माऽज्ञाननिदानभानमनृतं सद्वच्च मोहालयम् । बाध्यं नाश्यमचिन्त्यचित्ररचितं स्वप्नोपमं तद्ध्रुवम् आस्थां तत्र जहि स्वदुःखनिलये रज्ज्वां भुजङ्गोपमे ॥ 7॥ अर्जुन उवाच । निर्गुणं परमं ब्रह्म निर्विकारं विनिष्क्रियम् । जगत्सृष्टिः कथं तस्माद्भवति तद्वदस्व मे ॥ 8॥ श्रीभगवानुवाच । सृष्टिर्नास्ति जगन्नास्ति जीवो नास्ति तथेश्वरः । मायया दृश्यते सर्वं भास्यते ब्रह्मसत्तया ॥ 9॥ यथा स्तिमितगम्भीरे जलराशौ महार्णवे । समीरणवशाद्वीचिर्न वस्तु सलिलेतरत् ॥ 10॥ तथा हि पूर्णचैतन्ये मायया दृश्यते जगत् । न तरङ्गो जलाद्भिन्नो ब्रह्मणोऽन्यज्जगन्न हि ॥ 11॥ चैतन्यं विश्वरूपेण भासते मायया तथा । किञ्चिद्भवति नो सत्यं स्वप्नकर्मेव निद्रया ॥ 12॥ यावन्निद्रा ऋतं तावत् तथाऽज्ञानादिदं जगत् । न माया कुरुते किञ्चिन्मायावी न करोत्यणु । इन्द्रजालसमं सर्वं बद्धदृष्टिः प्रपश्यति ॥ 13॥ अज्ञानजनबोधार्थं बाह्यदृष्ट्या श्रुतीरितम् । बालानां प्रीतये यद्वद्धात्री जल्पति कल्पितम् । तत्प्रकारं प्रवक्ष्यामि शृणुष्व कुन्तिनन्दन ॥ 14॥ चैतन्ये विमले पूर्णे कस्मिन् देशेऽणुमात्रकम् । अज्ञानमुदितं सत्तां चैतन्यस्फूर्तिमाश्रितम् ॥ 15॥ तदज्ञानं परिणतं स्वस्यैव शक्तिभेदतः । मायारूपा भवेदेका चाविद्यारूपिणीतरा ॥ 16॥ सत्त्वप्रधानमायायां चिदाभासो विभासितः । चिदध्यासाच्चिदाभास ईश्वरोऽभूत्स्वमायया ॥ 17॥ मायावृत्या भवेदीशः सर्वज्ञः सर्वशक्तिमान् । इच्छादि सर्वकर्तृत्वं मायावृत्या तथेश्वरे ॥ 18॥ ततः सङ्कल्पवानीशस्तद्वृत्या स्वेच्छया स्वतः । बहुः स्यामहमेवैकः सङ्कल्पोऽस्य समुत्थितः ॥ 19॥ मायाया उद्गतः कालो महाकाल इति स्मृतः । कालशक्तिर्महाकाली चाद्या सद्यसमुद्भवात् ॥ 20॥ कालेन जायते सर्वं काले च परितिष्ठति । काले विलयमाप्नोति सर्वे कालवशानुगाः ॥ 21॥ सर्वव्यापी महाकालो निराकारो निरामयः । उपाधियोगतः कालो नानाभावेन भासते ॥ 22॥ निमेषादिर्युगः कल्पः सर्वं तस्मिन् प्रकाशितम् । कालतोऽभून्महत्तत्त्वं महत्तत्त्वादहङ्कृतिः ॥ 23॥ त्रिविधः सोऽप्यहङ्कारः सत्त्वादिगुणभेदतः । अहङ्काराद्भवेत् सूक्ष्मतन्मात्राण्यपि पञ्च वै ॥ 24॥ सूक्ष्माणि पञ्चभूतानि स्थूलानि व्याकृतानि तु । सत्त्वांशात् सूक्ष्मभूतानां क्रमाद्धीन्द्रियपञ्चकम् । अन्तःकरणमेकं तत् समष्टिगुणतत्त्वतः ॥ 25॥ कर्मेन्द्रियाणि रजसः प्रत्येकं भूतपञ्चकात् । पञ्चवृत्तिमयः प्राणः समष्टिः पञ्चराजसैः ॥ 26॥ पञ्चीकृतं तामसांशं तत्पञ्चस्थूलतां गतम् । स्थूलभूतात् स्थूलसृष्टिर्ब्रह्माण्डशरीरादिकम् ॥ 27॥ मायोपाधिर्भवेदीशश्चाविद्या जीवकारणम् । शुद्धसत्त्वाधिका माया चाविद्या सा तमोमयी ॥ 28॥ मलिनसत्त्वप्रधाना ह्यविद्याऽऽवरणात्मिका । चिदाभासस्तत्र जीवः स्वल्पज्ञश्चापि तद्वशः । चैतन्ये कल्पितं सर्वं बुद्बुदा इव वारिणि ॥ 29॥ तैलबिन्दुर्यथा क्षिप्तः पतितः सरसीजले । नानारूपेण विस्तीर्णो भवेत्तन्न जलं तथा ॥ 30॥ अनन्तपूर्णचैतन्ये महामाया विजृम्भिता । कस्मिन् देशे चाणुमात्रं बिभृता नामरूपतः ॥ 31॥ न मायातिशयं कर्तुं ब्रह्मणि कश्चिदर्हति । चैतन्यं स्वबलेनैव नानाकारं प्रदर्शयेत् ॥ 32॥ विवर्तं स्वप्नवत्सर्वमधिष्ठाने तु निर्मले । आकाशे धूमवन्माया तत्कार्यमपि विस्तृतम् । सङ्गः स्पर्शस्ततो नास्ति नाम्बरं मलिनं ततः ॥ 33॥ कार्यानुमेया सा माया दाहकानलशक्तिवत् । अधिज्ञैरनुमीयेत जगद्दृष्ट्यास्य कारणम् ॥ 34॥ न माया चैतन्ये न हि दिनमणावन्धकारप्रवेशः दिवान्धाः कल्पन्ते दिनकरकरे शार्वरं घोरदृष्ट्या । न सत्यं तद्भावः स्वमतिविषयं नास्ति तल्लेशमात्रः तथा मूढाः सर्वे मनसि सततं कल्पयन्त्येव माया ॥ 35॥ स्वसत्ताहीनरूपत्वादवस्तुत्वात्तथैव च । अनात्मत्वाज्जडत्वाच्च नास्ति मायेति निश्चिनु ॥ 36॥ माया नास्ति जगन्नास्ति नास्ति जीवस्तथेश्वरः । केवलं ब्रह्ममात्रत्वात् स्वप्नकल्पेव कल्पना ॥ 37॥ एकं वक्त्रं न योग्यं तद्द्वितीयं कुत इष्यते । संख्याबद्धं भवेदेकं ब्रह्मणि तन्न शोभते ॥ 38॥ लेशमात्रं न हि द्वैतं द्वैतं न सहते श्रुतिः । शब्दातीतं मनोऽतीतं वाक्यातीतं सदामलम् । उपमाभावहीनत्वादीदृशस्तादृशो न हि ॥ 39॥ न हि तत् श्रूयते श्रोत्रैर्न स्पृश्यते त्वचा तथा । न हि पश्यति चक्षुस्तद्रसनास्वादयेन्न हि । न च जिघ्रति तद्घ्राणं न वाक्यं व्याकरोति च ॥ 40॥ सद्रूपो ह्यविनाशित्वात् प्रकाशत्वाच्चिदात्मकः । आनन्दः प्रियरूपत्वान्नात्मन्यप्रियता क्वचित् ॥ 41॥ व्यापकत्वादधिष्ठानाद्देहस्यात्मेति कथ्यते । बृंहणत्वाद्बृहत्वाच्च ब्रह्मेति गीयते श्रुतौ ॥ 42॥ यदा ज्ञात्वा स्वरूपं स्वं विश्रान्तिं लभसे सखे । तदा धन्यः कृतार्थः सन् जीवन्मुक्तो भविष्यसि ॥ 43॥ मोक्षरूपं तमेवाहुर्योगिनस्तत्त्वदर्शिनः । स्वरूपज्ञानमात्रेण लाभस्तत्कण्ठहारवत् ॥ 44॥ प्रबुद्धतत्त्वस्य तु पूर्णबोधे न सत्यमाया न च कार्यमस्याः । तमस्तमःकार्यमसत्यसर्वं न दृश्यते भानोर्महाप्रकाशे ॥ 45॥ अतस्ततो नास्ति जगत्प्रसिद्धं शुद्धे परे ब्रह्मणि लेशमात्रम् । मृषामयं कल्पितनामरूपं रज्ज्वां भुजङ्गो मृदि कुम्भभाण्डम् ॥ 46॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायां सप्तमोऽध्यायः ॥ 7॥ \medskip\hrule\medskip अथाष्टमोऽध्यायः । अर्जुन उवाच । किं लक्ष्यं स्वात्मरूपेण यद्ब्रह्म कथ्यते विदा । यज्ज्ञात्वा ब्रह्मरूपेण स्वात्मानं वेद्मि तद्वद ॥ 1॥ श्रीभगवनुवाच । अङ्गुष्ठमात्रः पुरुषो हृत्पद्मे यो व्यवस्थितः । तमात्मानञ्च वेत्तारं विद्धि बुद्ध्या सुसूक्ष्मया ॥ 2॥ हृदयकमलं पार्थ अङ्गुष्ठपरिमाणतः । तत्र तिष्ठति यो भाति वंशपर्वणीवाम्बरम् । अङ्गुष्ठमात्रं पुरुषं तेनैव वदति श्रुतिः ॥ 3॥ महाकाशे घटे जातेऽवकाशो घटमध्यगः । घटावच्छिन्न आकाशः कथ्यते लोकपण्डितैः ॥ 4॥ कूटस्थोऽपि तथा बुद्धिः कल्पिता तु यदा भवेत् । तदा कूटस्थचैतन्यः बुद्ध्यन्तस्थं विभासते । बुद्ध्यवच्छिन्नचैतन्यं जीवलक्ष्यं त्वमेव हि ॥ 5॥ प्रज्ञानं तच्च गायन्ति वेदशास्त्रविशारदाः । आनन्दं ब्रह्मशब्दाभ्यां विशेषणविशेषितम् ॥ 6॥ शृणोति येन जानाति पश्यति च विजिघ्रति । स्वादास्वादं विजानाति शीतञ्चोष्णादिकं तथा ॥ 7॥ चैतन्यं वेदनारूपं तत्सर्ववेदनाश्रयम् । अलक्ष्यं शुद्धचैतन्यं कूटस्थं लक्षयेत् श्रुतिः ॥ 8॥ बुद्ध्यावच्छिन्नचैतन्यं वृत्यारूढं यदा भवेत् । ज्ञानशब्दाभिधं तर्हि तेन चैतन्यबोधनम् ॥ 9॥ यदा वृत्तिः प्रमाणेन विषयेणैकतां व्रजेत् । वृत्तविषयचैतन्ये एकत्वेन फलोदयः ॥ 10॥ तदा वृत्तिलये प्राप्ते ज्ञानं चैतन्यमेव तत् । प्रबोधनाय चैतन्यं ज्ञानशब्देन कथ्यते ॥ 11॥ शृणोषि वीक्षसे यद्यत्तत्र संविदनुत्तमा । अनुस्यूततया भाति तत्तत्सर्वप्रकाशिका ॥ 12॥ संविदं तां विचारेण चैतन्यमवधारय । तत्र पश्यसि यद्वस्तु जानामीति विभासते । तद्धि संवित्प्रभावेन विज्ञेयं स्वरूपं ततः ॥ 13॥ सर्वं निरस्य दृश्यत्वादनात्मत्वाज्जडत्वतः । तमविच्छिन्नमात्मानं विद्धि सुसूक्ष्मया धिया ॥ 14॥ या संवित् सैव हि त्वात्मा चैतन्यं ब्रह्म निश्चिनु । त्वंपदस्य च लक्ष्यं तज्ज्ञातव्यं गुरुवाक्यतः ॥ 15॥ घटाकाशो महाकाश इव जानीहि चैकताम् । अखण्डत्वं भवेदैक्यं ज्ञात्वा ब्रह्ममयो भव ॥ 16॥ कुम्भाकाशमहाकाशो यथाऽभिन्नो स्वरूपतः । तथात्मब्रह्मणोऽभेदं ज्ञात्वा पूर्णो भवार्जुन ॥ 17॥ नानाधारे यथाकाशः पूर्ण एको हि भासते । तथोपाधिषु सर्वत्र चैकात्मा पूर्णनिरद्वयः ॥ 18॥ यथा दीपसहस्रेषु वह्निरेको हि भास्वरः । तथा सर्वशरीरेषु ह्येकात्मा चित्सदव्ययः ॥ 19॥ सहस्रधेनुषु क्षीरं सर्पिरेकं न भिद्यते । नानारणिप्रस्तरेषु कृशानुर्भेदवर्जितः ॥ 20॥ नानाजलाशयेष्वेवं जलमेकं स्फुरत्यलम् । नानावर्णेषु पुष्पेषु ह्येकं तन्मधुरं मधु ॥ 21॥ इक्षुदण्डेष्वसंख्येषु चैकं हि रसमैक्षवम् । तथा हि सर्वभावेषु चैतन्यं पूर्णमद्वयम् ॥ 22॥ अद्वये पूर्णचैतन्ये कल्पितं माययाखिलम् । मृषा सर्वमधिष्ठानं नानारूपेण भासते ॥ 23॥ अखण्डे विमले पूर्णे द्वैतगन्धविवर्जिते । नान्यत्किञ्चित्केवलं सन्नानाभावेन राजते ॥ 24॥ स्वप्नवद्दृश्यते सर्वं चिद्विवर्तं चिदेव हि । केवलं ब्रह्ममात्रन्तु सच्चिदानन्दमव्ययम् ॥ 25॥ सच्चिदानन्दशब्देन तल्लक्ष्यं लक्षयेत् श्रुतिः । अक्षरमक्षरातीतं शब्दातीतं निरञ्जनम् । तत्स्वरूपं स्वयं ज्ञात्वा ब्रह्मवित्त्वं परित्यज ॥ 26॥ अभिमानावृतिर्मुख्या तेनैव स्वरूपावृतिः । पञ्चकोशेष्वहङ्कारः कर्तृभावेन राजते ॥ 27॥ ब्रह्मवित्त्वाभिमानं यद्भवेद्विज्ञानसंज्ञिते । अहङ्कारस्य तद्धर्म पिहिते स्वरूपेऽमले ॥ 28॥ अतः संत्यज्य तद्भावं केवलं स्वरूपे स्थितम् । तत्त्वज्ञानमिति प्राहुर्योगिनस्तत्त्वदर्शिनः ॥ 29॥ अन्धकारगृहे शायी शरीरं तूलिकावृतम् । देहादिकं च नास्तीति निश्चयेन विभावय ॥ 30॥ न पश्यसि तदा किञ्चिद्विभाति साक्षि सत्स्वयम् । अहमस्मीति भावेन चान्तः स्फुरति केवलम् ॥ 31॥ निःशेषत्यक्तसंघातः केवलः पुरुषः स्वयम् । अस्ति नास्ति बुद्धिधर्मे सर्वात्मना परित्यजेत् ॥ 32॥ अहं सर्वात्मना त्यक्त्वा सर्वभावेन सर्वदा । अहमस्मीत्यहं भामि विसृज्य केवलो भव ॥ 33॥ जाग्रदपि सुषुप्तिस्थो जाग्रद्धर्मविवर्जितः । सौषुप्ते क्षयिते धर्मे त्वज्ञाने चेतनः स्वयम् ॥ 34॥ हित्वा सुषुप्तावज्ञानं यद्भावो भाववर्जितः । प्रज्ञया स्वरूपं ज्ञात्वा प्रज्ञाहीनस्तथा भव ॥ 35॥ न शब्दः श्रवणं नापि न रूपं दर्शनं तथा । भावाभावौ न वै किञ्चित् सदेवास्ति न किञ्चन ॥ 36॥ सुसूक्ष्मया धिया बुद्ध्वा स्वरूपं स्वस्थचेतनम् । बुद्धौ ज्ञानेने लीनायां यत्तच्छुद्धस्वरूपकम् ॥ 37॥ इति ते कथितं तत्त्वं सारभूतं शुभाशय । शोको मोहस्त्वयि नास्ति शुद्धरूपोऽसि निष्कलः ॥ 38॥ शान्तव्रत उवाच । श्रुत्वा प्रोक्तं वासुदेवेन पार्थो हित्वाऽऽसक्तिं मायिकेऽसत्यरूपे । त्यक्त्वा सर्वं शोकसन्तापजालं ज्ञात्वा तत्त्वं सारभूतं कृतार्थः ॥ 39॥ कृष्णं प्रणम्याथ विनीतभावैर्ध्यात्वा हृदिस्थं विमलं प्रपन्नम् । प्रोवाच भक्त्या वचनेन पार्थः कृताञ्जलिर्भावभरेण नम्रः ॥ 40॥ अर्जुन उवाच । त्वमाद्यरूपः पुरुषः पुराणो न वेद वेदस्तव सारतत्त्वम् । अहं न जाने किमु वच्मि कृष्ण नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ 41॥ त्वमेव विश्वोद्भवकारणं सत् समाश्रयस्त्वं जगतः प्रसिद्धः । अनन्तमूर्तिर्वरदः कृपालुर्नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ 42॥ वदामि किं ते परिशेषतत्त्वं न जाने किञ्चित्तव मर्म गूढम् । त्वमेव सृष्टिस्थितिनाशकर्ता नमामि सर्वान्तरसम्प्रतिष्ठम् ॥ 43॥ विश्वरूपं पुरा दृष्टं त्वमेव स्वयमीश्वरः । मोहयित्वा सर्वलोकान् रूपमेतत् प्रकाशितम् ॥ 44॥ सर्वे जानन्ति त्वं वृष्णिः पाण्डवानां सखा हरिः । किं ते वक्ष्यामि तत्तत्त्वं न जानन्ति दिवौकसः ॥ 45॥ श्रीभगवानुवाच । तत्त्वज्ञोऽसि यदा पार्थ तूष्णीं भव तदा सखे । यद्दृष्टं विश्वरूपं मे मायामात्रं तदेव हि ॥ 46॥ तेन भ्रान्तोऽसि कौन्तेय स्वस्वरूपं विचिन्तय । मुह्यन्ति मायया मूढास्तत्त्वज्ञा मोहवर्जिताः ॥ 47॥ शान्तिगीतामिमां पार्थ मयोक्तां शान्तिदायिनीम् । यः शृणुयात् पठेद्वापि मुक्तः स्याद्भवबन्धनात् ॥ 48॥ न कदाचिद्भवेत् सोऽपि मोहितो मम मायया । आत्मज्ञानाच्छोकशान्तिर्भवेद्गीताप्रसादतः ॥ 49॥ शान्तव्रत उवाच । इत्युक्त्वा भगवान् कृष्णः प्रफुल्लवदनः स्वयम् । अर्जुनस्य करं धृत्वा युधिष्ठिरान्तिकं ययौ ॥ 50॥ इयं गीता तु शान्त्याख्या गुह्याद्गुह्यतरा परा । तव स्नेहान्मया प्रोक्ता यद्दत्ता गुरुणा मयि ॥ 51॥ न दातव्या क्वचिन्मोहाच्छठाय नास्तिकाय च । कुतर्काय च मूर्खाय निर्देयोन्मार्गवर्तिने ॥ 52॥ प्रदातव्या विरक्ताय प्रपन्नाय मुमुक्षवे । गुरुदैवतभक्ताय शान्ताय ऋजवे तथा ॥ 53॥ सश्रद्धाय विनीताय दयाशीलाय साधवे । विद्वेषक्रोधहीनाय देया गीता प्रयत्नतः ॥ 54॥ इति ते कथिता राजन् शान्तिगीता सुगोपिता । शोकशान्तिकरी दिव्या ज्ञानदीपप्रदीपनी ॥ 55॥ गीतेयं शान्तिनाम्नी मधुरिपुगदिता पार्थशोकप्रशान्त्यै पापौघं तापसंघं प्रहरति पठनात् सारभूतातिगुह्या । आविर्भूता स्वयं सा स्वगुरुकरुणया शान्तिदा शान्तभावा काशीसत्त्वे सभासा तिमिरचयहरा नर्तयन् पद्यबन्धैः ॥ 56॥ इत्यध्यात्मविद्यायां योगशास्त्रे श्रीवासुदेवार्जुनसंवादे शान्तिगीतायामष्टमोऽध्यायः ॥ 8॥ इति शान्तिगीता समाप्ता ॥ ## From Gita Granthabali in Bengali by Upendranath Mukhopadhyay 1911 Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}