% Text title : sarasavatIgItA % File name : sarasavatIgiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi sunder at hotmail.com % Proofread by : Sunder Hattangadi sunder at hotmail.com % Description-comments : from Panchadasha Gita published by Khemraj 1896. % Latest update : December 15, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIsarasvatIgItA ..}## \itxtitle{.. shrIsarasvatIgItA ..}##\endtitles ## || atha सरस्वतीगीता ॥ मार्कण्डेय उवाच \- अत्रैव च सरस्वत्या गीतं परपुरञ्जय । पृष्टा या मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ 1॥ तार्क्ष्य उवाच \- किनु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् । आचक्ष्व मे चारुसर्वांगि कुर्यात्वयाशिष्टो न च्यवेयं स्वधर्मात् ॥ 2॥ कथं वाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत् । एतत्सर्व सुभगे प्रब्रवीहि यथा लोकान् विरजाः संचरेयम् ॥ 3॥ मार्कण्डेय उवाच \- एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूमीक्ष्योत्तमबुद्धियुक्तम् । तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे ॥ 4॥ सरस्वत्युवाच \- यो ब्रह्म जानाति यथाप्रदेशं स्वाध्यायनित्यः सुचिरप्रमत्तः । स वै पारं देवलोकस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ 5॥ तत्र स्म रम्याविपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः । अकर्दमामीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः ॥ 6॥ तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः । सुपुण्यगन्धाभिरलंकृताभिर्हिरण्यवर्णाभिरतीव दृष्टाः ॥ 7॥ परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्वानडुहं सूर्यलोकं व्रजन्ति । वासो दत्वा चान्द्रमसं तु लोकं दत्वा हिरण्यममरत्वमेति ॥ 8॥ धेनुं दत्वा सुप्रभां सुप्रदोहां कल्याणवत्सामपलायिनीं च । यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यासते देवलोके ॥ 9॥ अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् । धुरन्धरं बलवन्तं युद्मनं प्राप्नोति लोकान्दशधेनुदस्य ॥ 10॥ ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयै । तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुपैति सा गौः ॥ 11॥ यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं भवति गोप्रदाने । पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥ 12॥ सदक्षिणां कांचनचारुशृङ्गीं कांस्योपदोहां द्रविणैरुत्तरीयैः । धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥ 13॥ स्वकर्मभिर्दानवसंनिरुद्धे तीव्रान्धकारे नरके पतन्तम् । महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र ॥ 14॥ यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे । ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरन्दरस्य ॥ 15॥ यः सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशील । सप्तावरान्सप्तपूर्वान्पुनाति पितामहानात्मना कर्मभिः स्वैः ॥ 16॥ तार्क्ष्य उवाच \- किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चानुरूपे । त्वयानुशिष्टोहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् ॥ 17॥ सरस्वती उवाच \- न वाशुचिर्नाप्यनिर्णिक्य पाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् । बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धिहविर्जुहन्ति ॥ 18॥ नाश्रोत्रियं देवहव्ये नियुंज्यान्मोघं पुरा सिंचति तादृशो हि । अपूर्वमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् ॥ 19॥ कृशाश्च ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च । गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् ॥ 20॥ तार्क्ष्य उवाच \- क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमति प्रविष्टाम् । प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां काह्यसि चारुरूपे ॥ 21॥ सरस्वत्युवाच \- अग्निहोत्रादहमभ्यागतास्मि विसर्पमाणा संशयच्छेदनाय । त्वत्सन्नियोगादहमेतदब्रुबं भावे स्थिता तथ्यमर्थं यथावत् ॥ 22॥ तार्क्ष्य उवाच \- न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः । रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि ॥ 23॥ सरस्वत्युवाच \- श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति । तैरेव चाहं सम्प्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र ॥ 24॥ यच्चापि द्रव्यमुपयुज्यतेह वानस्पत्यमायसम्पार्थिवं वा । दिव्येन रूपेण च प्रज्ञया च तवैव सिद्धिरिति विद्धि विद्वन् ॥ 25॥ तार्क्ष्य उवाच \- इदं श्रेयः परमं मन्यमाना व्यापृच्छन्ते मुनयः सम्प्रतीताः । आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः । सांख्यं योगाः परमं यं विदन्ति परं पुराणं तमहं न वेद्मि ॥ 26॥ सरस्वत्युवाच \- तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् । स्वाध्यायवन्तो व्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः ॥ 27॥ तस्याथ मध्ये चेतसः पुण्यगन्धाः सहस्र शाखा विपुला विभान्ति । तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणाः सुपुण्याः ॥ 28॥ शाखां शाखां महानद्यः संयान्ति सिकताशयाः । धानाः पूपा मांसशाका सदा पायसकर्दमाः ॥ 29॥ यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मम ॥ 30॥ इति सरस्वतीगीता समाप्ता॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}