% Text title : parAasharagItA % File name : parAsharagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi % Latest update : June 2, 1998 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. parAsharagItA ..}## \itxtitle{.. parAsharagItA ..}##\endtitles ## अध्याय 279 y अतः परं महाबाहो यच्छ्रेयस्तद्वदस्व मे . न तृप्याम्यमृतस्येव वससस्ते पितामह .. 1.. किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम . श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद .. 2.. भीष्मोवाच अत्र ते वर्तयिष्यामि यथापूर्वं महायशः . पराशरं महात्मानं पप्रच्छ जनको नृपः .. 3.. किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च . यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे .. 4.. ततः स तपसा युक्तः सर्वधर्माविधानवित् . नृपायानुग्रह मना मुनिर्वाक्यमथाब्रवीत् .. 5.. धर्म एव कृतः श्रेयानिह लोके परत्र च . तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः .. 6.. प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते . धर्मात्मकः कर्म विधिर्देहिनां नृपसत्तम . तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते .. 7.. चतुर्विधा हि लोकस्य यात्रा तात विधीयते . मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते .. 8.. सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः . दशार्ध प्रविभक्तानां भूतानां बहुधा गतिः .. 9.. सौवर्णं राजतं वापि यथा भान्दं निषिच्यते . तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः .. 10.. नाबीजाज्जायते किं चिन्नाकृत्वा सुखमेधते . सुकृती विन्दति सुखं प्राप्य देहक्षयं नरः .. 11.. दैवं तात न पश्यामि नास्ति दैवस्य साधनम् . स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः .. 12.. प्रेत्य जातिकृतं कर्म न स्मरन्ति सदा जनाः . ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् .. 13.. लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः . शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् .. 14.. चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् . कुरुते यादृशं कर्म तादृशं प्रतिपद्यते .. 15.. निरन्तरं च मिश्रं च फलते कर्म पार्थिव . कल्यानं यदि वा पापं न तु नाशोऽस्य विद्यते .. 16.. कदा चित्सुकृतं तात कूतस्थमिव तिष्ठति . मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते .. 17.. ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते . सुकृतक्षयाद्दुष्कृतं च तद्विद्धि मनुजाधिप .. 18.. दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता . ह्रीरहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः .. 19.. दुष्कृते सुकृते वापि न जन्तुरयतो भवेत् . नित्यं मनः समाधाने प्रयतेत विचक्षणः .. 20.. नायं परस्य सुकृतं दुष्कृतं वापि सेवते . करोति यादृशं कर्म तादृशं प्रतिपद्यते .. 21.. सुखदुःखे समाधाय पुमानन्येन गच्छति . अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिव .. 22.. परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः . यो ह्यसूयुस्तथायुक्तः सोऽवहासं नियच्छति .. 23.. भीरू राजन्यो ब्राह्मणः सर्वभक्षो वैश्योऽनीहावान्हीनवर्णोऽलसश् च . विद्वांश्चाशीलो वृत्तहीनः कुलीनः सत्याद्भ्रष्टो ब्राह्मणः स्त्री च दुष्टा .. 24.. रागी मुक्तः पचमानोऽऽत्महेतोर् मूर्खो वक्ता नृप हीनं च रास्त्रम् . एते सर्वे शोच्यतां यान्ति राजन् यश्चायुक्तः स्नेहहीनः प्रजासु .. 25.. \medskip\hrule\medskip अध्याय 280 पराशरोवाच मनोरथरथं प्राप्य इन्द्रियार्थ हयं नरः . रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान् .. 1.. सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते . द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् .. 2.. आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते . उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा .. 3.. वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति . न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते .. 4.. वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा . दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा .. 5.. अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्नुदेत् . पापं हि कर्मफलति पापमेव स्वयं कृतम् . तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् .. 6.. पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् . न तत्सेवेत मेधावी शुचिः कुसलिलं यथा .. 7.. किं कस्तमनुपश्यामि फलं पापस्य कर्मणः . प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते .. 8.. प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते . तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते .. 9.. विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम् . प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे .. 10.. स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति . प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक् .. 11.. अजानात्तु कृतां हिंसामहिंसा व्यपकर्षति . ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः .. 12.. कथा कामकृतं चास्य विहिंसैवापकर्षति . इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः .. 13.. अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम् . गुणयुक्तं प्रकाशं च पापेनानुपसंहितम् .. 14.. यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम् . बुद्धियुक्तानि तानीह कृतानि मनसा सह .. 15.. भवत्यल्पफलं कर्म सेवितं नित्यमुल्बनम् . अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा .. 16.. कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा . नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् .. 17.. सञ्चिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः . करोति यः शुभं कर्म स वै भद्राणि पश्यति .. 18.. नवे कपाले सलिलं संन्यस्तं हीयते यथा . नवेतरे तथा भावं प्राप्नोति सुखभावितम् .. 19.. सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते . वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा .. 20.. एवं कर्माणि यानीह बुद्धियुक्तानि भूपते . नसमानीह हीनानि तानि पुण्यतमान्यपि .. 21.. राज्ञा जेतव्याः सायुधाश्चोन्नताश् च सम्यक्कर्तव्यं पालनं च प्रजानाम् . अग्निश्चेयो बहुभिश्चापि यज्ञैर् अन्ते मध्ये वा वनमाश्रित्य स्थेयम् .. 22.. दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत् . गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र .. 23.. \medskip\hrule\medskip अध्याय 281 पराशरोवाच कः कस्य चोपकुरुते कश् च कस्मै प्रयच्छति . प्रानी करोत्ययं कर्म सर्वमात्मार्थमात्मना .. 1.. गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् . सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् .. 2.. विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ . तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः .. 3.. न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् . संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः .. 4.. न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् . शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् .. 5.. अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा . शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् .. 6.. रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना . फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ .. 7.. तैरेव फलपत्रैश्च स माथरमतोषयत् . तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः .. 8.. देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा . ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् .. 9.. स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा . पितृभ्यः श्राद्धदानेन नृणाम् अभ्यर्चनेन च .. 10.. वाचः शेषावहार्येण पालनेनात्मनोऽपि च . यथावद्धृत्य वर्गस्य चिकीर्षेद्धर्ममादितः .. 11.. प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः . सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः .. 12.. विश्वामित्रस्य पुत्रत्वमृचीक तनयोऽगमत् . ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः .. 13.. गतः शुक्रत्वमुशना देवदेव प्रसादनात् . देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः .. 14.. असितो देवलश्चैव तथा नारद पर्तवौ . कक्षीवाञ्जामदग्न्यश्च रामस्तान्द्यस्तथांशुमान् .. 15.. वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च . भरद्वाजो हरिश्मश्रुः कुन्दधारः श्रुतश्रवाः .. 16.. एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः . लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः .. 17.. अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह . न तु वृद्धिमिहान्विच्छेत्कर्मकृत्वा जुगुप्सितम् .. 18.. येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् . धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया .. 19.. आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः . वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो .. 20.. स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते . श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् .. 21.. अग्निरात्मा च माता च पिता जनयिता तथा . गुरुश्च नरशार्दूल परिचर्या यथातथम् .. 22.. मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान्क्लीबः पश्यति प्रीतियोगात् . दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः .. 23.. \medskip\hrule\medskip अध्याय 282 पराशरोवाच वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना . प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा .. 1.. वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा . न वृत्तिं परतो मार्गेच्छुश्रूसां तु प्रयोजयेत् .. 2.. सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः . नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः .. 3.. यथोदय गिरौ द्रव्यं संनिकर्षेण दीप्यते . तथा सत्संनिकर्षेण हीनवर्णोऽपि दीप्यते .. 4.. यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् . तादृशं कुरुते रूपमेतदेवमवैहि मे .. 5.. तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन . अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् .. 6.. सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः . यश्चिनोति शुभान्येव स भद्राणीह पश्यति .. 7.. धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् . न तत्सेवेत मेधावी न तद्धितमिहोच्यते .. 8.. यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता . स शब्दमात्रफलभाग्राजा भवति तस्करः .. 9.. स्वयम्भूरसृजच्चाग्रे धातारं लोकपूजितम् . धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् .. 10.. तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् . रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः .. 11.. अजिह्मैरशथ क्रोधैर्हव्यकव्य प्रयोक्तृभिः . शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति .. 12.. अप्रनस्ते ततो धर्मे भवन्ति सुखिताः प्रजाः . सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः .. 13.. तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते . अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः .. 14.. यश्च शुश्रूसते शूद्रः सततं नियतेन्द्रियः . अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते .. 15.. प्राण सन्तापनिर्दिष्टाः काकिन्योऽपि महाफलाः . न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः .. 16.. सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप . यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् .. 17.. अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् . याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः .. 18.. अवज्ञया दीयते यत्तथैवाश्रद्धयापि च . तदाहुरधमं दानं मुनयः सत्यवादिनः .. 19.. अतिक्रमे मज्जमानो विविधेन नरः सदा . तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् .. 20.. दमेन शोभते विप्रः क्षत्रियो विजयेन तु . धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते .. 21.. \medskip\hrule\medskip अध्याय 283 पराशरोवाच प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः . वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूसयार्जिताः . स्वलाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः .. 1.. नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूसुरुच्यते . क्षत्रधर्मा वैश्य धर्मा नावृत्तिः पतति द्विजः . शूद्र कर्मा यदा तु स्यात्तदा पतति वै द्विजः .. 2.. वानिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम् . शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते .. 3.. रङ्गावतरणं चैव तथारूपोपजीवनम् . मद्य मांसोपजीव्यं च विक्रयो लोहचर्मणोः .. 4.. अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् . कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः .. 5.. संसिद्धिः पुरुषो लोके यदाचरति पापकम् . मदेनाभिप्लुत मनास्तच्च न ग्राह्यमुच्यते .. 6.. श्रूयन्ते हि पुराणे वै प्रजा धिग्दन्द शासनाः . दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः .. 7.. धर्म एव सदा नॄणामिह राजन्प्रशस्यते . धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि .. 8.. तं धर्ममसुरास्तात नामृष्यन्त जनाधिप . विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः .. 9.. तेषां दर्पः समभवत्प्रजानां धर्मनाशनः . दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत .. 10.. ततः क्रोधाभिभूतानां वृत्तं लज्जा समन्वितम् . ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत .. 11.. ततो मोहपरीतास्ते नापश्यन्त यथा पुरा . परस्परावमर्देन वर्तयन्ति यथासुखम् .. 12.. तान्प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत् . ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह .. 13.. एतस्मिन्नेव काले तु देवा देववरं शिवम् . अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम् .. 14.. तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ . तिस्रोऽप्येकेन बानेन देवाप्यायित तेजसा .. 15.. तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः . देवतानां भयकरः स हतः शूलपाणिना .. 16.. तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः . प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा .. 17.. ततोऽभ्यसिञ्चन्राज्येन देवानां दिवि वासवम् . सप्तर्षयश्चान्वयुञ्जन्नराणां दन्द धारणे .. 18.. सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः . राजानः क्षत्रियाश्चैव मन्दलेषु पृथक्पृथक् .. 19.. महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये . तेषामथासुरो भावो हृदयान्नापसर्पति .. 20.. तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः . आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः .. 21.. प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च . भजन्ते तानि चाद्यापि ये बालिशतमा नराः .. 22.. तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः . संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत् .. 23.. न सङ्करेण द्रविणं विचिन्वीत विचक्षणः . धर्मार्थं न्यायमुत्सृज्य न तत्कल्यानमुच्यते .. 24.. स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः . प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय .. 25.. इष्टानिष्ट समायोगो वैरं सौहार्दमेव च . अथ जातिसहस्राणि बहूनि परिवर्तते .. 26.. तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन . निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते .. 27.. मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः . न तथान्येषु भूतेषु मनुष्यरहितेष्विह .. 28.. धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा . आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन् .. 29.. यदा व्यपेतद्धृल्लेखं मनो भवति तस्य वै . नानृतं चैव भवति तदा कल्यानमृच्छति .. 30.. \medskip\hrule\medskip अध्याय 284 पराशरोवाच एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः . तपस्विधिं तु वक्ष्यामि तन्मे निगदतः शृणु .. 1.. प्रायेन हि गृहस्थस्य ममत्वं नाम जायते . सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः .. 2.. गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च . दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै .. 3.. एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः . रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः .. 4.. रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् . मोहजाता रतिर्नाम समुपैति नराधिप .. 5.. कृतार्थो भोगतो भूत्वा स वै रतिपरायनः . लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति .. 6.. ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् . पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति .. 7.. स जानन्नपि चाकार्यमर्थार्थं सेवते नरः . बाल स्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते .. 8.. ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् . करोति येन भोगी स्यामिति तस्माद्विनश्यति .. 9.. तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्म दर्शनम् . अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् .. 10.. स्नेहायतन नाशाच्च धननाशाच्च पार्थिव . आधिव्याधि प्रतापाच्च निर्वेदमुपगच्छति .. 11.. निर्वेदादात्मसम्बोधः सम्बोधाच्छास्त्र दर्शनम् . शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति .. 12.. दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् . यो वै प्रिय सुखे क्षीणे तपः कर्तुं व्यवस्यति .. 13.. तपः सर्वगतं तात हीनस्यापि विधीयते . जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् .. 14.. प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः . क्व चित्क्व चिद्व्रतपरो व्रतान्यास्थाय पार्थिव .. 15.. आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः . विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः .. 16.. यक्षराक्षस गन्धर्वाः सिद्धाश्चान्ये दिवौकसः . संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः .. 17.. ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा . ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा .. 18.. मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः . महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् .. 19.. कौशिकानि च वस्त्राणि शुभान्याभरणानि च . वाहनासन यानानि सर्वं तत्तपसः फलम् .. 20.. मनोऽनुकूलाः प्रमदा रूपवत्यः सहस्रशः . वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् .. 21.. शयनानि च मुख्यानि भोज्यानि विविधानि च . अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् .. 22.. नाप्राप्यं तपसा किं चित्त्रैलोक्येऽस्मिन्परन्तप . उपभोग परित्यागः फलान्यकृतकर्मणाम् .. 23.. सुखितो दुःखितो वापि नरो लोभं परित्यजेत् . अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम .. 24.. असन्तोषोऽसुखायैव लोभादिन्द्रियविभ्रमः . ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यास वर्जिता .. 25.. नष्ट प्रज्ञो यदा भवति तदा न्यायं न पश्यति . तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश् चरेत् .. 26.. यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते . कृताकृतस्य तपसः फलं पश्यस्व यादृशम् .. 27.. नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते . प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः .. 28.. अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् . फलार्थी तत्पथत्यक्तः प्राप्नोति विषयात्मकम् .. 29.. धर्मे तपसि दाने च विचिकित्सास्य जायते . स कृत्वा पापकान्येव निरयं प्रतिपद्यते .. 30.. सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम . स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः .. 31.. इषुप्रपात मात्रं हि स्पर्शयोगे रतिः स्मृता . रसने दर्शने घ्राणे श्रवणे च विशां पते .. 32.. ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः . बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् .. 33.. ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः . धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते .. 34.. अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा . प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः .. 35.. मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् . धर्मक्रिया वियुक्तानामशक्त्या संवृतात्मनाम् .. 36.. क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् . तेषां नान्यदृते लोके तपसः कर्म विद्यते .. 37.. सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम् . दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप .. 38.. यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम् . एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम् .. 39.. \medskip\hrule\medskip अध्याय 285 जनक वर्णो विशेषवर्णानां महर्षे केन जायते . एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर .. 1.. यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः . कथं ब्राह्मणतो जातो विशेषग्रहणं गतः .. 2.. पराशरोवाच एवमेतन्महाराज येन जातः स एव सः . तपसस्त्वपकर्षेण जातिग्रहणतां गतः .. 3.. सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः . अतोऽन्यतरतो हीनादवरो नाम जायते .. 4.. वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे . सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः .. 5.. मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः . ऊरुजा धनिनो राजन्पादजाः परिचारकाः .. 6.. चतुर्णामेव वर्णानामागमः पुरुषर्षभ . अतोऽन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः .. 7.. क्षत्रजातिरथाम्बस्था उग्रा वैदेहकास्तथा . श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः .. 8.. आयोगाः करणा व्रात्याश्चन्दालाश्च नराधिप . एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम् .. 9.. जनक ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् . बहूनीह हि लोके वै गोत्राणि मुनिसत्तम .. 10.. यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः . शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे .. 11.. पराशरोवाच राजन्नेतद्भवेद्ग्राह्यमपकृष्टेन जन्मना . महात्मानं समुत्पत्तिस्तपसा भावितात्मनाम् .. 12.. उत्पाद्य पुत्रान्मुनयो नृपतौ यत्र तत्र ह . स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः .. 13.. पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः . वतस्तान्द्यः कृपश्चैव कक्षीवान्कमथादयः .. 14.. यवक्रीतश्च नृपते द्रोणश्च वदतां वरः . आयुर्मतङ्गो दत्तश् च द्रुपदो मत्स्य एव च .. 15.. एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात् . प्रतिष्ठिता वेदविदो दमे तपसि चैव हि .. 16.. मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव . अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च .. 17.. कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव . नामधेयानि तपसा तानि च ग्रहणं सताम् .. 18.. जनक विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम . तथा सामान्य धर्मांश्च सर्वत्र कुशलो ह्यसि .. 19.. परा प्रतिग्रहो याजनं च तथैवाध्यापनं नृप . विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना .. 20.. कृषिश्च पाशुपाल्यं च वानिज्यं च विशाम् अपि . द्विजानां परिचर्या च शूत्र कर्म नराधिप .. 21.. विशेषधर्मा नृपते वर्णानां परिकीर्तिताः . धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे .. 22.. आनृशंस्यमहिंसा चाप्रमादः संविभागिता . श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च .. 23.. स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता . आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप .. 24.. ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः . अत्र तेषामधीकारो धर्मेषु द्विपदां वर .. 25.. विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः . उन्नमन्ति यथा सन्तमाश्रित्येह स्वकर्मसु .. 26.. न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा . श्रुतिप्रवृत्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् .. 27.. वैदेहकं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः . अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् .. 28.. सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः . मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः .. 29.. यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः . तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते .. 30.. ज किं कर्म दूसयत्येनमथ जातिर्महामुने . सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि .. 31.. परा असंशयं महाराज उभयं दोषकारकम् . कर्म चैव हि जातिश्च विशेषं तु निशामय .. 32.. जात्या च कर्मणा चैव दुष्टं कर्म निषेवते . जात्या दुष्टश्च यः पापं न करोति स पूरुषः .. 33.. जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् . कर्म तद्दूसयत्येनं तस्मात्कर्म न शोभनम् .. 34.. ज कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम . न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा .. 35.. परा शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि . यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा .. 36.. संन्यस्याग्नीनुपासीनाः पश्यन्ति विगतज्वराः . नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम् .. 37.. प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः . प्रयान्ति स्थानमजरं सर्वकर्म विवर्जिताः .. 38.. सर्वे वर्णा धर्मकार्याणि सम्यक् कृत्वा राजन्सत्यवाक्यानि चोक्त्वा . त्यक्त्वाधर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः .. 39.. \medskip\hrule\medskip अध्याय 286 पराशरोवाच पिता सुखायो गुरवः स्त्रियश् च न निर्गुणा नाम भवन्ति लोके . अनन्यभक्ताः प्रियवादिनश् च हिताश्च वश्याश्च तथैव राजन् .. 1.. पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति . ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति .. 2.. रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते . प्रयाति लोकानमरैः सुदुर्लभान् निषेवते स्वर्गफलं यथासुखम् .. 3.. श्रान्तं भीतं भ्रष्ट शस्त्रं रुदन्तं पराङ्मुखं परिबर्हैश्च हीनम् . अनुद्यतं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् .. 4.. परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम् . अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम् .. 5.. तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः . निहीनात्कातराच्चैव नृपाणां गर्हितो वधः .. 6.. पापात्पापसमाचारान्निहीनाच्च नराधिप . पाप एव वधः प्रोक्तो नरकायेति निश्चयः .. 7.. न कश्चित्त्राति वै राजन्दिष्टान्त वशमागतम् . सावशेषायुषं चापि कश्चिदेवापकर्षति .. 8.. स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् . हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा .. 9.. गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षिताम् . निधनं शोभनं तात पुलिनेषु क्रियावताम् .. 10.. आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति . नाकारणात्तद्भवति कारणैरुपपादितम् .. 11.. तथा शरीरं भवति देहाद्येनोपपादितम् . अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् .. 12.. द्वितीयं कारणं तत्र नान्यत्किं चन विद्यते . तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते .. 13.. सिरा स्नाय्वस्थि सङ्घातं बीभत्सा मेध्य सङ्कुलम् . भूतानामिन्द्रियाणां च गुणानां च समागतम् .. 14.. त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः . पुनैरपि परिक्षीणं शरीरं मर्त्यतां गतम् .. 15.. शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् . भूतैः प्रकृतमापन्नैस्ततो भूमौ निमज्जति .. 16.. भावितं कर्मयोगेन जायते तत्र तत्र ह . इदं शरीरं वैदेह म्रियते यत्र तत्र ह . तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा .. 17.. न जायते तु नृपते कं चित्कालमयं पुनः . परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् .. 18.. स पुनर्जायते राजन्प्राप्येहायतनं नृप . मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः .. 19.. द्विविधानां च भूतानां जङ्गमाः परमा नृप . जङ्गमानामपि तथा द्विपदाः परमा मताः . द्विपदानामपि तथा द्विजा वै परमाः स्मृताः .. 20.. द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः . प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः .. 21.. जातमन्वेति मरणं नृणामिति विनिश्चयः . अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः .. 22.. आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् . नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् .. 23.. अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् . मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः .. 24.. विषमुद्बन्धनं दाहो दस्यु हस्तात्तथा वधः . दंस्त्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते .. 25.. न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः . एवंविधैश्च बहुभिरपरैः प्राकृतैरपि .. 26.. ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्रानाः पुण्यकृतां नृप . मध्यतो मध्यपुण्यानामधो दुष्कृत कर्मणाम् .. 27.. एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर् अज्ञानतुल्यः पुरुषस्य राजन् . येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि .. 28.. प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्द्धानुपास्यं च भवेत यस्य . प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति .. 29.. अधीत्य वेदांस्तपसा ब्रह्मचारी यज्ञाञ्शक्त्या संनिसृज्येह पञ्च . वनं गच्छेत्पुरुषो धर्मकामः श्रेयश्चित्वा स्थापयित्वा स्ववंशम् .. 30.. उपभोगैरपि त्यक्तं नात्मानमवसादयेत् . चन्दालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् .. 31.. इयं हि योनिः प्रथमा यां प्राप्य जगतीपते . आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः .. 32.. कथं न विप्रनश्येम योनीतोऽस्या इति प्रभो . कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामान्य दर्शनात् .. 33.. यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः . धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते .. 34.. यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति . दीपोपमानि भूतानि यावदर्चिर्न नश्यति .. 35.. सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत . समदुःखसुखो भूत्वा स परत्र महीयते .. 36.. दानं त्यागः शोभना मूर्तिरद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् . सरस्वती नैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् .. 37.. गृहेषु येषामसवः पतन्ति तेषामथो निर्हरनं प्रशस्तम् . यानेन वै प्रापनं च श्मशाने शौचेन नूनं विधिना चैव दाहः .. 38.. इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः . शक्त्या पित्र्यं यच्च किं चित्प्रशस्तं सर्वाण्यात्मार्थे मानवो यः करोति .. 39.. धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप . श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्ट कर्मणः .. 40.. भीष्मोवाच एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना . विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप .. 41.. \medskip\hrule\medskip अध्याय 287 भीष्मोवाच पुनरेव तु पप्रच्छ जनको मिथिलाधिपः . पराशरं महात्मानं धर्मे परमनिश्चयम् .. 1.. किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति . क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने .. 2.. पराशरोवाच असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा . चीर्णं तपो न प्रनश्येद्वापः क्षेत्रे न नश्यति .. 3.. छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते . दत्त्वाभय कृतं दानं तदा सिद्धिमवाप्नुयात् .. 4.. यो ददाति सहस्राणि गवामश्वशतानि च . अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते .. 5.. वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् . संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि .. 6.. नाधर्मः श्लिष्यते प्राज्ञमापः पुष्कर पर्णवत् . अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत् .. 7.. नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति . कर्ता खलु यथाकालं तत्सर्वमभिपद्यते . न भीद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः .. 8.. बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते . शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम् .. 9.. वीतरागो जितक्रोधः सम्यग्भवति यः सदा . विषये वर्तमानोऽपि न स पापेन युज्यते .. 10.. मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति . पुष्टस्रोत इवायत्तः स्फीतो भवति सञ्चयः .. 11.. यथा भानुगतं तेजो मनिः शुद्धः समाधिना . आदत्ते राजशार्दूल तथा योगः प्रवर्तते .. 12.. यथा तिलानामिह पुष्पसंश्रयात् पृथक्पृथग्यानि गुणोऽतिसौम्यताम् . तथा नराणां भुवि भावितात्मनां यथाश्रयं सत्त्वगुणः प्रवर्तते .. 13.. जहाति दारानिहते न सम्पदः सदश्वयानं विविधाश्च याः क्रियाः . त्रिविष्टपे जातमतिर्यदा नरस् तदास्य बुद्धिर्विषयेषु भीद्यते .. 14.. प्रसक्तबुद्धिर्विषयेषु यो नरो यो बुध्यते ह्यात्महितं कदा चन . स सर्वभावानुगतेन चेतसा नृपामिषेणेव झषो विकृष्यते .. 15.. सङ्घातवान्मर्त्यलोकः परस्परमपाश्रितः . कदली गर्भनिःसारो नौरिवाप्सु निमज्जति .. 16.. न धर्मकालः पुरुषस्य निश्चितो नापि मृत्युः पुरुषं प्रतीक्षते . क्रिया हि धर्मस्य सदैव शोभना यदा नरो मृत्युमुखेऽभिवर्तते .. 17.. यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति . तथायुक्तेन मनसा प्राज्ञो गच्छति तां गतिम् .. 18.. मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् . अविद्वान्मोक्षधर्मेषु बद्धोभ्रमति चक्रवत् .. 19.. यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम् . तथात्मा पुरुषस्येह मनसा परिमुच्यते . मनः प्रनयतेऽऽत्मानं स एनमभियुञ्जति .. 20.. परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते . इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते .. 21.. अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् . प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च .. 22.. मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः . तथा शरीरं तपसा तप्तं विषयमश्नुते .. 23.. विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् . यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति .. 24.. नीहारेण हि संवीतः शिश्नोदर परायनः . जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते .. 25.. वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् . तथा मर्त्यार्णवे जन्तोः कर्म विज्ञानतो गतिः .. 26.. अहोरात्र मये लोके जरा रूपेण सञ्चरन् . मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा .. 27.. स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते . नाकृतं लभते कश्चित्किं चिदत्र प्रियाप्रियम् .. 28.. शयानं यान्तमासीनं प्रवृत्तं विषयेषु च . शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा .. 29.. न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति . दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे .. 30.. यथा भारावसक्ता हि नौर्महाम्भसि तन्तुना . तथा मनोऽभियोगाद्वै शरीरं प्रतिकर्षति .. 31.. यथा समुद्रमभितः संस्यूताः सरितोऽपराः . तथाद्या प्रकृतिर्योगादभिसंस्यूयते सदा .. 32.. स्नेहपाशैर्बहुविभैरासक्तमनसो नराः . प्रकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत् .. 33.. शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः . बुद्धिमार्ग प्रयातस्य सुखं त्विह परत्र च .. 34.. विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः . परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः .. 35.. सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः . भार्या दासाश्च पुत्राश्च स्वमर्थमनुयुञ्जते .. 36.. न माता न पिता किं चित्कस्य चित्प्रतिपद्यते . दानपथ्योदनो जन्तुः स्वकर्मफलमश्नुते .. 37.. मातापुत्रः पिता भ्राता भार्या मित्र जनस्तथा . अष्टापद पदस्थाने त्वक्षमुद्रेव न्यस्यते .. 38.. सर्वाणि कर्माणि पुरा कृतानि शुभाशुभान्यात्मनो यान्ति जन्तोर् . उपस्थितं कर्मफलं विदित्वा बुद्धिं तथा चोदयतेऽन्तरात्मा .. 39.. व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति . न तस्य कश्चिदारम्भः कदा चिदवसीदति .. 40.. अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम् . न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः .. 41.. आस्तिक्य व्यवसायाभ्यामुपायाद्विस्मयाद्धिया . यमारभत्यनिन्द्यात्मा न सोऽर्थः परिषीदति .. 42.. सर्वैः स्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं गर्भात्सम्प्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् . मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिता दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् .. 43.. स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धि सञ्चयम् . नरो हि सर्वो लभते यथाकृतं शुभशुभेनात्म कृतेन कर्मणा .. 44.. भीष्मोवाच इत्युक्तो जनको राजन्यथातथ्यं मनीसिना . श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह .. 45.. .. इति पराशरगीता समाप्ता .. ## Adhyaya numbers 279-287 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 290-298. Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}