% Text title : बकगीता एवम् बक शक्र संवाद % File name : bakagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi sunder at hotmail.com % Proofread by : Sunder Hattangadi sunder at hotmail.com % Description-comments : Ch. 193 of Vana Parva, Mahabharata, in Kinjavadekar edition. % Latest update : February 10, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bakagItA ..}## \itxtitle{.. bakagItA ..}##\endtitles ## || atha बकगीता ॥ वैशम्पायन उवाच \- मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च पर्यपृच्छन्नृषिः । केन दीर्घायुरासीद्बको मार्कण्डेयस्तु तान्सर्वानुवाच ॥ 1॥ महातपा दीर्घायुश्च बको राजर्षिर्नात्रकार्या विचारणा ॥ 2॥ एतच्छृत्वा तु कौन्तेयो भ्रातृभिः सह भारत । मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥ 3॥ बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ । सखायौ देवराजस्य तावृषी लोकसंमितौ ॥ 4॥ एतदिच्छामि भगवन् बकशक्रसमागमम् । सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे ॥ 5॥ मार्कण्डेय उवाच \- वृत्ते देवासुरे राजन्संग्रामे लोमहर्षणे । त्रयाणामपि लोकानामिन्द्रो लोकाधिपो भवत् ॥ 6॥ सम्यग्वर्षति पर्जन्ये सुखसम्पद उत्तमाः । निरामयास्तु धर्मिष्ठाः प्रजा धर्मपरायणाः ॥ 7॥ मुदितश्च जनः सर्वः स्वधर्मे सुव्यवस्थितः । ताः प्रजा मुदिताः सर्वा दृष्टाबलनिषूदनः ॥ 8॥ ततस्तु मुदितो राजन् देवराजः शतक्रतुः । ऐरावतं समास्थाय ताः पश्यन्मुदिताः प्रजाः ॥ 9॥ आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः । नगराणि समृद्धानि खेटाञ्जनपदांस्तथा ॥ 10॥ प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः । उदपानप्रपावापीतडागानिसरांसिच ॥ 11॥ नानाब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः । ततोवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ॥ 12॥ तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले । पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ॥ 13॥ तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् । तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥ 14॥ बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत् । पाद्यासनार्घदानेन फलमूलैरथार्चयत् ॥ 15॥ सुखोपविष्टो वरदस्ततस्तु बलसूदनः । ततः प्रश्नं बकं देव उवाच\-त्रिदशेश्वरः॥ 16॥ शतं वर्षसहस्राणि मुने जातस्य तेनघ । समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम् ॥ 17॥ बक उवाच \- अप्रियैः सह संवासः प्रियैश्चापि विनाभवः । असद्भिः सम्प्रयोगश्च तद्दुःखं चिर्जीविनाम् ॥ 18॥ पुत्रदारविनाशोत्र ज्ञातीनां सुहृदामपि । परेष्वापतते कृछ्रं किंनु दुःखतरं ततः ॥ 19॥ नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे । अर्थैर्विहीनः पुरुषः परैः सम्परिभूयते ॥ 20॥ अकुलानां कुले भावं कुलीनानां कुलक्षयम् । संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ 21॥ अपि प्रत्यक्षमेवैतद्देवदेव शतक्रतो । अकुलानां समृद्धानां कथं कुलविपर्ययः ॥ 22॥ देवदानवगन्धर्वमनुष्योरगराक्षसाः । प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥ 23॥ कुले जाताश्च क्लिश्यन्ते दौष्कुले यवशानुगाः । आढ्यैर्दरिद्रावमताः किंनु दुःखतरं ततः ॥ 24॥ लोके वैधर्म्यमेतत्तु दृश्यते बहुविस्तरम् । हीनज्ञानाश्च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः ॥ 25॥ बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते । इन्द्र उवाच \- पुनरेव महाभाग देवर्षिगणसेवित ॥ 26॥ समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम् । बक उवाच \- अष्टमे द्वादशे वापि शाकं यः पचते गृहे ॥ 27॥ कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः । यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ॥ 28॥ अपि शाकंपचानस्य सुखं वै मघवन् गृहे । अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन ॥ 29॥ फलशाकमपि श्रेयो भोक्तुं ह्यकृपणे गृहे । परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः ॥ 30॥ सुमृष्टमपि ने श्रेयो विकल्पोयमतः सताम् । श्ववत्कीलालपो यस्तु परान्नं भोक्तुमिच्छति ॥ 31॥ धिगस्तु तस्यतद्भुक्तं कृपणस्य दुरात्मनः । यो दत्त्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ॥ 32॥ शिष्टान्यनानि यो भुङ्क्ते किंवै सुखतरं ततः । अतो मृष्टतरं नान्यत्पूतं किञ्चिच्छ्तक्रतो ॥ 33॥ दत्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः । यावतोह्यंधसः पिण्डानश्नाति सततं द्विजः ॥ 34॥ तावतां गोसहस्राणां फलं प्राप्नोति दायकः । यदेनो यौवनकृतं तत्सर्व नश्यते ध्रुवम् ॥ 35॥ सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् । यद्वारि वारिणा सिंचेत्तद्ध्येनस्तरते क्षणात् ॥ 36॥ एतश्चान्याश्चवै बह्वीः कथयित्वा कथाः शुभाः । बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥ 37॥ ॥ इति बक शक्र संवाद एवं बकगीता समाप्ता ॥ ## Ch. 193 of Vana Parva, Mahabharata, in Kinjavadekar edition. Encoded and proofread by Sunder Hattangadi sunder at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}