% Text title : sarveShTapradaM gajAnanastotram % File name : sarveShTapradaMgajAnanastotram.itx % Category : ganesha, stotra % Location : doc\_ganesha % Author : Traditional % Transliterated by : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj) % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : mudgalapurANe % Latest update : September 16, 2004 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sarveShTapradaM gajAnanastotram ..}## \itxtitle{.. sarveShTapradaM gajAnanastotram ..}##\endtitles ## श्रीगणेशाय नमः । कपिल उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ 1॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ 2॥ देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय ते नमो नमः ॥ 3॥ साङ्ख्याय वै विदेहानां संयोगानां निजात्मने । चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ 4॥ नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ 5॥ आनन्दानां महाविष्णुरूपाय नेति धारिणाम् । शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ 6॥ कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्। समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ 7॥ स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ 8॥ निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥ 9॥ शान्तियोगप्रदात्रे ते शान्तियोगमयाय च । किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ 10॥ ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् । हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ 11॥ श्रीगणेश उवाच । त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ 12॥ वरं वरय मत्तस्त्वं दास्यामि भक्तियन्त्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ 13॥ तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ 14॥ त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह । ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ 15॥ यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय । एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ 16॥ गृत्समद उवाच । तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः । उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ 17॥ त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति । तव पुत्रो भविष्यामि गणासुरवधाय च ॥ 18॥ इति श्रीमुद्गलपुराणे गजाननस्तोत्रं समाप्तम् । ## Encoded by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}