% Text title : mayureshvarastotram all the Gods praised Ganesha % File name : mayuureshvarastotram.itx % Category : ganesha, stotra % Location : doc\_ganesha % Author : Traditional % Transliterated by : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj) % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com, Preeti Bhandare % Description-comments : श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 123 | 2.123 40-57|| % Latest update : May 12, 2004, April 18, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mayureshvara Stotram ..}## \itxtitle{.. mayUreshvarastotram ..}##\endtitles ## श्री गणेशाय नमः । सर्वे उचुः । परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम् । गुणातीतमीशं मयूरेशवन्द्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ॥ 1॥ (परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशम् । गुणाब्धिं गुणेशं गुणातीतमीशं मयूरेशमाद्यं नताः स्मो नताः स्मः ॥) जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् । जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ 2॥ महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् । (महेशादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपम् |) सदा भक्तपोषं परं ज्ञानकोशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ 3॥ अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् । सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ 4॥ परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् । असङ्ख्यावतारं निजाज्ञाननाशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ 5॥ अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् । क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ 6॥ महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् । जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ 7॥ महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् । मुदा कामरूपं कृपावारिधिं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥ 8॥ सदा भक्तिं नाथे प्रणयपरमानन्दसुखदो (सदा भक्तानां त्वं प्रसभपरमानन्दसुखदो (प्रभसपरमानन्दसुखदो)) यतस्त्वं लोकानां परमकरुणामाशु तनुषे । षडूर्मीनां वेगं सुरवर विनाशं नय विभो ततो भक्तिः श्लाघ्या तव भजनतोऽनन्यसुखदात् ॥ 9॥ (ततो मुक्तिः, भजनतोऽनन्तसुखदात् ) किमस्माभिः स्तोत्रं गजवदन ते शक्यमतुलं विधातुं वा रम्यं गुणनिधिरसि प्रेम जगताम् । न चास्माकं शक्तिस्तव गुणगणं वर्णितुमहो त्वदीयोऽयं वारां निधिरिव जगत्सर्जनविधिः ॥ 10॥ फलश्रुतिः । कः उवाच । एवं स्तुत्वा पुनस्तेऽमुं प्रार्थयामासुरादरात् । यदुक्तं ते मयूरेश ! तत्कृतं परमं वचः ॥ 11॥ सर्वेषां सुरसङ्घानामवध्योऽयं हतोऽसुरः । ततोऽगात् पार्वती तत्र जहृषे चालिलिङ्ग तम् ॥ 12॥ शिवोऽपि प्रययौ तत्र समालिङ्ग्य तमब्रवीत् । सम्यक् कृतं त्वया वत्स ! त्रैलोक्यं हर्षनिर्भरम् ॥ 13॥ सिन्धोर्वधः सर्वसुरैरसाध्यो न च ते श्रमः । पराक्रमवतः सर्वलोकरक्षारतस्य च ॥ 14॥ चतुर्वेदाऽनिरुप्यस्य सर्वविद्यानिधेरपि । एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः ॥ 15॥ मयूरेशं नमस्कृत्य ततो देवाब्रुवँश्च तम् । इदं यः पठते स्तोत्रं स कामाँल्लभतेऽखिलान् ॥ 16॥ सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् । अयुतावर्तनान्मर्त्योऽसाध्यं यत् साधयेत् क्षणात् ॥ 17॥ सर्वत्र जयमाप्नोति श्रियं परमदुर्लभाम् । पुत्रवान्धनवाँश्चैव वशतामखिलं nayet ॥ 18॥ ## variation ## किमस्माभिः स्तोत्रं सकलसुरतापालक विभो विधेयं विश्वात्मन्नगणितगुणानामधिपते । न सङ्ख्याता भूमिस्तव गुणगणानां त्रिभुवने न रूपाणां देव प्रकटय कृपां नोऽसुरहते ॥ 10॥ मयूरेशं नमस्कृत्य ततो देवोऽब्रवीच्च तान् । य इदं पठते स्तोत्रं स कामान् लभतेऽखिलान् ॥ 11॥ सर्वत्र जयमाप्नोति मानमायुः श्रियं पराम् । पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत् ॥ 12॥ सहस्रावर्तनात्कारागृहस्थं मोचयेज्जनम् । नियुतावर्तनान्मर्त्यो साध्यं यत्साधयेत्क्षणात् ॥ 13॥ इति श्रीगणेशपुराणे उत्तरखण्डे त्रयोविंशत्युत्तरशततमोऽध्याये मयूरेश्वरस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 123 | 2\.123 40\-57|| ## - .. श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः . अध्यायः 123 . 2.123 40-57.. Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}